Occurrences

Harṣacarita

Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 53.1 anenātilaghimnādyāpyuparyeva plavase jñānodanvataḥ //
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 92.1 dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsamaracayat //
Harṣacarita, 1, 94.1 pakṣapāti ca hṛdayamatraiva sthātuṃ ma iti //
Harṣacarita, 1, 101.1 anyedyur apyanenaiva krameṇa naktaṃdinam atyavāhayat //
Harṣacarita, 1, 108.1 dūrādeva ca turagādavatatāra //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 129.1 aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāśca kalāḥ //
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 1, 137.1 tadavadhireveyaṃ nau yātrā //
Harṣacarita, 1, 148.1 paricaya eva prakaṭīkariṣyati //
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Harṣacarita, 1, 157.1 gate ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Harṣacarita, 1, 175.1 suptāpi ca tameva dīrghalocanaṃ dadarśa //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 192.1 anvakṣamāgamiṣyatyeva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 202.1 avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 217.1 prakhyātaiva manmathasya durnivāratā //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //