Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 1.0 te caite doṣaguṇālaṃkārahānādāne śāstrādeva gantavye //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 1.0 sarvagarbhārtho'yaṃ saṃskāraḥ ādhārasaṃskāradvāreṇa sakṛdeva kriyate //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 8.0 garbhāntarārthaṃ tu dvitīye garbhe kuryād eva //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 9.0 tad u ha smāha kuryād eva //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 7.0 te dve chandasī bhavataḥ pratiṣṭhāyā eva //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 16.0 yajñaṃ vaṣṭv iti yad āha yajñaṃ vahatv ity eva tad āha //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 3, 2.0 ekaṃ phalakaṃ syād ity āhur ekadhā hy evāyaṃ vāyuḥ pavate 'sya rūpeṇeti //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 25.0 tasmāt pratikhyāyaiva bhakṣam avarohet //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
AĀ, 1, 3, 2, 9.0 tad etā eva vyāhṛtīḥ purastāj japet //
AĀ, 1, 3, 2, 10.0 bhūr bhuvaḥ svar ity etā vāva vyāhṛtaya ime trayo vedā bhūr ity eva ṛgvedo bhuva iti yajurvedaḥ svar iti sāmavedaḥ //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
AĀ, 1, 4, 1, 12.0 atho stomātiśaṃsanāyā eva //
AĀ, 1, 4, 2, 3.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 8.0 saṃpāta eva kāmānām abhyāptyai pratiṣṭhityā annādyāya paṅktiḥ //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 8.0 tasya mukham evokthaṃ yathā pṛthivī tathā //
AĀ, 2, 1, 2, 10.0 nāsike evokthaṃ yathāntarikṣaṃ tathā //
AĀ, 2, 1, 2, 13.0 lalāṭam evokthaṃ yathā dyaus tathā //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 1, 4, 11.0 vāg udakrāmad avadann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 12.0 cakṣur udakrāmad apaśyann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
AĀ, 2, 1, 4, 14.0 mana udakrāman mīlita ivāśnan pibann āstaiva //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 20.0 vāk prāviśad aśayad eva //
AĀ, 2, 1, 4, 21.0 cakṣuḥ prāviśad aśayad eva //
AĀ, 2, 1, 4, 22.0 śrotraṃ prāviśad aśayad eva //
AĀ, 2, 1, 4, 23.0 manaḥ prāviśad aśayad eva //
AĀ, 2, 1, 4, 25.0 tad etad ukthā3ṃ prāṇa eva //
AĀ, 2, 1, 4, 26.0 prāṇa uktham ity eva vidyāt //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 9.0 sa sadhrīcīḥ sa viṣūcīr vasāna iti sadhrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 2, 1, 8, 9.0 sa eṣa mṛtyuś caivāmṛtaṃ ca //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 6.0 sūktaṃ batāvocateti tat sūktam abhavat tasmāt sūktaṃ tasmāt sūktam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa vā ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 2, 11.0 tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 8.0 sa hovāca tvām eva jānīyām iti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 2, 4, 9.0 etad u haivopekṣetopekṣeta //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 8, 9.1 jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
AĀ, 5, 1, 6, 10.1 anyāsu cet samāmnātāsu rājanena sāmnā stuvīran yathāsthānaṃ tā ihaivemāḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 4.0 na bhūyaḥ sakṛdgadanād dvirgadanād vā dvayy eva //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
Aitareyabrāhmaṇa
AB, 1, 1, 3.0 sarvābhya evainaṃ tad devatābhyo 'nantarāyaṃ nirvapanti //
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 1, 3, 3.0 reto vā āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 9.0 śuddham evainaṃ tat pūtaṃ dīkṣayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 3, 16.0 ulbaṃ vā etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 3, 18.0 uttaraṃ vā ulbāj jarāyu jarāyuṇaivainaṃ tat prorṇuvanti //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 3, 23.0 sahaiva vāsasābhyavaiti tasmāt sahaivolbena kumāro jāyate //
AB, 1, 3, 23.0 sahaiva vāsasābhyavaiti tasmāt sahaivolbena kumāro jāyate //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 6, 4.0 tasmād virājāv eva kartavye //
AB, 1, 6, 6.0 ṛtaṃ vāva dīkṣā satyam dīkṣā tasmād dīkṣitena satyam eva vaditavyam //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 6, 12.0 tasmād vicakṣaṇavatīm eva vācaṃ vadet satyottarā haivāsya vāg uditā bhavati bhavati //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 8, 9.0 svargyaivordhvā dik sarvāsu dikṣu rādhnoti //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 14.0 cakṣuṣī evāgnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 11, 3.0 prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt //
AB, 1, 11, 4.0 tasmāt prayājavad evānuyājavat kartavyam //
AB, 1, 11, 6.0 tāvataiva yajño 'saṃsthitaḥ //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 11, 10.0 avidyayaiva tad āhur vyatiṣajed yājyānuvākyāḥ //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 11, 15.0 pathyayaivetaḥ svastyā prayanti pathyāṃ svastim abhy udyanti svasty evetaḥ prayanti svasty udyanti svasty udyanti //
AB, 1, 11, 15.0 pathyayaivetaḥ svastyā prayanti pathyāṃ svastim abhy udyanti svasty evetaḥ prayanti svasty udyanti svasty udyanti //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 23.0 gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 13, 35.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 16, 27.0 syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 16, 46.0 triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 17, 4.0 etat tv evaiṣātithimatī yad āpīnavatī //
AB, 1, 17, 6.0 tayor juṣāṇenaiva yajati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 13.0 prayājān evātra yajanti nānuyājān //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 19, 5.0 saṃ sīdasva mahāṁ asīty evainaṃ samasādayan //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 25, 14.0 tasmāt sachandasa eva kartavyā na vichandasaḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 1, 28, 5.0 traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati //
AB, 1, 28, 7.0 svānām evainaṃ tacchraiṣṭhyaṃ gamayati //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 1, 28, 15.0 vāg vā anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 27.0 viśvair evainaṃ taddevaiḥ sahāsādayati //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 1, 29, 12.0 yad evādaḥ pūrvaṃ yattavat padam āha tad evaitena śāntyā śamayati //
AB, 1, 29, 12.0 yad evādaḥ pūrvaṃ yattavat padam āha tad evaitena śāntyā śamayati //
AB, 1, 29, 19.0 sa yadaiva havirdhāne saṃpariśrite manyetātha paridadhyāt //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 13.0 agnaya eva taj juṣṭim āhutiṃ gamayati //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 1, 30, 31.0 ṛdhnoty etam evaitābhir ekaviṃśatyaikaviṃśatyā //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 22.0 yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 2, 23.0 vidā deveṣu no duva ity āśiṣam evāśāste //
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 2, 2, 27.0 punanti dhīrā apaso manīṣeti punanty evainaṃ tat //
AB, 2, 2, 28.0 devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 6.0 tam u ha smaitam pūrve 'nv eva praharanti //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 2.0 tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 7.0 iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 9.0 duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 11.0 daivyā hotārā yajati prāṇāpānau vai daivyā hotārā prāṇāpānāv eva tat prīṇāti prāṇāpānau yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 15.0 svāhākṛtīr yajati pratiṣṭhā vai svāhākṛtayaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 4, 16.0 tābhir yathaṛṣy āprīṇīyād yad yathaṛṣy āprīṇāti yajamānam eva tad bandhutāyā notsṛjati //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 6, 2.0 ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tān eva tat saṃśāsti //
AB, 2, 6, 2.0 ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tān eva tat saṃśāsti //
AB, 2, 6, 4.0 paśur vai medho yajamāno medhapatir yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 3.0 tad u vā āhuḥ kīrtayed eva //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 9, 1.0 sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 10.0 havir evāsmā etat svadayatīṣam ūrjam ātman dhatte //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 12, 5.0 agner evaināṃs tad āsye juhoti //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 2, 12, 17.0 abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 7.0 sa etāvān eva paśur yāvatī vapā //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 3.0 sā pañcāvattā bhavati yady api caturavattī yajamānaḥ syād atha pañcāvattaiva vapā //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 15, 14.0 atho khalu yadaivādhvaryur upākuryād athānubrūyāt //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 11.0 tasmād aparimitam evānūcyam //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
AB, 2, 19, 8.0 tasya triḥ prathamāṃ saṃtatam anvāha tenaiva tat sarvaṃ saṃtatam anūktam bhavati //
AB, 2, 20, 11.0 āpo vai yajño 'vido yajñam ity eva tad āha //
AB, 2, 20, 13.0 utemāḥ paśyety eva tad āha //
AB, 2, 20, 17.0 anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam //
AB, 2, 20, 18.0 īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam //
AB, 2, 20, 24.0 tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 4.0 tasmāt tatraivāsīno 'numantrayeta //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 8.0 sarvata evainaṃ svadhā upakṣaranti ya evaṃ veda //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 2, 24, 9.0 parivāpa indrasyāpūpa ity annam eva parivāpa indriyam apūpaḥ //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 25, 6.0 tasmāddhāpyetarhi bharatāḥ satvanāṃ vittim prayanti turīye haiva saṃgrahītāro vadante 'munaivānūkāśena yad ada indraḥ sārathir iva bhūtvodajayat //
AB, 2, 26, 1.0 te vā ete prāṇā eva yad dvidevatyāḥ //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
AB, 2, 27, 5.0 prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 29, 1.0 prāṇā vā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati //
AB, 2, 29, 2.0 ṣaᄆ ṛtuneti yajanti prāṇam eva tad yajamāne dadhati //
AB, 2, 29, 3.0 catvāra ṛtubhir iti yajanty apānam eva tad yajamāne dadhati //
AB, 2, 29, 4.0 dvir ṛtunety upariṣṭād vyānam eva tad yajamāne dadhati //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 3.0 avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 2.0 tām anukṛtim manuṣyarathasyaivāntarau raśmī viharantyalobhāya //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 4.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍvidho vai puruṣaḥ ṣaᄆaṅga ātmānam eva tat ṣaḍvidhaṃ ṣaᄆaṅgaṃ vikaroti //
AB, 2, 39, 6.0 uccaiḥ purorucaṃ śaṃsaty uccair evainaṃ tat prajanayati //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 41, 1.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn apyeti //
AB, 2, 41, 2.0 dvādaśapadām purorucaṃ śaṃsati dvādaśa vai māsā māsān eva tat kalpayati māsān apyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 2.0 sa yam evoccair bali vaṣaṭkaroti sa vajraḥ //
AB, 3, 7, 6.0 atha yenaiva ṣaᄆ avarādhnoti sa riktaḥ //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 5.0 ity eva vaṣaṭkāram anumantrayeta //
AB, 3, 8, 7.0 priyeṇaivainaṃ tad dhāmnā samardhayati //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 17.0 mānta sthur no arātaya ity arātīyata eva tad apahanti //
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 11, 22.0 saiva tatra prāyaścittiḥ prāyaścittiḥ //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 12.0 pinvanty apa ity eva śaṃset //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 19, 11.0 iti nv abhicarata itarathā tv eva svargakāmasya //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 24, 2.0 tam madhyamayā vācā śaṃsaty ātmānam eva tat saṃskurute //
AB, 3, 24, 4.0 sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 10.0 so gāyatrī brahma vai gāyatrī brahmaṇaivainaṃ tan namasyati //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 3.0 adhīyann upahanyād anyaṃ vivaktāram icchet tam eva tatsetuṃ kṛtvā tarati //
AB, 3, 35, 7.0 yad u dve sūkte śastvā śaṃsati pratiṣṭhayor eva tad upariṣṭāt prajananaṃ dadhāti prajātyai //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 4.0 tasmāt tacchamayateva śaṃstavyaṃ tā adbhir abhiṣicya nijāsyaivāmanyata //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 4.0 pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 6.0 agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 44, 1.0 yo vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 48, 2.0 sūryāya puroᄆāśam ekakapālaṃ yaḥ sūryaḥ sa dhātā sa u eva vaṣaṭkāraḥ //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 10.0 tat prāhaiva pramaṃhiṣṭhīyena nayet pra sākamaśvena //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 3.0 tān vai paryāyair eva paryāyam anudanta yat paryāyaiḥ paryāyam anudanta tat paryāyāṇām paryāyatvam //
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 11, 1.0 brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 11.0 tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 4, 11, 15.0 brahma vai gāyatrī vīryam triṣṭub brahmaṇaiva tad vīryaṃ saṃdadhāti //
AB, 4, 11, 18.0 gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 12, 4.0 caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 6.0 tasya pañcadaśa stotrāṇi bhavanti pañcadaśa śastrāni sa māso māsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 7.0 tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 15, 2.0 sa evaiṣa uttaras tryahaḥ //
AB, 4, 15, 5.0 tenaitenobhayatojyotiṣā ṣaᄆahena yanti tad yad etenobhayatojyotiṣā ṣaᄆahena yanty anayor eva tal lokayor ubhayataḥ pratitiṣṭhanto yanty asmiṃś ca loke 'muṣmiṃś cobhayoḥ //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo vā ādityā ādityānām eva tad ayanena yanti //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 19.0 tasmād yatra kva ca dūrohaṇaṃ roheddhaṃsavatyaiva rohet //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 24, 2.0 dvādaśāhāni dīkṣito bhavati yajñiya eva tair bhavati //
AB, 4, 24, 3.0 dvādaśa rātrīr upasada upaiti śarīram eva tābhir dhūnute //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 4, 27, 8.0 tasmād āpūryamāṇapakṣeṣu yajanta etad evopepsantaḥ //
AB, 4, 29, 17.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 13.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 2.0 sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam //
AB, 5, 3, 3.0 tato vai vāg eva caturtham ahar vahati //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 7.0 tasmād evaṃ viduṣā satyam eva vaditavyam //
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 21.0 yad eva ṣaṣṭhasyāhnas tat //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
AB, 5, 16, 25.0 tasmād bṛhad eva kartavyam //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 6.0 atha caturhotṝn hotā vyācaṣṭe tad eva tat stutam anuśaṃsati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 5.0 tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 24, 16.0 tasmād evaṃ vidvāṃsa etenaiva vācaṃ visṛjeran //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 10.0 tasya vā etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 2.0 tasmān madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 2, 5.0 tasmād aparimitābhir evābhiṣṭuyāt //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 3.0 tayaiva vibhaktyā tṛtīyasavane na stotriyaṃ stotriyasyānurūpaṃ kurvanti //
AB, 6, 6, 1.0 athāta ārambhaṇīyā eva //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 6.0 tā vā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 7, 1.0 athātaḥ paridhānīyā eva //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 7, 6.0 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ arvāñcaṃ nunude valam iti sanim evaibhya etayāvarunddhe //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 8, 2.0 tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 9, 12.0 tasmāt kevalaśa eva sūktāny anubrūyāt //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 11, 5.0 te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti //
AB, 6, 11, 9.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 15.0 yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai //
AB, 6, 13, 2.0 yad evaināḥ saṃpragīrya hotrā ity ācakṣate tena samāḥ //
AB, 6, 13, 6.0 yad eva mādhyaṃdine dve dve sūkte śaṃsantīti brūyāt teneti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 18, 10.0 yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 18, 11.0 yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 12.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 6, 20, 22.0 tad upariṣṭāt sampātānāṃ śaṃsaty āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 21, 3.0 yad eva kadvantaḥ annaṃ vai kam annādyasyāvaruddhyai //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 8.0 kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam //
AB, 6, 21, 9.0 triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 21, 14.0 yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 15.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 24, 15.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 4.0 atho khalv āhur naiva saṃśaṃset //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 4.0 yad eva śilpānīn //
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk //
AB, 6, 28, 1.0 vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 9.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 28, 9.0 vy evottame sūkte paryasyati sa eva tayor vihāraḥ //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 6, 30, 1.0 evayāmarutaṃ śaṃsati pratiṣṭhā vā evayāmarut pratiṣṭhām evāsya tat kalpayati //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 15.0 taddha tathā śaṃsayāṃcakāra tad idam apy etarhi tathaiva śasyate //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 13.0 yad eva pārikṣitīḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 19.0 diśāṃ kᄆptīḥ śaṃsati diśa eva tat kalpayati //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 23.0 janakalpāḥ śaṃsati prajā vai janakalpā diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 32, 26.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
AB, 6, 33, 8.0 āyur eva tad yajamānasya pratārayati ya evaṃ veda //
AB, 6, 33, 9.0 yad evaitaśapralāpāḥ //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 12.0 yad v evaitaśapralāpāḥ //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 17.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 3.0 yadi tv enām pratigṛhṇīyād apriyāyainām bhrātṛvyāya dadyāt parā haiva bhavati //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 16.0 idaṃ rādhaḥ pratigṛbhṇīhy aṅgira iti pratigraham eva tad rādhasa aicchan //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 6, 35, 21.0 praty eva gṛbhāyateti praty evainaṃ tad ajagrabhaiṣan //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 3.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 5.0 āhanasyād vai retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 7.0 tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 5.0 api vā yata eva kutaśca payasā juhuyuḥ //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 1.0 tad āhur vācāpatnīko 'gnihotraṃ katham eva juhoti //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 18, 1.0 tasya ha viśvāmitrasyaikaśatam putrā āsuḥ pañcāśad eva jyāyāṃso madhuchandasaḥ pañcāśat kanīyāṃsaḥ //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 26, 1.0 athāto yajamānabhāgasyaiva tad āhuḥ prāśnīyāt kṣatriyo yajamānabhāgā3m na prāśnīyā3t iti //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 4.0 tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 6.0 īśvaro ha vā eṣo 'pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor anarhan mā bhakṣayatīti tad yad etenātmānam abhimṛśaty āyur eva tat pratirate //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 6.0 prātaḥsavanasyaivāvṛtā prātaḥsavane careyur mādhyaṃdinasya mādhyaṃdine tṛtīyasavanasya tṛtīyasavane //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 1, 1.0 athātaḥ stutaśastrayor eva //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 4.0 jyotiṣṭoma evāgniṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 5, 1.0 athātaḥ punarabhiṣekasyaiva //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 9, 2.0 upary evāsīno bhūmau pādau pratiṣṭhāpya pratyavaroham āha //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 9, 10.0 indriyeṇaiva tad vīryeṇātmānam antataḥ samardhayati //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 1.0 athātaḥ purodhāyā eva //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
AB, 8, 28, 6.0 kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 11.0 tā vā etā devatā ata eva punar jāyante //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 20.0 api ha yady asyāśmamūrdhā dviṣan bhavati kṣipraṃ haivainaṃ stṛṇute stṛṇute //
Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā vā idam eka evāgra āsīt /
AU, 1, 1, 3.3 so 'dbhya eva puruṣaṃ samuddhṛtyāmūrchayat //
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
AU, 1, 3, 3.4 sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat //
AU, 1, 3, 4.3 sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat //
AU, 1, 3, 5.3 sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 6.3 sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnam atrapsyat //
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 8.3 sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat //
AU, 1, 3, 9.3 sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat //
AU, 1, 3, 12.1 sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata /
AU, 1, 3, 13.2 sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 //
AU, 2, 1, 1.2 tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti /
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
AU, 2, 4, 1.3 sa itaḥ prayann eva punar jāyate /
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 1, 1, 14.0 tūṣṇīm evety āhuḥ //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 3, 3.0 sa yady āvarteta svargād evainaṃ tallokād āvarteta //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 16.0 atha cec carusthālyām evāmedhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 5, 21.0 athādbhuteṣv etā eva tisro japet //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 27.0 madhyās tv eva bhavanti //
AVPr, 2, 2, 6.0 sa syād evādhas //
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 4.0 atha vā sa syād evādhas //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 22.0 evam evābhyuddṛṣṭe //
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 6, 11.0 ta evāsya taddhutam iṣṭaṃ kurvanti //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 21.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 25.0 tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 29.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti //
AVPr, 2, 9, 33.0 tair evāgnibhir ity āhuḥ //
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 2, 9, 47.0 sa cet pratinamaskuryāt kuśalenaivainam yojayet //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 6, 3.0 vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane //
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 27.0 tatas tam eva punar nirvapet //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 1, 4.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 4, 4.0 tathaivainām ṛtvijo yājayeyuḥ //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
AVPr, 6, 4, 16.0 yadi tṛtīyasavana etad eva //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 20.0 puroḍāśeṣu japair eva kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 4, 5.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVP, 1, 6, 2.2 asoṣpate ni ramaya mayy eva tanvaṃ mama //
AVP, 1, 6, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVP, 1, 6, 3.2 vācaspatir ni yachatu mayy eva tanvaṃ mama //
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 1, 22, 4.2 viśvaṃ subhūtaṃ suvidatram astu no jyog eva dṛśema sūryam //
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 46, 3.1 dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ /
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 61, 4.1 ihaiva staṃ prāṇāpānau memaṃ hāsiṣṭaṃ mṛtyave /
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 1, 98, 1.2 evā tvam ugra oṣadhe amuṃ ropaya mām abhi //
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 1, 100, 4.2 evāsmān prati nandatu yāṃ vayaṃ kāmayāmahe //
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 4, 16, 6.2 evā vayaṃ ghuṇān sarvān sākaṃ vācā ni jāsayāmasi //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 31, 5.1 bhaga eva bhagavāṁ astu devās tena vayaṃ bhagavantaḥ syāma /
AVP, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVP, 4, 33, 3.2 evā devebhyaḥ sumatim ihā vaha sa no muñcatv aṃhasaḥ //
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 17, 4.2 evonmattasya te mune gṛhṇātu pṛthivī manaḥ //
AVP, 5, 30, 3.2 evā sphātiṃ ni tanomi mayāreṣu khaleṣu ca //
AVP, 5, 30, 4.2 evā me astu dhānyaṃ sahasradhāram akṣitam //
AVP, 5, 30, 7.2 ihaivāśvinor astu dvāparāśvoruhat //
AVP, 10, 4, 8.2 evā rāṣṭrāya me devāḥ samyañco vahata śriyam //
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
AVP, 10, 5, 9.2 evā dhanasya me sphātim ā dadhātu sarasvatī //
AVP, 12, 2, 6.1 para smaiva tvaṃ cara paramasyāṃ parāvati /
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 1, 3.1 ihaivābhi vi tanūbhe ārtnī iva jyayā /
AVŚ, 1, 1, 3.2 vācaspatir ni yacchatu mayy evāstu mayi śrutam //
AVŚ, 1, 2, 4.2 evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it //
AVŚ, 1, 3, 6.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 7.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 8.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 9.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 15, 2.1 ihaiva havam ā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ /
AVŚ, 1, 31, 4.2 viśvam subhūtam suvidatraṃ no astu jyog eva dṛśema sūryam //
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 9, 5.2 sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ //
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 15, 1.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 2.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 3.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 4.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 5.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 6.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva /
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 14, 4.2 ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ //
AVŚ, 3, 14, 5.2 ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 16, 5.1 bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma /
AVŚ, 3, 18, 3.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
AVŚ, 3, 24, 4.2 evāsmākedaṃ dhānyaṃ sahasradhāram akṣitam //
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 4, 23, 2.2 evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ //
AVŚ, 4, 30, 3.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devānām uta mānuṣāṇām /
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 4, 32, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
AVŚ, 4, 39, 1.2 yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 3.2 yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 5.2 yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 7.2 yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 8, 9.2 atraivainān abhi tiṣṭhendra medy ahaṃ tava /
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 8.2 brahmā ceddhastam agrahīt sa eva patir ekadhā //
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 18, 11.1 gaur eva tān hanyamānā vaitahavyāṁ avātirat /
AVŚ, 5, 19, 11.1 navaiva tā navatayo yā bhūmir vyadhūnuta /
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 17, 1.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 2.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 3.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 4.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 18, 2.2 yathota mamruṣo mana everṣyor mṛtaṃ manaḥ //
AVŚ, 6, 29, 3.2 parāṅ eva parā vada parācīm anu saṃvatam /
AVŚ, 6, 46, 3.2 evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi //
AVŚ, 6, 58, 2.2 evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 6, 87, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat /
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 6, 102, 1.2 evā mām abhi te manaḥ samaitu saṃ ca vartatām //
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 105, 3.2 evā tvaṃ kāse pra pata samudrasyānu vikṣaram //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 5.2 evā kāmasya vicchinnaṃ saṃ dhehi vīryāvati //
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 27, 1.1 iḍaivāsmāṁ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ /
AVŚ, 7, 50, 1.2 evāham adya kitavān akṣair badhyāsam aprati //
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 7, 67, 1.2 punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva //
AVŚ, 7, 78, 1.2 ihaiva tvam ajasra edhy agne //
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 88, 1.2 ahim evābhyapehi taṃ jahi //
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 14.1 oṣadhīr eva rathaṃtareṇa devā aduhran vyaco bṛhatā //
AVŚ, 8, 10, 16.1 oṣadhīr evāsmai rathaṃtaraṃ duhe vyaco bṛhat //
AVŚ, 8, 10, 22.3 tāṃ dvimūrdhārtvyo 'dhok tāṃ māyām evādhok /
AVŚ, 8, 10, 23.3 tām antako mārtyavo 'dhok tāṃ svadhām evādhok /
AVŚ, 8, 10, 26.3 tāṃ devaḥ savitādhok tām ūrjām evādhok /
AVŚ, 8, 10, 27.3 tāṃ vasuruciḥ sauryavarcaso 'dhok tāṃ puṇyam eva gandham adhok /
AVŚ, 8, 10, 28.3 tāṃ rajatanābhiḥ kāberako 'dhok tāṃ tirodhām evādhok /
AVŚ, 8, 10, 29.3 tāṃ dhṛtarāṣṭra airāvato 'dhok tāṃ viṣam evādhok /
AVŚ, 8, 10, 32.1 yat pratyāhanti viṣam eva tat pratyāhanti //
AVŚ, 8, 10, 33.1 viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda //
AVŚ, 9, 1, 11.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 13.2 evā ma ṛbhavo varca ātmani dhriyatām //
AVŚ, 9, 1, 16.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 17.2 evā me aśvinā varcas tejo balam ojaś ca dhriyatām //
AVŚ, 9, 1, 24.1 yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati /
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 9, 2, 8.2 kṛṇvanto mahyam asapatnam eva //
AVŚ, 9, 5, 22.1 aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe /
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 34.2 pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 35.2 udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 36.2 abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 6, 5.1 yā eva yajña āpaḥ praṇīyante tā eva tāḥ //
AVŚ, 9, 6, 5.1 yā eva yajña āpaḥ praṇīyante tā eva tāḥ //
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
AVŚ, 9, 6, 7.1 yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti //
AVŚ, 9, 6, 8.1 yad upastṛṇanti barhir eva tat //
AVŚ, 9, 6, 9.1 yad upariśayanam āharanti svargam eva tena lokam ava runddhe //
AVŚ, 9, 6, 10.1 yat kaśipūpabarhaṇam āharanti paridhaya eva te //
AVŚ, 9, 6, 11.1 yad āñjanābhyañjanam āharanty ājyam eva tat //
AVŚ, 9, 6, 12.1 yat purā pariveṣāt svādam āharanti puroḍāśāv eva tau //
AVŚ, 9, 6, 13.1 yad aśanakṛtaṃ hvayanti haviṣkṛtam eva taddhvayanti //
AVŚ, 9, 6, 14.1 ye vrīhayo yavā nirupyante 'ṃśava eva te //
AVŚ, 9, 6, 15.1 yāny ulūkhalamusalāni grāvāṇa eva te //
AVŚ, 9, 6, 17.1 srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 49.1 yat kṣattāraṃ hvayaty ā śrāvayaty eva tat //
AVŚ, 9, 6, 50.1 yat pratiśṛṇoti pratyāśrāvayaty eva tat //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 9, 6, 53.1 yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
AVŚ, 9, 6, 54.1 yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat //
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 10, 1, 13.2 evā mat sarvaṃ durbhūtaṃ brahmanuttam apāyati //
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 10, 3, 17.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 18.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 19.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 20.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 21.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 22.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 23.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 24.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 25.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 6, 33.2 evā mayi prajā paśavo 'nnamannaṃ vi rohatu //
AVŚ, 10, 7, 4.2 yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 6.2 yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 7.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 13.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 11.2 tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva //
