Occurrences

Kaṭhāraṇyaka

Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
KaṭhĀ, 2, 1, 9.0 digbhya eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 12.0 vanaspatibhir eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 15.0 bṛhaspatir eva bhūtvottiṣṭhati //
KaṭhĀ, 2, 1, 19.0 araṇya evāraṇyaṃ karoti //
KaṭhĀ, 2, 1, 22.0 bṛhaspatir eva bhūtvā pratitiṣṭhati //
KaṭhĀ, 2, 1, 26.0 vācaiva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 29.0 devebhya eva yajñaṃ saṃbharati //
KaṭhĀ, 2, 1, 36.0 yajñasyaiva śiras saṃbharati //
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
KaṭhĀ, 2, 1, 52.0 yat pūtīkānāṃ saṃbharatīndrasyaivaujo vīryaṃ saṃbharati //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 1, 61.0 yajñasyaiva śiraḥ karoti //
KaṭhĀ, 2, 1, 63.0 yajñasyaiva pade karoti //
KaṭhĀ, 2, 1, 66.0 teja eva brahma yajamāne dadhāti //
KaṭhĀ, 2, 1, 69.0 oja eva vīryaṃ yajamāne dadhāti //
KaṭhĀ, 2, 1, 72.0 paśūn eva yajamāne dadhāti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 76.0 yajñāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 83.0 amuṣyaivainam ādityasya tejasā tapati //
KaṭhĀ, 2, 1, 85.0 imān eva lokān rohati //
KaṭhĀ, 2, 1, 88.0 rūpeṇaivainaṃ samardhayati //
KaṭhĀ, 2, 1, 95.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 1, 97.0 mitrāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 1, 104.0 tejasaivainaṃ brahmavarcasena samardhayati //
KaṭhĀ, 2, 1, 109.0 ojasaivainaṃ vīryeṇa samardhayati //
KaṭhĀ, 2, 1, 112.0 ojasaivainaṃ vīryeṇa vyardhayati //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 122.0 imān eva lokān pratyavarohati //
KaṭhĀ, 2, 1, 125.0 sūryasyaivainaṃ cakṣuṣānvīkṣate //
KaṭhĀ, 2, 1, 128.0 vācaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 130.0 annādyenaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 2, 2, 8.0 adhvaryur evāsya sarvasya praṇetā //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 14.0 sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati //
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 28.0 pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 32.0 ūrdhvāṃ caiva himāṃ copariṣṭāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 37.0 teja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 40.0 oja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 57.0 āśiṣam evāśāste //
KaṭhĀ, 2, 2, 59.0 yam eva dveṣṭi taṃ śucārpayati //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
KaṭhĀ, 2, 2, 70.0 yajñāyaivainam prokṣati //
KaṭhĀ, 2, 2, 74.0 athaivainaṃ tris saṃmārṣṭi //
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 2, 3, 12.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 9.0 āyur me dā ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 10.2 prajāṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 12.0 cakṣur me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 14.0 śrotraṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 16.0 vācaṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 20.0 raśmibhir evainam pariśrayataḥ //
KaṭhĀ, 2, 4, 22.0 vanaspatibhir evopariṣṭād antardadhāti //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //
KaṭhĀ, 2, 4, 31.0 madhu sāraghaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 33.0 śrotram asīti śrotram eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 36.0 hotrābhya evainam etat saṃprayaśchati //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 42.0 brahmaṇaivainam upacarati //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 5-7, 19.0 tābhir eva pravargyaṃ saṃgamayati //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 30.0 madhu madhughaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 52.0 tasmād etayor evāgre duhyate 'gre hūyate //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 60.0 diva evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 74.0 gharma eva tad duhati //
KaṭhĀ, 2, 5-7, 76.0 gharma evorjaṃ saṃbharataḥ //
KaṭhĀ, 2, 5-7, 77.0 gharma evorjaṃ samānayataḥ //
KaṭhĀ, 2, 5-7, 80.0 svayaivāhutyā divo vṛṣṭiṃ ninayati //
KaṭhĀ, 2, 5-7, 83.0 chandobhir evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 86.0 ābhyām evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 89.0 antarikṣa evainaṃ dhārayati //
KaṭhĀ, 2, 5-7, 93.0 yajur eva vadet //
KaṭhĀ, 2, 5-7, 94.0 rudrād eva paśūn parivṛṇakti //
KaṭhĀ, 2, 5-7, 96.0 devatā evainam abhidhyāyantīḥ //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 100.0 tān evobhayān prīṇāti //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 115.0 gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 121.0 asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 122.0 subhūtāya pinvasveti bhūtim evopaiti //
KaṭhĀ, 2, 5-7, 124.0 mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
KaṭhĀ, 2, 5-7, 131.0 saṃsthitir evaiṣā svargākṛtiḥ //
KaṭhĀ, 2, 5-7, 135.0 yajñam eva saṃtanoti //
KaṭhĀ, 2, 5-7, 140.0 ubhayam eva karoti //
KaṭhĀ, 2, 5-7, 141.0 yajamāna eva prāśnāti //
KaṭhĀ, 2, 5-7, 142.0 brahmavarcasam evātman dhatte //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 1, 26.0 yamaś caiva varuṇaś ca devānāṃ yamāṅgirasau //
KaṭhĀ, 3, 1, 33.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 1, 36.0 yad āha āyur mayi dhehīti āyur evātman dhatte //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 40.0 cakṣur evātman dhatte //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 1, 44.0 ūrjam [... au1 letterausjhjh] evātman dhatte //
