Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 24.0 te eva varuṇapraghāseṣv api //
KātyŚS, 5, 8, 36.0 āśrāvya sīda hotar ity eva brūyāt //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 6, 5, 21.0 saṃjñapayānvagann ity eva brūyāt //
KātyŚS, 6, 7, 18.0 atraiva haviṣkṛdāhvānam ijyaikatvāt //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
KātyŚS, 10, 5, 8.0 camasair eva //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 15, 1, 30.0 saiva dakṣiṇā //
KātyŚS, 15, 3, 37.0 saiva dakṣiṇā //
KātyŚS, 15, 7, 9.0 ādinaivāntyam //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
KātyŚS, 21, 4, 29.0 ihaivāyam iti japati //