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 11, 1, 20.2 amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva //
AVŚ, 11, 3, 11.1 iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam //
AVŚ, 11, 3, 30.1 naivāham odanaṃ na mām odanaḥ //
AVŚ, 11, 3, 31.1 odana evaudanaṃ prāśīt //
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 18.2 atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe //
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 12, 2, 39.2 brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat //
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 12, 3, 20.1 trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam /
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 15.2 yathainān anyasmin jinīyād evāsyā nirodhanam //
AVŚ, 12, 4, 16.1 cared evā traihāyaṇād avijñātagadā satī /
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 13, 4, 12.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 20.0 tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva //
AVŚ, 13, 4, 25.0 sa eva mṛtyuḥ so 'mṛtaṃ so 'bhvaṃ sa rakṣaḥ //
AVŚ, 14, 1, 22.1 ihaiva staṃ mā viyauṣṭaṃ viśvam āyur vyaśnutam /
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 10, 5.0 ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
AVŚ, 15, 17, 10.0 ekaṃ tad eṣām amṛtatvam ity āhutir eva //
AVŚ, 16, 7, 4.0 evānevāva sā garat //
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 17.2 ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
AVŚ, 18, 4, 38.1 ihaivaidhi dhanasanir ihacitta ihakratuḥ /
AVŚ, 18, 4, 55.2 evā vapāmi harmyaṃ yathā me bhūrayo 'sata //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 6.1 tatra tatra deśaprāmāṇyam eva syāt //
BaudhDhS, 1, 2, 8.1 ubhayaṃ caiva /
BaudhDhS, 1, 2, 17.2 vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca /
BaudhDhS, 1, 3, 43.1 tayos tad eva pāvanam //
BaudhDhS, 1, 4, 3.1 evāsmai vaco vedayante //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 6, 2.2 apsu caiva kuśastambe pāvakaḥ paripaṭhyate //
BaudhDhS, 1, 6, 7.2 kapālāni saṃhṛtyāpsu prakṣipya sāvitrīṃ daśāvarāṃ kṛtvā punar evānyaṃ gṛhṇīyāt //
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 7, 2.1 tataḥ śaucaṃ tataḥ pānaṃ saṃdhyopāsanam eva ca /
BaudhDhS, 1, 7, 5.2 apāṃ tathaiva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
BaudhDhS, 1, 8, 25.3 ācāntasyāvaśiṣṭaṃ syān nigirann eva tacchuciḥ /
BaudhDhS, 1, 8, 30.1 etad eva viparītam amatre //
BaudhDhS, 1, 9, 7.2 caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati //
BaudhDhS, 1, 10, 24.1 pañcaviṃśatis tv eva pañcamāṣikī syāt //
BaudhDhS, 1, 10, 27.2 preṣyān vārddhuṣikāṃś caiva viprāñśūdravad ācaret //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 11, 8.2 yathoktenaiva kalpena śudhyanti ca sanābhaya iti //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 24.1 mātāpitror eva tu saṃsargasāmānyāt //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
BaudhDhS, 1, 11, 37.2 spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
BaudhDhS, 1, 15, 27.0 teṣu kāle kāla eva darbhān saṃstṛṇāti //
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 19, 13.1 hiraṇyārthe anṛte hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 21, 4.2 gamanāgamanaṃ caiva sarvaṃ śulke vidhīyate //
BaudhDhS, 2, 1, 7.2 kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
BaudhDhS, 2, 1, 7.3 tasmān naivāpagureta na ca kurvīta śoṇitam iti //
BaudhDhS, 2, 1, 25.1 etad evāsaṃskṛte //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 2, 45.1 etad eva striyāḥ keśavapanavarjam /
BaudhDhS, 2, 3, 33.1 teṣāṃ prathama evety āhaupajaṅghaniḥ //
BaudhDhS, 2, 4, 2.1 sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt //
BaudhDhS, 2, 5, 9.2 gurusaṃkariṇaś caiva śiṣyasaṃkariṇaś ca ye /
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 6, 12.1 yadi brūyān maṇidhanur ity eva brūyāt //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 6, 34.1 rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham /
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 10.1 evam eva prātaḥ prāṅmukhas tiṣṭhan //
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 11, 1.2 tāny eva mahāsattrāṇi /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 12, 5.3 japitvā punar eva bhuñjīta //
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 13, 11.2 prāyaścitte tad eva vidhānam //
BaudhDhS, 2, 13, 12.2 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 16, 6.2 atha putrasya pautreṇa nākam evādhirohatīti //
BaudhDhS, 2, 17, 2.1 so 'ta eva brahmacaryavān pravrajatīty ekeṣām //
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.2 evam evaiṣa ātmānaṃ tarpayati /
BaudhDhS, 2, 18, 2.3 tyāga ity eva //
BaudhDhS, 2, 18, 3.1 pañcaivopavratāni bhavanti /
BaudhDhS, 2, 18, 8.2 ādhānaprabhṛti yajamāna evāgnayo bhavanti /
BaudhDhS, 2, 18, 8.5 ātmany eva juhoti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 2, 18, 24.1 evam evaiṣa ā śarīravimokṣaṇād vṛkṣamūliko vedasaṃnyāsī //
BaudhDhS, 3, 1, 8.1 tāsām eva vānyāpi daśamī vṛttir bhavati //
BaudhDhS, 3, 1, 15.1 sarva evāhitāgnir ity eke //
BaudhDhS, 3, 2, 2.1 ṣaḍ eva nivartanāni nirupahatāni karoti /
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 2, 19.2 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
BaudhDhS, 3, 2, 19.3 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 3, 3, 8.1 kandamūlaphalaśākabhakṣāṇām apy evam eva //
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 23.1 mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca /
BaudhDhS, 3, 3, 23.2 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 4, 6.1 yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti //
BaudhDhS, 3, 7, 15.1 eka evāgnau paricārī //
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
BaudhDhS, 3, 10, 5.1 kuryād ity eva //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 1, 15.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
BaudhDhS, 4, 1, 26.2 praṇavo vyāhṛtayaś caiva nityaṃ brahma sanātanam //
BaudhDhS, 4, 1, 30.2 sarvadoṣopaghātārtham etad eva viśiṣyate //
BaudhDhS, 4, 1, 31.1 etad eva viśiṣyata iti //
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 4.1 pratigrahīṣyamāṇas tu pratigṛhya tathaiva ca /
BaudhDhS, 4, 3, 5.2 tasmād ācamanād eva sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 6, 1.2 sapta vyāhṛtayaś caiva japyāḥ pāpavināśanāḥ //
BaudhDhS, 4, 6, 3.1 idaṃ caivāparaṃ guhyam ucyamānaṃ nibodhata /
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 8, 13.2 ayatnenaiva tāḥ siddhiṃ yānti śuddhaśarīriṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 4.1 tatra hi hūyata eva //
BaudhGS, 1, 1, 6.1 tatra hi hutvā dīyata eva //
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 2, 52.1 na tvevāmāṃso 'rghyaḥ syāt //
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 25.1 deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantam eva vā tūṣṇīm //
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
BaudhGS, 1, 4, 6.2 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 4, 37.1 atha śamyā apohya tathaiva pariṣiñcati /
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 6, 9.1 sa evameva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 1, 6, 16.1 pakvādeva sviṣṭavatībhyāṃ sauviṣṭakṛtam //
BaudhGS, 1, 6, 18.3 sviṣṭamagne abhi tat pṛṇāhi viśvādeva pṛtanā abhiṣya /
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
BaudhGS, 1, 8, 4.1 atraiva trivṛtānnena balimupaharati //
BaudhGS, 1, 8, 9.1 atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya //
BaudhGS, 1, 10, 11.1 tāv etāṃ gāthāṃ gāyataḥ soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 1, 29.1 yathaivaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 5, 4.1 evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca //
BaudhGS, 2, 5, 6.2 sarvāneva vā vasante //
BaudhGS, 2, 5, 13.4 sarveṣāmeva vā mauñjīm /
BaudhGS, 2, 5, 31.1 evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ //
BaudhGS, 2, 5, 46.1 sa evamevaitat sarvaṃ karoti //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 48.1 sa mātaramevāgre bhikṣeta //
BaudhGS, 2, 5, 56.1 etasminn evāgnau vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhyāt //
BaudhGS, 2, 5, 59.5 samantam eva vā tūṣṇīm //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 2, 6, 6.1 etāvad eva nānā //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 15.1 so 'traivāste ā nakṣatrāṇām udayāt //
BaudhGS, 2, 7, 8.1 tām atraiva pratīcīnaśirasīm udīcīnapadīṃ saṃjñapayanti //
BaudhGS, 2, 7, 13.1 tāny eṣv eva śūleṣūpanīkṣya tasminn evāgnau śrapayanti //
BaudhGS, 2, 7, 13.1 tāny eṣv eva śūleṣūpanīkṣya tasminn evāgnau śrapayanti //
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 8, 3.1 etāvad eva nānā //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 9, 14.1 adbhir eva vrataṃ kuryād yathālābham anuvratam /
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 9.1 tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti //
BaudhGS, 2, 11, 14.1 tānyeteṣvevaṃ śūleṣūpanīkṣyai tasminnevāgnau śrapayanti //
BaudhGS, 2, 11, 17.1 teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati //
BaudhGS, 2, 11, 33.2 iyam eva sā yā prathamā vyaucchat iti pañcadaśa /
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 61.1 na tv evānaṣṭakaḥ syāt //
BaudhGS, 2, 11, 67.1 evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta //
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 3, 1, 15.1 nityaṃ caiva bhuktvordhvam //
BaudhGS, 3, 1, 17.1 evam eva kāṇḍopākaraṇakāṇḍasamāpanābhyām //
BaudhGS, 3, 1, 19.1 tasya caivaikasya kāṇḍasyādyo 'nuvākaḥ //
BaudhGS, 3, 1, 20.1 tasya caivaikasya kāṇḍasyaitad ahar anadhyāyaḥ //
BaudhGS, 3, 1, 21.2 etāvad eva nānā nātrānuvākaḥ /
BaudhGS, 3, 1, 27.1 evam eva kārāvratam //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 54.1 etāvad eva nānā //
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
BaudhGS, 3, 3, 16.1 evam eva vratānte /
BaudhGS, 3, 3, 26.1 preṣitas tad eva pratipadyetānyatra pātakāt //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 5, 3.1 sarva evāhitāgnir ityeke //
BaudhGS, 3, 7, 7.1 tān abhyukṣya triḥ prakṣālyaiva nidadhātīti //
BaudhGS, 3, 7, 11.0 evam eva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
BaudhGS, 3, 10, 1.0 baliharaṇānukṛtir eva sarpabaliḥ //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 8.2 kanyānāṃ caiva janmādikartavyāḥ karmamaṅgalāḥ //
BaudhGS, 3, 14, 1.4 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 3, 14, 2.10 baliharaṇānukṛtir eva sarpabaliḥ /
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 2, 8.1 etenaiva raudram abhivyāhared vā /
BaudhGS, 4, 2, 16.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
BaudhGS, 4, 3, 9.2 duḥsvapneṣu śataṃ japed etad eva //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 13.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 2.0 sa purastād eva havirātañcanam upakalpayate //
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 2, 13.0 sarvaśa evainaṃ stambaṃ lunoti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 3, 18.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 1, 3, 21.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 1, 4, 2.1 naktaṃ paristīrṇā evaite 'gnayo bhavanti //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 4.1 evam evānvāhāryapacanaṃ paristṛṇāti //
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 5, 15.0 etām eva pratipadaṃ kṛtvā //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 3.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 8, 13.0 athāparam evam eva //
BaudhŚS, 1, 8, 17.0 evam evottarāṇi kapālāny upadadhāti //
BaudhŚS, 1, 10, 3.0 evam evottaraṃ puroḍāśam adhipṛṇakti //
BaudhŚS, 1, 10, 10.0 evam evottaraṃ puroḍāśaṃ śrapayati //
BaudhŚS, 1, 12, 6.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 8.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 10.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 12.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 32.0 tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 2.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 14, 10.0 evam evottaraṃ puroḍāśam udvāsayati //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 17, 26.0 atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 19.0 caturhasteḍāṃ sampādayaty ājyasyaiva //
BaudhŚS, 1, 20, 20.0 samanvārabhete adhvaryuś caiva patnī ca //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 2, 2, 24.0 ādita eva tīrthe snātvodetyāhataṃ vāsaḥ paridhāya //
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 2, 6, 9.0 evam evāhavanīyasya //
BaudhŚS, 2, 6, 16.0 evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti //
BaudhŚS, 2, 6, 16.0 evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 2, 6, 27.0 tāvatīm evottarāraṇim //
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 4, 1, 24.0 avatakṣaṇānām eva svaruṃ kurute //
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 4, 2, 1.0 idam eva prasiddhaṃ pauroḍāśikam //
BaudhŚS, 4, 2, 39.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 25.0 āntam anakty āntam eva yajamānaṃ tejasānakti //
BaudhŚS, 4, 4, 28.0 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhātīti brāhmaṇam //
BaudhŚS, 4, 5, 22.0 sarvata evainaṃ medhyaṃ karotīti brāhmaṇam //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 63.0 athaitasyaiva barhiṣo 'ṇimat sacate //
BaudhŚS, 4, 8, 28.0 taṃ tathaiva dvitīyam utkramya pṛcchati //
BaudhŚS, 4, 8, 29.0 taṃ tathaivetaraḥ pratyāha //
BaudhŚS, 4, 8, 30.0 taṃ tathaiva tṛtīyam utkramya pṛcchati //
BaudhŚS, 4, 8, 31.0 taṃ tathaivetaraḥ pratyāha //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 8, 35.0 etenaiva yūr āharanti //
BaudhŚS, 4, 8, 36.0 etenaiveḍasūnam //
BaudhŚS, 4, 9, 2.0 hṛdayasyaivāgre dvir avadyati //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 4, 10, 15.0 ājyasyaiva somaṃ ca tvaṣṭāraṃ ca yajati //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 8, 21, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 8, 21, 4.0 tasmiṃstathaiva śrapyamāṇe jaghanena gārhapatyam aupasadāyāṃ vedyāṃ stambayajur harati //
BaudhŚS, 8, 21, 5.0 idam eva prasiddhaṃ pauroḍāśikam //
BaudhŚS, 8, 21, 12.0 etāvad eva nānā //
BaudhŚS, 8, 21, 16.0 upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 15.0 idam eva prasiddham //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 1, 3.1 sa yady eko yadi bahavo 'māvāsyāyā eva ṣaḍahenopariṣṭād dīkṣante //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 1, 8.1 tad evetare paryupaviśya mathitvā mathitvaiva gārhapatyaṃ saṃnivapanti //
BaudhŚS, 16, 1, 8.1 tad evetare paryupaviśya mathitvā mathitvaiva gārhapatyaṃ saṃnivapanti //
BaudhŚS, 16, 1, 11.1 atha yadi paścād apara āgacchati mathitvaiva gārhapatye 'rdhaṃ nivapaty āhavanīye 'rdhaṃ grāmād vrataśrapaṇam āhṛtyāpyarjati //
BaudhŚS, 16, 1, 13.0 athātaḥ pavanasyaiva mīmāṃsā //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 4.0 te sarva eva dīkṣāhutiṣu samanvārabhante //
BaudhŚS, 16, 2, 5.0 gṛhapatim evādhvaryur uccaiḥ kṛṣṇājine vācayati //
BaudhŚS, 16, 2, 6.0 tad evetare 'nunikrāmanti //
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke vā //
BaudhŚS, 16, 3, 20.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 24.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 28.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 39.0 taṃ jātaṃ sarva evābhihiṅkurvanti //
BaudhŚS, 16, 4, 3.0 anādṛtya tad āhavanīya evānupraharati bhavataṃ naḥ samanasāv iti //
BaudhŚS, 16, 4, 5.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 12.0 anādṛtya tad udgātṛṣv adhīnā evaināḥ kuryāt //
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 4, 15.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 19.0 adbhir evaitad ahar dūrvāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
BaudhŚS, 16, 8, 14.0 tān atraivāsīnān pariśrayanti //
BaudhŚS, 16, 9, 1.0 athātaḥ sarpaṇasyaiva mīmāṃsā //
BaudhŚS, 16, 9, 6.0 vaṣaṭkārapathenaiva sarpeyuḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 10.0 te 'dhvaryupathenaiva sarpanti //
BaudhŚS, 16, 9, 14.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
BaudhŚS, 16, 10, 1.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 11, 16.0 prasiddham evottame 'hany uttamām ekādaśinīm ālabhante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 13, 14.0 tathaiva ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityaṃ bhavati //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 24.0 yathaivānyeṣām ahnām evam upākuryād iti maudgalyaḥ //
BaudhŚS, 16, 14, 30.0 athāvṛttam evābhiplavaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 15, 1.0 jyotir agniṣṭoma āyur ukthyo gaur ukthya āyur ukthyo gaur ukthyo jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 15, 2.0 taṃ tathaiva catur upayanti //
BaudhŚS, 16, 16, 8.0 sarvāgniṣṭomā eva syur iti tat tṛtīyaṃ prajāpaterayanam //
BaudhŚS, 16, 16, 9.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 17, 1.0 athāto 'ṃśvadābhyayor eva grahaṇam //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 17, 4.0 athātaḥ paraḥsāmnām eva grahaṇam //
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 19, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 4.0 kaṭaparivāraṃ ca mithunau cāparimitāś ca dāsyas tāvata uv evodakumbhān //
BaudhŚS, 16, 21, 2.0 taṃ kāla eva śastryātṛṇatti //
BaudhŚS, 16, 22, 5.0 tat tathaiva tribhir antarhitam avabhinatti //
BaudhŚS, 16, 23, 1.1 gāva eva surabhayo gāvo guggulugandhayaḥ /
BaudhŚS, 16, 23, 2.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 3.1 dvitīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 4.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 5.1 tṛtīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
BaudhŚS, 16, 23, 8.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 26, 7.0 sāhasrīm evaināṃ karoti //
BaudhŚS, 16, 26, 8.0 sahasrasyaivaināṃ mātrāṃ karotīti brāhmaṇam //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 2.0 prajayaivainaṃ paśubhī rayyāṃ pratiṣṭhāpayati //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 30.0 tena ha sma samastenaiva yajate //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 23.0 prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 29, 10.0 teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate //
BaudhŚS, 16, 29, 12.0 te 'nenaiva pṛṣṭhyena ṣaḍahena pratipadyante //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 32, 26.0 jyotir evāgniṣṭomaḥ //
BaudhŚS, 16, 32, 27.0 jyotir evātirātraḥ //
BaudhŚS, 16, 32, 30.0 sa uv eva trayodaśarātraḥ //
BaudhŚS, 16, 33, 18.0 sa uv evābrāhmaṇaḥ ṣoḍaśarātraḥ //
BaudhŚS, 16, 33, 32.0 sa uv evābrāhmaṇo 'ṣṭādaśarātraḥ //
BaudhŚS, 16, 34, 4.0 sa uv evābrāhmaṇaḥ pañcaviṃśatirātraḥ //
BaudhŚS, 16, 34, 16.0 sva evāyatana ekaviṃśam ukthyam upayanti vairājasāmānam //
BaudhŚS, 16, 34, 18.0 sva evāyatane triṇavam ukthyam upayanti śākvarasāmānam //
BaudhŚS, 16, 34, 20.0 sva evāyatane trayastriṃśam ukthyam upayanti raivatasāmānam //
BaudhŚS, 16, 35, 35.0 sa uv evābrāhmaṇaś catustriṃśadrātraḥ //
BaudhŚS, 16, 36, 7.0 sa uv evābrāhmaṇaḥ saptatriṃśadrātraḥ //
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 2, 4.0 mādhyaṃdina eva savane 'śvaṃ dadyād iti ha smāha maudgalyaḥ //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 2, 11.0 ubhābhyāṃ brahmakṣatrābhyām abhiṣicyā ity abhiṣicyetaiveti //
BaudhŚS, 18, 2, 15.0 abhiṣekasya kāle mādhyaṃdinīyā evainaṃ camasā nimṛjanto yanti //
BaudhŚS, 18, 3, 12.0 eṣa eva sthapatisavaḥ //
BaudhŚS, 18, 4, 11.0 eṣa eva sūtasavaḥ //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 9, 7.1 tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam //
BaudhŚS, 18, 9, 14.1 tasmā etac caiva pātraṃ dadāti tisṛdhanvaṃ ca //
BaudhŚS, 18, 9, 21.1 tasmā etac caiva pātraṃ dadāty aṣṭrāṃ ca //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 11, 8.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 11.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 14.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 17.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 18.0 etad evāhar dīkṣate //
BaudhŚS, 18, 11, 30.0 bahor eva bhūyān bhavati //
BaudhŚS, 18, 12, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 12, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 13, 2.0 sa yadi sarvaśa eva pāpakṛn manyeta catuṣṭomenāgniṣṭomena yajeta //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 7.0 taṃ ha tatraiva striyaṃ cakāra //
BaudhŚS, 18, 13, 9.0 sā haitad eva rāṣṭram abhyāruroha //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
BaudhŚS, 18, 14, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 14, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 14, 20.0 aśnute haiva jyeṣṭhatām //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
BaudhŚS, 18, 15, 20.0 tad u vā āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā //
BhārGS, 1, 1, 3.0 etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm //
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 4.0 api vottarameva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 8, 4.0 api vottarameva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 16, 8.1 evam eva trir āsthāpayati triḥ pariṇayati trir āvapati //
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 1, 22, 6.1 pumāṃsam eva janayati //
BhārGS, 1, 22, 9.2 yathaiva vātaḥ pavate yathā samudra ejati /
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 24, 5.1 api vottaram eva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 24, 5.1 api vottaram eva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 25, 10.1 parimuktāyāṃ kṣipram evopanirharet //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 28, 7.5 evam evottaraṃ godānaṃ vāpayate //
BhārGS, 2, 1, 7.0 upaniṣkramya sthaṇḍila evaitā āhutīr juhoti //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
BhārGS, 2, 3, 4.0 evameva sthūṇārājāvucchrayatyevamabhimṛśati //
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 6.1 agado haiva bhavatītyāha //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 22, 2.1 etad eva maṇikuṇḍalabandhane vidyāt //
BhārGS, 2, 22, 14.2 tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti //
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 25, 4.1 tad etenaiva pratimantrya pratigṛhya pratyavaruhya prāśnāti yathā madhuparkam //
BhārGS, 2, 25, 5.1 pratyavaruhyaivāta ūrdhvam annāni prāśnīyād ity ekam //
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
BhārGS, 2, 25, 10.1 etenaiva bhūtapravākāyoṃ tan mā kṣāyītyantena //
BhārGS, 2, 27, 3.1 api vai yadi dūragā bhavantīha haiva vartante //
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 7.1 na haivāsmāt padyate //
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
BhārGS, 2, 28, 8.1 ihaiva punar āgacchati //
BhārGS, 2, 28, 10.1 na haiva punar āgacchati //
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
BhārGS, 2, 31, 6.1 sarvatraivāpa upaspṛśet //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 15, 12.7 adbhir eva vrataṃ kṛtvā yathālābham anuvrataḥ /
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 19, 15.0 etā evāntarite mano jyotir juṣatām iti pañcamīm //
BhārGS, 3, 21, 6.0 nityeṣu caivam eva syāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 1, 10.0 yajñopavīty eva daiveṣu karmasu bhavati //
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 2, 6.0 jvalaty eva sarvā āhutīr juhuyāt //
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 3, 19.0 evam evāyujo muṣṭīṃllunoti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ vā darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 6, 2.1 pūrvedyur evāmāvāsyāyām //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 8, 12.1 homāntam eva kurvīta //
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
BhārŚS, 1, 10, 12.1 evaṃ vihita evānāhitāgner bhavaty anyatra gārhapatyopasthānāt //
BhārŚS, 1, 13, 12.1 evam evottare dohayati //
BhārŚS, 1, 15, 3.1 tathaiva rātrau prātardohāya vatsān apākaroti //
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
BhārŚS, 1, 15, 12.1 ta ādita evāgnīn ādhāya mahendraṃ yajeran //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 22, 13.1 tathaiva kṛṣṇājinam ādāyāvadhūnoti //
BhārŚS, 1, 24, 6.1 evam evottaraṃ kapālayogam upadadhāti //
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 10.1 evam evottaraṃ piṇḍam ādāyottare kapālayoge 'dhiśrayati //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 7, 2, 5.0 etenaivāgrataḥ parivāsayati //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 5, 3.0 etenaivottarata upayamanīr nivapati //
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
BhārŚS, 7, 7, 4.0 tasyājyenaiva kalpo vyākhyāto 'nyatrādhiśrayaṇāt //
BhārŚS, 7, 7, 8.0 yathāprakṛty eva dhruvāyāṃ gṛhṇāti //
BhārŚS, 7, 11, 9.0 āśrāvyāśrāvya preṣya preṣyeti evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 11, 16.0 tayaiva haviṣaḥ śṛtasyāvadyatītarayā viśāsti //
BhārŚS, 7, 12, 5.0 paśum eva paryagnikarotīty ekeṣām //
BhārŚS, 7, 16, 5.0 yady api caturavattī yajamānaḥ pañcāvattaiva vapā bhavati //
BhārŚS, 7, 17, 9.1 stīrṇa eva barhiṣi piṣṭalepaṃ ninayati //
BhārŚS, 7, 18, 6.1 yadi paśuṃ vimathnīrann evam evābhimantrayet //
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
BhārŚS, 7, 19, 5.0 purastād eva gudaṃ dvaidhaṃ kṛtvā sthavimad upayaḍbhyo nidadhāti //
BhārŚS, 7, 19, 11.0 atraiva dakṣiṇāṃ śroṇim adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ meda ity anvavadhāya yūṣṇopasicyābhighārayati //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
BhārŚS, 7, 21, 10.0 āśrāvyāśrāvya preṣya preṣyety evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 23, 9.0 evam eva ṣaṭsu ṣaṭsu māseṣu saṃvatsare saṃvatsare vā paśunā yajeta //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.9 vāg evāsya vāk //
BĀU, 1, 1, 2.7 samudra evāsya bandhuḥ samudro yoniḥ //
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 2, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
BĀU, 1, 2, 1.8 tad evārkasyārkatvam /
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 2, 4.9 saiva vāg abhavat //
BĀU, 1, 2, 5.3 sa yadyad evāsṛjata tattad attum adhriyata /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 2, 7.5 tam anavarudhyaivāmanyata /
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 2.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati /
BĀU, 1, 3, 2.8 sa eva sa pāpmā //
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 1, 3, 3.8 sa eva sa pāpmā //
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 3, 4.8 sa eva sa pāpmā //
BĀU, 1, 3, 5.8 yad evedam apratirūpaṃ śṛṇoti /
BĀU, 1, 3, 5.9 sa eva sa pāpmā //
BĀU, 1, 3, 6.8 yad evedam apratirūpaṃ saṃkalpayati /
BĀU, 1, 3, 6.9 sa eva sa pāpmā /
BĀU, 1, 3, 7.5 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ /
BĀU, 1, 3, 12.1 sā vai vācam eva prathamām atyavahat /
BĀU, 1, 3, 17.2 yaddhi kiñcānnam adyate 'nenaiva tad adyate /
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 19.4 tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tacchuṣyati /
BĀU, 1, 3, 20.1 eṣa u eva bṛhaspatiḥ /
BĀU, 1, 3, 21.1 eṣa u eva brahmaṇaspatiḥ /
BĀU, 1, 3, 22.1 eṣa u eva sāma /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
BĀU, 1, 3, 23.3 vāg eva gīthā /
BĀU, 1, 3, 24.3 vācā ca hy eva sa prāṇena codagāyad iti //
BĀU, 1, 3, 25.2 tasya vai svara eva svam /
BĀU, 1, 3, 25.5 tasmād yajñe svaravantaṃ didṛkṣanta eva /
BĀU, 1, 3, 26.2 tasya vai svara eva suvarṇam /
BĀU, 1, 3, 27.2 tasya vai vāg eva pratiṣṭhā /
BĀU, 1, 3, 28.1 athātaḥ pavamānānām evābhyārohaḥ /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.15 taddhaitallokajid eva /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 2.3 tata evāsya bhayaṃ vīyāya /
BĀU, 1, 4, 3.1 sa vai naiva reme /
BĀU, 1, 4, 3.5 sa imam evātmānaṃ dvedhāpātayat /
BĀU, 1, 4, 3.8 tasmād ayam ākāśaḥ striyā pūryata eva /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 1, 4, 4.4 tāṃ sam evābhavat /
BĀU, 1, 4, 4.8 tāṃ sam evābhavat /
BĀU, 1, 4, 4.12 tāṃ sam evābhavat /
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 4, 6.6 eṣa u hy eva sarve devāḥ /
BĀU, 1, 4, 6.9 etāvad vā idaṃ sarvam annaṃ caivānnādaś ca /
BĀU, 1, 4, 6.10 soma evānnam agnir annādaḥ /
BĀU, 1, 4, 7.2 tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.3 tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 4, 7.8 tāny asyaitāni karmanāmāny eva /
BĀU, 1, 4, 7.11 ātmety evopāsīta /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.3 ātmānam eva priyam upāsīta /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.2 tad ātmānam evāvet /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 11.6 kṣatra eva tad yaśo dadhāti /
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 1, 4, 12.1 sa naiva vyabhavat /
BĀU, 1, 4, 13.1 sa naiva vyabhavat /
BĀU, 1, 4, 14.1 sa naiva vyabhavat /
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 1, 4, 17.7 sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate /
BĀU, 1, 4, 17.9 mana evāsyātmā /
BĀU, 1, 4, 17.16 ātmaivāsya karma /
BĀU, 1, 5, 2.3 idam evāsya tat sādhāraṇam annaṃ yad idam adyate /
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 1, 5, 3.5 yaḥ kaśca śabdo vāg eva sā /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 4.1 trayo lokā eta eva /
BĀU, 1, 5, 4.2 vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ //
BĀU, 1, 5, 5.1 trayo vedā eta eva /
BĀU, 1, 5, 5.2 vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ //
BĀU, 1, 5, 6.1 devāḥ pitaro manuṣyā eta eva /
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 7.1 pitā mātā prajaita eva /
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 1, 5, 8.1 vijñātaṃ vijijñāsyam avijñātam eta eva /
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 12.3 tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ /
BĀU, 1, 5, 13.3 tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ /
BĀU, 1, 5, 13.4 ta ete sarva eva samāḥ sarve 'nantāḥ /
BĀU, 1, 5, 14.2 tasya rātraya eva pañcadaśa kalāḥ /
BĀU, 1, 5, 14.3 dhruvaivāsya ṣoḍaśī kalā /
BĀU, 1, 5, 14.4 sa rātribhir evā ca pūryate 'pa ca kṣīyate /
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 15.2 tasya vittam eva pañcadaśa kalāḥ /
BĀU, 1, 5, 15.3 ātmaivāsya ṣoḍaśī kalā /
BĀU, 1, 5, 15.4 sa vittenaivā ca pūryate 'pa ca kṣīyate /
BĀU, 1, 5, 15.7 tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ //
BĀU, 1, 5, 16.2 so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.13 sa putreṇaivāsmil loke pratitiṣṭhati /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 20.7 puṇyam evāmuṃ gacchati /
BĀU, 1, 5, 21.4 vadiṣyāmy evāham iti vāg dadhre /
BĀU, 1, 5, 21.11 tasmācchrāmyaty eva vāk /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 21.17 hantāsyaiva sarve rūpaṃ bhavāmeti /
BĀU, 1, 5, 21.18 ta etasyaiva sarve rūpam abhavan /
BĀU, 1, 5, 21.22 anuśuṣya haivāntato mriyata ity adhyātmam //
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 1, 5, 23.4 yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti /
BĀU, 1, 5, 23.5 tasmād ekam eva vrataṃ caret prāṇyāccaivāpānyāc ca /
BĀU, 1, 5, 23.5 tasmād ekam eva vrataṃ caret prāṇyāccaivāpānyāc ca /
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 15.2 vy eva tvā jñapayiṣyāmīti /
BĀU, 2, 1, 17.4 tad gṛhīta eva prāṇo bhavati /
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 19.6 evam evaiṣa etacchete //
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 2, 1.3 tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma //
BĀU, 2, 2, 4.1 imāv eva gotamabharadvājau /
BĀU, 2, 2, 4.2 ayam eva gotamo 'yaṃ bharadvājaḥ /
BĀU, 2, 2, 4.3 imāv eva viśvāmitrajamadagnī /
BĀU, 2, 2, 4.4 ayam eva viśvāmitro 'yaṃ jamadagniḥ /
BĀU, 2, 2, 4.5 imāv eva vasiṣṭhakaśyapau /
BĀU, 2, 2, 4.6 ayam eva vasiṣṭho 'yaṃ kaśyapaḥ /
BĀU, 2, 2, 4.7 vāg evātriḥ /
BĀU, 2, 3, 1.2 mūrtaṃ caivāmūrtaṃ ca /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 10.2 asyaivaitāni niśvasitāni //
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 2, 4, 12.4 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati /
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 1, 2.9 taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ //
BĀU, 3, 1, 7.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.8 yā hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.10 yā hutā adhiśerate manuṣyalokam eva tābhir jayati /
BĀU, 3, 1, 9.4 mana eveti /
BĀU, 3, 1, 9.6 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 1, 10.4 puronuvākyā ca yājyā ca śasyaiva tṛtīyā /
BĀU, 3, 1, 10.6 prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā /
BĀU, 3, 1, 10.8 pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā /
BĀU, 3, 2, 11.3 atraiva samavanīyante /
BĀU, 3, 2, 12.4 anantam eva sa tena lokaṃ jayati //
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 2, 13.5 tau ha yad ūcatuḥ karma haiva tad ūcatuḥ /
