Occurrences

Saṃvitsiddhi

Saṃvitsiddhi
SaṃSi, 1, 1.1 ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
SaṃSi, 1, 7.1 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam /
SaṃSi, 1, 7.2 dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
SaṃSi, 1, 25.1 yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate /
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 44.2 syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu //
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
SaṃSi, 1, 68.1 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 79.3 saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam //
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā vā tad idaṃ vada /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva vā //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 128.2 sa eva hetustasyāpi bhavetsarvajñasiddhivat //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 131.1 yathā teṣām abhūtaiva purastād ātmavidyayā /
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
SaṃSi, 1, 136.2 yathā tad eva hastastham avagamyopaśāmyati //
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 140.2 nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham //
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 161.2 brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām //
SaṃSi, 1, 162.2 atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 169.1 sadasadvyatirekoktiḥ pūrvam eva parākṛtā /
SaṃSi, 1, 170.2 naiva tattadapohyate tadekārthaiḥ padair iva //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
SaṃSi, 1, 179.1 svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 183.3 tasmād avidyayaiveyam avidyā bhavatāśritā //
SaṃSi, 1, 185.2 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
SaṃSi, 1, 186.1 sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam /
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /