Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 3, 15.1 iḍaivāsmān itīḍām upahūyamānām anumantrayate //
VaitS, 1, 4, 23.6 patnīmantraiḥ prajām āyus tasmāt tenaiva sidhyati /
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
VaitS, 3, 8, 2.1 tatraiva pratyānayati //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
VaitS, 3, 10, 11.2 pañcaiva kṛtvaś camasān nārāśaṃseṣu bhakṣayet /
VaitS, 3, 11, 4.3 śastrāntaṃ makārāntenaiva //
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 12, 14.1 eved indram iti paridadhāti /
VaitS, 3, 13, 10.1 tenaiva niṣkrāmanti //
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 4, 9.2 gāva eva surabhayo gāvo guggulugandhayaḥ /
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
VaitS, 8, 4, 12.1 etasmād evāhīnā rātrisattrāṇi /