BĀU, 3, 2, 13.6 atha ha yat praśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ /
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 5, 1.8 ubhe hy ete eṣaṇe eva bhavataḥ /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 7, 2.5 evam evaitad yājñavalkya /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 12.1 sā hovāca brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmānnamaskāreṇa mucyedhvam /
BĀU, 3, 9, 1.2 sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante /
BĀU, 3, 9, 1.5 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.8 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.11 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.14 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.17 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 1.20 katy eva devā yājñavalkyeti /
BĀU, 3, 9, 2.1 sa hovāca mahimāna evaiṣām ete /
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 2.4 aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti //
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 3, 9, 8.2 ima eva trayo lokāḥ /
BĀU, 3, 9, 8.5 annaṃ caiva prāṇaś ceti /
BĀU, 3, 9, 9.1 tad āhur yad ayam eka ivaiva pavate /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.3 ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 10.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.3 ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 11.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.3 ya evāsāv āditye puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 12.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.3 ya evāyam śrautaḥ prātiśrutkaḥ puruṣaḥ sa eṣa /
BĀU, 3, 9, 13.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.3 ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 14.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.3 ya evāyam ādarśe puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 15.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.3 ya evāyaṃ apsu puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 16.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.3 ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 17.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 20.11 hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti /
BĀU, 3, 9, 20.12 evam evaitad yājñavalkya //
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 3, 9, 21.15 evam evaitad yājñavalkya //
BĀU, 3, 9, 22.10 hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 22.11 evam evaitad yājñavalkya //
BĀU, 3, 9, 23.8 satye hy eva dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 23.13 evam evaitad yājñavalkya //
BĀU, 3, 9, 28.2 yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā /
BĀU, 3, 9, 29.1 tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ /
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 1, 1.4 ubhayam eva saṃrāḍ iti hovāca //
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.11 vāg eva samrāḍ iti hovāca /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.10 prāṇa evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 3.13 prāṇa eva samrāḍ iti hovāca /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.10 cakṣur evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 4.13 cakṣur eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 5.12 diśa eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.10 hṛdayam evāyatanam ākāśaḥ pratiṣṭhā /
BĀU, 4, 1, 7.13 hṛdayam eva samrāḍ iti hovāca /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 2.2 taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 4, 3, 1.4 sa ha kāmapraśnam eva vavre /
BĀU, 4, 3, 1.6 taṃ ha samrāḍ eva pūrvaḥ papraccha //
BĀU, 4, 3, 2.3 ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 2.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 4, 3, 3.3 candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 3.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 4.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.2 vāg evāsya jyotir bhavatīti /
BĀU, 4, 3, 5.3 vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 5.5 evam evaitad yājñavalkya //
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.2 ātmaivāsya jyotir bhavatīti /
BĀU, 4, 3, 6.3 ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti //
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 15.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 15.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 16.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 16.6 ata ūrdhvaṃ vimokṣāyaiva brūhīti //
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 32.8 etasyaivānandasyānyāni bhūtāni mātrām upajīvanti //
BĀU, 4, 3, 33.11 athaiṣa eva parama ānandaḥ /
BĀU, 4, 3, 33.15 ata ūrdhvaṃ vimokṣāyaiva brūhīti /
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
BĀU, 4, 4, 1.3 sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati /
BĀU, 4, 4, 2.15 savijñānam evānvavakrāmati /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 5.8 kāmamaya evāyaṃ puruṣa iti /
BĀU, 4, 4, 6.2 tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya /
BĀU, 4, 4, 6.7 brahmaiva san brahmāpyeti //
BĀU, 4, 4, 7.5 evam evedaṃ śarīraṃ śete /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
BĀU, 4, 4, 13.2 sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva //
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 4, 19.3 ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam /
BĀU, 4, 4, 20.1 tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ /
BĀU, 4, 4, 21.7 no evāsādhunā kanīyān /
BĀU, 4, 4, 21.13 etam eva viditvā munir bhavati /
BĀU, 4, 4, 21.14 etam eva pravrājino lokam icchantaḥ pravrajanti //
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 4, 5, 1.3 strīprajñaiva tarhi kātyāyanī /
BĀU, 4, 5, 3.4 yathaivopakaraṇavatāṃ jīvitam /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 11.2 asyaivaitāni sarvāṇi niśvasitāni //
BĀU, 4, 5, 13.1 sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva /
BĀU, 4, 5, 13.2 evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
BĀU, 4, 5, 13.3 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati /
BĀU, 4, 5, 14.2 atraiva mā bhagavān mohāntam āpīpadat /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 5, 1, 1.2 pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate /
BĀU, 5, 2, 2.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 5, 4, 1.1 tad vai tad etad eva tad āsa /
BĀU, 5, 4, 1.2 satyam eva /
BĀU, 5, 4, 1.4 satyaṃ hyeva brahma //
BĀU, 5, 5, 1.1 āpa evedam agra āsuḥ /
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 5, 1.12 satyabhūyam eva bhavati /
BĀU, 5, 5, 2.4 sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati /
BĀU, 5, 7, 1.4 vidyuddhyeva brahma //
BĀU, 5, 11, 1.2 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.4 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.6 paramaṃ haiva lokaṃ jayati ya evaṃ veda //
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 14, 1.3 etad u haivāsyā etat /
BĀU, 5, 14, 2.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 4.7 tasmā eva śraddadhyāma /
BĀU, 5, 14, 4.17 sa yām evāmūṃ sāvitrīm anvāhaiṣaiva sā /
BĀU, 5, 14, 4.17 sa yām evāmūṃ sāvitrīm anvāhaiṣaiva sā /
BĀU, 5, 14, 5.5 gāyatrīm eva sāvitrīm anubrūyāt /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 6.5 naiva kenacanāpyam /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 5, 14, 8.4 tasyā agnir eva mukham /
BĀU, 5, 14, 8.5 yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 1, 14.11 etam eva tad anam anagnaṃ kurvanto manyante //
BĀU, 6, 2, 2.4 neti haivovāca /
BĀU, 6, 2, 2.6 neti haivovāca /
BĀU, 6, 2, 2.8 neti haivovāca /
BĀU, 6, 2, 4.4 bhavān eva gacchatv iti /
BĀU, 6, 2, 7.5 vācā ha smaiva pūrva upayanti /
BĀU, 6, 2, 9.2 tasyāditya eva samit /
BĀU, 6, 2, 10.2 tasya saṃvatsara eva samit /
BĀU, 6, 2, 11.2 tasya pṛthivy eva samit /
BĀU, 6, 2, 12.2 tasya vyāttam eva samit /
BĀU, 6, 2, 13.2 tasyā upastha eva samit /
BĀU, 6, 2, 14.2 tasyāgnir evāgnir bhavati /
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
BĀU, 6, 2, 16.15 lokān pratyutthāyinas ta evam evānuparivartante /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 4, 2.4 sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 7.4 ayaśā eva bhavati //
BĀU, 6, 4, 8.2 yaśasvināveva bhavataḥ //
BĀU, 6, 4, 10.3 aretā eva bhavati //
BĀU, 6, 4, 11.3 garbhiṇy eva bhavati //
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 23.3 evā te garbha ejatu sahāvaitu jarāyuṇā /
BĀU, 6, 4, 26.2 tad asyaitad guhyam eva nāma bhavati //
Chāndogyopaniṣad
ChU, 1, 1, 5.1 vāg evark /
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
ChU, 1, 1, 8.3 eṣa eva samṛddhir yad anujñā /
ChU, 1, 1, 9.5 etasyaiva akṣarasyāpacityai mahimnā rasena //
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 9.1 naivaitena surabhi na durgandhi vijānāti /
ChU, 1, 2, 9.4 etam u evāntato 'vittvotkrāmati /
ChU, 1, 2, 9.5 vyādadāty evāntata iti //
ChU, 1, 2, 10.2 etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ //
ChU, 1, 2, 11.2 etam u eva bṛhaspatiṃ manyante /
ChU, 1, 2, 12.2 etam u evāyāsyaṃ manyante /
ChU, 1, 3, 1.2 ya evāsau tapati tam udgītham upāsīta /
ChU, 1, 3, 2.1 samāna u evāyaṃ cāsau ca /
ChU, 1, 3, 3.1 atha khalu vyānam evodgītham upāsīta /
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 1, 3, 6.2 prāṇa evot /
ChU, 1, 3, 7.1 dyaur evot /
ChU, 1, 3, 7.4 āditya evot /
ChU, 1, 3, 7.7 sāmaveda evot /
ChU, 1, 4, 3.2 te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan //
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 5.2 hotṛṣadanāddha evāpi durudgītham anusamāharatīty anusamāharatīti //
ChU, 1, 6, 1.1 iyam evark /
ChU, 1, 6, 1.5 iyam eva sā /
ChU, 1, 6, 2.1 antarikṣam evark /
ChU, 1, 6, 2.5 antarikṣam eva sā /
ChU, 1, 6, 3.1 dyaur evark /
ChU, 1, 6, 3.5 dyaur eva sā /
ChU, 1, 6, 4.1 nakṣatrāny evark /
ChU, 1, 6, 4.5 nakṣatrāṇy eva sā /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 6, 8.3 tasmāt tv eva udgātā /
ChU, 1, 7, 1.2 vāg evark /
ChU, 1, 7, 1.6 vāg eva sā /
ChU, 1, 7, 2.1 cakṣur evark /
ChU, 1, 7, 2.5 cakṣur eva sā /
ChU, 1, 7, 3.1 śrotram evark /
ChU, 1, 7, 3.5 śrotram eva sā /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 1, 7, 5.6 tasya etasya tad eva rūpaṃ yad amuṣya rūpam /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 9, 1.5 ākāśo hy evaibhyo jyāyān /
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
ChU, 1, 10, 10.1 evam evodgātāram uvāca /
ChU, 1, 10, 11.1 evam eva pratihartāram uvāca /
ChU, 1, 11, 3.1 bhagavāṃs tv eva me sarvair ārtvijyair iti /
ChU, 1, 11, 3.3 atha tarhy eta eva samatisṛṣṭāḥ stuvatām /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 3.1 tān hovācehaiva mā prātar upasamīyateti /
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 10, 4.2 tat samam eva bhavati /
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 2, 22, 1.8 tān sarvān evopaseveta /
ChU, 2, 22, 1.9 vāruṇaṃ tv eva varjayet //
ChU, 2, 23, 1.3 tapa eva dvitīyaḥ /
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 2, 23, 3.4 oṃkāra evedaṃ sarvam oṃkāra evedaṃ sarvam //
ChU, 3, 1, 1.2 tasya dyaur eva tiraścīnavaṃśaḥ /
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 1, 2.2 ṛca eva madhukṛtaḥ /
ChU, 3, 1, 2.3 ṛgveda eva puṣpam /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 2, 1.2 yajūṃṣy eva madhukṛtaḥ /
ChU, 3, 2, 1.3 yajurveda eva puṣpam /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 3, 1.2 sāmāny eva madhukṛtaḥ /
ChU, 3, 3, 1.3 sāmaveda eva puṣpam /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.2 atharvāṅgirasa eva madhukṛtaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 5, 1.2 guhyā evādeśā madhukṛtaḥ /
ChU, 3, 5, 1.3 brahmaiva puṣpaṃ /
ChU, 3, 6, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 6, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 7, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 8, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 9, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 10, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 11, 3.2 sakṛd divā haivāsmai bhavati /
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 2.3 etām eva nātiśīyate //
ChU, 3, 12, 3.3 etad eva nātiśīyante //
ChU, 3, 12, 4.3 etad eva nātiśīyante //
ChU, 3, 15, 4.3 tam eva tat prāpatsi //
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 3, 17, 5.2 punar utpādanam evāsya tat /
ChU, 3, 17, 5.3 maraṇam evāvabhṛthaḥ //
ChU, 3, 17, 6.2 apipāsa eva sa babhūva /
ChU, 3, 18, 2.6 ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca //
ChU, 3, 18, 3.1 vāg eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 4.1 prāṇa eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 5.1 cakṣur eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 6.1 śrotram eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 19, 1.3 asad evedam agra āsīt /
ChU, 4, 1, 1.2 sa ha sarvata āvasathān māpayāṃcakre sarvata eva me 'nnam atsyantīti //
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 2, 5.1 tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti /
ChU, 4, 3, 1.2 yadā vā agnir udvāyati vāyum evāpyeti /
ChU, 4, 3, 1.3 yadā sūryo 'stam eti vāyum evāpyeti /
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
ChU, 4, 3, 2.1 yadāpa ucchuṣyanti vāyum evāpiyanti /
ChU, 4, 3, 2.2 vāyur hy evaitān sarvān saṃvṛṅkte /
ChU, 4, 3, 3.3 sa yadā svapiti prāṇam eva vāg apyeti /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 4, 3, 8.3 tasmāt sarvāsu dikṣv annam eva daśa kṛtam /
ChU, 4, 4, 2.7 sa satyakāma eva jābālo bruvīthā iti //
ChU, 4, 9, 2.4 bhagavāṃs tv eva me kāme brūyāt //
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
ChU, 4, 9, 3.2 tasmai ha etad eva uvāca /
ChU, 4, 10, 1.3 sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati //
ChU, 4, 10, 2.4 tasmai hāprocyaiva pravāsāṃcakre //
ChU, 4, 10, 5.5 yad vāva kaṃ tad eva kham /
ChU, 4, 10, 5.6 yad eva khaṃ tad eva kam iti /
ChU, 4, 10, 5.6 yad eva khaṃ tad eva kam iti /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 15, 3.1 eṣa u eva vāmanīḥ /
ChU, 4, 15, 4.1 eṣa u eva bhāmanīḥ /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 16, 1.4 tasmād eṣa eva yajñaḥ /
ChU, 4, 16, 3.1 anyatarām eva vartanīṃ saṃskaroti /
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 4, 17, 4.2 ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 5.2 yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 6.2 sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti //
ChU, 4, 17, 10.2 brahmaivaika ṛtvik kurūn aśvābhirakṣati /
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 2, 3.2 yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñchākhāḥ praroheyuḥ palāśānīti //
ChU, 5, 2, 6.6 aham evedaṃ sarvam asānīti //
ChU, 5, 3, 3.4 naiva bhagava iti //
ChU, 5, 3, 6.7 tavaiva rājan mānuṣaṃ vittam /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 3, 7.5 tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti /
ChU, 5, 4, 1.2 tasyāditya eva samit /
ChU, 5, 5, 1.2 tasya vāyur eva samit /
ChU, 5, 6, 1.2 tasyāḥ saṃvatsara eva samit /
ChU, 5, 7, 1.2 tasya vāg eva samit /
ChU, 5, 8, 1.2 tasyā upastha eva samit /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 11, 6.2 yena haivārthena puruṣaś caret taṃ haiva vadet /
ChU, 5, 11, 6.2 yena haivārthena puruṣaś caret taṃ haiva vadet /
ChU, 5, 11, 6.3 ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi /
ChU, 5, 11, 6.4 tam eva no brūhīti //
ChU, 5, 12, 1.2 divam eva bhagavo rājann iti hovāca /
ChU, 5, 13, 1.3 ādityam eva bhagavo rājann iti hovāca /
ChU, 5, 14, 1.3 vāyum eva bhagavo rājann iti hovāca /
ChU, 5, 15, 1.3 ākāśam eva bhagavo rājann iti hovāca /
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 5, 17, 1.3 pṛthivīm eva bhagavo rājann iti hovāca /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
ChU, 6, 1, 5.2 vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam //
ChU, 6, 1, 6.2 vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam /
ChU, 6, 1, 7.3 iti bhagavāṃs tv eva me bravītv iti /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 5, 4.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 5.4 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 6, 8, 4.2 evam eva khalu somyānnena śuṅgenāpo mūlam anviccha /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 7.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 9, 4.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 10, 1.2 tāḥ samudrāt samudram evāpiyanti /
ChU, 6, 10, 1.3 sa samudra eva bhavati /
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 10, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 11, 3.7 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 12, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 13, 2.1 yathā vilīnam eva /
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 13, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 14, 2.2 sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta /
ChU, 6, 14, 2.3 evam evehācāryavān puruṣo veda /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 14, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 15, 3.5 bhūya eva mā bhagavān vijñāpayatv iti /
ChU, 6, 16, 1.3 sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute /
ChU, 6, 16, 2.2 tata eva satyam ātmānaṃ kurute /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 4.2 nāmaivaitat /
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.4 atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante /
ChU, 7, 5, 2.5 cittaṃ hy evaiṣām ekāyanam /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.5 āpa evemā mūrtāḥ /
ChU, 7, 11, 1.3 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 11, 1.5 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 17, 1.3 vijānann eva satyaṃ vadati /
ChU, 7, 17, 1.4 vijñānaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 18, 1.3 matvaiva vijānāti /
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.3 śraddadhad eva manute /
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.3 nistiṣṭhann eva śraddadhāti /
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.3 kṛtvaiva nistiṣṭhati /
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 22, 1.3 sukham eva labdhvā karoti /
ChU, 7, 22, 1.4 sukhaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 23, 1.3 bhūmaiva sukham /
ChU, 7, 23, 1.4 bhūmā tv eva vijijñāsitavya iti /
ChU, 7, 25, 1.1 sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ /
ChU, 7, 25, 1.2 sa evedaṃ sarvam iti /
ChU, 7, 25, 1.3 athāto 'haṃkārādeśa eva /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.1 athāta ātmādeśa eva /
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 2.6 saptadhā navadhā caiva punaś caikādaśa smṛtaḥ /
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
ChU, 8, 1, 5.5 yathā hy eveha prajā anvāviśanti yathānuśāsanam /
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 3.2 saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 5.2 saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 8.2 saṃkalpād evāsya gītavādite samuttiṣṭhataḥ /
ChU, 8, 2, 9.2 saṃkalpād evāsya striyaḥ samuttiṣṭhanti /
ChU, 8, 2, 10.3 so 'sya saṃkalpād eva samuttiṣṭhati /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
ChU, 8, 4, 2.5 sakṛd vibhāto hy evaiṣa brahmalokaḥ //
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.4 brahmacaryeṇa hy evātmānam anuvidya manute //
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 6, 5.2 athaitair eva raśmibhir ūrdhvam ākramate /
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 7, 2.4 tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ //
ChU, 8, 7, 4.4 eṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca //
ChU, 8, 8, 1.4 tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti //
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 9, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 2.3 ghnanti tv evainam /
ChU, 8, 10, 3.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.9 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 1.7 vināśam evāpīto bhavati /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 11, 2.5 vināśam evāpīto bhavati /
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 3.3 no evānyatraitasmāt /
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 2.0 evameva prātaḥsavane //
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
DrāhŚS, 7, 1, 17.0 satra eva grahasya bhakṣayeyur aindraṃ saha iti //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 12.0 aurvebhyaḥ kāvyebhya ity evameva dakṣiṇā pṛthak //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 4, 15.0 viṣuvata ūrdhvaṃ vīṅkameva syāditi dhānaṃjayyaḥ //
DrāhŚS, 7, 4, 19.0 eta evāvṛttā ūrdhvaṃ viṣuvato 'bhiplavāḥ //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 8, 4, 26.0 te tūṣṇīm eva triṃśam ahar āsīran //
DrāhŚS, 9, 2, 10.0 sarpiṣaiva tṛtīyasavane satreṣu //
DrāhŚS, 9, 3, 11.0 saptaiva tṛceṣu yairajāmīty aparam //
DrāhŚS, 9, 3, 22.0 vācaiva vibrūyur dhānaṃjayyo vāganuṣṭubiti hi brāhmaṇaṃ bhavati //
DrāhŚS, 9, 4, 25.0 śrutvaivāhūyamānāyā iti śāṇḍilyaḥ //
DrāhŚS, 9, 4, 26.0 varavaraṇavāgyamane yajamāna eva kuryād ahīneṣu //
DrāhŚS, 10, 1, 3.0 prāgeva stotropākaraṇādityeke //
DrāhŚS, 10, 1, 8.0 tenaiva pratyāvrajya puccham //
DrāhŚS, 10, 1, 13.0 tata eva pratyaṅmukhā iti dhānaṃjayyaḥ //
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 10, 1, 19.0 tasyaiva pathāt tiṣṭhanta iti śāṇḍilyaḥ //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 11, 2, 11.1 japedeva /
DrāhŚS, 11, 3, 12.0 sarveṣāṃ karmaṇi niṣṭhite tad evābhigaras trir brūyāt //
DrāhŚS, 11, 3, 14.0 taṃ tenaivāvakṣiṇuyāt //
DrāhŚS, 12, 1, 9.0 paśureva paśor dakṣiṇā //
DrāhŚS, 12, 1, 18.0 tad uddhariṣyatsv evameva //
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 1, 35.1 api vā rahasyānyeva manasā gāyet /
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti vā //
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
DrāhŚS, 12, 3, 1.4 bhūr bhuvaḥ svāheti tatraiva //
DrāhŚS, 12, 3, 3.0 avelāyāṃ cedvyāharedayajñiyaṃ vāpadyetaitā eva vyāhṛtīranuprekṣeta //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 14.0 evam eva dhenum agnipadaṃ ceti śāṇḍilyaḥ //
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 13, 1, 18.0 om ity evānumantrayet //
DrāhŚS, 13, 1, 21.0 evameva vediṃ gatvā stambayajur hariṣyatsu //
DrāhŚS, 13, 2, 8.1 tata evekṣamāṇā gārhapatyam mano nvā huvāmahe /
DrāhŚS, 13, 3, 7.0 tasya vaiva santaṃ pāṇāvālabheta //
DrāhŚS, 13, 3, 8.0 tathaiva triḥ pratiparīyuḥ //
DrāhŚS, 13, 3, 19.0 savanīyasyaiveti dhānaṃjayyaḥ //
DrāhŚS, 14, 1, 14.0 tām evātreṣām anvāvarteta //
DrāhŚS, 14, 2, 9.0 upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane //
DrāhŚS, 14, 3, 6.3 ihaiva rātayaḥ santviti //
DrāhŚS, 14, 3, 8.0 sattraṃ cet syād yajamānā upahvayadhvam ity evopahvānam //
DrāhŚS, 14, 4, 8.0 āsītaiveti dhānaṃjayyaḥ //
DrāhŚS, 14, 4, 16.0 parivāryamāṇayos tatraiva gatvāsīta //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
DrāhŚS, 15, 2, 6.0 dīkṣitaś cet tatraiva saṃviśet //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gautamadharmasūtra
GautDhS, 1, 1, 45.0 cyuteṣvāsrāvavad vidyān nigirann eva tacchuciḥ //
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 1, 4, 26.1 daśa daivād daśaiva prājāpatyāt //
GautDhS, 1, 8, 4.1 sa eva bahuśruto bhavati //
GautDhS, 1, 9, 34.1 sarvata evātmānaṃ gopāyet //
GautDhS, 2, 1, 52.1 ācamanārthe pāṇipādaprakṣālanam evaike //
GautDhS, 2, 9, 14.1 rakṣaṇāt tu bhartur eva //
GautDhS, 3, 1, 18.1 etāny evānādeśe vikalpena kriyeran //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 6, 11.1 sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam //
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 25.1 etad evādityopasthānam //
GautDhS, 3, 8, 26.1 etā evājyāhutayaḥ //
GautDhS, 3, 8, 30.1 etenaivātikṛcchro vyākhyātaḥ //
GautDhS, 3, 10, 27.1 vibhaktajaḥ pitryam eva //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 5.0 sarvāṇy evānvāhāryavanti //
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 2, 29.0 hṛdayaspṛśas tv evāpa ācāmet //
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 4, 15.0 svayaṃ tv evaitān yāvad vased balīn haret //
GobhGS, 1, 4, 17.0 dampatī eva //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 21.0 yajñād eva nivartate //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 4, 27.0 etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 29.0 dīrghāyur haiva bhavati //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 6, 5.0 adha evaitāṃ rātriṃ śayīyātām //
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
GobhGS, 1, 6, 7.0 jugupseyātāṃ tv evāvratyebhyaḥ karmabhyaḥ //
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 7, 21.0 tata eva barhiṣaḥ prādeśamātre pavitre kurute //
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 1, 8, 10.0 sakṛd vā trir vaitenaiva kalpena //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 18.0 sarvebhyaḥ samavadāya sakṛd eva sauviṣṭakṛtaṃ juhoti //
GobhGS, 1, 8, 22.0 āgneya evānāhitāgner ubhayor darśapūrṇamāsayoḥ sthālīpākaḥ syāt //
GobhGS, 1, 8, 25.0 api vāhitāgner apy ubhayor darśapūrṇamāsayor āgneya eva syāt //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 8.0 brahmaivaika ṛtvik //
GobhGS, 1, 9, 15.0 etenaivāvakāśena havyaṃ vā hotāraṃ vā lipseta //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 21.0 yāvan na hūyetābhojanenaiva tāvat saṃtanuyāt //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 3, 5.0 sā khalv āsta evānakṣatradarśanāt //
GobhGS, 2, 3, 11.0 ruddhāham asmīty evam eva //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
GobhGS, 2, 7, 16.0 yat tad guhyam eva bhavati //
GobhGS, 2, 7, 18.0 vrīhiyavau peṣayet tayaivāvṛtā yayā śuṅgām //
GobhGS, 2, 7, 20.0 tathaiva medhājananaṃ sarpiḥ prāśayet //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 2, 8, 17.0 mātre caiva prathamaṃ nāmadheyam ākhyāya yathārtham //
GobhGS, 2, 8, 23.0 evam evāvareṣām //
GobhGS, 2, 9, 18.0 etayaivāvṛtā kapucchalam //
GobhGS, 2, 9, 20.0 undanaprabhṛti tvevābhinivartayet //
GobhGS, 2, 9, 22.0 etayaivāvṛtā striyāḥ //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 13.0 etenaivetarāṇi dravyāṇi vyākhyātāni //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
GobhGS, 3, 1, 8.0 gaur vaiva sarveṣām //
GobhGS, 3, 1, 10.0 upanayanenaivopanayanaṃ vyākhyātam //
GobhGS, 3, 2, 54.0 jyeṣṭhasāmno mahānāmnikenaivānugāpanakalpo vyākhyātaḥ //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 6, 13.0 goyajñenaivāśvayajño vyākhyātaḥ //
GobhGS, 3, 8, 15.0 apāṃ caivopariṣṭāt //
GobhGS, 3, 8, 19.0 bhūya evāvadāya //
GobhGS, 3, 8, 22.0 etayaivāvṛtā śyāmākayavānām //
GobhGS, 3, 9, 2.0 tat śrāvaṇenaiva vyākhyātam //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 1, 6.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ pradakṣiṇam udāyuvan //
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 2, 11.0 sakṛd eva suphalīkṛtān kurvīta //
GobhGS, 4, 2, 14.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ prasavyam udāyuvan //
GobhGS, 4, 2, 30.0 tasyāṃ caivāñjanaṃ nighṛṣya tisro darbhapiñjūlīr añjati savyantarāḥ //
GobhGS, 4, 2, 36.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 7.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 9.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 14.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 25.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 26.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti //
GobhGS, 4, 4, 6.0 tataś caivātipraṇayaḥ //
GobhGS, 4, 4, 30.0 etā eva devatāḥ sītāyajñakhalayajñapravapaṇapralavanaparyayaṇeṣu //
GobhGS, 4, 6, 15.0 etayaivāvṛtāparau tāmisrau //
GobhGS, 4, 7, 26.0 etāś caiva devatā abhiyajet //
GobhGS, 4, 9, 5.0 annasya ghṛtam eveti grāme tṛtīyām //
GobhGS, 4, 10, 17.0 bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 4.0 hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti //
GB, 1, 1, 3, 5.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 3, 6.0 tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan //
GB, 1, 1, 3, 10.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 4, 17.0 athārvāṅ enam etāsv evāpsv anviccheti //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 3.0 sa khalu pādābhyām eva pṛthivīṃ niramimīta //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 7, 4.0 bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 5.0 taddha sma tathaiva bhavati //
GB, 1, 1, 10, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 10, 5.0 sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 11, 2.0 tās tatraivābhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 12, 2.0 sa manasa eva candramasaṃ niramimīta //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 2.0 ata eva mantrāḥ prādurbabhūvuḥ //
GB, 1, 1, 22, 6.0 etayaiva tad ṛcā pratyāpyāyayet //
GB, 1, 1, 22, 7.0 eṣaiva yajñasya purastād yujyate //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 27, 13.0 śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti //
GB, 1, 1, 28, 7.0 te vayaṃ bhagavantam evopadhāvāma //
GB, 1, 1, 28, 8.0 sarveṣām eva śarma bhavānīti //
GB, 1, 1, 28, 13.0 māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti //
GB, 1, 1, 28, 18.0 evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti //
GB, 1, 1, 29, 3.0 tad eva jyotiḥ //
GB, 1, 1, 29, 8.0 tad eva jyotiḥ //
GB, 1, 1, 29, 13.0 tad eva jyotiḥ //
GB, 1, 1, 29, 18.0 tad eva jyotiḥ //
GB, 1, 1, 32, 22.0 sa hovācaitad evātrātviṣaṃ cānṛśaṃsyaṃ ca yathā bhavān āha //
GB, 1, 1, 32, 23.0 upāyāmi tveva bhavantam iti //
GB, 1, 1, 33, 1.0 mana eva savitā vāk sāvitrī //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 4.0 agnir eva savitā pṛthivī sāvitrī //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 7.0 vāyur eva savitāntarikṣaṃ sāvitrī //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 10.0 āditya eva savitā dyauḥ sāvitrī //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 33, 13.0 candramā eva savitā nakṣatrāṇi sāvitrī //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 16.0 ahar eva savitā rātriḥ sāvitrī //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 19.0 uṣṇam eva savitā śītaṃ sāvitrī //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
GB, 1, 1, 33, 22.0 abhram eva savitā varṣaṃ sāvitrī //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 25.0 vidyud eva savitā stanayitnuḥ sāvitrī //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
GB, 1, 1, 33, 28.0 prāṇa eva savitānnaṃ sāvitrī //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 33, 31.0 vedā eva savitā chandāṃsi sāvitrī //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 34.0 yajña eva savitā dakṣiṇāḥ sāvitrī //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 37, 14.0 teṣāṃ yajña eva parārdhyaḥ //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 4, 2.0 dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ //
GB, 1, 2, 4, 12.0 dhāyyaiva pratidhīyate //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 5, 13.0 brahmacaryam eveti //
GB, 1, 2, 5, 17.0 tasmā utthāya svayam eva viṣṭaraṃ nidadhau //
GB, 1, 2, 5, 21.0 brahmacaryam eveti //
GB, 1, 2, 6, 2.0 brahmacāriṇam eva na sampradadau //
GB, 1, 2, 7, 6.0 yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 2, 8, 17.0 tasmāt taptāt tapaso bhūya evābhyatapat //
GB, 1, 2, 9, 16.0 etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 10, 5.0 atha vayaṃ tavaivātimānenānādyāḥ smaḥ //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 6.0 te brūmo vāg eva hotā hautraṃ karoti //
GB, 1, 2, 11, 8.0 te brūmo vāg eva hotā vāg brahma vāg deva iti //
GB, 1, 2, 11, 9.0 prāṇāpānābhyām evādhvaryur ādhvaryavaṃ karoti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 12.0 cakṣuṣaivodgātaudgātraṃ karoti //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 11, 15.0 manasaiva brahmā brahmatvaṃ karoti //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 4.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 2, 13, 4.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 2, 14, 12.0 yadaiva kadācid ādadhyāt //
GB, 1, 2, 14, 13.0 śraddhā tv evainaṃ nātīyāt //
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 10.0 yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati //
GB, 1, 2, 15, 12.0 yan nirmārgasyādadhāty avagūrtyā eva //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 1, 2, 15, 20.0 ya eṣa odanaḥ pacyate yonir evaiṣā kriyate //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 16, 8.0 trayo asya pādā iti savanāny eva //
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
GB, 1, 2, 18, 18.0 tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 35.0 tasyaiva pada āhitaṃ bhaviṣyatīti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 35.0 taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 21, 28.0 cakṣur eva tad ātmani dhatte //