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
KaṭhĀ, 3, 2, 7.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 3.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 10.0 sarvābhir evaināṃ devatābhis samardhayati //
KaṭhĀ, 3, 4, 12.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 15.0 prāṇam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 18.0 prajām mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 22.0 prāṇān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 23.0 apānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 26.0 kapālāny eva tat karoty abhito rukmau nidadhāti //
KaṭhĀ, 3, 4, 27.0 cakṣuṣī eva tat karoti //
KaṭhĀ, 3, 4, 29.0 āsyam eva tat karoti //
KaṭhĀ, 3, 4, 31.0 grīvām eva tat karoti //
KaṭhĀ, 3, 4, 33.0 aṃsā eva tat karoti //
KaṭhĀ, 3, 4, 36.0 pārśve eva tat karoti //
KaṭhĀ, 3, 4, 38.0 udaram eva tat karoti //
KaṭhĀ, 3, 4, 40.0 upastham eva tat karoti //
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
KaṭhĀ, 3, 4, 44.0 pādā eva tat karoti //
KaṭhĀ, 3, 4, 46.0 nābhim eva tat karoti //
KaṭhĀ, 3, 4, 48.0 ura eva tat karoti //
KaṭhĀ, 3, 4, 51.0 brahmaṇaivainam pracchādayati //
KaṭhĀ, 3, 4, 54.0 ūrjaivainaṃ pracchādayati //
KaṭhĀ, 3, 4, 60.0 vaya evāsyaitad ardhayati //
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 66.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 67.0 śaṃ ca vakṣi pari ca vakṣīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 71.0 durmitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 74.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 76.0 vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 79.0 [... au1 letterausjhjh] ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 81.0 naivainaṃ śucārpayanti //
KaṭhĀ, 3, 4, 82.0 samid asi samedhiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 83.0 punar tejo mayi dhehīti teja evātman dhatte //
KaṭhĀ, 3, 4, 87.0 virājy evānnādye pratitiṣṭhati //
KaṭhĀ, 3, 4, 89.0 ātmānam eva dīkṣayā spṛṇoti prajām avāntaradīkṣayā //
KaṭhĀ, 3, 4, 97.0 ūrjam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 100.0 brahmavarcasam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 103.0 teja eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 106.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 110.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 114.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 118.0 teja evātman dhatte //
KaṭhĀ, 3, 4, 122.0 havir evātti //
KaṭhĀ, 3, 4, 130.0 rūpasamṛddhim evānvāha //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 133.0 yat kanyām abhivyāharaty abhiprekṣate prajām evātman dhatte //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 172.0 rudrād eva prajām paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 183.0 śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti //
KaṭhĀ, 3, 4, 188.0 vācaiva prayanti vācodyanti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 192.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
KaṭhĀ, 3, 4, 213.0 tapasaivāsya prayunakti //
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
KaṭhĀ, 3, 4, 225.0 [... au1 letterausjhjh] tasya sūryacandramāsāv eva cakṣuṣī //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 252.0 sarvān eva lokān etair avakāśair avarunddhe //
KaṭhĀ, 3, 4, 254.0 teja evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 265.0 tenaiva nidhau pratitiṣṭhate //
KaṭhĀ, 3, 4, 267.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 269.0 tābhir evainaṃ samardhayati //
KaṭhĀ, 3, 4, 271.0 tābhir evainam abhiṣṭuvanti //
KaṭhĀ, 3, 4, 273.0 tābhir evainam abhivyāharanti //
KaṭhĀ, 3, 4, 275.0 tam eva pratyakṣam ṛdhnuvanti //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 284.0 teja eva brahmavarcasam avarunddhe //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
KaṭhĀ, 3, 4, 297.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 306.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 315.0 sva eva yonau brahmavarcasaṃ dadhāti //
KaṭhĀ, 3, 4, 322.0 tejasaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 326.0 tābhyām evainaṃ samardhayati //
KaṭhĀ, 3, 4, 329.0 svayaiva tanvainaṃ samardhayati //
KaṭhĀ, 3, 4, 337.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 338.0 atho ny evāsmai hnuvate //
KaṭhĀ, 3, 4, 343.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 358.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 363.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 365.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 370.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 372.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 377.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 379.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 380.0 [... au1 letterausjhjh] saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 384.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 386.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 390.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 397.0 ūrdhva udumbara ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 399.2 ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 407.0 brahmaṇaivaināṃ dādhāra //