GB, 1, 2, 21, 44.0 sa naivāgāyan nānṛtyat //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 2, 21, 52.0 prājāpatyād brāhmyam evottaram iti brāhmaṇam //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 3.1 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda /
GB, 1, 2, 24, 5.1 tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 10.2 yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.2 sāmavidam evodgātāraṃ vṛṇīṣva //
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 17.1 atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 8.0 tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 2, 2.0 sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 1, 3, 2, 8.0 manasā caiva hi vācā ca yajño vartate //
GB, 1, 3, 2, 9.0 ada eva mana iyam eva vāk //
GB, 1, 3, 2, 9.0 ada eva mana iyam eva vāk //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 8.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 8, 9.0 te mitha eva cikrandeyurviprāpavavraja yatretaro babhūva //
GB, 1, 3, 8, 12.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 3, 8, 12.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 10, 2.0 havir hy eva saumyam //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 11, 36.0 kiṃdevatyam antataḥ sarvam eva prāśīḥ //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 12, 29.0 tasmāt pūrṇatarā manasaiva sā //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 3, 13, 1.0 evam evaitad bho yathā bhavān āha //
GB, 1, 3, 13, 6.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 13.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 20.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 27.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 34.0 vidyayā tvevāham abhijuhomīti //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 14, 1.0 evam evaitad bho bhagavan yathā bhavān āha //
GB, 1, 3, 14, 2.0 upayāmi tveva bhavantam iti //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 15, 4.0 te sahaivāviduḥ //
GB, 1, 3, 15, 5.0 te 'gnihotra eva na samavadanta //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 17.0 tasmād dvir hotavyaṃ yajuṣā caiva manasā ca //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 18, 23.0 sahaivainayor oṣṭhaḥ //
GB, 1, 3, 18, 24.0 taṃ gṛhapatir evānuśinaṣṭi //
GB, 1, 3, 18, 26.0 tisraś caiva kīkasā ardhaṃ cāpānasyonnetuḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 26.0 saṃsavasyaiva hetor iti //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 3, 23, 5.0 etenaiva prakrameṇa yajeteti brāhmaṇam //
GB, 1, 4, 1, 6.0 gṛhapatā u eva sarve sattriṇaḥ pratiṣṭhitāḥ //
GB, 1, 4, 1, 7.0 pratiṣṭhāyā evainaṃ tat pratiṣṭhityai dīkṣante //
GB, 1, 4, 2, 2.0 manasaiva tad oṣadhīḥ saṃdadhāti //
GB, 1, 4, 2, 3.0 tad yā oṣadhīr veda sa eva brahmauṣadhīs tad anena lokena saṃdadhāti //
GB, 1, 4, 3, 5.0 vṛṣṭir eva tad oṣadhīḥ saṃdadhāti //
GB, 1, 4, 4, 4.0 vācaṃ caiva tad agniṃ cānnena saṃdadhāti //
GB, 1, 4, 5, 4.0 vāyuṃ caiva tat prāṇaṃ cānnena saṃdadhāti //
GB, 1, 4, 6, 20.0 tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 13, 2.0 caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 3.0 apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 20, 18.0 vīryaṃ ṣoḍaśy eva //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 4, 23, 19.0 evaṃ haivaite praplavante ye 'vidvāṃsa upayanti //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 4, 24, 3.0 kati tveveti //
GB, 1, 4, 24, 7.0 kati tveveti //
GB, 1, 4, 24, 12.0 kati tveveti //
GB, 1, 4, 24, 17.0 kati tveveti //
GB, 1, 4, 24, 22.0 kati tveveti //
GB, 1, 4, 24, 27.0 kati tveveti //
GB, 1, 4, 24, 32.0 kati tveveti //
GB, 1, 4, 24, 37.0 kati tveveti //
GB, 1, 4, 24, 42.0 kati tveveti //
GB, 1, 4, 24, 48.0 kati tveveti //
GB, 1, 4, 24, 51.0 aharahar ity eva sarvaṃ saṃvatsaraṃ //
GB, 1, 5, 1, 4.0 pañca hyevāhāni bhavanti //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 1, 7.0 catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 1, 11.0 dve hyeva sāmanī bhavato bṛhadrathantare eva //
GB, 1, 5, 2, 3.0 teṣāṃ tīrtham eva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 2, 10.0 nīvidaghna eva prathamaḥ svarasāmā //
GB, 1, 5, 2, 14.0 kulphadaghna eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 2, 20.0 teṣāṃ tīrtham evodayanīyo 'tirātraḥ //
GB, 1, 5, 3, 2.0 tasya pādāveva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
GB, 1, 5, 3, 11.0 grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti //
GB, 1, 5, 3, 19.0 viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam //
GB, 1, 5, 3, 25.0 dvātriṃśatir hy evaitasya pṛṣṭīkuṇḍīlāni bhavanti //
GB, 1, 5, 3, 28.0 tasyāyam eva dakṣiṇo bāhur abhijit //
GB, 1, 5, 3, 37.0 tasya hastāv evodayanīyo 'tirātraḥ //
GB, 1, 5, 4, 2.0 tasya prāṇa eva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 4, 6.0 vācaiva tad ārabhate //
GB, 1, 5, 4, 7.0 tasyāyam eva dakṣiṇaḥ pāṇir abhiplavaḥ //
GB, 1, 5, 4, 37.0 tasyāyam eva dakṣiṇaḥ karṇo 'bhijit //
GB, 1, 5, 4, 41.0 nāsike viṣuvān maṇḍalam eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 4, 49.0 tasyodāna evodayanīyo 'tirātraḥ //
GB, 1, 5, 5, 32.1 etāvanta eva puruṣasya prāṇā iti //
GB, 1, 5, 5, 35.1 etāvanta eva puruṣasyāsthīni ca majjānaś ceti //
GB, 1, 5, 5, 38.1 etāvanta eva puruṣasya sthūrā māṃsānīti //
GB, 1, 5, 5, 41.1 etāvanta eva puruṣasya snāvā bandhyā iti //
GB, 1, 5, 5, 44.1 etāvanta eva puruṣasya peśaśamarā iti //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 6, 3.0 tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt //
GB, 1, 5, 6, 4.0 viṃśatiśatam eva purastād viṣuvata ukthyān upayanti viṃśatiśatam upariṣṭāt //
GB, 1, 5, 6, 5.0 ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt //
GB, 1, 5, 6, 6.0 triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt //
GB, 1, 5, 8, 3.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 4.0 so 'gnihotreṇeṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 5.0 sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 6.0 sa āgrayaṇeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 7.0 sa cāturmāsyair iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 8.0 sa paśubandheneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 9.0 so 'gniṣṭomeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 11.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 13.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 15.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 17.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 19.0 so 'ntam evāpaśyat //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 10, 11.0 te hyeva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 18.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 22.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 29.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 10, 33.0 te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 6.0 yajasvaiva hanta tu te tad vakṣyāmi //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 4.0 vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 5.0 gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 6.0 prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 7.0 vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 8.0 trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 9.0 ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 1, 5, 20, 6.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 22, 4.0 te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 8.0 te samānadhiṣṇyā eva syur odavasānīyāyāḥ //
GB, 1, 5, 22, 10.0 te nānādhiṣṇyā eva syuḥ //
GB, 1, 5, 22, 12.0 yadi preyāt svair eva tam agnibhir dahet //
GB, 1, 5, 22, 14.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane //
GB, 1, 5, 23, 5.1 ṛtava eva pravovājā māsā devā abhidyavaḥ /
GB, 1, 5, 23, 13.1 prātaḥsavanastuta ekaviṃśo gāyatrastomamita eka eva /
GB, 1, 5, 24, 15.1 ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan /
GB, 1, 5, 24, 15.2 ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha //
GB, 1, 5, 25, 2.1 eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti /
GB, 1, 5, 25, 4.2 evaṃ vyavasthitā vedāḥ sarva eva svakarmasu //
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 4.0 tamevaitat pūrvaṃ sādayati //
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
GB, 2, 1, 1, 13.0 tad evaitad aśūnyaṃ karoti //
GB, 2, 1, 1, 17.0 punāty evainān //
GB, 2, 1, 1, 20.0 prāṇān evābhijayati //
GB, 2, 1, 1, 23.0 lokān evābhijayati //
GB, 2, 1, 1, 26.0 devalokān evābhijayati //
GB, 2, 1, 1, 29.0 tān evābhijayati //
GB, 2, 1, 1, 32.0 saṃvatsaram eva tena prīṇāti //
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
GB, 2, 1, 2, 25.0 taṃ yajña evākalpayat //
GB, 2, 1, 2, 31.0 taṃ yajña evākalpayat //
GB, 2, 1, 2, 41.0 savitṛprasūta evainaṃ tad devatābhiḥ pratyagṛhṇāt //
GB, 2, 1, 2, 43.0 pṛthivī vā annānāṃ śamayitrī tayaivainacchamayāṃcakāra //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 3, 14.0 prāṇān eva yathāsthānam upāhvayate //
GB, 2, 1, 4, 2.0 tīrthenaiva pariharati //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 7.0 tata evainam ālabhate //
GB, 2, 1, 4, 11.0 pratiṣṭhety eva brūyāt //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
GB, 2, 1, 4, 15.0 agnimukhān evartūn prīṇāti //
GB, 2, 1, 4, 19.0 punāty evainān //
GB, 2, 1, 4, 21.0 parāṅ eva hy etarhi yajñaḥ //
GB, 2, 1, 6, 7.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
GB, 2, 1, 6, 9.0 dakṣiṇāvataiva yajñena yajate //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
GB, 2, 1, 7, 2.0 te devāḥ prajāpatim evābhyayajanta //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 9, 6.0 tān evāpnoti //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 1, 9, 10.0 tad evāpnoti //
GB, 2, 1, 9, 11.0 paśūn evāvarunddhe //
GB, 2, 1, 10, 4.0 candramā eva dhātā ca vidhātā ca //
GB, 2, 1, 10, 8.0 tasmād evāsmai mithunāt paśūn prajanayati //
GB, 2, 1, 11, 6.0 ekām eva yajeta //
GB, 2, 1, 11, 7.0 pragalbho haiva jāyate //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 12, 3.0 devatāś caiva yajñaṃ cārabhata ṛddhyai //
GB, 2, 1, 12, 4.0 ṛdhnoty eva //
GB, 2, 1, 12, 10.0 ubhāv evainau sahārabhata ṛddhyai //
GB, 2, 1, 12, 11.0 ṛdhnoty eva //
GB, 2, 1, 13, 4.0 tam eva bhāgadheyenopāsarat //
GB, 2, 1, 16, 3.0 yad aindra indriyeṇaivainaṃ tad vīryeṇa samardhayati //
GB, 2, 1, 16, 6.0 sarvābhir evainaṃ tad devatābhiḥ samardhayati //
GB, 2, 1, 16, 9.0 tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samṛddhaḥ //
GB, 2, 1, 17, 9.0 tad bhūma eva vaiśvadevaḥ //
GB, 2, 1, 17, 10.0 atho prathayaty etenaiva //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 15.0 tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva //
GB, 2, 1, 17, 16.0 atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ //
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
GB, 2, 1, 17, 27.0 reta eva hy eṣo 'prajātaḥ //
GB, 2, 1, 18, 10.0 daśaivānvāha //
GB, 2, 1, 18, 14.0 vajreṇaivaitad rakṣāṃsy apasedhati //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 19, 13.0 prajātyā eva //
GB, 2, 1, 20, 2.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 20, 4.0 etam eva tena prīṇāti //
GB, 2, 1, 20, 8.0 etam eva tena prīṇāti //
GB, 2, 1, 20, 10.0 tān eva tena prīṇāti //
GB, 2, 1, 20, 12.0 tān eva tena prīṇāti //
GB, 2, 1, 20, 14.0 pratiṣṭhityā eva //
GB, 2, 1, 20, 16.0 paśūn eva tena prīṇāti //
GB, 2, 1, 20, 18.0 ṛtūn eva tena prīṇāti //
GB, 2, 1, 20, 20.0 chandāṃsy eva tena prīṇāti //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 17.0 samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni //
GB, 2, 1, 22, 2.0 balam eva tat tejasi pratiṣṭhāpayati //
GB, 2, 1, 22, 13.0 sukham eva tad adhy ātman dhatte //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 1, 23, 5.0 mukhata eva tad devān prīṇāti //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 23, 23.0 etam eva tena prīṇāti //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 4.0 praiva tṛtīyayā yacchati //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 7.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 15.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 19.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 29.0 asyām evainam antataḥ pratiṣṭhāpayati //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
GB, 2, 1, 26, 7.0 pratiṣṭhityā eva //
GB, 2, 1, 26, 9.0 prāṇam eva tena prīṇāti //
GB, 2, 1, 26, 11.0 saṃvatsaram eva tena prīṇāti //
GB, 2, 1, 26, 13.0 etam eva tena prīṇāti //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 1, 26, 16.0 yajñasyaiva śāntir yajamānasya bhaiṣajyāya //
GB, 2, 1, 26, 19.0 tasya mukham eva vaiśvadevam //
GB, 2, 1, 26, 24.0 sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 1, 2.0 ta enam evāgre 'bhidhyāyanti yajamānam //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 6.0 prāṇāpānāv evātmani dhatte //
GB, 2, 2, 1, 18.0 pitṛloka evārdhnoti //
GB, 2, 2, 3, 6.0 prāṇam eva tena prīṇāti //
GB, 2, 2, 3, 9.0 mana eva tena prīṇāti //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 10.0 ubhāv evendraṃ ca somaṃ cāpyāyayanti //
GB, 2, 2, 4, 13.0 tān evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 15.0 āśiṣam evaitām āśāste //
GB, 2, 2, 4, 20.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃlloke pratitiṣṭhati pratitiṣṭhati //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 5, 18.0 tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 36.0 tasmāt pravargyavataiva yājayen nāpravargyeṇa //
GB, 2, 2, 7, 14.0 tān upasadbhir evartubhyo niraghnan //
GB, 2, 2, 7, 18.0 tān upasadbhir eva saṃvatsarān niraghnan //
GB, 2, 2, 7, 23.0 tān upasadbhir evaibhyo lokebhyo nudamānā āyan //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 11.0 devatāsv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 10, 18.0 stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam //
GB, 2, 2, 10, 22.0 savitṛprasūtā eva stuvanti //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 11, 16.0 etair eva juhuyāt purastād dvādaśāhasya //
GB, 2, 2, 11, 18.0 tam evālabhyaitair eva juhuyāt //
GB, 2, 2, 11, 18.0 tam evālabhyaitair eva juhuyāt //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 13, 2.0 taṃ vasiṣṭha eva pratyakṣam apaśyat //
GB, 2, 2, 13, 12.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 15.0 manuṣyebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 18.0 lokeṣv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 13, 20.0 vṛṣṭim evāvarunddhe //
GB, 2, 2, 13, 21.0 prāvo 'sy ahnāṃsīti mithunam eva karoti //
GB, 2, 2, 13, 24.0 devebhya eva yajñaṃ prāha //
GB, 2, 2, 13, 26.0 balam eva tat pitṝn anusaṃtanoti //
GB, 2, 2, 13, 28.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 2, 13, 30.0 oṣadhīṣv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 13, 32.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 2, 13, 39.0 prajāpatim evāvarunddhe //
GB, 2, 2, 14, 3.0 prajātyā eva //
GB, 2, 2, 14, 5.0 mithunam eva karoti //
GB, 2, 2, 14, 7.0 prajāpatir eva //
GB, 2, 2, 14, 9.0 pratiṣṭhitir eva //
GB, 2, 2, 14, 11.0 ṛddhir eva //
GB, 2, 2, 14, 13.0 savitṛprasūtā eva stuvanti //
GB, 2, 2, 14, 17.0 tadanumatyaivoṃ bhūr janad iti prātaḥsavane //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 19.0 evoṃ bhuvo janad iti mādhyaṃdine savane //
GB, 2, 2, 14, 20.0 yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 16, 4.0 yad āgnīdhrāddhiṣṇyān viharati tata evainaṃ punas tanute //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
GB, 2, 2, 17, 4.0 tasmāt saumya evādhvare pravṛtāhutīr juhvati //
GB, 2, 2, 17, 9.0 yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 7.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 11.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 15.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 21, 1.0 te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti //
GB, 2, 2, 21, 5.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 2, 22, 2.0 indra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva //
GB, 2, 2, 23, 10.0 satyottarā haivaiṣāṃ vāg uditā bhavati //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 3, 1, 2.0 yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 2, 9.0 etam eva tad ṛtuṣv ādadhāti //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 3, 3.0 sa yad evoccair balaṃ vaṣaṭkaroti sa vajraḥ //
GB, 2, 3, 3, 9.0 atha yenaiva ṣaḍ aparādhnoti sa riktaḥ //
GB, 2, 3, 3, 14.0 atraivainaṃ yathā kāmayeta tathā kuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 16.0 samānam evainaṃ tat karoti //
GB, 2, 3, 3, 18.0 pāpīyāṃsam evainaṃ tat karoti //
GB, 2, 3, 3, 20.0 śreyāṃsam evainaṃ tat karoti //
GB, 2, 3, 3, 21.0 śriya evainaṃ tacchriyam ādadhāti //
GB, 2, 3, 4, 2.0 sākṣād eva tad devatāṃ prīṇāti //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 5, 9.0 priyābhyām eva tat tanūbhyāṃ samardhayati //
GB, 2, 3, 6, 4.0 vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati //
GB, 2, 3, 6, 9.0 tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate //
GB, 2, 3, 7, 2.0 tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati //
GB, 2, 3, 7, 4.0 prāṇam eva tad yajamāne dadhati //
GB, 2, 3, 7, 6.0 apānam eva tad yajamāne dadhati //
GB, 2, 3, 7, 8.0 vyānam eva tad yajamāne dadhati //
GB, 2, 3, 7, 13.0 te vā ete prāṇā eva yad ṛtuyājāḥ //
GB, 2, 3, 9, 2.0 tā hiṃkāreṇaivābhyajighrat //
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 3, 9, 18.0 te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan //
GB, 2, 3, 9, 20.0 te hiṃkāreṇaivāpyāyete //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
GB, 2, 3, 12, 11.0 sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat //
GB, 2, 3, 12, 13.0 tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān //
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 13, 14.0 praty evābhimṛśante //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 14.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 14, 16.0 praty evābhimṛśante //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 15, 14.0 praty evābhimṛśante //
GB, 2, 3, 16, 11.0 antenaivāntaṃ paridadhati //
GB, 2, 3, 17, 18.0 satyenaivainaṃ tan nayati //
GB, 2, 3, 18, 3.0 yajñamukhenaiva tad yajñamukhaṃ samardhayati //
GB, 2, 3, 18, 6.0 prajāpatim eva tayā prīṇāti //
GB, 2, 3, 18, 8.0 hotrā eva tayā prīṇāti //
GB, 2, 3, 19, 2.0 viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 4.0 agner eva tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 11.0 sūryasyaiva tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 14.0 rudram eva tan niravajayati //
GB, 2, 3, 19, 19.0 yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate //
GB, 2, 3, 20, 1.0 athāta ekāhasyaiva mādhyaṃdinam //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 6.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 10.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 21.0 yad eva niṣkevalyāni tat svargasya lokasya rūpam //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 1, 7.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 1, 9.0 praty evābhimṛśante //
GB, 2, 4, 2, 8.0 tan madhyenaiva madhyaṃ samardhayati //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
GB, 2, 4, 2, 14.0 annādyam evāsmai tat paridadhāti //
GB, 2, 4, 2, 17.0 prajāṃ caivāsmai tat paśūṃś cāśāste //
GB, 2, 4, 2, 22.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 2, 24.0 praty evābhimṛśante //
GB, 2, 4, 3, 9.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 3, 11.0 praty evābhimṛśante //
GB, 2, 4, 4, 8.0 antenaivāntaṃ paridadhati //
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 4, 6, 8.0 sva evaināṃs tad goṣṭhe nirapakrame nidadhati //
GB, 2, 4, 6, 16.0 yajña evainam antataḥ pratiṣṭhāpayati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 7, 6.0 sarvam evainaṃ saparvāṇaṃ saṃbharati //
GB, 2, 4, 7, 10.0 sarvam evainaṃ sarvāṅgaṃ saṃbharati //
GB, 2, 4, 7, 12.0 sarvam evainaṃ sātmānaṃ saṃbharati //
GB, 2, 4, 7, 15.0 yajñam evāvarunddhe //
GB, 2, 4, 7, 17.0 puruṣam evāpnoti //
GB, 2, 4, 7, 19.0 paśuṣv eva pratitiṣṭhati //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 8, 10.0 svasyām evainaṃ tad yonyāṃ sādayati //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 12.0 agnim eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 15.0 vāyum eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 25.0 svasyām evainaṃ tad yonyāṃ sādayati //
GB, 2, 4, 10, 3.0 taṃ sahaivāhnā saṃsthāpayeyuḥ //
GB, 2, 4, 10, 8.0 yathaiva prātaḥsavana evaṃ mādhyaṃdine savana evaṃ tṛtīyasavane //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 23.0 ahar evādhastāt kṛṇute rātrīṃ parastāt //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 26.0 rātrim evādhastāt kṛṇute 'haḥ parastāt //
GB, 2, 4, 11, 1.0 athāta ekāhasyaiva tṛtīyasavanam //
GB, 2, 4, 11, 24.0 tasmād u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 12, 6.0 yadi ha vā api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭhate //
GB, 2, 4, 12, 6.0 yadi ha vā api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭhate //
GB, 2, 4, 12, 8.0 sa etair eva pañcabhiḥ prāṇaiḥ samīryotthāpitaḥ //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 15, 13.0 vijityā eva //
GB, 2, 4, 15, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 15, 20.0 kevalasūktam evottarayor bhavati //
GB, 2, 4, 15, 22.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 15, 24.0 praty evābhimṛśante //
GB, 2, 4, 16, 17.0 vijityā eva //
GB, 2, 4, 16, 18.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 16, 20.0 indrābṛhaspatyor eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 4, 16, 22.0 sarvābhya eva digbhya āśiṣam āśāste nārtvī //
GB, 2, 4, 16, 25.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 16, 27.0 praty evābhimṛśante //
GB, 2, 4, 17, 13.0 vijityā eva //
GB, 2, 4, 17, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 17, 16.0 indrāviṣṇor eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 4, 17, 18.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 17, 20.0 praty evābhimṛśante //
GB, 2, 4, 18, 14.0 savanasyaiva tat sarasatāyai //
GB, 2, 4, 18, 17.0 antenaivāntaṃ paridadhati //
GB, 2, 5, 1, 2.0 te samāvadvīryā evāsan //
GB, 2, 5, 1, 10.0 taṃ vai chandāṃsy evānvavāyan //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 13.0 indraś ca hy eva chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 17.0 tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 3.0 madhyameṣu paryāyeṣu stuvate madhyamāny eva padāni punar ādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 5.0 uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 9, 3.0 tāḥ sṛṣṭāḥ parācya evāsan //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 12.0 pratiṣṭhityā eva //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 24.0 tā haivainā etābhir yathaukasaṃ vyavasāyayāṃcakāra //
GB, 2, 5, 13, 1.0 athātaḥ paridhānīyā eva //
GB, 2, 5, 13, 4.0 ubhāv evainau tau lokāv ārabhate //
GB, 2, 5, 13, 7.0 svargam evaitābhir lokaṃ vivṛṇoti //
GB, 2, 5, 13, 14.0 svargam evaitayāharahar lokam avarunddhe //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 13, 18.0 priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda //
GB, 2, 5, 14, 2.0 tata aikāhikībhir eva maitrāvaruṇaḥ paridadhāti //
GB, 2, 5, 14, 10.0 atha tata aikāhikībhir eva tṛtīyasavane hotrakāḥ paridadhati //
GB, 2, 5, 14, 25.0 atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti //
GB, 2, 6, 6, 3.0 sa vā eka eva //
GB, 2, 6, 6, 6.0 teja eva maṇḍalaṃ bhā aparaṃ śuklam aparaṃ kṛṣṇam //
GB, 2, 6, 6, 13.0 sa vā eka eva //
GB, 2, 6, 6, 21.0 sa vā eka eva //
GB, 2, 6, 6, 23.0 sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 3.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 8.0 vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 11.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 16.0 vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 19.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
GB, 2, 6, 7, 30.0 tasmāt tāni sārdham evopeyuḥ //
GB, 2, 6, 7, 33.0 tasmāt tāni sārdham evopeyuḥ //
GB, 2, 6, 7, 39.0 yad eva śilpāni śaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
GB, 2, 6, 7, 41.0 ātmānam evāsya tat saṃskurvanti //
GB, 2, 6, 15, 4.0 asyaiva sarvasyāptyai prajātyai //
GB, 2, 6, 15, 16.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 8.0 sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 10.0 tad devapavitreṇaiva vācaṃ punīte //
GB, 2, 6, 16, 13.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 14.0 tām ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 18.0 tat pāvamānībhir eva vācaṃ punīte //
GB, 2, 6, 16, 21.0 tat svenaiva chandasā vācaṃ punīte //
GB, 2, 6, 16, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
GB, 2, 6, 16, 29.0 kāmaṃ nityam eva paridadhyāt //
GB, 2, 6, 16, 34.0 atho khalv āhur naiva saṃśaṃset //
GB, 2, 6, 16, 39.0 yad eva na saṃśaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 21.0 sakṛdeva sarvāṇi yathopapadaṃ vā //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 7, 13.0 sa mātaramevāgre bhikṣeta //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 8, 5.0 tathaiva parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 8, 8.0 etad vrata evāta ūrdhvam //
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 7.0 etaireva pañcabhir asvāhākārais triḥ pradakṣiṇam udapātre 'nupariplāvya //
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
HirGS, 1, 15, 8.3 iti pariṣadam abhivīkṣate 'bhyeva japati //
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 6.1 dvitīyaṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 25, 2.4 iti vīraṃ haiva janayati //
HirGS, 1, 27, 2.1 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhati ghṛtamukṣamāṇā /
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
HirGS, 1, 27, 5.1 evameva sthūṇārājāvucchrayati //
HirGS, 2, 1, 3.12 soma eva no rājetyāhur brāhmaṇīḥ prajāḥ /
HirGS, 2, 3, 1.1 yathaiva vāyuḥ pavate yathā samudra ejati /
HirGS, 2, 3, 5.1 sa eṣa uttapanīya eva //
HirGS, 2, 7, 4.1 kumāram evāhaṃ varaṃ vṛṇa iti //
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 9, 1.1 athāto bauḍhyavihāra eva //
HirGS, 2, 9, 4.1 daśaivāthāparāṇi /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 7.3 ityatha śivo haiva bhavati //
HirGS, 2, 9, 9.1 caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 10, 6.1 etāmeva diśam abhy apaḥ prasiñcati /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
JaimGS, 1, 11, 21.0 āvṛtaiva striyāḥ kuryād amantram //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 13, 10.0 saiva tatra prāyaścittiḥ //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 17, 6.0 tasya kṛṣṇe bhojanācchādane bhavata ityeke śuklaṃ caiva paridadhyāt //
JaimGS, 1, 19, 5.0 tāṃ caivāpsu pādayet //
JaimGS, 1, 22, 18.0 ṛtāvṛtāvevam eva saṃveśane //
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
JaimGS, 1, 24, 8.0 ukte evopastaraṇābhighāraṇe //
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
JaimGS, 2, 1, 3.0 yad yad dadyāt tattaddhaviṣyair upasicyaiva //
JaimGS, 2, 4, 2.0 aśītyardhaṃ śirasi dadhyād grīvāyāṃ tu daśaiva tu //
JaimGS, 2, 4, 3.0 bāhvoś caiva śataṃ dadhyāt //
JaimGS, 2, 4, 7.0 ūrvoś caiva śataṃ dadhyāt //
JaimGS, 2, 4, 8.0 meḍhre cāpi daśaiva tu //
JaimGS, 2, 4, 16.0 sa yadopatāpī syād iti pūrvam eva caturgṛhītaṃ gṛhītvānyaṃ yathāsaṃbhavam //
JaimGS, 2, 5, 18.0 strī ced ghaṭa eva dadhyāt //
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
JaimGS, 2, 8, 4.0 brāhmaṇastveva pratyāharet //
JaimGS, 2, 8, 10.0 trīn prāṇān āyamyātamyācamya vṛttāntād evārabheta //
JaimGS, 2, 8, 13.0 akrān ity etad eva vābhyasyet //
JaimGS, 2, 8, 15.0 samṛddhir evāsya bhavati //
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
JaimGS, 2, 9, 2.6 somaputro guruś caiva tāv ubhau pītakau smṛtau /
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.12 skandam aṅgārakaṃ caiva budho nārāyaṇaṃ sthitaḥ /
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 3.1 sa bhūr ity evargvedasya rasam ādatta /
JUB, 1, 1, 4.1 bhuva ity eva yajurvedasya rasam ādatta /
JUB, 1, 1, 5.1 svar ity eva sāmavedasya rasam ādatta /
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 1, 7.2 om eva nāmaiṣā /
JUB, 1, 1, 7.3 tasyā u prāṇa eva rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 3, 1.1 ovā ovā ovā hum bhā ovā iti karoty eva /
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 3.1 eka u eva mṛtyur anvety aśanayaiva //
JUB, 1, 3, 3.1 eka u eva mṛtyur anvety aśanayaiva //
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 3, 5.2 etad eva divaś chidram //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 5.1 athaitad evāmṛtam /
JUB, 1, 6, 5.2 etad eva māṃ yūyam prāpayiṣyatha /
JUB, 1, 6, 5.3 etad evāhaṃ nātimanya iti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 12.4 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 8, 14.2 sa ya evainam upavadati sa ārtim ṛcchati //
JUB, 1, 9, 2.3 om iti prāṇo vāg ity eva vāk /
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 9, 3.1 om ity etad evākṣaram /
JUB, 1, 9, 3.4 om ity etenaivānināya //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 6.1 te haite lokā ūrdhvā eva śritāḥ /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 11.1 om ity etad evākṣaraṃ satyam /
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 5.2 tad yad eṣa sarvair lokaiḥ samas tasmād eṣa eva sāma /
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 12, 7.3 māsārdhamāsāv eva saptamāvakarot //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 12, 9.2 sa purovātam eva hiṅkāram akarot //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 3.3 svāhākāravaṣaṭkārāv eva saptamāv akarot //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 13, 5.3 retaś caiva prajāṃ ca saptamāv akarot //
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 14, 5.1 tata evainaṃ yajña upanaṃsyati //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 6.3 yad abhyarcat tā evarco 'bhavan //
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 2.2 tad evāsuram abhavat //
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 16, 4.1 te 'bruvann ṛcy eva sāma gāyāmeti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 17, 2.1 prastuvann evāṣṭābhir akṣaraiḥ prastauti /
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 10.2 etad evākṣaraṃ trayī vidyā /
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 2.1 tasya trayy eva vidyā hiṅkāraḥ /
JUB, 1, 19, 2.3 ima eva lokā ādiḥ /
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 1.2 tad v evāpy etarhi //
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 3.1 eṣa u evaiṣa vitataḥ /
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 3.1 atha ye daśa pragā ima eva te daśa prāṇāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 21, 6.1 atha yad ekam rūpaṃ karmaiva tat /
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 22, 4.1 tad u vā āhur upaiva gāyet /
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 6.1 tasmād u catura evopagātṝn kurvīta /
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 23, 1.2 sa u evāpy etarhi //
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 3.3 ta eveme lokā abhavan //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 6.3 tā evaitā vyāhṛtayo 'bhavan bhūr bhuvaḥ svar iti //
JUB, 1, 24, 1.1 tad akṣarad eva /
JUB, 1, 24, 1.2 yad akṣarad eva tasmād akṣaram //
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 24, 3.7 naiva tathā gāyet /
JUB, 1, 24, 3.8 oṃ ity eva gāyet /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.2 sa u evāpy etarhi //
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 5.1 tasya dyāvāpṛthivī eva rodhasī /
JUB, 1, 25, 6.1 sa eṣa pāra eva samudrasyodeti /
JUB, 1, 25, 6.2 sa udyann eva vāyoḥ pṛṣṭha ākramate /
JUB, 1, 25, 6.3 so 'mṛtād evodeti /
JUB, 1, 26, 1.2 idam eva cakṣus trivṛcchuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 26, 6.1 sā yā sākrāntir vidyud eva sā /
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 27, 2.1 athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 1.2 sa u evāpy etarhi //
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
JUB, 1, 29, 8.4 eṣa hy evāsām prajānām ṛṣabhaḥ /
JUB, 1, 29, 8.6 mahīyaivāsyaiṣā //
JUB, 1, 30, 2.2 anyatodvāraṃ hainad eka evābhraṃgam upāsate /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.2 sa u evāpy etarhi /
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 32, 4.3 ime ha vāva rodasī tābhyām eṣa evākāśo jyāyān /
JUB, 1, 32, 4.4 etasmin hy evaite antaḥ //
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 1.2 brahma tṛtīyam indras tṛtīyam prajāpatis tṛtīyam annam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 33, 9.1 eṣa evādityas trivṛc catuṣpād raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 33, 9.2 raśmaya eva hiṅkāraḥ /
JUB, 1, 33, 9.3 tasmāt te prathamata evodyatas tāyante /
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.1 evam eva candramaso raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.2 idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ /
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 34, 3.2 tad v eva sāma /
JUB, 1, 34, 11.3 tā etāḥ sāmaiva satyo vyūḍho annādyāya //
JUB, 1, 35, 1.2 tad āhuḥ saṃvatsara eva sāmeti //
JUB, 1, 35, 2.1 tasya vasanta eva hiṅkāraḥ /
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 1.2 tasya purovāta eva hiṅkāraḥ /
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 40, 2.1 vāg eva sāma /
JUB, 1, 40, 2.3 vāg evoktham /
JUB, 1, 40, 2.5 vāg eva yajuḥ /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 3.3 naiva hi tenārtvijyaṃ karoti /
JUB, 1, 40, 3.4 parokṣeṇaiva tu kṛtam bhavati //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 40, 7.1 tasyā etasyai vācaḥ prāṇā evāsuḥ /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.3 tad eṣaiva //
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 1.4 sāmaiva bhagavanta iti hovāca //
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 1, 45, 4.3 ita evordhvaḥ svar udeti /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 48, 8.1 sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 50, 1.3 te 'bruvan sāmaiva dvitīyaṃ karavāmahai /
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 51, 4.5 aham eva vo vibhakṣyāmīti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.2 sa eva no variṣyata iti /
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 7.2 tvayaiva saṃbhavānīti /
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 53, 11.1 punīṣvaivety abravīt //
JUB, 1, 54, 4.2 udgātur eva mukhaṃ nekṣeteti //
JUB, 1, 54, 5.1 tad u vā āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 1, 54, 5.2 upavasathīyām evaitāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 5.3 atra hy evaitāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavata iti //
JUB, 1, 55, 3.2 iyam eva gāyatry antarikṣaṃ triṣṭub asau jagatī /
JUB, 1, 55, 14.5 etāni hy eva trīṇi sāmnaḥ //
JUB, 1, 56, 1.3 tato hiraṇmayau kukṣyau samabhavatāṃ te evarksāme //
JUB, 1, 56, 5.2 strī smaivāgre saṃcaratīcchantī salile patim /
JUB, 1, 56, 6.2 eṣa eva tad ajāyata /
JUB, 1, 56, 7.3 tvayaiva saṃbhavānīti //
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 57, 6.2 te prāṇā evordhvā adravan //
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
JUB, 1, 57, 7.2 sāmāny eva ud ṛca eva gī yajūṃṣy eva tham ity adhidevatam //
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 57, 8.2 prāṇa eva ud vāg eva gī mana eva tham /
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.1 atha vā ataḥ prattiś caiva pratigrahaś ca /
JUB, 1, 58, 8.4 ātmabhir evainad vikaravāmahā iti //
JUB, 1, 58, 9.1 tad ātmabhir eva vyakurvata /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 4.1 taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti /
JUB, 1, 59, 13.1 tad etat sādhv eva pratyuktam /
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 1, 59, 13.4 maiva no 'tiprākṣīr iti //
JUB, 1, 60, 2.2 tāṃ tathaivākurvan /
JUB, 1, 60, 3.2 tat tathaivākurvan /
JUB, 1, 60, 4.2 tat tathaivākurvan /
JUB, 1, 60, 5.2 taṃ tathaivākurvan /
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 2, 4.2 tā u eva viśve devāḥ //
JUB, 2, 2, 6.3 tasya svara eva prajāḥ /
JUB, 2, 2, 7.1 taṃ haitam eke pratyakṣam eva gāyanti prāṇā3 prāṇā3 prāṇā3 hum bhā ovā iti //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 2, 9.1 atha vā ata ṛksāmnor eva prajātiḥ /
JUB, 2, 2, 9.2 sa yaddhiṃkaroty abhy eva tena krandati /
JUB, 2, 2, 9.3 atha yat prastauty aiva tena plavate /
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 2, 2, 9.5 atha yad udgāyati reta eva tena siktaṃ saṃbhāvayati /
JUB, 2, 2, 9.6 atha yat pratiharati reta eva tena sambhūtam pravardhayati /
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 5, 1.2 eko hy evaiṣa vīro yat prāṇaḥ /
JUB, 2, 5, 2.2 eko hy evaiṣa putro yat prāṇaḥ //
JUB, 2, 5, 3.1 sa u eva dviputra iti /
JUB, 2, 5, 4.1 sa u eva triputra iti /
JUB, 2, 5, 5.1 sa u eva catuṣputra iti /
JUB, 2, 5, 6.1 sa u eva pañcaputra iti /
JUB, 2, 5, 7.1 sa u eva ṣaṭputra iti /
JUB, 2, 5, 8.1 sa u eva saptaputra iti /
JUB, 2, 5, 9.1 sa u eva navaputra iti /
JUB, 2, 5, 10.1 sa u eva daśaputra iti /
JUB, 2, 5, 11.1 sa u eva bahuputra iti /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 2.3 dvau haivāsyājāyete //
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 3.3 trayo haivāsyājāyante //
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 4.3 catvāro haivāsyājāyante //
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 5.3 pañca haivāsyājāyante //
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 6.3 ṣaḍḍhaivāsyājāyante //
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 7.3 sapta haivāsyājāyante //
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 8.3 nava haivāsyājāyante //
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 9.3 daśa haivāsyājāyante //
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 6, 10.4 sahasraṃ haivāsyājāyante //
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 2, 6, 11.2 te ha sarva eva sahasraputrā āsuḥ //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 2.1 tasya hāyāsya evojjagau /
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 2, 9, 9.1 tad yad ekam evābhisaṃpadyate tasmād ekavīraḥ /
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 17.2 prāṇiti sa eva sa pāpmā //
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 11, 1.1 sa yathā hatvā pramṛdyātīyād evam evaitam mṛtyum atyāyan //
JUB, 2, 11, 5.4 tā u eva viśve devāḥ //
JUB, 2, 11, 7.1 athātmane kevalam evānnādyam āgāyata //
JUB, 2, 11, 8.1 sa eṣa evāyāsyaḥ /
JUB, 2, 11, 8.4 āsye ramate tasmād v evāyāsyaḥ //
JUB, 2, 11, 9.1 sa eṣa evāṅgirasaḥ /
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 11, 9.4 yad v evaiṣām aṅgānāṃ rasas tasmād v evāṅgirasaḥ //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 2.2 tathā haiva bhavati //
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 2, 12, 4.2 ya evainam upavadati sa ārtim ārcchati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 5.2 tāṃ haivārtiṃ nyeti //
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.2 etā ma etad ubhayaṃ saṃnaṃsyantīti haiva vidyāt /
JUB, 2, 12, 9.3 tathā haiva bhavati //
JUB, 2, 13, 2.1 sā yā sā vāg brahmaiva tat /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 5.3 sudhāyāṃ haivainaṃ dadhāti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
JUB, 3, 1, 1.1 ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ /
JUB, 3, 1, 1.2 ayam eva yo 'yam pavate //
JUB, 3, 1, 2.1 eṣa eva sarveṣāṃ devānāṃ grahāḥ //
JUB, 3, 1, 4.3 sa etam evāpyeti //
JUB, 3, 1, 5.3 sa etam evāpyeti //
JUB, 3, 1, 6.3 tāny etam evāpiyanti //
JUB, 3, 1, 7.3 sa etam evāpyeti //
JUB, 3, 1, 8.4 te etam evāpītaḥ //
JUB, 3, 1, 9.3 tā etam evāpiyanti //
JUB, 3, 1, 10.3 sa etam evāpyeti //
JUB, 3, 1, 11.3 tāny etam evāpiyanti //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 14.3 seyam eva prāṇam apyeti //
JUB, 3, 1, 15.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 16.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 17.2 tad idam eva prāṇam apyeti //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 2, 13.2 bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ //
JUB, 3, 3, 2.1 sa eṣa evoktham /
JUB, 3, 3, 3.1 ayam eva prāṇa ukthasyātmā /
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 10.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 12.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 13.2 tad etad annam eva /
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
JUB, 3, 4, 4.2 triṣṭubhā tv eva paridadhyāt //
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
JUB, 3, 4, 11.3 eṣa u eva stomaḥ so 'nucaraḥ //
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 5, 4.1 tato haiva stomaṃ dadarśāntarikṣe vitatam bahu śobhamānam /
JUB, 3, 5, 5.2 didṛkṣetaivākṣibhyāṃ śuśrūṣetaiva karṇābhyām /
JUB, 3, 5, 5.2 didṛkṣetaivākṣibhyāṃ śuśrūṣetaiva karṇābhyām /
JUB, 3, 5, 6.2 pa ity evāpānyāt /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 5, 6.5 eṣa evāpi yuktaḥ //
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 8, 6.4 sa eveti //
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 8, 10.1 trir v eva mriyata iti /
JUB, 3, 9, 8.1 etāvaddhaivoktvā ratham āsthāya pradhāvayāṃcakāra //
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 10, 3.3 ati haivainaṃ tac cakre //
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 6.2 sa haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.2 sa u haivāsya tatra mṛtyor īśe //
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
JUB, 3, 11, 2.2 sa prāṇam evābhisaṃbhavati /
JUB, 3, 11, 3.2 sa chandāṃsy evābhisaṃbhavati /
JUB, 3, 11, 4.2 sa śraddhām evābhisaṃbhavati /
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 12, 2.1 athavāto hiṅkārasyaiva /
JUB, 3, 12, 5.1 sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate //
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 12, 6.5 yasmād v eva mety āha yad v eva mety āhaitāni trīṇi /
JUB, 3, 13, 4.1 hum bhā ovā ity etad evopagītam //
JUB, 3, 13, 6.2 athopagītam evaitat /
JUB, 3, 13, 6.3 naivaitad ādriyeteti //
JUB, 3, 13, 7.2 atha vā ato nidhanam eva /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 3, 14, 6.1 sa etam eva sukṛtarasam praviśati /
JUB, 3, 14, 8.2 sa yajñenaiva jāyate /
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 14, 12.1 tasmād u haivaṃvidam evodgāpayeta /
JUB, 3, 14, 12.2 evaṃvid ihaivodgātar iti hūtaḥ pratiśṛṇuyāt //
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
JUB, 3, 15, 2.2 tasmād āhur vāsiṣṭham eva brahmeti //
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 16, 2.3 brahmaiva manasānyatarām /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 18, 1.1 atha vā ataḥ stomabhāgānām evānumantrāḥ //
JUB, 3, 18, 2.1 taddhaitad eke stomabhāgair evānumantrayante /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 18, 5.1 om ity evānumantrayeta //
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 18, 7.2 iyaṃ tv eva sthitir om ity evānumantrayeta //
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.3 tasmād om ity evānumantrayeta //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 7.3 tasmād om ity evānumantrayeta //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 31, 7.1 tasmai ha mīmāṃsamānas tad eva sampraty abhidadhau //
JUB, 3, 31, 10.2 saivālam masyālam matāyaitasya hālam evojjagau /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 32, 2.1 tad etad ekam eva rūpam prāṇa eva /
JUB, 3, 32, 2.1 tad etad ekam eva rūpam prāṇa eva /
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 32, 9.3 tasya svara eva prajāḥ /
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 33, 1.2 yo 'gnir vāg eva sā /
JUB, 3, 33, 1.3 yaś candramā mana eva tat /
JUB, 3, 33, 1.4 ya ādityaḥ svara eva saḥ /
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 6.2 ato hy evāyam prāṇaḥ svarya upary upari vartata iti //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.2 yasyaiva reto bhavati tad eva sambhavati //
JUB, 3, 34, 5.2 yasyaiva reto bhavati tad eva sambhavati //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
JUB, 3, 36, 5.3 om ity etad evākṣaram ṛtam /
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 3, 37, 6.3 ita evordhvaḥ svar udeti /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
JUB, 3, 38, 7.2 tasmād eṣaiva pratipat kāryā //
JUB, 3, 38, 8.3 kalāśa evainaṃ tad brahmāviśat //
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 2, 6.1 agado haiva bhavati /
JUB, 4, 2, 11.1 agado haiva bhavati /
JUB, 4, 2, 16.1 agado haiva bhavati /
JUB, 4, 5, 4.1 tasya tad etad eva maṇḍalam ūdhaḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.2 sa haikarāḍ eva bhūtvā svargaṃ lokam iyāya /
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 2.1 te ha puruṣaṃ jāyamānam eva mṛtyupāśair abhidadhati /
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 10.4 mad eva prāṇo mad vāk //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 14.1 sābravīn mayaivedaṃ vijñāyate mayādaḥ /
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.2 ekaikām evānu smaḥ /
JUB, 4, 14, 3.1 sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan /
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 20, 1.3 ta aikṣantāsmākam evāyaṃ vijayaḥ /
JUB, 4, 20, 1.4 asmākam evāyam mahimeti //
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
JUB, 4, 21, 1.2 tato haiva vidāṃcakāra brahmeti //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 24, 1.1 sa puruṣam eva prapadanāyāvṛṇīta //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 27, 1.3 agnir eva savitā /
JUB, 4, 27, 3.3 varuṇa eva savitā /
JUB, 4, 27, 5.3 vāyur eva savitā /
JUB, 4, 27, 7.3 yajña eva savitā /
JUB, 4, 27, 9.3 stanayitnur eva savitā /
JUB, 4, 27, 11.3 āditya eva savitā /
JUB, 4, 27, 13.3 candra eva savitā /
JUB, 4, 27, 15.3 mana eva savitā /
JUB, 4, 27, 17.3 puruṣa eva savitā /
JUB, 4, 28, 6.2 yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
JUB, 4, 28, 6.2 yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 1, 2.0 prāṇenaiva juhoti prāṇe hūyate //
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 1, 7.0 annam evāsya taj jāyate //
JB, 1, 1, 8.0 annaṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 10.0 mana evāsya taj jāyate //
JB, 1, 1, 11.0 mano ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 13.0 cakṣur evāsya taj jāyate //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 17.0 śrotram evāsya taj jāyate //
JB, 1, 1, 18.0 śrotraṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 20.0 prāṇa evāsya sa jāyate //
JB, 1, 1, 21.0 prāṇo ma eṣo 'janīty eva tad vidyāt //
JB, 1, 1, 23.0 vāg evāsya sā jāyate //
JB, 1, 1, 24.0 vāṅ ma eṣājanīty eva tad vidyāt //
JB, 1, 1, 27.0 devā haivāsya devā bhavanti //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 9.0 amṛtā haivāsya prāṇā bhavanti //
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 3, 6.0 ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti //
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 4, 8.0 tad eva prātassavanaṃ //
JB, 1, 4, 10.0 tad eva mādhyaṃdinaṃ savanam //
JB, 1, 4, 12.0 tad eva tṛtīyasavanaṃ //
JB, 1, 4, 15.0 avabhṛtha evāsya sa //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 5, 3.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 6.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 5, 14.0 atha ya udite juhvaty ahar eva te samudraṃ praviśanti //
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 6.0 atho haiṣu savitaiva dyumnaḥ //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 19.0 evam eva punaḥ prātaḥ saṃdhattaḥ //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 8, 3.0 evam eva punaḥ saṃbhṛtya prātar juhoti //
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 8, 12.0 sa haivaṃvidam evāviśati //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 7.0 āditya eva tad ātmānaṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 12, 2.0 sa yo ha sa mṛtyur agnir eva sa //
JB, 1, 12, 8.0 tasmād yatrājyāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 12, 13.0 tasmād yatra paśvāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 14, 7.0 sa ha bhūya eva sukṛtaṃ karoti //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 15, 7.0 tad vā etad agnihotram evābhisaṃpadyate //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 17, 2.0 devayonir haivānyā manuṣyayonir anyā //
JB, 1, 17, 3.0 dvā u haiva lokau //
JB, 1, 17, 4.0 devaloko haivānyo manuṣyaloko 'nyaḥ //
JB, 1, 17, 5.0 sā yā manuṣyayonir manuṣyaloka eva sa //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 17, 19.0 ekātmā haivaikayonir etad avidvān //
JB, 1, 18, 10.1 atha haivaṃvid eva suvargaḥ /
JB, 1, 18, 12.1 sa etam eva sukṛtarasam apyeti /
JB, 1, 18, 13.2 ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti //
JB, 1, 19, 2.0 tasyai mana eva vatsaḥ //
JB, 1, 19, 7.0 hṛdayam eva methy upadohanī prāṇo rajjuḥ //
JB, 1, 19, 8.0 prāṇenaiva vāk ca manaś cābhihite //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 14.0 prāṇa evāsya sā hutāhutir bhavati //
JB, 1, 20, 16.0 yāvaddhy eva prāṇena prāṇiti tāvad agnihotraṃ juhoti //
JB, 1, 21, 3.0 saptadaśa u eva vājapeyaḥ //
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 1.0 agnīn ādadhānaḥ prātar evoddharet //
JB, 1, 26, 5.0 teṣām evaitat pratyāśaṃ pratyapacayati //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 26, 13.0 teṣām evaitat pratyāśaṃ pratyapacayati //
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
JB, 1, 28, 7.0 sa yad iha ripraṃ pāpaṃ karma karoty ekayaiva tataḥ kalayā //
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 16.0 tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 39, 14.0 sroto haiva sa yajñānāṃ bhavati //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 42, 2.0 sa hāty eva pitaraṃ mene 'ti devān aty anyān brāhmaṇān anūcānān //
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 42, 12.0 puruṣa eva puruṣam ākrandayantaṃ jaghāsa //
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 43, 1.0 sa ha tata evāvavṛte //
JB, 1, 43, 2.0 sa ha varuṇam evājagāma //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 43, 12.0 yad evaitat samidham abhyādadhāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 14.0 puruṣa eva puruṣam ākrandayantam aghad iti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 16.0 mamaivaite lokā abhūvann iti //
JB, 1, 44, 18.0 etenaiva pañcagṛhītena pañconnīteneti //
JB, 1, 44, 20.0 adyaiva me 'gnyādheyasyopavasatha iti //
JB, 1, 45, 5.0 stanayitnur evāgnir vaiśvānaraḥ //
JB, 1, 45, 9.0 pṛthivy evāgnir vaiśvānaraḥ //
JB, 1, 45, 13.0 puruṣa evāgnir vaiśvānaraḥ //
JB, 1, 45, 17.0 stry evāgnir vaiśvānaraḥ //
JB, 1, 46, 1.0 tasyāgnir evāgnir vaiśvānaraḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 47, 6.0 pāpmānam evāsya tat pracchādayanti //
JB, 1, 48, 5.0 apo mṛnmayāny abhyavaharanti dadaty evāyasmayāni //
JB, 1, 49, 7.0 yathāṅgam evetarāṇy aṅgāni vicinvanti //
JB, 1, 49, 10.0 sa tathaiva cikīrṣed yathainam āhavanīyaḥ prathamo gacchet //
JB, 1, 49, 14.0 tasyopādīptasya dhūma eva śarīraṃ dhunoti //
JB, 1, 49, 17.0 taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva //
JB, 1, 51, 3.0 jarayā vā hy evāsmān mucyate mṛtyunā vā //
JB, 1, 51, 7.0 kurvīta haiva niṣkṛtim api heṣṭyā yajeta //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 52, 4.0 ittham eva kuryāt //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 52, 9.0 adbhir evainat tacchamayanti //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 7.0 yonyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 2.0 etad evātra karma //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 7.0 tad u haike tata eva pratyetyonnayanti //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 10.0 ittham eva kuryāt //
JB, 1, 54, 11.0 yatraiva skandet tad upaviśet //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 4.0 puruṣo nveva bībhatseyād bībhatsate bībhatsantā3 id u devāḥ //
JB, 1, 55, 5.0 ittham eva kuryāt //
JB, 1, 55, 6.0 gārhapatyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 55, 9.0 adbhir evainad āpnoti //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 15.0 adbhir evainad āpnoti //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 22.0 adbhir evainad āpnoti //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 6.0 ittham eva kuryāt //
JB, 1, 56, 7.0 āhavanīya eva samidham abhyādhāyāhavanīyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 56, 7.0 āhavanīya eva samidham abhyādhāyāhavanīyasyaivoṣṇaṃ bhasma nirūhya tasminn enat tūṣṇīṃ ninayet //
JB, 1, 56, 10.0 adbhir evainad āpnoti //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
JB, 1, 57, 2.0 paryādhāyaivainad viṣyandayet //
JB, 1, 57, 3.0 etad evātra karma //
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 7.0 etad evātra karma //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 13.0 etad evātra karma //
JB, 1, 58, 6.0 imām evāsmai tad utthāpayanti //
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 59, 3.0 ittham eva kuryāt //
JB, 1, 59, 4.0 daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 59, 6.0 tām ātmann eva kurvīta //
JB, 1, 59, 7.0 ātmann eva tacchriyaṃ dhatta iti //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 6.0 asyāṃ hy eva pratitiṣṭhati //
JB, 1, 60, 13.0 tat tad eva tūṣṇīṃ ninayet //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 61, 5.0 ittham eva kuryāt //
JB, 1, 61, 6.0 ulmukād evāpacchidyāraṇyor abhivimanthet //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 11.0 etad evātra karma //
JB, 1, 61, 13.0 tam u haike tata eva prāñcam uddharanti //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 16.0 tam u haike tata eva pratyañcam āharanti //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 22.0 tam u haike gārhapatya eva mathitvopasamādadhati //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 28.0 ittham eva kuryāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 33.0 etad evātra karma //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 62, 10.0 te hāsmai sarva evākruddhā bhavanti //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 63, 10.0 asāv eva bandhuḥ //
JB, 1, 64, 3.0 tathā haiva syāt //
JB, 1, 64, 5.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 64, 9.0 kṣipre haiva pāpmano vyāvartate //
JB, 1, 64, 11.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 4.0 kṣipre haivāsya saṃvṛṅkte //
JB, 1, 65, 7.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 65, 11.0 tejasvī haiva brahmavarcasī bhavati //
JB, 1, 65, 14.0 etā eva pañcadaśa sāmidhenīr vārtraghnāv ājyabhāgau virājau saṃyājye //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 67, 6.0 tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya //
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 7.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 11.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 4.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 15.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 71, 16.0 tasmād yatra sāmnārtvijyaṃ kurvanti tad eva devā bhūyiṣṭham ivādanti //
JB, 1, 72, 5.0 udīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 7.0 pratīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 9.0 dakṣiṇām eva tad diśam ūrjā bhājayati //
JB, 1, 72, 11.0 prācīm eva tad diśam ūrjā bhājayanti //
JB, 1, 72, 13.0 tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti //
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 74, 4.0 sa tebhya evaitan namaskaroti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 76, 12.0 tamasā caivaināṃs tat pāpmanā ca vidhyati //
JB, 1, 77, 2.0 vācam evaitan mukhato 'varundhate //
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 10.0 asmād evaitallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 77, 12.0 amuṣmād eva tallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 78, 9.0 devatānām evainaṃ tat prauḍhim anuprohati //
JB, 1, 78, 11.0 devāṅgair evainaṃ tat prohati //
JB, 1, 78, 15.0 tāṃ droṇakalaśa eva paryapaśyat //
JB, 1, 78, 17.0 yad evāsya tatrātmano 'mīyata tad etenāpyāyayata //
JB, 1, 78, 18.0 tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 78, 20.0 dvayaṃ vāvedaṃ brahma caiva kṣatraṃ ca //
JB, 1, 79, 2.0 ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 80, 10.0 ebhir evainaṃ tal lokair dṛṃhatīṣa ūrje sīdeti //
JB, 1, 80, 13.0 tad evaitenāvarunddhe //
JB, 1, 80, 22.0 athaitarhi yāvad eva kiyac ca dadati //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 12.0 sarvābhir eva vitanuyād eteṣāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 81, 17.0 śam evodgātre bhavati śaṃ yajamānāya śaṃ prajābhyaḥ //
JB, 1, 81, 19.0 tad eva hiṃkṛtaṃ bhavati //
JB, 1, 81, 21.0 sa ud ity eveto devebhyo havyaṃ vahati //
JB, 1, 82, 5.0 adbhir evainaṃ tac chamayanti //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 84, 3.0 saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 85, 4.0 svargasyaiva lokasya saṃtatyā avyavacchedāya //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 86, 3.0 chandobhir eva tad rakṣaḥ pāpmānam apaghnate //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 86, 10.0 tasmād yajamāna uparyupary evānyāḥ prajāḥ //
JB, 1, 86, 15.0 upaivāsyed iti //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 87, 7.0 sa tataḥ parāṅ evātapat //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 3.0 asyām evaitat pratitiṣṭhati //
JB, 1, 88, 10.0 tābhyo hiṃkāreṇaivānnādyaṃ sṛjate //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 88, 19.0 brahmavarcasam eva tat karoti //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 23.0 yan madhu janayiṣyāmīti praivainās taj janayati //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 88, 27.0 tad evaitenāvarunddhe //
JB, 1, 88, 31.0 tad evaitenāvarunddhe //
JB, 1, 89, 5.0 prajāpatim eva tat kalpayitvodgāyati //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 21.0 yajamānam eva tat svargaṃ lokaṃ gamayanti //
JB, 1, 89, 23.0 yajamānam eva tat svarge loke samādadhati //
JB, 1, 89, 26.0 sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 7.0 viśaṃ caivaitena kṣatraṃ cāvarunddhe //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 90, 12.0 etām evāparedyuḥ pratipadaṃ kurvīta //
JB, 1, 90, 17.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 90, 21.0 stomā evainaṃ svargaṃ lokaṃ gamayanti //
JB, 1, 91, 10.0 samṛddhayaivāsya stotriyayā stutaṃ bhavati //
JB, 1, 91, 18.0 somenaiva devānāṃ citreṇa bahur bhavati prajāyate //
JB, 1, 91, 20.0 viśvam evaitena kāvyam avarunddhe //
JB, 1, 92, 2.0 kṛdhī no yaśaso jana iti hy asyai yaśasy eva jane bhavati //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 8.0 viśvā evaitena dviṣo 'pahate //
JB, 1, 92, 13.0 etām eva pratipadaṃ kurvīta saniṃ praiṣyan //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 92, 22.0 etām eva pratipadaṃ kurvīta //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 4.0 etām eva pratipadaṃ kurvītābhicaran //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 93, 7.0 etām eva pratipadaṃ kurvītānnādyakāmaḥ //
JB, 1, 93, 8.0 ā suvorjam iṣaṃ ca na iti hy asyā iṣaṃ caivaitenorjaṃ cāvarunddhe //
JB, 1, 93, 9.0 etām eva pratipadaṃ kurvītābhicaryamāṇaḥ //
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
JB, 1, 93, 21.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
JB, 1, 93, 27.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 94, 2.0 eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 94, 8.0 atho hainās tat saubhāgyenaivābhyānakti //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 12.0 gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe //
JB, 1, 94, 16.0 yajñaṃ caivaibhya etena prajāṃ cāvarunddhe //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 95, 10.0 kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti //
JB, 1, 95, 13.0 jināty eva na jīyate //
JB, 1, 95, 15.0 anyatoghāty evābhītya śatruṃ hanti //
JB, 1, 95, 19.0 sarvajit sarvam eva jayati //
JB, 1, 96, 8.0 indriyāvantam evainam etena sadevaṃ kurvanti //
JB, 1, 96, 11.0 agninaivainam āgneyān muñcanti varuṇena vāruṇāt //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 16.0 eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 17.0 ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 97, 7.0 sa tredhā saṃśīrṇa ud evātiṣṭhat //
JB, 1, 98, 5.0 arātītam arātītaṃ hy eva tasmai yasmā etā devatā arātīyantīti //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 99, 1.0 teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 99, 3.0 tān sarvasmād evāntarāyan //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 99, 9.0 reta eva retasyayāsiñcat //
JB, 1, 99, 11.0 ātmānam eva paṅktyā pratyupādadhāt //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 100, 16.0 sa yo bhrātṛvyalokaṃ cichitsed dvyudāsām eva gāyet //
JB, 1, 100, 20.0 sa tathaiva cikīrṣed yathā sarvam āyur iyāt //
JB, 1, 100, 22.0 tryudāsām eva gāyen na hiṃkuryāt //
JB, 1, 101, 3.0 hiṃkuryād evety abhāyi dāyivaṃ o yā hiṃ kṣate bhūr iti //
JB, 1, 101, 7.0 hiṃkārasyaiva kāle hiṃkāraṃ manasā dhyāyet //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 102, 4.0 prāṇāpānāv eva tad vyatiṣajati //
JB, 1, 102, 8.0 prāṇa eva tat pratitiṣṭhati //
JB, 1, 102, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 102, 16.0 cakṣuṣy eva tat pratitiṣṭhati //
JB, 1, 102, 20.0 śrotram eva tad dadhāti //
JB, 1, 102, 26.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 102, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 102, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 102, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 102, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 102, 40.0 vācy eva tad brahman pratitiṣṭhati //
JB, 1, 102, 45.0 ṛtuṣv eva tat pratitiṣṭhati //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 6.0 vy eva gāyet //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
JB, 1, 104, 1.0 gāyatryāṃ prastutāyāṃ gāyatram eva gāyan pṛthivīṃ manasā gacchet //
JB, 1, 104, 4.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 5.0 triṣṭubhi prastutāyāṃ gāyatram eva gāyann antarikṣaṃ manasā gacchet //
JB, 1, 104, 6.0 didṛkṣetaivākṣibhyām //
JB, 1, 104, 8.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 10.0 śuśrūṣetaiva karṇābhyām //
JB, 1, 104, 12.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 13.0 anuṣṭubhi prastutāyāṃ gāyatram eva gāyan divaṃ manasā gacchet //
JB, 1, 104, 15.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 16.0 paṅktyāṃ prastutāyāṃ gāyatram eva gāyann ṛtūn manasā gacchet //
JB, 1, 104, 17.0 parokṣeṇaivaināṃ tad rūpeṇa gāyati //
JB, 1, 104, 18.0 oṣam evaitad uttamaṃ tṛcaṃ gāyati //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 104, 21.0 prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 104, 26.0 tayainā acchā samudram indava ity eva samudreṇa samantaṃ pariṇyadadhāt //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 106, 14.0 te vā ete paśava eva //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 107, 6.0 so 'bravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 8.0 te 'kṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajan //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 108, 1.0 teṣāṃ sakṛd eva sarveṣām asṛjyanta //
JB, 1, 108, 2.0 teṣām agnir evodajayat //
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 12.0 nety evābravīt //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 110, 1.0 tāni vā etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 110, 8.0 tad etad aindrāgnam evaindrīṣu stuvanti tenaindram //
JB, 1, 110, 11.0 tad etad aindrāgnam evaindrāgnīṣu stuvanti tenaindrāgnam //
JB, 1, 110, 14.0 tad etad aindrāgnam eva //
JB, 1, 110, 16.0 svāyām evaitad devatāyāṃ prātassavane yajñaṃ pratiṣṭhāpayanti //
JB, 1, 111, 3.0 tābhya etenaiva sāmnā prāṇam adadhāt //
JB, 1, 111, 7.0 tā etad eva sāma gāyann atrāyata //
JB, 1, 111, 11.0 ūrdhvo vai svargo lokaḥ svargasyaiva lokasya samaṣṭyai //
JB, 1, 112, 19.0 svenaivainat tat samardhayati //
JB, 1, 112, 21.0 annādyenaivainat tat samardhayati //
JB, 1, 112, 23.0 āyatanenaivainat tat samardhayati //
JB, 1, 112, 25.0 priyeṇaivainat tad dhāmnā samardhayati //
JB, 1, 113, 4.0 sa eva dvyakṣaro vaṣaṭkāro 'bhavat //
JB, 1, 114, 1.0 yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 2.0 atho ha sa eva tasyai janatāyā udgāyati //
JB, 1, 114, 4.0 tad eva gāyatram //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 115, 10.0 tasyai prāṇa evāṃśuḥ //
JB, 1, 116, 6.0 ahna evārambhaḥ //
JB, 1, 116, 8.0 yajñasyaivārambhaḥ //
JB, 1, 116, 11.0 tān evaitenāvarunddhe //
JB, 1, 116, 17.0 sa ud ity eveto devebhyo havyam avahat //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 117, 8.0 tābhyo 'varṣad eva nodagṛhṇāt //
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 117, 21.0 sadhamādam ivaivāsan //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 118, 9.0 vaśa evainān kurute //
JB, 1, 118, 10.0 uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti //
JB, 1, 118, 14.0 vaṣaṭkṛtasyaiva somasya bhakṣayanti //
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
JB, 1, 118, 17.0 vaṣaṭkṛtasyaiva somasya bhakṣayati //
JB, 1, 119, 3.0 tasya gāyatry evodhaḥ //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 119, 8.0 tasya gāyatry eva pratiṣṭhā //
JB, 1, 119, 10.0 yajñasyaiva tat pratiṣṭhāṃ dadhāti //
JB, 1, 120, 8.0 tad eva bṛhatyai bṛhatītvam //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 120, 12.0 teno eva punar ādim ādatte //
JB, 1, 120, 13.0 tasmāt paśavo yata eva prajāyante tataḥ sambhavanti //
JB, 1, 120, 14.0 te tata eva punaḥ prajāyante //
JB, 1, 121, 7.0 adbhir evāpunata //
JB, 1, 121, 10.0 antarikṣam evaitenātyāyan //
JB, 1, 121, 13.0 amum evaitena lokam upāsīdan //
JB, 1, 122, 12.0 yad u rūra itivṛddho 'paśyat tasmād v eva rauravam ity ākhyāyate //
JB, 1, 122, 23.0 yad u yudhājīvo vaiśvāmitro 'paśyat tasmād v eva yaudhājayam ity ākhyāyate //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 123, 4.0 tān asurā o vā ity evānvārohan //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu vā iti bhūmispṛśa evākurvan //
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 124, 1.0 dve u ha vāva sāmanī stobhavac caivāstobhaṃ ca //
JB, 1, 124, 9.0 tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya //
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 124, 15.0 tān eva vajrān udayacchan //
JB, 1, 124, 16.0 tān eva vajrān udyatān asurā nopādhṛṣṇuvan //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 124, 20.0 tad yat triṇidhanaṃ bhavati savanānām eva kᄆptyai //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 125, 9.0 tasya jāyām upārchad etasyaiva vijayasya kāmāya //
JB, 1, 125, 11.0 taddhaiva saṃvadamānāv ājagāma //
JB, 1, 125, 12.0 sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā vā tṛṇajalāyukā vā bhūtvā //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 5.0 tau yat kurutas tat samam eva yacchati //
JB, 1, 126, 7.0 tāḥ sametya yathāyatham eva punar viparāyanti //
JB, 1, 126, 9.0 taddhaivendro 'nubudhya śuko bhūtvotpapāta //
JB, 1, 126, 15.0 tābhir ha pra tv ity eva pradudruvatuḥ //
JB, 1, 127, 3.0 taṃ haivāsurā nātīyuḥ //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 127, 24.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 127, 27.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 127, 30.0 nābhir eva sā //
JB, 1, 127, 32.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 127, 32.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 17.0 draviṇasvad evodgātre bhavati draviṇasvad yajamānāya draviṇasvat prajābhyaḥ //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
JB, 1, 129, 12.0 bṛhadrathantarayor evainaṃ mukhe 'pidadhāti //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 130, 9.0 bṛhad eva tad rathantarasya mukhato yunakti //
JB, 1, 130, 11.0 rathantaram eva tad bṛhato mukhato yunakti //
JB, 1, 131, 5.0 pakṣobhyām eva tad devarathaṃ pratiṣṭhāpayati //
JB, 1, 131, 9.0 yajamāna eva tat pratitiṣṭhati //
JB, 1, 131, 11.0 tān eva tad āpnoti //
JB, 1, 131, 19.0 yajñe caiva tat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 22.0 ṛtuṣv eva tat pratitiṣṭhati //
JB, 1, 131, 24.0 tāny eva tad āpnoti //
JB, 1, 131, 28.0 paśuṣv eva tac chakvaryāṃ pratitiṣṭhati //
JB, 1, 131, 31.0 tāny eva tad āpnoti //
JB, 1, 131, 35.0 tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 131, 36.0 atho aṣṭāśapheṣv eva paśuṣu //
JB, 1, 132, 3.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 8.0 virājy eva tad annādye pratitiṣṭhati //
JB, 1, 132, 10.0 tān eva tad āpnoti //
JB, 1, 132, 14.0 indriya eva tad vīrye pratitiṣṭhati //
JB, 1, 132, 18.0 paśuṣv eva taj jagatyāṃ pratitiṣṭhati //
JB, 1, 132, 20.0 tān eva tad āpnoti //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 132, 25.0 saṃvatsara eva tat pratitiṣṭhati //
JB, 1, 132, 28.0 ardhamāsaśa eva tat saṃvatsaram āpnoti //
JB, 1, 132, 31.0 kalā eva tad dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apavahanti //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 132, 36.0 prajāpatāv eva tat pratitiṣṭhati //
JB, 1, 133, 2.0 ṛcam evānyad gāyet //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 133, 5.0 yady u stobhed aṣṭāv evākṣarāṇi stobhet //
JB, 1, 133, 12.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 133, 19.0 bṛhadrathantare evaitad vyāvartayati //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 134, 6.0 te nidhane evāpaśyatām //
JB, 1, 134, 8.0 tad eva svakṛtam iriṇam abhavat //
JB, 1, 134, 11.0 te ha vā ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 135, 2.0 dvyakṣareṇottare prastauty abhikrāntyā evānapabhraṃśāya //
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 135, 12.0 saṃvatsaram evaitena prajāpatiṃ yajñam āpnoti //
JB, 1, 135, 16.0 rathantareṇaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya bṛhatā jālenevābhinyubjati ya evaṃ veda //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 135, 22.0 tad eva rathantarasya rathantaratvam //
JB, 1, 136, 9.0 tad eva bṛhato bṛhattvam //
JB, 1, 137, 7.0 trayo bṛhato rohā ima eva lokāḥ //
JB, 1, 137, 8.0 te punar nava bhavanti prāṇā eva //
JB, 1, 137, 10.0 dvādaśa bṛhatas tanvo māsā eva //
JB, 1, 137, 25.0 o ho ity evāvaruddho rājanyaḥ kurvīta //
JB, 1, 137, 26.0 ava haiva gacchati //
JB, 1, 138, 9.0 te 'bruvan prajāpatāv eva pṛcchāmahā iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 138, 23.0 prāvṛta evānejann udgāyet //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 3.0 tad u tad upakāryarūpam eva //
JB, 1, 139, 4.0 kāmam evodgeyam //
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 140, 6.0 vācaivainat tad brahmaṇā saṃdadhāti //
JB, 1, 140, 13.0 paśumān eva bhavati //
JB, 1, 140, 21.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 141, 3.0 tad āhuḥ svayonāv eva tat svāraṃ kāryam //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 5.0 ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 143, 5.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 6.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 12.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 13.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 18.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 19.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 24.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 25.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 30.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 31.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 36.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 37.0 tad abruvan sṛjasvaiveti //
JB, 1, 144, 8.0 tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 20.0 tad evam ivaiva manyamānena geyam //
JB, 1, 144, 25.0 svadhūr eva geyam //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 146, 11.0 anantarhitān eveta ūrdhvān lokāñ jayati //
JB, 1, 146, 18.0 anantarhitān evāmuto 'rvāco lokāñ jayati //
JB, 1, 147, 6.0 tad eva naudhasam abhavat //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 148, 12.0 tad eva śyaitasya śyaitatvam //
JB, 1, 151, 15.0 tam agniḥ sudītaye chardir ity evābhyamṛśat //
JB, 1, 151, 19.0 prāṇān evāsmiṃs tad adadhāt //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 153, 12.0 tān kāleya evānvabhyavāyan //
JB, 1, 153, 13.0 tān kāleyenaiva kāleyād akālayanta //
JB, 1, 153, 17.0 tān kāleyenaivānuparyāyam akālayanta //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 153, 19.0 anuparyāyam eva dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 153, 22.0 yajñena caiva stomena ca dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 154, 2.0 te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan //
JB, 1, 154, 3.0 aiva pīḍayed dviṣato bhrātṛvyasya vyadhāya //
JB, 1, 154, 10.0 tasmād ubhe eva rūpe gāyet //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 155, 12.0 gandharvalokāntam ivaiva jayati //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 155, 29.0 sendram evaitena sadevaṃ yajñaṃ kurute //
JB, 1, 155, 32.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 156, 5.0 sa indro 'bravīt sa vā ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 6.0 sa ātmana evādhi tṛtīyasavanaṃ niramimīta //
JB, 1, 156, 12.0 svādiṣṭhayeti svadayanty evainat tena //
JB, 1, 156, 13.0 madiṣṭhayeti rasam evāsmiṃs tan madaṃ dadhati //
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 156, 15.0 rakṣohā viśvacarṣaṇir abhi yonim ayohata iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 157, 12.0 ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 157, 14.0 tasminn evaiṣāṃ tad dhanaṃ saṃhitam āsīt //
JB, 1, 157, 15.0 tam eva tad asurāṇām avṛñjata //
JB, 1, 158, 1.0 atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 159, 6.0 te ete chandasī dhenuś caivānaḍvāṃś ca //
JB, 1, 160, 1.0 tāsu sabhaṃ yajñasyaiva sabhatāyai //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 15.0 tad v eva sabhasya sabhatvam //
JB, 1, 160, 20.0 jyaiṣṭhyenaiva taj jyaiṣṭhyaṃ saṃdadhati jyaiṣṭhyena jyaiṣṭhye pratitiṣṭhanti //
JB, 1, 160, 21.0 atho yajamānam eva tat prāṇena samardhayanti //
JB, 1, 160, 27.0 ekarūpā ha vāva te tataḥ purāsū rohitā eva //
JB, 1, 160, 40.0 abhi pūrvāṇām eva paśūnām avaruddhyai //
JB, 1, 161, 4.0 tām evaitad yajñasya madhyata ābhajanti //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 163, 8.0 tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 4.0 sa haiṣa marudbhir eva saha śyāvāśvaḥ //
JB, 1, 164, 19.0 tad yat svāraṃ bhavati prāṇair eva tat samṛdhyante //
JB, 1, 165, 4.0 tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 166, 4.0 tābhya etābhir evargbhiḥ prāṇān adadhād abhi priyāṇi pavate canohita iti //
JB, 1, 166, 6.0 tā abhīty eva prāṇenābhyapavata //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 31.0 tāv etat pitāputrāv evājataḥ //
JB, 1, 166, 32.0 auśanaṃ purastād bhavati kāvam upariṣṭād yajñasyaivāriṣṭyai //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 166, 37.0 pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva //
JB, 1, 166, 37.0 pañco evāmūni sāmāni mādhyaṃdine pavamāne bhavanty ṛtava eva //
JB, 1, 166, 38.0 māsā evārbhave pavamāne kalpanta ṛtavo mādhyaṃdine //
JB, 1, 166, 39.0 sa haiṣa saṃvatsara eva vyūḍho yad yajñaḥ //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 168, 6.0 anandho haiva bhavati prapaśyati ya evaṃ veda //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 168, 13.0 tasmād u haitaṃ naiva prāśnīyāt //
JB, 1, 169, 2.0 sāmann evaitad yajñaṃ pratiṣṭhāpayanti //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 169, 13.0 tūṣṇīṃśaṃsa evaitad āgnimārute vimucyate //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 5.0 taddha yajñāyajñīyenaivāstutam āsa //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 172, 9.0 tad eva dāśaspatyasya dāśaspatyatvam //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 172, 18.0 sa haiṣa viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 172, 23.0 tān vāravantīyenaivāvārayata //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 173, 8.0 svayam eva yajñāyajñīyam //
JB, 1, 173, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 20.0 agnim eva tad vaiśvānaraṃ śamayati //
JB, 1, 174, 3.0 prajām eva tad ātman dhatte //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 13.0 aprāvṛta evodgāyed iti //
JB, 1, 175, 3.0 vaya evainaṃ śakuno bhūtvā svargaṃ lokaṃ vahati //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 175, 11.0 o yirā ihā cā dākṣāsā ity eva brūyāt //
JB, 1, 176, 4.0 tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 177, 6.0 atha yad āśemety āhāśnuta eva //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 178, 10.0 kṛtsnasyaivānnādyasyāvaruddhyai //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 179, 15.0 tān asurā etair evokthaiḥ pratyudatiṣṭhan //
JB, 1, 179, 17.0 tāṃs tato nir evāvāghnan //
JB, 1, 179, 18.0 te 'ndham eva tamaḥ prāviśan rātrim eva //
JB, 1, 179, 18.0 te 'ndham eva tamaḥ prāviśan rātrim eva //
JB, 1, 180, 10.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 13.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 180, 19.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 22.0 tāv evaikaṃ tṛtīyam udāharatām //
JB, 1, 180, 28.0 tān sarvasmād evāntarāyan //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 181, 11.0 yajñam evāsmiṃs tat samyañcaṃ dadhati //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 182, 5.0 tad enān aśva eva bhūtvā svargaṃ lokam avahat //
JB, 1, 182, 7.0 tad eva sākamaśvasya sākamaśvatvam //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 182, 29.0 brahmaṇaiva tat kṣatraṃ dadhāra kṣatreṇa brahma //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 10.0 sa sam indubhir ity eva nidhanam upait //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 184, 21.0 tad u paśavyam eva //
JB, 1, 185, 6.0 bibhṛhy eva no maghavann ity abruvan //
JB, 1, 186, 6.0 tāny evaitenātman parigṛhṇīte //
JB, 1, 186, 13.0 sa eva pṛthur vainyaḥ //
JB, 1, 186, 39.0 etān eva kāmān avarunddhe //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 187, 11.0 tā asya paraivābhavan //
JB, 1, 187, 14.0 tā asya paraivābhavan //
JB, 1, 187, 19.0 tenainā ūrg ity evābhyamṛśat //
JB, 1, 187, 22.0 tad eva saubharasya saubharatvam //
JB, 1, 188, 10.0 teno evānuṣṭubho na yanti //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 189, 6.0 parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 190, 3.0 ṣoḍaśy eva tena rūpeṇa kriyate //
JB, 1, 190, 5.0 vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai //
JB, 1, 190, 10.0 etam ardheḍam upāvayan vy evainam eti //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 191, 1.0 nārmedham eva kāryam //
JB, 1, 191, 5.0 tasmān nārmedham eva kāryam iti //
JB, 1, 191, 11.0 ṛdhnuvanty evaitābhyāṃ tuṣṭuvānāḥ //
JB, 1, 191, 23.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 192, 4.0 tad yaddharivatīṣu stuvanti taddhy eva jyaiṣṭhyam //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
JB, 1, 193, 6.0 tad gāyatry eva saptadaśy upasamapadyata //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 194, 8.0 ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 195, 1.0 tad āhus trivṛd eva stomaḥ kārya iti //
JB, 1, 195, 4.0 atho āhuḥ pañcadaśa eva kārya iti //
JB, 1, 195, 7.0 atho āhuḥ ṣoḍaśa eva kārya iti //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 12.0 atho āhuḥ saptadaśa eva kārya iti //
JB, 1, 195, 15.0 prajāpatir eva saptadaśaḥ //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 195, 20.0 sarvābhyo vā etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 195, 27.0 sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam //
JB, 1, 195, 27.0 sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam //
JB, 1, 197, 17.0 saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 197, 22.0 ta eta udanteṣv adhigamyanta ekaikaiva //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 17.0 tābhir yac chandāṃsy upasṛjanti vīryasyaivāvaruddhyai //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 200, 6.0 tad yaddharivatīṣu stuvantīndram eva taddharasā samardhayanti //
JB, 1, 200, 8.0 tad yaddharivatīṣu stuvanti yajamānam eva taddharasā tejasā samardhayanti //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 202, 5.0 atirātra eva kāryaḥ //
JB, 1, 202, 7.0 adbhir evainaṃ tacchamayanti //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 9.0 sa sa evāsmai vajraṃ praharati stṛtyai //
JB, 1, 202, 11.0 yāvatām eva nāmāni gṛhṇāti tāvatāṃ grīvā apikṛntati //
JB, 1, 202, 15.0 brahmaṇy evaitad vajraṃ pratiṣṭhāpayati //
JB, 1, 203, 3.0 tasyā abibhed anayaiva mābhibhaviṣyatīti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 203, 19.0 tisrastisra eva hotrāyai //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 204, 15.0 vajreṇaiva vajraṃ spṛṇoti vajrī bhavati //
JB, 1, 204, 19.0 vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 205, 11.0 ṣoḍaśinam eva taj jyotiṣmantaṃ kurvanti //
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 208, 6.0 paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 209, 3.0 tad evāpiśarvarāṇām apiśarvaratvam //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 210, 21.0 tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 3.0 ebhir evaināṃs tal lokair abhinyadadhuḥ //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 9.0 rātrim eva tat triṣavaṇāṃ kurvanti //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 5.0 tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati //
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 213, 20.0 pāpīyān eva bhavati //
JB, 1, 213, 22.0 naivārvāṅ na paro bhavati //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 214, 7.0 okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda //
JB, 1, 214, 9.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 214, 21.0 tad u śrīr eva rājyam //
JB, 1, 215, 5.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 16.0 tasya vā etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 215, 25.0 tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma //
JB, 1, 216, 5.0 sa rantāyā ity eva nidhanam upait //
JB, 1, 216, 17.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 17.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 218, 8.0 ūrdhva evaitena svarge loke sīdati ya evaṃ veda //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 219, 11.0 ada eva bṛhat //
JB, 1, 220, 8.0 tad v evācakṣata āpālam iti //
JB, 1, 220, 22.0 anādriyamāṇa evait //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 222, 6.0 tad evārṣabhasyārṣabhatvam //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 222, 8.0 tad v evācakṣate daivodāsam iti //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 223, 3.0 tān avidvāṃso 'girann annam eva manyamānāḥ //
JB, 1, 223, 9.0 ta eveme garayo 'bhavan //
JB, 1, 223, 10.0 tad yad garān gīrṇān apāghnata tad eva gārasya gāratvam //
JB, 1, 223, 12.0 apa haiva taṃ garaṃ gīrṇaṃ hate //
JB, 1, 223, 16.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 224, 5.0 tad yad ghṛtaścunnidhanaṃ bhavaty aivainam etena pyāyayanti //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 226, 9.0 hiṃkāreṇa haivainān utsasṛjire //
JB, 1, 227, 8.0 tad eva saumedhasya saumedhatvam //
JB, 1, 227, 10.0 tad v evācakṣate paurvatitham iti //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 26.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 229, 1.0 tad āhū rathantaram eva prathame tṛce syād vāmadevyaṃ dvitīye bṛhat tṛtīya eṣāṃ lokānāṃ samārohāyeti //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 3.0 ayam eva loko rathantaram antarikṣaṃ vāmadevyam asāv eva bṛhat //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 229, 6.0 prāṇa eva rathantaraṃ vyāno vāmadevyam udāno bṛhat //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 229, 18.0 praty eva tiṣṭhati //
JB, 1, 229, 21.0 brahmavarcasy eva bhavati //
JB, 1, 229, 24.0 puruṣavān eva bhavati //
JB, 1, 229, 27.0 paśumān eva bhavati //
JB, 1, 229, 30.0 annāda eva bhavati //
JB, 1, 229, 33.0 praty eva tiṣṭhati //
JB, 1, 229, 36.0 punar evainaṃ yajña upanamati //
JB, 1, 229, 39.0 ojasvy eva vīryavān bhavati //
JB, 1, 229, 42.0 paśumān eva bhavati //
JB, 1, 229, 45.0 bṛhatīṃ hy evaitāni sarvāṇi chandāṃsy abhisaṃpadyanta iti //
JB, 1, 229, 49.0 bṛhaty eva bṛhatī //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 18.0 tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 10.0 tad yat tṛcāya tṛcāya hiṃkurvanti prajātyā eva //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 232, 9.0 tau vā etau brahma caiva kṣatraṃ ca //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 232, 16.0 atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai //
JB, 1, 233, 1.0 virāṭsampadaiva yajñena yajetety āhuḥ //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 234, 4.0 yata evainam atasīti brūyāt tad evainaṃ pratyatiṣṭhipam iti //
JB, 1, 234, 16.0 tasya ha svayam evojjagau //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 235, 5.0 vāca eva sā prabhūtiḥ //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 235, 9.0 sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 235, 10.0 navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti //
JB, 1, 235, 20.0 tāv eva tat samau karoti //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 235, 23.0 tāv eva virājaḥ stanau //
JB, 1, 236, 3.0 akṣaryām evaitāṃ sampadaṃ devā upāsata //
JB, 1, 236, 5.0 tām u eva vayaṃ parovara upāsmahe //
JB, 1, 236, 6.0 etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi //
JB, 1, 236, 7.0 tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau //
JB, 1, 236, 7.0 tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 6.0 sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 239, 2.0 tāṃs tasminn eva savana upāhvayata //
JB, 1, 239, 4.0 tāṃs tasminn eva savana upāhvayata //
JB, 1, 239, 6.0 tāṃs tasminn eva savana upāhvayata //
JB, 1, 239, 8.0 tāṃs tasminn eva stotra upāhvayata //
JB, 1, 240, 3.0 ta u evāparyuṣitā bhavitāraḥ //
JB, 1, 240, 5.0 viśveṣāṃ haiva devānāṃ purā stoma āsa //
JB, 1, 240, 13.0 yajamāno haiva so 'tiricyate yo vaivaṃ veda //
JB, 1, 240, 15.0 sa u evaikaviṃśatiṃ trivṛto 'bhisaṃpadyate //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 5.0 amum evāyam abhy anugacchati //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 241, 13.0 na haiva tāvad evaṃvido lokaḥ kṣayyaḥ //
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
JB, 1, 241, 16.0 eṣa evaināḥ stomo vidadate //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 1.0 tasya vā etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 242, 3.0 gāyatram eva sarvam //
JB, 1, 242, 9.0 triṣṭub eva triṣṭup //
JB, 1, 242, 15.0 anuṣṭub evānuṣṭup //
JB, 1, 242, 19.0 svayam eva parastāj jagatī //
JB, 1, 242, 23.0 ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 242, 24.0 atho stanā eva virājo dohaḥ //
JB, 1, 242, 25.0 atho pratiṣṭhaiva //
JB, 1, 242, 27.0 tad v atraivānuvyeti //
JB, 1, 243, 4.0 tasyo evākṣaraśo gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 4.0 tasyo evākṣaraśo gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 7.0 sa ha sa yajamāna evaitasyāṃ sampady adhyūḍhaḥ //
JB, 1, 243, 8.0 tad v atraivānuvyeti //
JB, 1, 244, 1.0 tasyo eva dve savane bṛhatīṃ sampadyete //
JB, 1, 244, 2.0 yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanam //
JB, 1, 244, 7.0 tad etad āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 244, 16.0 bṛhaty eva bṛhatī //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 245, 3.0 antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā //
JB, 1, 245, 4.0 divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā //
JB, 1, 245, 6.0 tān evaitābhir āpnoti //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 245, 16.0 sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti //
JB, 1, 246, 11.0 yajamānāvadhānāyaiva tan nyūnā //
JB, 1, 246, 13.0 tasyā etasyai candramā evāpidhānam //
JB, 1, 246, 17.0 yajamānāvadhānāyaiva tan nyūnā //
JB, 1, 246, 19.0 tasyā etasyai hiṃkāra evāpidhānam //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 246, 23.0 sa u eva yajamānaḥ pratyakṣam //
JB, 1, 246, 24.0 tasyā etasyā annam evāpidhānam //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 32.0 sa yo ha sa mṛtyuḥ saṃvatsara eva sa //
JB, 1, 246, 33.0 tasya hartava eva mukhāni //
JB, 1, 246, 34.0 tad yad vai kiṃ ca mriyata ṛtuṣv eva mriyate //
JB, 1, 247, 3.0 ṣaḍ u mṛtyor mukhāny ṛtava eva //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 247, 5.0 sa bṛhatyaivartor mukham apidadhāti bṛhatyartor bṛhatyartoḥ //
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 5.0 navaivaitā bahiṣpavamānyo bhavanti //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 1.0 tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 5.0 yo 'gnir vāg eva sā //
JB, 1, 249, 6.0 yo vāyuḥ prāṇa eva sa //
JB, 1, 249, 7.0 ya ādityaś cakṣur eva tat //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 12.0 tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 16.0 tad evaitat prajā abhiparivārya didṛkṣamāṇās tiṣṭhanti //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
JB, 1, 251, 3.0 tad eva tenāpnoti //
JB, 1, 251, 7.0 tad evātropasaṃdadhāti //
JB, 1, 251, 10.0 tad eva tenāpnoti //
JB, 1, 251, 14.0 tad evātropasaṃdadhāti //
JB, 1, 251, 18.0 tad eva tenāpnoti //
JB, 1, 251, 22.0 tad evātropasaṃdadhāti //
JB, 1, 251, 26.0 tad eva tenābhipūrvam āpnoti //
JB, 1, 251, 31.0 tad evātropasaṃdadhāti //
JB, 1, 251, 37.0 tad eva tenāpnoti //
JB, 1, 251, 41.0 tad evātropasaṃdadhāti //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 253, 3.0 ātmānam eva paṅktyā pratyupadadhāti //
JB, 1, 253, 4.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 253, 5.0 praiva tena janayati //
JB, 1, 253, 7.0 tad u vā āhur aghoṣam eva geyam //
JB, 1, 253, 12.0 tasmād aghoṣam eva geyam iti //
JB, 1, 253, 14.0 pretir eva sā //
JB, 1, 253, 16.0 pratiṣṭhitir eva sā //
JB, 1, 253, 17.0 sā vā eṣā pretiś caiva pratiṣṭhitiś ca //
JB, 1, 253, 20.0 sa yam eva harati sa trivṛt //
JB, 1, 253, 22.0 tau vā etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 254, 2.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 254, 9.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 254, 16.0 nābhir eva sā //
JB, 1, 254, 18.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 254, 18.0 tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 254, 26.0 yo 'yaṃ prāṇa eṣa eva sa //
JB, 1, 254, 44.0 vāg eva sā //
JB, 1, 254, 51.0 śrotram eva tat //
JB, 1, 254, 53.0 tasmād etenaikam eva śrotreṇa karoti yad eva śṛṇoti //
JB, 1, 254, 53.0 tasmād etenaikam eva śrotreṇa karoti yad eva śṛṇoti //
JB, 1, 254, 58.0 śira eva tat //
JB, 1, 254, 65.0 sa eṣo 'pahatapāpmā yajña eva pratyakṣam //
JB, 1, 256, 3.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 256, 6.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 256, 8.0 tā eva pañca dvātriṃśinīr virājaḥ //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 257, 5.0 sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ //
JB, 1, 257, 6.0 tasya pādāv eva bahiṣpavamānam //
JB, 1, 257, 7.0 imāny eva catvāry ūrvaṣṭhīvāny ājyāni //
JB, 1, 257, 9.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 257, 17.0 tasyedam eva bahiṣpavamānam //
JB, 1, 257, 20.0 pṛṣṭhāny eva pṛṣṭhāni //
JB, 1, 257, 22.0 pratiṣṭhaiva yajñāyajñīyam //
JB, 1, 258, 12.0 tad v eva variṣṭhaḥ //
JB, 1, 258, 19.0 tad v eva variṣṭhaḥ //
JB, 1, 258, 21.0 tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ //
JB, 1, 258, 22.0 yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti //
JB, 1, 258, 29.0 sarvā eva diśa iti brūyāt //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 259, 11.0 sa yad bahiṣpavamāne retasyāṃ gāyati yajamānam eva tad reto bhūtaṃ siñcati //
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
JB, 1, 260, 4.0 prāṇāpānāv eva tad vyatiṣajati //
JB, 1, 260, 12.0 cakṣuṣī eva tad dadhāti //
JB, 1, 260, 20.0 śrotram eva tad dadhāti //
JB, 1, 260, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 260, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 260, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 260, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 261, 10.0 tāṃ gāyatram eva prasṛtāṃ gāyati //
JB, 1, 261, 15.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 261, 16.0 praiva tena janayati //
JB, 1, 263, 3.0 tad evānuṣṭub anvāyattā //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 7.0 tad evānuṣṭub anvāyattā //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
JB, 1, 264, 9.0 brahmaṇaiva tad etāny ubhayataś śilpāni parigṛhṇāti //
JB, 1, 265, 2.0 tad evānuṣṭub anvāyattā //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 5.0 atho asyaiva tat //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 9.0 atho asyaiva tat //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 13.0 atho asyaiva tat //
JB, 1, 265, 15.0 tad evānuṣṭub anvāyattā //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 18.0 atho asyaiva tat //
JB, 1, 265, 20.0 yady āvṛṅ nāthopavaṃke naiva lipsate //
JB, 1, 266, 2.0 tad evānuṣṭub anvāyattā //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 13.0 tad evānuṣṭub anvāyattā //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 266, 25.0 ārtiḥ sā yo 'nyatarad eva vedeti ha smāha śāṭyāyaniḥ //
JB, 1, 267, 5.0 taj jagatyodvardhayati varṣīyasaiva chandasā //
JB, 1, 267, 7.0 anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā //
JB, 1, 267, 15.0 retasyaivāpi sarva ātmā //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 4.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 7.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva cakṣur apakrāmati //
JB, 1, 268, 10.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 13.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva śrotram apakrāmati //
JB, 1, 268, 16.0 tām eva tad āhṛtya śīrṣan niyunakti //
JB, 1, 268, 19.0 tāṃ yad anyatrāyatanāṃ satīṃ niyunakti tasmād uta jīvata eva vāg apakrāmati //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 269, 16.0 tā u eva saṃjñāḥ //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 10.0 priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 24.0 yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 31.0 uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 11.0 yadaiva vācā puṇyaṃ vadati tad anuṣṭubhaḥ //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 275, 5.0 tad u hātraiva yajñasya samṛddhaṃ ca vyṛddhaṃ ca vijñāyate //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
JB, 1, 278, 11.0 sa eṣa eva devānāṃ śreṣṭhaḥ //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 3.0 te ha te prāṇā eva //
JB, 1, 279, 6.0 te ha te 'pānā eva //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 279, 26.0 te ha te prāṇā eva //
JB, 1, 279, 30.0 te ha te 'pānā eva //
JB, 1, 280, 14.0 gāyatryaiva vasavo gṛhiṇaḥ //
JB, 1, 280, 17.0 triṣṭubhaiva rudrā gṛhiṇaḥ //
JB, 1, 280, 20.0 jagatyaivādityā gṛhiṇaḥ //
JB, 1, 280, 21.0 anuṣṭubhaiva viśve devāḥ //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 282, 5.0 taddhāpi paṇāyyaṃ yasya prekṣyaivāyan //
JB, 1, 282, 10.0 tasmād u ha brāhmaṇena śuddhenaiva śucinā bubhūṣitavyam //
JB, 1, 284, 1.0 savanāny evendrāgnī anuprāviśatām //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 284, 11.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 17.0 saiṣā vāg evāyātayāmny āntād yajñaṃ vahati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 11.0 brahmacaryam eva vai mā tad anusaṃsmṛtyāṃsram avidat //
JB, 1, 285, 14.0 evam evaitad anusaṃsmṛtyāṃsram avidad iti //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 285, 29.0 bṛhatī hy eva svargo lokaḥ //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 1.0 chandāṃsi yad imān lokān vyabhajantemam eva lokaṃ gāyatry abhajatāntarikṣaṃ triṣṭub amuṃ jagatī //
JB, 1, 286, 19.0 semām eva gāyatrīṃ punar upapalyāyata //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 287, 8.0 yat kṣatriyo brāhmaṇam u eva //
JB, 1, 287, 12.0 taṃ hāgnayo gandharvā jugupur eta eva dhiṣṇyāḥ //
JB, 1, 287, 13.0 ta u evāśīviṣāḥ //
JB, 1, 287, 20.0 tasmād ya eva paśumān bhavati taṃ dīkṣopanāmukā //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 288, 5.0 saha sarveṇaiva yajñenāgacchat //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 1, 289, 7.0 etām evāpyayāmeti //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 292, 1.0 tasya gāyatram eva hiṃkāraḥ //
JB, 1, 292, 8.0 atho haitad evārkyam //
JB, 1, 292, 10.0 tasya gāyatram eva śiraḥ //
JB, 1, 292, 15.0 atho haiṣāyuṣyaiva kᄆptiḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 23.0 agnir eva rathantarasya //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 11.0 tasmād yajñāyajñīyenaivāntataḥ prajanayataḥ //
JB, 1, 297, 14.0 tad yad evaṃvidhaṃ yajñāyajñīyam antataḥ kriyate janmaiva tat //
JB, 1, 297, 15.0 praiva tena janayati //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 297, 23.0 tasmād u kumāro jāyamāna eva vācam abhivyāharati //
JB, 1, 298, 16.0 tasmād ubhayasāmnā yajamāna āsāyam eva yajeta //
JB, 1, 298, 17.0 ubhayam eva bṛhadrathantare ātte satyam iti //
JB, 1, 298, 18.0 ubhe haivāsya bṛhadrathantare ātte bhavataḥ //
JB, 1, 298, 23.0 tayor idam evāntarikṣaṃ nidhanam //
JB, 1, 298, 30.0 idam evāntarikṣaṃ vāmadevyam //
JB, 1, 299, 1.0 prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 8.0 yad ṛksamaṃ svāram eva tat //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 13.0 yā hīḍā nidhanam eva tat //
JB, 1, 300, 17.0 tad u ha vā ekam eva svāram eva //
JB, 1, 300, 17.0 tad u ha vā ekam eva svāram eva //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 19.0 tad etad ekam eva sāma svāram eva //
JB, 1, 300, 19.0 tad etad ekam eva sāma svāram eva //
JB, 1, 300, 20.0 ya evāyaṃ pavate tat //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 300, 24.0 tat tūparyupary ajāmy eva vicikalpayiṣet //
JB, 1, 300, 28.0 atho yad evājāmi tan mithunaṃ tat prajananam //
JB, 1, 302, 5.0 uta vai praiva mādyatīti //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 9.0 vajram evaitad dviṣate bhrātṛvyāya prāhārṣam iti //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 302, 16.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 303, 12.0 tasmān marutvata eva neyād iti //
JB, 1, 303, 15.0 prāṇenaivaitat prāṇam abhyārohati //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 303, 25.0 so 'gninaiva kṛtaṃ panthānam anveti //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 17.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 305, 8.0 retassiktir eva sā //
JB, 1, 305, 11.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 305, 13.0 janmaiva tat //
JB, 1, 305, 14.0 praiva tena janayati //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 305, 22.0 vivṛha eva kakup //
JB, 1, 305, 23.0 vivṛha eva tat prāṇaṃ dadhāti //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 305, 26.0 bhiṣajyaty evainām etena //
JB, 1, 306, 5.0 daivyam eva tan mithunaṃ dadhāti //
JB, 1, 306, 13.0 tad yad vāco 'nuṣṭubho madhyenidhanaṃ bhavati retassiktir eva sā //
JB, 1, 306, 29.0 retassiktir eva sā //
JB, 1, 306, 32.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 306, 34.0 janmaiva tat //
JB, 1, 306, 35.0 praiva tena janayati //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 7.0 idam evāntarikṣaṃ svaraḥ //
JB, 1, 307, 10.0 asāv eva loko nidhanam //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 308, 1.0 tāni rāthantarāṇy evānyāny āsan bārhatāny anyāni //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 309, 30.0 vivṛha eva kakup //
JB, 1, 309, 31.0 vivṛha eva tat prāṇaṃ dadhāti //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 309, 41.0 prāṇenaivaitad vācam anusaṃtanoti //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 311, 7.0 tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 312, 2.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 5.0 sa ha so 'bhijid eva stomaḥ //
JB, 1, 312, 6.0 agnir eva sa //
JB, 1, 312, 8.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 11.0 sa ha sa viśvajid eva stomaḥ //
JB, 1, 312, 12.0 ahorātre eva te //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 17.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 20.0 sa ha sa sarvajid eva stomaḥ //
JB, 1, 312, 21.0 indra eva sa //
JB, 1, 312, 23.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 26.0 sa ha sa udbhid eva stomaḥ //
JB, 1, 312, 27.0 indrāgnī eva tau //
JB, 1, 312, 29.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 2.0 sa ha sa dhanajid eva stomaḥ //
JB, 1, 313, 3.0 vāyur eva sa //
JB, 1, 313, 6.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 9.0 sa ha sa śrīr eva stomaḥ //
JB, 1, 313, 11.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 14.0 sa ha sa śāntir eva stomaḥ //
JB, 1, 313, 15.0 āpa eva tāḥ //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
JB, 1, 313, 19.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 22.0 sa ha sa sarvacchandā eva stomaḥ //
JB, 1, 313, 23.0 brahmaiva tat //
JB, 1, 313, 25.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 28.0 sa ha sa rasa eva stomaḥ //
JB, 1, 313, 29.0 annam eva tat //
JB, 1, 313, 31.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 34.0 sa ha so 'sita eva stomaḥ //
JB, 1, 313, 35.0 diśa eva tāḥ //
JB, 1, 313, 38.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 41.0 sa ha sa nāka eva stomaḥ //
JB, 1, 313, 42.0 āditya eva saḥ //
JB, 1, 313, 44.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 314, 2.0 so 'kāmayatāham evedaṃ sarvaṃ syām //
JB, 1, 314, 4.0 so 'gnir eva bhūtvā pṛtanā asahata //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
JB, 1, 315, 15.0 retasa evābhikṛtyā iti //
JB, 1, 315, 17.0 atha yat tat sicyate 'muyaiva tat parāsicyata iti //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 315, 21.0 abhivṛddhyā eveti //
JB, 1, 316, 16.0 sā haiṣā candramā eva yad retasyā //
JB, 1, 316, 19.0 tasmād āhuḥ soma eva rājā brahma //
JB, 1, 316, 21.0 sā haiṣā brahmaiva yad retasyā //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 318, 10.0 tasmād eṣā gāyatram eva prasṛtā geyeti //
JB, 1, 318, 13.0 tenaiva naḥ saṃgītā bhavantīti //
JB, 1, 318, 15.0 atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti //
JB, 1, 319, 11.0 tad u hātraiva yathārūpaṃ gītā bhavanti //
JB, 1, 319, 12.0 atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 319, 16.0 atraivaitāḥ saṃgītā bhavanti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 320, 12.0 tad u tad vikṛṣṭam u eva //
JB, 1, 320, 14.0 tasmād o vā o vā ity eva gāyet //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 320, 19.0 vāg u punar mana evābhipravahati //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 8.0 gāyatreṇaiva prātassavanaṃ prāyacchat //
JB, 1, 321, 10.0 āmahīyavapratipad eva mādhyaṃdinaṃ savanam āsīt //
JB, 1, 321, 13.0 teṣāṃ yad eva gāyatraṃ śira āsīt tat samabhavat //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 17.0 sa etasmād eva prātassavanāt ṣaḍ gāyatrāṇy udakhidat //
JB, 1, 321, 23.0 athopagītenaiva te 'yajanta //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 322, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 7.0 atha ha smāha vaitahavyas traya eva sāman kāmāḥ //
JB, 1, 323, 8.0 yad eva vācā karoti sā prajā //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 5.0 evam evaivaṃ vidvān etayā triḥ stutvā dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 325, 3.0 tata eva sa parābhavati //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 325, 5.0 tata u eva sa parābhavati //
JB, 1, 325, 16.0 prastuta eva purādeḥ sa evaiko nārakaḥ //
JB, 1, 325, 16.0 prastuta eva purādeḥ sa evaiko nārakaḥ //
JB, 1, 325, 17.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā sarvasminn eva sāmann ātmānaṃ dadhyāt //
JB, 1, 326, 2.0 prastāva evarcaḥ sāmann āyatanam //
JB, 1, 326, 4.0 pratihāra evarcaḥ sāmann āyatanam //
JB, 1, 326, 6.0 nidhanam evarcaḥ sāmann āyatanam //
JB, 1, 326, 8.0 sa ya evam etābhyām ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān eva bhavati //
JB, 1, 326, 9.0 tad vā etad dvayam evark caiva sāma ca //
JB, 1, 326, 9.0 tad vā etad dvayam evark caiva sāma ca //
JB, 1, 326, 20.0 tasmād evam eva geye //
JB, 1, 327, 6.0 tam evādāv ārtvijyāya vṛṇīte //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 6.0 sa yad bhā bhā iti stobdhy etam eva tad ādityaṃ mukha ādhāya gāyati //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 329, 4.0 tasmād akṣareṣv eva stobdhavyam //
JB, 1, 329, 10.0 tad yat kṣipraṃ rathantaraṃ gāyati manaś caiva tad vācaṃ ca same karoti //
JB, 1, 330, 11.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 330, 12.0 taddhaitad eka ekarūpam eva bhā bhā iti stobhanti //
JB, 1, 330, 21.0 tasmād abhubhābhibhabhebhabha ity eva mithunaṃ prajananaṃ stobdhavyam //
JB, 1, 331, 3.0 kalāśa eva tad yajamānam etasyāṃ devayonyāṃ siñcati //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 332, 5.0 sa yo 'nyatrākṣarebhyaḥ stobdhi sa evodgātā yajamānaṃ mṛtyor āsye 'pyasyati //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 8.0 atha yo 'nyatrākṣarebhyaḥ stobdhi sa evaitaṃ samudraṃ praviśati //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 333, 7.0 svadhūr eva geyam //
JB, 1, 333, 13.0 gaur eva rathantaram //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 334, 13.0 tad u hainat samṛddhaṃ priyeṇo eva dhāmnā samardhayati //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 335, 8.0 tad eva bṛhato rūpān na yanti //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 14.0 athaiṣa svarga eva loko viśva eva devāḥ //
JB, 1, 335, 14.0 athaiṣa svarga eva loko viśva eva devāḥ //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 336, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 10.0 ho ity eva gāyet //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 13.0 dṛṃhyām eva nirdyotayet //
JB, 1, 337, 16.0 aiho vā ehi yā ity evaite gāyanti //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 338, 4.0 yuktam eva punar yāsyāmīti //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 338, 20.0 ya evāsau tapaty eṣa evendraḥ //
JB, 1, 338, 20.0 ya evāsau tapaty eṣa evendraḥ //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 339, 2.0 tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste //
JB, 1, 339, 2.0 tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste //
JB, 1, 340, 8.0 svayam eva yajñāyajñīyam //
JB, 1, 340, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 340, 17.0 ya evāsau tapaty eṣa eva virāṭ //
JB, 1, 340, 17.0 ya evāsau tapaty eṣa eva virāṭ //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
JB, 1, 340, 21.0 atha rātrim āvir eva gāyet //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 26.0 tasmin yac channaṃ gāyati mithunam eva tat prajananaṃ dadhāti //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 341, 1.0 tad eva sūdgītam //
JB, 1, 341, 2.0 atho ahorātre eva tad anyonyasmin pratiṣṭhāpayan gāyati //
JB, 1, 341, 5.0 yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt //
JB, 1, 341, 5.0 yaddha tāṃ channām eva gāyed andham eva tamaḥ syāt //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 341, 14.0 tasmād agniṣṭomasāmāny eva gānīkṛtya gāyed yathāgītam itarāṇi yathāgītam itarāṇi //
JB, 1, 342, 4.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 7.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 342, 17.0 chandobhir evainān abhibhavanti //
JB, 1, 342, 20.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 343, 11.0 yathāyatanam evainān spṛṇvate //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 1, 343, 20.0 asmād amuṣmād adyaśvāt mithunād evainān antaryanti //
JB, 1, 344, 3.0 abhy evainān bhavanti //
JB, 1, 344, 5.0 abhy evainān bhavanti //
JB, 1, 344, 7.0 tato yad vihavīyam indram eva tena devatānām āhvayante //
JB, 1, 344, 8.0 sam evainaṃ sajanīyena vṛñjate //
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
JB, 1, 344, 21.0 abhy evainān bhavanti //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 344, 24.0 tam evojjigīṣet //
JB, 1, 344, 26.0 pūrva eva saṃsthāṃ prepsed iti //
JB, 1, 345, 3.0 tenaivainaṃ niravadayante //
JB, 1, 345, 10.0 mṛtām evaitābhis tvacam apaghnate //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 1, 345, 23.0 amuṣminn evainaṃ tal loke nidhuvate //
JB, 1, 346, 5.0 amum evaitena lokam upasīdanti //
JB, 1, 346, 6.0 tad āhus trivṛta eva pavamānāḥ syuḥ //
JB, 1, 346, 10.0 tad yat trivṛtaḥ pavamānā bhavanti prāṇair eva tat samṛdhyante //
JB, 1, 346, 15.0 saptadaśā u evānyat pavamānāḥ syuḥ //
JB, 1, 346, 21.0 prāṇān eva tad abhyutkrāmanto yanti //
JB, 1, 347, 3.0 prāṇāpānābhyām eva tat samṛdhyante //
JB, 1, 347, 6.0 upariṣṭād eva saṃvatsarasyāsthāni yājyāni //
JB, 1, 347, 8.0 atho khalv āhur yatraivetare 'vabhṛtham abhyaveyus tad asthāny avahareyuḥ //
JB, 1, 347, 10.0 yaivāmīṣāṃ vimuktis tām evānuvimucyata iti //
JB, 1, 347, 10.0 yaivāmīṣāṃ vimuktis tām evānuvimucyata iti //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 349, 3.0 brahmavarcasinī tv eva bhaviṣyatīti //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 9.0 brahmavarcasinī tv evābhaviṣyad iti //
JB, 1, 349, 12.0 atha haike 'bhyudite 'py eva nililyire //
JB, 1, 349, 15.0 te ya evaṃ vidvāṃsaḥ kurvanti rādhnuvanty eva //
JB, 1, 350, 7.0 marutām evainad gāvo dhayanti //
JB, 1, 350, 9.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 9.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 16.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 16.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 351, 8.0 saiva tatra prāyaścittiḥ //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 351, 14.0 saiva tatra prāyaścittiḥ //
JB, 1, 352, 5.0 tad viṣṇunaiva yajñenopayacchanti //
JB, 1, 352, 9.0 sāmnaivāsyāṃ samiddhe hūyate //
JB, 1, 352, 11.0 sam evainat tacchrīṇanti //
JB, 1, 352, 15.0 vācaivainat tat samardhayanti //
JB, 1, 352, 18.0 indriyeṇaivainat tad vīryeṇa samardhayanti //
JB, 1, 352, 26.0 saiva tatra prāyaścittiḥ //
JB, 1, 353, 6.0 sa eṣa sarvāṇi savanāni pariśaye yajñasyaivāriṣṭyai //
JB, 1, 353, 12.0 tūṣṇīm eveti ha smāha śāṭyāyaniḥ //
JB, 1, 353, 16.0 prāṇenaivainaṃ tat samardhayanti //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 353, 18.0 yady udgāyeyur api teṣām eva sampracchindyuḥ //
JB, 1, 353, 22.0 prajāpatinaivainaṃ tad upahvayate //
JB, 1, 353, 26.0 saiva tatra prāyaścittiḥ //
JB, 1, 354, 3.0 dīkṣita eva tāvad āsīta //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 9.0 tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan //
JB, 1, 354, 11.0 tasmād babhrutūlāny evābhiṣutyāni medhyatarāṇi //
JB, 1, 354, 15.0 tasmād abhiṣutya eveti //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 1, 354, 18.0 tasmai ta evotim avindan //
JB, 1, 354, 20.0 ūtim evāsmai vindanti //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 3.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 355, 4.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 7.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 355, 8.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 12.0 sa evāsya sa nyaṅgaḥ //
JB, 1, 355, 13.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 15.0 tam u taṃ somam eva pratyakṣaṃ bhakṣayanti yat payaḥ //
JB, 1, 355, 19.0 yāvatī yajñasya mātrā tasyām evaitat pratitiṣṭhanti //
JB, 1, 355, 22.0 saiva tatra prāyaścittiḥ //
JB, 1, 356, 5.0 nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
JB, 1, 356, 18.0 dogdhā hy eva yat tṛtīyaḥ //
JB, 1, 356, 21.0 dogdhā hy eva pañcamaḥ //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 358, 9.0 saiva tatra prāyaścittiḥ //
JB, 1, 358, 11.0 saiva tatra prāyaścittiḥ //
JB, 1, 358, 13.0 saiva tatra prāyaścittiḥ //
JB, 1, 358, 15.0 saiva tatra prāyaścittiḥ //
JB, 1, 358, 17.0 saiva tasya sarvasya prāyaścittiḥ //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 20.0 tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 4.0 yo ha tvai saṃsave saṃsavaṃ veda sa haiva saṃsunvator abhibhavati //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 1, 361, 9.0 yadā hy evarcchaty atha varṣaṃs tiṣṭhati //
JB, 1, 361, 10.0 sa eva tāv antareṇāvakāśaḥ //
JB, 1, 361, 11.0 saiva sā nadī giribhid bhavaty asaṃsavāya //
JB, 1, 361, 13.0 sa haiva saṃsunvator abhibhavati //
JB, 1, 361, 15.0 yo haivaivaṃvidaṃ dveṣṭi sa ārtim ārcchati //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 2, 1, 5.0 iyam eva pṛthivī //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 23, 12.0 agnāv eva tad āhutībhir abhijuhvato yanti //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 64, 3.0 annavatīm eva tad vācaṃ vadati //
JB, 2, 64, 7.0 annavatīm eva tad vācaṃ vadati //
JB, 2, 64, 10.0 tasya vāg eva mithunam //
JB, 2, 64, 11.0 mithunavatīm eva tad vācaṃ vadati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
JB, 2, 129, 4.0 brahmaṇaiva brahmavarcasam ṛdhnoti ya evaṃ veda //
JB, 2, 129, 7.0 devatānām eva purodhām āśnuta //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
JB, 2, 129, 14.0 tad yā aṣṭau prātassavane dadāty aṣṭau vasavo vasūnām eva purodhām āśnuta //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
JB, 2, 153, 4.0 sa ha smaikāky evānuparisarpaṃ sarvaṃ yajñaṃ saṃsthāpayati //
JB, 2, 154, 2.0 tāny eva vayāṃsy abhavan //
JB, 2, 155, 7.0 sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya //
JB, 2, 155, 8.0 taṃ ha droṇakalaśenaiva pratidhāya pītvā pravavrāja //
JB, 2, 155, 13.0 taṃ yat prāvartayat sa eva vṛtro 'bhavat //
JB, 2, 155, 14.0 sa vartamāna evāgnīṣomāv abhisaṃbabhūva //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 11.0 te tayaiva vyakurvata //
JB, 2, 250, 5.0 tām punar evāpsu prāveśayan //
JB, 2, 250, 10.0 tām punar evāpsu prāveśayan //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 2, 251, 6.0 tad gavā gavaivāpnoti //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
JB, 2, 297, 12.0 ojasaiva tad vīryeṇa yanti //
JB, 2, 297, 14.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 5.0 svargasyaiva tallokasya vikramān kramamāṇā yanti //
JB, 2, 298, 11.0 devayānenaiva tat pathā yanti //
JB, 2, 298, 14.0 svargam eva tallokaṃ pratipadyante //
JB, 2, 298, 17.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 21.0 svargam evaitallokaṃ gacchanti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 120, 8.0 hitvaiva mā prayāteti tān ajñāpayat //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
JB, 3, 122, 12.0 tāṃ ma ihopanidhāyāsāyam evādya grāmeṇa yātād iti //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 18.0 yadaiva vayaṃ yunajāmahā athānvādhāvatād iti //
JB, 3, 123, 1.0 kṛṣṇasarpa u haivaināṃ pratyuttasthau //
JB, 3, 123, 2.0 sā ha tad eva nirvidyopaviveśa //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 146, 5.0 amuṣmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 7.0 asmin haivāsya loke kāmadughā bhavanti //
JB, 3, 146, 9.0 ubhayor haivāsya lokayoḥ kāmadughā bhavanti //
JB, 3, 146, 13.0 tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 8.0 sa eva na imaṃ darśayiṣyatīti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
JB, 3, 273, 6.0 tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm //
JB, 3, 273, 12.0 tad yad atrākūpāraṃ bhavati samudrasyaivātipāraṇāya //
JB, 3, 273, 19.0 paśavaś chandomāḥ paśūnām evāvaruddhyai //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 20.0 tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca //
Jaiminīyaśrautasūtra
JaimŚS, 1, 7.0 etānyeva yajamāna ṛtvijāṃ mīmāṃseta //
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 1, 16.0 athāpi nyastam ity etenaiva //
JaimŚS, 1, 18.0 anūcānā evānūcānaṃ bandhumanto bandhumantaṃ sucaritinaḥ sucaritinam iti //
JaimŚS, 1, 28.0 yajamāna evāta ūrdhvam abhidravati pariveṣaṇāya //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 2, 20.0 om ity evoccaiḥ //
JaimŚS, 2, 22.0 tām upāṣṭāṃ hate pāpmānam eva taddhate //
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 3, 20.0 evam evāparāhṇa upasadi saṃsthitāyām //
JaimŚS, 3, 21.0 ete evopavasathād anuvartayate //
JaimŚS, 5, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya tad evānapago bhavati //
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 5, 16.0 atraiva tiṣṭhan hiṃkṛtyeṣṭāhotrīyaṃ trir gāyati //
JaimŚS, 6, 18.0 evam eva stotre stotre parigṛhṇāti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 8, 13.0 etenaivopaviśati yatra yatra kariṣyan bhavati //
JaimŚS, 9, 16.0 tad eva hiṃkṛtaṃ bhavati //
JaimŚS, 11, 20.0 sa yad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JaimŚS, 14, 11.0 evam evetare yathāpūrvam //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 15, 2.0 evam evetarayoḥ savanayoś chandaḥsavanopadeśaṃ gaṇavatsavanamukhīyeṣu //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
JaimŚS, 16, 26.0 śriyam evāsmiṃs tad dadhāti //
JaimŚS, 16, 29.0 ūrja evānnādyasyāvaruddhyai //
JaimŚS, 17, 1.0 etayaivāvṛtā mādhyandinaṃ savanaṃ prasiddham //
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 4.0 pūrva eva pūtabhṛd apara ādhavanīyaḥ //
JaimŚS, 19, 5.0 pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva //
JaimŚS, 19, 7.0 tayaivāvṛtā saṃprasarpya sadasi pavamānena stuvate //
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JaimŚS, 21, 10.0 bhakṣayitvā cātvāle 'vanayati samudraṃ vaḥ prahiṇomīty etenaiva //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 23, 36.0 anagnyādheyam eva tad yatra gaur na dīyate //
JaimŚS, 25, 12.0 agnīṣomau praṇayanti tad agner vrataṃ somasya caiva vrataṃ tṛtīyam //
JaimŚS, 25, 16.0 prākśvaḥsutyāṃ paścādeva gārhapatyam agner agastyasyātrer iti rākṣoghnāni sāmāni gāyet //
JaimŚS, 26, 14.0 yathādhītāny eva geyānīty anubrāhmaṇino vacanāt //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
Kauśikasūtra
KauśS, 1, 4, 13.0 tasmād antarā hotavyā devaloka eva hūyante //
KauśS, 1, 6, 27.0 yajñenaiveḍyān prīṇāti anvāhāryeṇa saparyeṇyān //
KauśS, 1, 6, 31.0 kumbhīpākād eva vyuddhāraṃ juhuyāt //
KauśS, 1, 6, 34.0 etenaivāmāvāsyo vyākhyātaḥ //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 2, 8, 34.0 vācayed eva vācayed eva //
KauśS, 2, 8, 34.0 vācayed eva vācayed eva //
KauśS, 3, 7, 16.0 ihaiva sta iti pravatsyann avekṣate //
KauśS, 5, 3, 19.0 darbharajjvā saṃnahyottiṣṭhaivety utthāpayati //
KauśS, 5, 7, 8.0 ihaiva dhruvām iti mīyamānām ucchrīyamāṇām anumantrayate //
KauśS, 5, 9, 4.2 etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva //
KauśS, 7, 4, 8.0 trir evāgniṃ samprokṣati triḥ paryukṣati //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 7, 7, 17.2 evā mā brahmacāriṇo dhātar āyantu sarvadā /
KauśS, 8, 2, 17.0 yāvaparau tāv eva patnī //
KauśS, 8, 3, 4.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 7, 26.0 tad antar eva sūktena saṃpātavat karoti //
KauśS, 8, 9, 11.1 tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate //
KauśS, 8, 9, 20.1 darvikṛte tatraiva pratyānayati //
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 10, 2, 30.1 ye jayanti te balīyāṃsa eva manyante //
KauśS, 11, 1, 33.0 evam eva kūdīṃ jaghane nibadhya //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 11, 8, 21.0 ihaivaidhi dhanasanir ity ekaṃ hṛtvā //
KauśS, 11, 9, 8.1 dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 9.1 antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā //
KauśS, 11, 9, 10.1 pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 25.1 madhu vātā ṛtāyata ity etābhir evābhimantraṇam //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 13, 2, 8.1 api ced eva yadā kadācid ārtāya kuryāt //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.8 evā viśaḥ saṃmanaso havaṃ me 'pramādam ihopayantu sarvāḥ /
KauśS, 13, 17, 2.0 tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā //
KauśS, 13, 17, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 18, 4.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 18, 7.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 19, 1.0 atha cenmānuṣī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 5.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 19, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 28, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 32, 2.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 3.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 34, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 35, 11.1 pra haiva varṣati //
KauśS, 13, 41, 3.2 mama viṣṇuś ca somaś ca mamaiva maruto bhavan /
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
KauśS, 13, 43, 9.31 putrāṃś caiva paśūṃś cābhirakṣa vanaspate /
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 5, 11.1 yathāśrāddhaṃ tathaiva teṣu //
KauśS, 14, 5, 27.1 janane maraṇe caiva daśarātro vidhīyate /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā yā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 2, 15.0 kṣipra eva sambhavati //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 1, 2, 31.0 saṃvatsarasya evāptyai //
KauṣB, 1, 3, 19.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 3, 24.0 yaiva eṣāṣāḍhyā upariṣṭād amāvāsyā bhavati //
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
KauṣB, 1, 4, 15.0 vārtraghnas tveva sthitaḥ //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 10.0 sarveṣām eva kāmānām āptyai //
KauṣB, 1, 5, 11.0 uccais tvevottamenānuyājena yajati //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 1, 5, 26.0 pratiṣṭhityā eva pratiṣṭhityā eva //
KauṣB, 1, 5, 26.0 pratiṣṭhityā eva pratiṣṭhityā eva //
KauṣB, 2, 1, 3.0 etam eva tatprīṇāti //
KauṣB, 2, 1, 7.0 mukhata eva tad ahorātre prīṇāti //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 1, 19.0 imāveva tallokau vitārayati //
KauṣB, 2, 1, 22.0 śrapayaty evaitat tat //
KauṣB, 2, 1, 25.0 haviṣa eva kṛtsnatāyai //
KauṣB, 2, 1, 27.0 apa eva tacchrapayati //
KauṣB, 2, 2, 3.0 asyaiva sarvasya āptyai //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 2, 2, 20.0 abhyādhāyeti tveva sthitam //
KauṣB, 2, 2, 21.0 atra hyevaite sarve kāmā upāpyanta iti //
KauṣB, 2, 2, 26.0 uttarottariṇa eva tat svargāṃllokān āpnoti //
KauṣB, 2, 2, 28.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 2, 3, 2.0 rudram eva tat svāyāṃ diśi prītvā avasṛjati //
KauṣB, 2, 3, 27.0 rudram eva tat svāyāṃ diśi dadhāti //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 2, 4, 14.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 2, 4, 15.0 yadveva vatsaṃ spṛśati //
KauṣB, 2, 4, 19.0 apsveva tad vrataṃ dadhāti //
KauṣB, 2, 4, 23.0 atho 'gnibhya evaitad ātmānaṃ paridadāti //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 2, 4, 29.0 yadveva punaḥ punar nirmanthate //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 2, 5, 1.0 annād eva te sarve jāyante //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
KauṣB, 2, 5, 16.0 vācaiva tad āha //
KauṣB, 2, 5, 20.0 vācaiva tad āha //
KauṣB, 2, 5, 24.0 vācaiva tad āha //
KauṣB, 2, 5, 28.0 vācaiva tad āha //
KauṣB, 2, 5, 32.0 vācaiva tad āha //
KauṣB, 2, 6, 10.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 21.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 2.0 prāṇa evāpāne juhoty apānaḥ prāṇe //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 2, 7, 10.0 tata eva so 'mṛtaḥ //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 2, 8, 11.0 yad v evaitad ubhayedyur agnihotram ahūyata //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 9, 4.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 7.0 tam evārabhya svasti svargaṃ lokam eti //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 3, 2, 2.0 svastyayanam eva tat kurute //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 8.0 vajram eva tad abhisaṃpādayati //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 21.0 yad v eva triḥ prathamāṃ trir uttamām //
KauṣB, 3, 2, 22.0 yajñasyaiva tad barsau nahyati sthemne avisraṃsāya //
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 3, 16.0 sarveṣām eva chandasām āptyai //
KauṣB, 3, 3, 19.0 asyaiva sarvasyāptyai //
KauṣB, 3, 3, 27.0 tām āvahety eva tad āha //
KauṣB, 3, 4, 3.0 teno haivāsya svo mahimeṣṭo bhavati //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 4, 8.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 4, 14.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 4, 17.0 samidho yajati vasantam eva //
KauṣB, 3, 4, 19.0 tanūnapātaṃ yajati grīṣmam eva //
KauṣB, 3, 4, 21.0 iḍo yajati varṣā eva //
KauṣB, 3, 4, 23.0 barhir yajati śaradam eva //
KauṣB, 3, 4, 25.0 svāhākṛtim antaṃ yajati hemantam eva //
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 5, 19.0 tam evaitad āpyāyayati taṃ vardhayati //
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 23.0 ṛtūn eva tat prīṇāti //
KauṣB, 3, 7, 5.0 anayor eva tat pratitiṣṭhati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 11.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
KauṣB, 3, 7, 13.0 tābhyām evainaṃ śamayati //
KauṣB, 3, 7, 16.0 mukhata eva tad devān prīṇāti //
KauṣB, 3, 8, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 3, 8, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 9, 2.0 sarveṣveva tad bhūteṣūpahavam icchate //
KauṣB, 3, 9, 4.0 annam eva tad ātman dhatte //
KauṣB, 3, 9, 6.0 paśūnām evāptyai //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 3, 9, 13.0 brahmaṇā evaināṃ tacchamayati //
KauṣB, 3, 9, 15.0 pitṝn eva tat prīṇāti //
KauṣB, 3, 9, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 3, 10, 5.0 pratiṣṭhā vai sviṣṭakṛt pratiṣṭhityā eva //
KauṣB, 3, 10, 7.0 pratiṣṭhā vai sūktavākaḥ pratiṣṭhityā eva //
KauṣB, 3, 10, 9.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 3, 10, 17.0 tābhir evaitad antataḥ pratitiṣṭhati //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 3, 10, 30.0 pratiṣṭhā vai śamyorvākaḥ pratiṣṭhityā eva //
KauṣB, 3, 10, 35.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 12, 11.0 atha yad ṛcaṃ japati svastyayanam eva tat kurute //
KauṣB, 3, 12, 16.0 mithunam eva tat patnīṣu dadhāti //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 3, 12, 22.0 āśiṣam eva tad vadate //
KauṣB, 3, 12, 24.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 4, 1, 5.0 sa evāsya mṛdho vihanti //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 1, 10.0 yajñasyaiva sabhāratāyai //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 3, 6.0 sa evainaṃ yajñapatham apipātayati //
KauṣB, 4, 3, 9.0 sa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 3, 12.0 eṣa evainaṃ punar yajñapatham apipātayati //
KauṣB, 4, 4, 7.0 sarveṣām eva kāmānām āptyai //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 4, 4, 16.0 tam evāsya tenāpnoti //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 5.0 tatra tathaiva vratāni carati //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 10.0 tatho evaitad yajamāno yad vasiṣṭhayajñena yajate //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 8.0 brahmaṇaiva tad ātmānaṃ samardhayati //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 9, 7.0 tasyā etad eva parva etat tantram //
KauṣB, 4, 9, 10.0 mukhata eva taddevān prīṇāti //
KauṣB, 4, 9, 13.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 1, 7.0 evam evaitau saṃvatsarasyāntau sametau //
KauṣB, 5, 1, 9.0 mukhata eva tat saṃvatsaraṃ prīṇāti //
KauṣB, 5, 2, 9.0 vācam eva tat prīṇāti //
KauṣB, 5, 2, 12.0 etam eva tat prīṇāti //
KauṣB, 5, 2, 15.0 bhaiṣajyam eva tat kurute //
KauṣB, 5, 2, 18.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 5, 2, 20.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 5, 2, 25.0 tān eva tat prīṇāti //
KauṣB, 5, 2, 28.0 ṛtūn eva tat prīṇāti //
KauṣB, 5, 4, 2.0 yam evāmuṃ vaiśvadeve manthanti //
KauṣB, 5, 4, 3.0 tam eva tat praṇayanti //
KauṣB, 5, 4, 11.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 5, 5, 16.0 tam eva tat prīṇāti //
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
KauṣB, 5, 5, 18.0 sukham eva tad ātman dhatte //
KauṣB, 5, 5, 24.0 sva evainaṃ tad āyatane prīṇāti //
KauṣB, 5, 6, 3.0 evam evaitat purastād devatā yajati //
KauṣB, 5, 6, 5.0 evam evaitad iṣṭimahāvratam //
KauṣB, 5, 6, 8.0 mukhata eva taddevān prīṇāti //
KauṣB, 5, 6, 19.0 yajamānam eva tat poṣayati //
KauṣB, 5, 6, 21.0 pūrvedyuḥ karmaṇā evaitat prātaḥ karmopasaṃtanoti //
KauṣB, 5, 7, 16.0 etam eva tat prīṇāti //
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 5, 8, 24.0 āvāhayed iti tveva sthitam //
KauṣB, 5, 8, 25.0 agner hyevaiṣa mahimā //
KauṣB, 5, 8, 32.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 8, 34.0 yajamānam eva taj jīvayati //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 8, 41.0 āhvayaty evainān prathamayā //
KauṣB, 5, 8, 43.0 praiva tṛtīyayā yacchati //
KauṣB, 5, 9, 9.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 11.0 atha yad ṛcaṃ japanti svastyayanam eva tat kurvate //
KauṣB, 5, 9, 13.0 prītvaiva tad deveṣvantato 'rthaṃ vadante //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 9, 25.0 rudram eva tat svāyāṃ diśi prīṇanti //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 10, 3.0 tad atra eva sarvaḥ saṃvatsara āpto bhavati //
KauṣB, 5, 10, 6.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 5, 10, 9.0 pratiṣṭhā vai paurṇamāsaṃ pratiṣṭhityā eva //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 5, 10, 19.0 prāṇam eva tad ātman dhatte //
KauṣB, 5, 10, 22.0 etam eva tat prīṇāti //
KauṣB, 5, 10, 24.0 etam eva tat prīṇāti //
KauṣB, 5, 10, 25.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 5, 10, 27.0 svastyayanam eva tat kurvate //
KauṣB, 5, 10, 28.0 yajñasyaiva śāntyai //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 6.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 18.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 30.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 32.0 tasya vrataṃ brāhmaṇam eva na parivaded iti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 42.0 sa eva pāpīyān bhavati //
KauṣB, 6, 2, 44.0 tasya vrataṃ striyā eva vivaraṃ nekṣeteti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 10.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 22.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 24.0 tasya vrataṃ vimūrtam eva nāśnīyān majjānaṃ ceti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 34.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 46.0 sa eva pāpīyān bhavati //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 4, 9.0 so 'gner evarco 'sṛjata //
KauṣB, 6, 4, 13.0 sa ṛcaivāśaṃsat //
KauṣB, 6, 4, 15.0 athaitasyā eva trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 4, 16.0 eteṣām eva vedānāṃ bhiṣajyāyai //
KauṣB, 6, 5, 3.0 yam evāmuṃ trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 10.0 bahvṛcam iti tveva sthitam //
KauṣB, 6, 5, 15.0 tasmād bahvṛca eva syāt //
KauṣB, 6, 6, 4.0 brahmaṇa eva tat prāhuḥ //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 6, 7, 5.0 evam evaitā vyāhṛtayaḥ sarvasyai trayyai vidyāyai saṃśleṣiṇyaḥ //
KauṣB, 6, 7, 7.0 śodhayatyevainat tat //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 8, 1.0 tasminn evaitad anujñām icchate //
KauṣB, 6, 8, 4.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 7.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 9, 11.0 śamayaty evainat tat //
KauṣB, 6, 9, 14.0 śamayaty evainat tat //
KauṣB, 6, 9, 17.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
KauṣB, 6, 9, 23.0 savitā vai prasavitā karmaṇa eva prasavāya //
KauṣB, 6, 9, 25.0 so 'gnyādheyenaiva reto 'sṛjata //
KauṣB, 6, 9, 33.0 gamanāny eva bhavanti kāmasya kāmasya svargasya ca lokasya //
KauṣB, 6, 10, 3.0 tasya mukham eva vaiśvadevam //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 2, 24.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 3, 4.0 tasmād āgurodṛcam ityeva brūyāt //
KauṣB, 7, 3, 5.0 yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 7, 3, 23.0 yam eva dviṣyāt //
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 4, 5.0 ekā ha tveva vyāhṛtir dīkṣitavādaḥ satyam eva //
KauṣB, 7, 4, 5.0 ekā ha tveva vyāhṛtir dīkṣitavādaḥ satyam eva //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 6, 13.0 adhvaryum eva juhvatam anvārabhya pratīkair anumantrayet //
KauṣB, 7, 6, 21.0 dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 23.0 atha khalu śraddhaiva sakṛd iṣṭasyākṣitiḥ //
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
KauṣB, 7, 6, 37.0 sarveṣām eva kāmānām āptyai //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 7, 37.0 udañca eva yanti vācaṃ śikṣitum //
KauṣB, 7, 8, 8.0 yad asyāṃ kiṃcordhvam eva tad āyattam //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 21.0 tasmāt same eva syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 9, 6.0 svastyayanam eva tat kurute svargasya lokasya samaṣṭyai //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 10, 9.0 prāṇān eva tad ātman vyatiṣajaty avivarhāya //
KauṣB, 7, 11, 4.0 yadveva śamyvantaṃ bhavati //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 4.0 sa imaṃ krītameva praviśati //
KauṣB, 7, 12, 9.0 prāṇān eva tad yajamāne dadhāti //
KauṣB, 7, 12, 28.0 ubhayata eva tad brahmārdharcau varma kurute //
KauṣB, 7, 12, 30.0 etad brāhmaṇam eva tat //
KauṣB, 7, 12, 34.0 so 'bhyāgacchannṛtubhir eva sahābhyetīti //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 7, 12, 41.0 saṃvatsarasyaivāptyai //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 1, 9.0 saṃvatsarasyaivāptyai //
KauṣB, 8, 1, 14.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 8, 2, 4.0 asyaiva sarvasyāptyai //
KauṣB, 8, 2, 7.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
KauṣB, 8, 2, 17.0 vārtraghnau tveva sthitau //
KauṣB, 8, 2, 20.0 juṣāṇayājyau tveva sthitau //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 2, 23.0 tad u haivāsya vaiṣṇavaṃ rūpam //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 25.0 atraivaitena nāmnā yad viṣṇur iti //
KauṣB, 8, 2, 30.0 balam eva tad vīryaṃ yajamāne dadhāti //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 6.0 ātmanaiva tad yajñaṃ samardhayati //
KauṣB, 8, 4, 8.0 etam eva tat prīṇāti //
KauṣB, 8, 4, 11.0 sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 8, 5, 13.0 tad eva tad yajamānaṃ dadhāti //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 20.0 digbhya evaitāni tannirhanti //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 5, 23.0 aindram eva svāhākāram etābhyām anuvadati //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 6, 4.0 pauṣṇaṃ caiva raudraṃ ca svāhākāram etābhyām anuvadati //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 9.0 vāyavyam eva svāhākāram etābhir anuvadati //
KauṣB, 8, 6, 16.0 saumyam eva svāhākāram etābhir anuvadati //
KauṣB, 8, 6, 19.0 aindram eva svāhākāram etābhir anuvadati //
KauṣB, 8, 6, 27.0 punāty evainaṃ tat //
KauṣB, 8, 7, 4.0 brahmaṇaiva tacchiraḥ samardhayati //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 3.0 tā evaitad udyantum arhanti //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 20.0 yathāmnātam iti tveva sthitam //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 24.0 punar haviṣam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 8, 8, 26.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 8, 8, 31.0 tad yathaivāda upasatsu //
KauṣB, 8, 8, 32.0 evam evāpyatra stutyāyām //
KauṣB, 8, 8, 33.0 anavānam evopacāraḥ //
KauṣB, 8, 8, 39.0 etam eva tat prīṇāti //
KauṣB, 8, 8, 40.0 etasyaiva tad rūpaṃ kriyate //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 9, 23.0 te vā ubhe eva rūpe yajjñāyete //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 10, 8.0 etad eva tad abhisaṃpadyante //
KauṣB, 8, 10, 14.0 ṛca evāvāhayet //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 16.0 yadveva viparyasyati grīvāṇāṃ sthemne //
KauṣB, 8, 11, 22.0 paraspara eva tallokān varīyasaḥ kurute //
KauṣB, 8, 12, 9.0 na tvevābhyunnayeta //
KauṣB, 8, 12, 10.0 yatraiva kāmayeta //
KauṣB, 8, 12, 11.0 tat pūrvo gatvā svargasyaiva lokasyāvasyed iti //
KauṣB, 9, 1, 3.0 brahmaṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 1, 11.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 9, 1, 17.0 sā prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 18.0 sā kraye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 22.0 yathaivaivaṃ mithaḥ saṃśṛṇvīran //
KauṣB, 9, 2, 3.0 tasmād u tatra prathamata evoccair anubrūyāt //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 2, 19.0 saṃvatsarasyaivāptyai //
KauṣB, 9, 2, 21.0 āgneyam eva chandobhiḥ //
KauṣB, 9, 3, 4.0 sarveṣām eva kāmānām āptyai //
KauṣB, 9, 3, 20.0 atho rarāṭyām evottarayā //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 33.0 saṃvatsarasyaiva āptyai //
KauṣB, 9, 3, 34.0 yadveva triḥ prathamāṃ trir uttamām //
KauṣB, 9, 3, 35.0 yajñasyaiva tad barsau nahyati sthemne 'visraṃsāya //
KauṣB, 9, 4, 3.0 brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 4, 4.0 tad u vā āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 7.0 tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti //
KauṣB, 9, 4, 13.0 brahmaṇaiva tad yajñaṃ samardhayati //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 22.0 saṃvatsarasyaivāptyai //
KauṣB, 9, 5, 25.0 tenaiva hotānusamiyāt //
KauṣB, 9, 5, 31.0 amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 2, 4.0 aparimita eva syāt //
KauṣB, 10, 2, 8.0 yatraiva manasā velāṃ manyate tat kurvīta //
KauṣB, 10, 2, 14.0 vājapeyayūpa evāvadhṛtaḥ saptadaśāratniḥ //
KauṣB, 10, 2, 16.0 sarveṣām eva kāmānām aṣṭyai //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 21.0 tad yā evemāḥ puruṣa āpaḥ //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 2, 23.0 svabhyaktaṃ svayam eva yajamānaḥ kurvīta //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 8.0 sarveṣām eva chandasām āptyai //
KauṣB, 10, 3, 11.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 10, 3, 14.0 paśau paśāvevādhvaryuḥ saṃpreṣyati //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 18.0 etā eva sapta saptādaśabhyo 'nubrūyāt //
KauṣB, 10, 3, 20.2 tacchṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśra iti sarvān evābhivadati //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
KauṣB, 10, 4, 6.0 tad u vā āhus tiṣṭhed eva //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 9.0 tasmād u kāmam evāśitavyam //
KauṣB, 10, 6, 6.0 sarveṣām eva devānāṃ prītyai //
KauṣB, 10, 6, 15.0 svarga eva talloke yajamānaṃ dadhāti //
KauṣB, 10, 7, 11.0 devataiva medhapatir iti //
KauṣB, 10, 7, 17.0 sa eṣo 'dhriguḥ saṃśāsanam eva //
KauṣB, 10, 7, 23.0 prāṇāneva tad yajamāne dadhāti //
KauṣB, 10, 7, 32.0 devadevatyam evainaṃ tad ayātayāmānaṃ karoti //
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
KauṣB, 10, 8, 6.0 stokān evaitābhir agnaye svadayati //
KauṣB, 10, 8, 10.0 prayājān eva tat paśubhājaḥ kurvanti //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 9, 16.0 tasmād āgneyam evānvāheti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 11, 1, 2.0 yad evainaṃ prātar anvāha //
KauṣB, 11, 1, 5.0 svastyayanam eva tat kurute //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 11, 1, 12.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 11, 1, 19.0 ebhir eva tallokair yajamānaṃ samardhayati //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 11.0 mukham eva gāyatrī //
KauṣB, 11, 2, 19.0 go'śvam eva bṛhatī //
KauṣB, 11, 2, 21.0 ajāvikam evoṣṇik //
KauṣB, 11, 2, 27.0 balena eva tad vīryeṇobhayataḥ paśūn parigṛhya yajamāne dadhāti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 36.0 sarveṣv eva tad bhūteṣu yajamānaṃ pratiṣṭhāpayati //
KauṣB, 11, 3, 7.0 sarvābhir eva tad devatābhiḥ pratipadyate //
KauṣB, 11, 3, 12.0 evam eva sarvāsu pratipatsu sarveṣv ṛtuṣu //
KauṣB, 11, 4, 1.0 āgneya uṣasya āśvine pūrvā pūrvaiva vyāhṛtir agne rūpam uttarāmuṣyādityasya //
KauṣB, 11, 4, 13.0 brahmaṇā eva tad brahmopasaṃtanoti //
KauṣB, 11, 5, 3.0 śuddha iti tv eva sthitaḥ //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 5, 18.0 rasam eva tat chandāṃsy abhyupanivartante //
KauṣB, 11, 6, 9.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti //
KauṣB, 11, 6, 11.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 11, 6, 19.0 adhiṣṭhāyām eva tat paśūnāṃ yajamānaṃ dadhāti //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 7, 7.0 tenaiva tatsalokatāyāṃ yajamānam adhyūhati //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
KauṣB, 11, 8, 9.0 eṣā haiva sthitiḥ //
KauṣB, 11, 8, 13.0 vācaiva tacchiraḥ samardhayati //
KauṣB, 11, 8, 22.0 tad u vā āhur bahum evānubrūyāt //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 4.0 aurjena eva tad rasena haviḥ saṃsṛjanti //
KauṣB, 12, 1, 6.0 amṛtatvam eva tad ātman dhatte //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
KauṣB, 12, 2, 12.0 aiṣīr yajñam ity evainaṃ tad āha //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 3, 23.0 sa eṣa kavaṣasyaiva mahimā sūktasya cānuveditā //
KauṣB, 12, 4, 5.0 upanāmuka u evainaṃ yajño bhavati //
KauṣB, 12, 5, 1.0 atha vā upāṃśuḥ prāṇa eva //
KauṣB, 12, 5, 3.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 5.0 antaryāmo 'pāna eva //
KauṣB, 12, 5, 7.0 sa eva tasya vaṣaṭkāraḥ sa svāhākāraḥ //
KauṣB, 12, 5, 9.0 tau vā etau prāṇāpānāv eva yad upāṃśvantaryāmau //
KauṣB, 12, 5, 11.0 imāv eva tat prāṇāpānau vitārayati //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
KauṣB, 12, 7, 6.0 soma evaiṣa pratyakṣaṃ yat paśuḥ //
KauṣB, 12, 7, 12.0 sa eṣa savanānām eva tīvrīkāraḥ //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
KauṣB, 12, 8, 11.0 śikṣāyām evāvadhṛta āgneyaḥ //
KauṣB, 12, 8, 15.0 ekādaśinīs tv evānvāyātayeyur iti sā sthitiḥ //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 10, 1.0 tasyai vā etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
KauṣB, 13, 1, 11.0 paśūnām evāptyai //
KauṣB, 13, 1, 18.0 seyaṃ nirupyate paśūnām eva parigrahāya //
KauṣB, 13, 1, 19.0 atho savanānām eva tīvrīkārāya //
KauṣB, 13, 1, 20.0 atha vai haviṣpaṅktiḥ prāṇa eva //
KauṣB, 13, 1, 21.0 tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 4.7 tāṃ manasaivātyeti /
KU, 1, 4.12 sa eṣa visukṛto viduṣkṛto brahma vidvān brahmaivābhipraiti /
KU, 1, 5.29 tam itthaṃvit pādenaivāgra ārohati /
KU, 1, 6.14 ityevainaṃ tad āha /
KU, 1, 7.27 prajñayaiveti brūyāt /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 2, 1.1 anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
KaṭhUp, 2, 5.2 dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
KaṭhUp, 3, 3.1 ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
KaṭhUp, 3, 3.2 buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca //
KaṭhUp, 4, 3.2 etenaiva vijānāti kim atra pariśiṣyate /
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
KaṭhUp, 4, 14.2 evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati //
KaṭhUp, 4, 15.1 yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati /
KaṭhUp, 5, 8.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 5, 8.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
KaṭhUp, 6, 1.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 1.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 8.1 avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
KaṭhUp, 6, 13.1 astīty evopalabdhavyas tattvabhāvena cobhayoḥ /
KaṭhUp, 6, 13.2 astīty evopalabdhasya tattvabhāvaḥ prasīdati //
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Khādiragṛhyasūtra
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 4, 30.0 paśureva paśordakṣiṇā //
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
KhādGS, 3, 5, 33.0 eṣa eva piṇḍapitṛyajñakalpaḥ //
KhādGS, 3, 5, 35.0 tata evātipraṇayet //
KhādGS, 4, 2, 3.0 evamevāparasmiṃstāmisrādau //
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva vā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 24.0 te eva varuṇapraghāseṣv api //
KātyŚS, 5, 8, 36.0 āśrāvya sīda hotar ity eva brūyāt //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 6, 5, 21.0 saṃjñapayānvagann ity eva brūyāt //
KātyŚS, 6, 7, 18.0 atraiva haviṣkṛdāhvānam ijyaikatvāt //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
KātyŚS, 10, 5, 8.0 camasair eva //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 15, 1, 30.0 saiva dakṣiṇā //
KātyŚS, 15, 3, 37.0 saiva dakṣiṇā //
KātyŚS, 15, 7, 9.0 ādinaivāntyam //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
KātyŚS, 21, 4, 29.0 ihaivāyam iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 24.0 samāpta etāsām eva devatānām annasya juhoti //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 7, 4.0 etad eva trir abhyastaṃ mahāsāṃtapanaṃ smṛtam //
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
KāṭhGS, 22, 2.2 agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamam /
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 21.0 api vā ghṛtaudana eva syāt //
KāṭhGS, 25, 3.1 etāsām evāpām udakārthān kurvīta //
KāṭhGS, 25, 24.1 yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet //
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 29, 1.2 annam eva vivananam annaṃ saṃvananaṃ smṛtam /
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 29, 1.8 māṃ caiva paśya sūryaṃ ca mā cānyeṣu manaḥ kṛthāḥ /
KāṭhGS, 30, 4.1 evam evartau prajākāmau saṃviśataḥ //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 33, 3.1 kṣipram eva prajāyate //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 3.0 tad eva nāma dhīyate //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 45, 9.1 atraiva śākhāṃ nidadhyuḥ //
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
KāṭhGS, 61, 6.0 iyam evety anuvākena pañcabhiḥ pañcabhir abhijuhuyāt //
KāṭhGS, 63, 6.0 udakāni cānayed etābhir eva //
KāṭhGS, 65, 2.0 etenaiva dharmeṇa sampradāya niparaṇaṃ kuryāt //
Kāṭhakasaṃhitā
KS, 6, 1, 17.0 amum evādityam //
KS, 6, 1, 19.0 jyotir eva jyotiṣy ajuhot //
KS, 6, 1, 21.0 amum eva tad ādityam ajuhot //
KS, 6, 1, 22.0 eṣa hy evāgnihotram //
KS, 6, 1, 35.0 athaiṣaivāgnihotram ucyate //
KS, 6, 2, 26.0 agnā eva tat trāṇam icchate //
KS, 6, 2, 45.0 priyam eva dhāmāgnaye prādāt //
KS, 6, 3, 10.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 11.0 eṣa hy evāgnihotram //
KS, 6, 3, 15.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 16.0 eṣa hy evāgnihotram //
KS, 6, 3, 32.0 anayaivopasīdati //
KS, 6, 3, 38.0 saiva tatra prāyaścittiḥ //
KS, 6, 3, 40.0 saiva tatra prāyaścittiḥ //
KS, 6, 3, 42.0 saiva tatra prāyaścittiḥ //
KS, 6, 3, 45.0 adbhir evainaṃ niṣkaroti //
KS, 6, 4, 7.0 anujyeṣṭham evāsya putrā ṛdhnuvanti //
KS, 6, 4, 10.0 bhūya evānnādyam abhyutkrāmati //
KS, 6, 4, 15.0 sarva eva samāvadṛdhnuvanti //
KS, 6, 4, 18.0 catuṣpada evāsmai paśūn na ... //
KS, 6, 4, 19.0 dvipada evāsmai paśūn yacchati //
KS, 6, 4, 23.0 paśūnām evaiṣā yatiḥ //
KS, 6, 4, 27.0 havirbhūtam eva yajamānam apanudate //
KS, 6, 4, 32.0 tenaivainat punāti //
KS, 6, 4, 35.0 tenaivainaṃ prīṇāty ananudhyāyinaṃ karoti //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 5, 3.0 idhmam evaitam agnihotrasya karoti //
KS, 6, 5, 19.0 ekaiva kāryā //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 5, 54.0 tam eva parivṛṇakti //
KS, 6, 5, 56.0 garbham eva dadhāti //
KS, 6, 5, 58.0 praiva janayati //
KS, 6, 5, 60.0 abhikrāmam eva hotavyam //
KS, 6, 6, 3.0 tat sahaivāviduḥ //
KS, 6, 6, 4.0 te 'gnihotra eva na samarādhayan //
KS, 6, 6, 8.0 ekadhaivedam iti //
KS, 6, 6, 10.0 prajāpatiḥ prajāpataya evāhaṃ juhomīti //
KS, 6, 6, 13.0 agnaye caiva sāyaṃ prajāpataye ceti //
KS, 6, 6, 20.0 tebhya eva sāyaṃ juhomi //
KS, 6, 6, 27.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti //
KS, 6, 6, 29.0 āhutyaivainaṃ cyāvayati //
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 6, 6, 33.0 acyutenaivainaṃ cyāvayati //
KS, 6, 6, 35.0 saiva tatra prāyaścittiḥ //
KS, 6, 6, 37.0 saiva tatra prāyaścittiḥ //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 6, 6, 40.0 saiva tatra prāyaścittiḥ //
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 6, 6, 54.0 paśur eva bhūtvā sambhavati //
KS, 6, 6, 63.0 agnā eva taj juhoti //
KS, 6, 7, 2.0 te yan manuṣyā avadaṃs tad evābhavan //
KS, 6, 7, 20.0 tenaiva juhoti //
KS, 6, 7, 21.0 imā evaitad iṣṭakā upadhatte //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 6, 7, 26.0 yan na vyāharat tad evātapyata //
KS, 6, 7, 38.0 praiva janayati //
KS, 6, 7, 43.0 antareṇaiva syāt //
KS, 6, 7, 50.0 tāny evāsya pratinudati //
KS, 6, 7, 55.0 tām evāsya prīṇāti //
KS, 6, 8, 3.0 tām evāpnoti //
KS, 6, 8, 9.0 saiva tatrāhutiḥ //
KS, 6, 8, 14.0 saiva tatrāhutiḥ //
KS, 6, 8, 21.0 dyāvāpṛthivī agniṃ tān eva prīṇāti //
KS, 6, 8, 27.0 paśūn evāvarunddhe //
KS, 6, 8, 29.0 rātrīm evaitad abhijuhoti //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 6, 8, 40.0 yathāgnaye samavadyaty evam eva tat //
KS, 6, 8, 45.0 saṃsthitir evaiṣā svagākṛtiḥ //
KS, 6, 8, 48.0 tenaivainac chamayati //
KS, 6, 8, 51.0 yathā patnīs saṃyājayaty evam eva tat //
KS, 6, 8, 55.0 tenaivainaṃ prīṇāti //
KS, 7, 4, 6.0 tā evopayunakti //
KS, 7, 4, 10.0 tān eva prāyukta //
KS, 7, 4, 15.0 svargam evetvāsyāṃ pratitiṣṭhati //
KS, 7, 4, 17.0 tā evopayunakti //
KS, 7, 4, 19.0 stomam evaitayā yuktaṃ parigṛhṇāti //
KS, 7, 4, 26.0 ubhā evainau saheṭṭe //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 36.0 tām evāsya gṛhṇāti //
KS, 7, 4, 42.0 tābhir evainaṃ punarṇavaṃ karoti //
KS, 7, 4, 44.0 tair evainaṃ punarṇavaṃ karoti //
KS, 7, 4, 47.0 yoga evāsyaiṣa //
KS, 7, 4, 48.0 dama evāsyaiṣa //
KS, 7, 4, 49.0 yācña evāsyaiṣa //
KS, 7, 4, 50.0 yathā śreyasa āhṛtya namasyaty evam eva tat //
KS, 7, 5, 3.0 tābhyām evainaṃ paridadāti //
KS, 7, 5, 7.0 tābhyām evainaṃ paridadāti //
KS, 7, 5, 9.0 agnīṣomā evainaṃ pūrvapakṣāya paridattaḥ //
KS, 7, 5, 16.0 agnaya evaitad aśitraṃ kriyate //
KS, 7, 5, 21.0 agnihotrasyaivaitām āśiṣam āśāste //
KS, 7, 5, 23.0 so 'gnim evāgre 'sṛjata //
KS, 7, 5, 26.0 svenaivainaṃ bhāgadheyena samardhayati //
KS, 7, 5, 29.0 praivainaṃ yuṅkte //
KS, 7, 5, 34.0 sambhavaty evaitayā //
KS, 7, 5, 36.0 reta evaitayā prasiñcati //
KS, 7, 5, 39.0 prāṇāpānā evaitayā dadhāti //
KS, 7, 5, 41.0 garbham evaitayā dadhāti //
KS, 7, 5, 43.0 ūdha evaitayā karoti //
KS, 7, 5, 45.0 janayati caivaitayā vardhayati ca //
KS, 7, 6, 7.0 tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ //
KS, 7, 6, 9.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 11.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 13.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 16.0 chandobhir evainaṃ samardhayati //
KS, 7, 6, 19.0 paśubhir evainaṃ samardhayati //
KS, 7, 6, 21.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 32.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 35.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 38.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 40.0 yad evāsyonam ātmanas tad āpūrayate //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 6, 45.0 tenaivainaṃ pratitapati pratiśocati pratitityakti pratyarcati pratiharati //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 7, 6, 56.0 ahorātrayor evaiṣā parītiḥ //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 7, 12.0 sva evainā goṣṭhe ramayāmakaḥ //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 23.0 paśuṣv eva pratitiṣṭhati //
KS, 7, 7, 30.0 tāny evāsya gṛhṇāti //
KS, 7, 7, 37.0 sāhasrīm eva puṣṭiṃ nyaṅkte //
KS, 7, 7, 46.0 tā evaitad upadhatte //
KS, 7, 7, 47.0 atho gavaivainaṃ cinute //
KS, 7, 8, 2.0 sarvā eva prajā avarunddhe //
KS, 7, 8, 9.0 asminn evaināṃl loke yacchati //
KS, 7, 8, 13.0 upaivainaṃ jāyamānebhyaś śamayati //
KS, 7, 8, 29.0 priyayaivainaṃ tanvopāsthita //
KS, 7, 8, 33.0 gṛheṣv eva pratitiṣṭhati //
KS, 7, 8, 37.0 tān evāvarunddhe //
KS, 7, 8, 40.0 ūrjam eva gṛheṣu paśuṣv ātman dhatte //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 8, 47.0 sāhasrīm eva puṣṭiṃ nyaṅkte //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 7, 9, 4.0 sarvā eva prajā avarunddhe //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 9.0 brahmavarcasam evaitayātman dhatte //
KS, 7, 9, 14.0 brahmaṇa evainā yoneḥ prajanayati //
KS, 7, 9, 17.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 7, 9, 21.0 svasty eva punar āgacchati //
KS, 7, 9, 23.0 stomasyaivaitad yogaḥ //
KS, 7, 9, 32.0 svenaivainaṃ chandasā samardhayati //
KS, 7, 9, 36.0 prajām evānusaṃtanoti //
KS, 7, 9, 40.0 devalokaṃ caiva manuṣyalokaṃ ca saṃtanoti //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 7, 9, 55.0 ima evainaṃ lokāḥ pānti //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 9, 61.0 āśiṣam evāśāste //
KS, 7, 9, 63.0 tasminn eva tā āśiṣo dadhāti //
KS, 7, 10, 4.0 adyety evābravīt //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 7, 11, 5.0 tad evāsmai paridadāti //
KS, 7, 11, 7.0 agninaivaitat tanvaṃ viparidhatte //
KS, 7, 11, 12.0 tām evāsmai paridadāti //
KS, 7, 11, 16.0 etābhya eva devatābhyo gṛhān paridadāti //
KS, 7, 11, 20.0 tad evāsmai paridadāti //
KS, 7, 11, 23.0 dhanam eva guptaṃ punar ātman dhatte //
KS, 7, 11, 27.0 tair eva samṛdhyete //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 11, 32.0 prajām eva guptāṃ punar ātman dhatte //
KS, 7, 11, 38.0 annam eva guptaṃ punar ātman dhatte //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 6.0 ākramaṇam eva //
KS, 7, 15, 12.0 tābhyām evainaṃ tanūbhyāṃ saṃgamayati //
KS, 7, 15, 16.0 apagūrtyā eva //
KS, 7, 15, 21.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 7, 15, 27.0 yonir evaiṣa kriyate //
KS, 7, 15, 32.0 prajātam evainam ādhatte //
KS, 7, 15, 36.0 ādheyās tv evāgnim ādadhānena //
KS, 7, 15, 42.0 tebhya eva prāvocata //
KS, 7, 15, 43.0 tebhya eva procya svargaṃ lokam ārohati //
KS, 8, 1, 4.0 prācyām evainaṃ diśy ādhatte //
KS, 8, 1, 9.0 sva evainaṃ nakṣatra ādhatte //
KS, 8, 1, 15.0 prāṇān evendriyāṇy āpnoti //
KS, 8, 1, 17.0 puṣṭim eva prajāyāḥ paśūnāṃ gacchati //
KS, 8, 1, 26.0 ṛddhyā eva rohiṇyām ādheyaḥ //
KS, 8, 1, 52.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 56.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 60.0 sva evainam ṛtā ādhatte //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 1, 68.0 ṛtumukha evainam ādhatte //
KS, 8, 1, 71.0 prajātam evainam ādhatte //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 1, 77.0 puṇyāha evainam ādhatte //
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 2, 3.0 anayor evainaṃ yajñiya ādhatte //
KS, 8, 2, 6.0 prajananāyaivaite //
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
KS, 8, 2, 19.0 imām eva dṛṃhati //
KS, 8, 2, 24.0 asyā evainaṃ jīve yajñiya ādhatte //
KS, 8, 2, 26.0 salilam eva sa prajāpatir varāho bhūtvopanyamajjat //
KS, 8, 2, 30.0 asyām evainaṃ pratyakṣam ādhatte //
KS, 8, 2, 34.0 tad evānnam avarunddhe //
KS, 8, 2, 39.0 prathata eva prajayā paśubhiḥ //
KS, 8, 2, 42.0 yāvad evānnaṃ tad avarunddhe //
KS, 8, 2, 46.0 yāvad eva vīryaṃ tad āpnoti tat spṛṇoti //
KS, 8, 2, 49.0 yajñam evāvarunddhe //
KS, 8, 2, 53.0 anna evorjaṃ dadhāti //
KS, 8, 2, 58.0 svayaivainaṃ samidhā saminddhe //
KS, 8, 2, 63.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 2, 70.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 3, 4.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 9.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 14.0 svasyaivainaṃ chandasaḥ prātyenasya ādhatte //
KS, 8, 3, 22.0 satya evainam ādhatte //
KS, 8, 3, 25.0 puṇyāha evainam ādhatte //
KS, 8, 3, 34.0 ubhā evaindrāgnyor varṇā āpnoti //
KS, 8, 3, 47.0 tā evāsya prīṇāti //
KS, 8, 3, 51.0 prajāpatim evāpnoti //
KS, 8, 4, 5.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 11.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 17.0 yatobandhur evāsya yajño yataāyanaḥ //
KS, 8, 4, 37.0 seḍaiva manor ādadhāt //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 51.0 yad eva vācas satyaṃ tenādhatte //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 8, 4, 70.0 ubhā evainau sahādhatte //
KS, 8, 4, 76.0 yad dvitīyaṃ jyotis tad eva tat //
KS, 8, 4, 79.0 ubhā evainau sahādhatte //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
KS, 8, 4, 98.0 yasyām eva devā diśi tāṃ diśam abhyāvṛtya juhoti //
KS, 8, 5, 6.0 svam eva tac cakṣuḥ paśyann anūdeti //
KS, 8, 5, 10.0 stomapurogā evaibhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 8, 5, 19.0 yajñam evaitad yajamānam abhyāvartayanti //
KS, 8, 5, 24.0 tam evāvarunddhe //
KS, 8, 5, 35.0 agner eva vibhaktyai //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 5, 62.0 svenaivainaṃ tejasā samardhayati //
KS, 8, 5, 75.0 svenaivainaṃ retasā samardhayati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 10.0 annādam evainam annādyāyānnapatyāyādhatte //
KS, 8, 7, 5.0 virāja evainaṃ vikrāntam anuvikramayati //
KS, 8, 7, 6.0 praty eva tiṣṭhati //
KS, 8, 7, 9.0 dharmadhṛtam evainaṃ karoti //
KS, 8, 7, 16.0 mantram evāsmai gṛhṇāti //
KS, 8, 7, 22.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 25.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 28.0 te manuṣyā eva devān atyacaran //
KS, 8, 7, 35.0 satyam eva gacchati //
KS, 8, 8, 15.0 vahny eva yajñasyāvarunddhe //
KS, 8, 8, 18.0 manuṣyarathenaiva devaratham abhyātiṣṭhati //
KS, 8, 8, 23.0 ṛtuṣv eva pratitiṣṭhati //
KS, 8, 8, 30.0 gāyatrīm eva yajñamukhaṃ nātikrāmati //
KS, 8, 8, 33.0 imān eva lokān āpnoti //
KS, 8, 8, 35.0 virāja evainaṃ vikrāntam anu vikramayati //
KS, 8, 8, 37.0 punāty evainaṃ tena //
KS, 8, 8, 40.0 annam evāsmai tena prayacchati //
KS, 8, 8, 42.0 śucim evainaṃ medhyaṃ yajñiyaṃ tena karoti //
KS, 8, 8, 50.0 paśūn evāsmai tena prajanayati //
KS, 8, 8, 54.0 prajām evāsmai tena prajanayati //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 8, 62.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 8, 66.0 imān eva lokān āpṛṇāti //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 8, 81.0 saṃvatsareṇaivainaṃ śamayati //
KS, 8, 8, 83.0 amna evānunirupyam //
KS, 8, 9, 11.0 paśūn evāsmai tena yacchati //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
KS, 8, 9, 21.0 āvirbhūtyā eva //
KS, 8, 9, 22.0 ghoṣāyaiva //
KS, 8, 9, 23.0 ślokāyaiva //
KS, 8, 9, 24.0 ruca eva //
KS, 8, 9, 27.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 10, 30.0 yajñamukham evālabhya paśūn avarunddhe //
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 8, 10, 43.0 teṣām agnīṣomā evāgre yajño 'bhyanamat //
KS, 8, 10, 52.0 āvām evāgra ājyabhāgau yajān iti //
KS, 8, 10, 53.0 tasmād agnīṣomā evāgra ājyabhāgau yajanti //
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 8, 10, 70.0 abhijityā evaiṣa uddhriyate //
KS, 8, 11, 8.0 prajāpatim evāpnoti //
KS, 8, 11, 11.0 pūrṇayaiva pūrṇās samṛddhīr avarunddhe //
KS, 8, 11, 16.0 tān evālabdha //
KS, 8, 11, 36.0 hutam evaitena svaditam atti //
KS, 8, 12, 4.0 ādheya eva //
KS, 8, 12, 8.0 tad eva tam agnim ādhatte //
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 8, 12, 22.0 yata eva kutas cāharet //
KS, 8, 12, 24.0 tām evāvarunddhe //
KS, 8, 12, 27.0 tā evāvarunddhe //
KS, 8, 12, 30.0 tām evāvarunddhe //
KS, 8, 12, 32.0 yaiva sā puṣṭir yad annaṃ tad avarunddhe //
KS, 8, 12, 36.0 imān eva lokān āpnoti //
KS, 8, 15, 6.0 yaṃ bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
KS, 8, 15, 13.0 saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajuḥ //
KS, 8, 15, 18.0 rūpair evainat samardhayati //
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 9, 1, 5.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 1, 7.0 pañcadaśaiva kāryā na saptadaśeti //
KS, 9, 1, 11.0 tābhir eva tā āpyante //
KS, 9, 1, 13.0 tair eva tāny āpyante //
KS, 9, 1, 17.0 saṃvatsarād evainam adhyavarunddhe //
KS, 9, 1, 26.0 tasmād agnir evaitāvatīr vibhaktīr aśnute nānyā devatāḥ //
KS, 9, 1, 36.0 vīryād evādhi vaṣaṭkaroti //
KS, 9, 1, 52.0 punar evorjaṃ paśūn avarunddhe //
KS, 9, 1, 53.0 atho ubhayata eva yajñasyāśiṣardhnoti //
KS, 9, 2, 25.0 vīram evaitad devānām avadayate //
KS, 9, 2, 34.0 yāvad eva vīryaṃ tad āpnoti //
KS, 9, 2, 40.0 āyur eva vīryaṃ punar ālabhate //
KS, 9, 3, 4.0 yajñam evālabhate //
KS, 9, 3, 6.0 aṣṭākapāla eva kāryo na pañcakapāla iti //
KS, 9, 3, 12.0 pañcakapāla eva kāryaḥ //
KS, 9, 3, 18.0 saṃvatsarād evainam adhy avarunddhe //
KS, 9, 3, 25.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 11, 6.0 sa trivṛtam evāyatanam acāyat prāṇān //
KS, 9, 11, 24.0 sa vai tad evaicchat //
KS, 9, 11, 26.0 sa indram eva vīryam antarātmann apaśyat //
KS, 9, 11, 32.0 vīrya eva vīryam ādadhāt //
KS, 9, 11, 38.0 ta ekaviṃśam evāyatanam acāyan //
KS, 9, 11, 45.0 te triṇavam evāyatanam acāyan //
KS, 9, 12, 39.0 kāmenaiva pratigṛhṇāti //
KS, 9, 12, 52.0 atraiva vetsyatheti //
KS, 9, 12, 58.0 te trayastriṃśam evāyatanam acāyan //
KS, 9, 13, 22.0 sve eva devate saprasthe akaḥ //
KS, 9, 13, 27.0 svargam eva tenaiti //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 9.0 putram evāsmai janayati //
KS, 9, 14, 17.0 indram evāsmai janayati //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 14, 27.0 parāṅ eva saṃkrāmati //
KS, 9, 14, 30.0 sam eva tanoti //
KS, 9, 14, 35.0 praiva janayati //
KS, 9, 14, 38.0 indram evāsmai janayati //
KS, 9, 14, 43.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 14, 47.0 sam eva tanoti //
KS, 9, 14, 50.0 praiva janayati //
KS, 9, 14, 53.0 indram evāsmai janayati //
KS, 9, 14, 58.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 14, 62.0 sam eva tanoti //
KS, 9, 14, 66.0 praiva janayati //
KS, 9, 14, 70.0 svargasyaivaiṣa lokasya parigrahaḥ //
KS, 9, 15, 3.0 yad eka eva caturhoteti //
KS, 9, 15, 12.0 annādyāyaivaitāṃ viduḥ //
KS, 9, 15, 17.0 annam evāptvānnam avarunddhe //
KS, 9, 15, 20.0 tān eva prayuṅkte //
KS, 9, 15, 25.0 reta evaitad udgātāraḥ prasiñcanti //
KS, 9, 15, 27.0 reta eva prasiktaṃ hotā prajanayati //
KS, 9, 15, 32.0 sarvam eva brahma sṛjate //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 41.0 pūrva eva yajñaṃ pūrvo devatā gṛhṇāti //
KS, 9, 15, 45.0 yāvān eva yajñas taṃ gṛhītvā dīkṣate //
KS, 9, 15, 48.0 yāvān eva yajño yāvān dvādaśāhas taṃ gṛhītvā dīkṣate //
KS, 9, 16, 10.0 yajñam eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 22.0 darśapūrṇamāsā eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 34.0 cāturmāsyāny eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 39.0 prāṇān evāsyopadāsayati //
KS, 9, 16, 42.0 nirṛtyaivainaṃ grāhayati //
KS, 9, 16, 45.0 vāca evainaṃ krūreṇa pravṛścati //
KS, 9, 16, 62.0 ṛtuṣv eva saṃvatsare pratiṣṭhāya svargaṃ lokam eti //
KS, 9, 16, 68.0 agnimaty eva vyācaṣṭe //
KS, 9, 16, 71.0 upadraṣṭṛmaty eva vyācaṣṭe //
KS, 9, 16, 74.0 yad eva tatra yaśa ṛcchati tad vareṇāvarunddhe //
KS, 9, 17, 3.0 ojasaivainaṃ vīryeṇābhibhavati //
KS, 9, 17, 6.0 ojasaivainān vīryeṇādhastād upāsyate //
KS, 9, 17, 10.0 oja evaiṣāṃ vīryaṃ saṃgṛhya prayāti taṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 18.0 tā eva bhāgadheyenopadhāvati //
KS, 9, 17, 24.0 ojasaivainaṃ vīryeṇābhiprayāti //
KS, 9, 17, 27.0 ojasaivainaṃ vīryeṇa jayati //
KS, 9, 17, 33.0 indrāgnī evainam ojasā vīryeṇa samardhayataḥ //
KS, 9, 17, 36.0 ojasaiva vīryeṇa praiti //
KS, 9, 17, 39.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 9, 17, 47.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 9, 17, 50.0 asyām eva pratitiṣṭhati //
KS, 10, 1, 6.0 agninaivāsya devatābhir devatāḥ praticarati //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 11.0 etām eva nirvaped abhicaran //
KS, 10, 1, 16.0 agninaivainaṃ devatābhir abhiprayuṅkte //
KS, 10, 1, 25.0 devatāś caiva yajñaṃ cāvarudhya paśum ālabhate //
KS, 10, 1, 28.0 devatābhiś caivainaṃ yajñena ca jayati //
KS, 10, 1, 32.0 samam eva dvābhyāṃ karoti //
KS, 10, 1, 37.0 devatāś caiva yajñaṃ ca madhyataḥ praviśati //
KS, 10, 1, 40.0 mithunenaivātmānam abhitaḥ paryūhate //
KS, 10, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 1, 50.0 mithunenaivāsmai mithunaṃ janayati //
KS, 10, 1, 54.0 tejasaivāsmiṃs tejo dadhāti //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 1, 67.0 yajñam evaitayāpnoti //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 1, 73.0 ekadhaivainam āpnoti //
KS, 10, 2, 12.0 so 'gnau caiva some cānāthata //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 10, 2, 24.0 bhavaty eva //
KS, 10, 2, 27.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 35.0 sva evartau brahmavarcasam avarunddhe //
KS, 10, 2, 37.0 brahmavarcasam eva saṃdadhāti //
KS, 10, 2, 47.0 tejasā caivendriyeṇa ca brahmavarcasam ubhayataḥ parigṛhyātman dhatte //
KS, 10, 3, 3.0 saṃvatsareṇaiva pūtaṃ svaditam atti //
KS, 10, 3, 5.0 saṃvatsara evāsmai jagdhaṃ svadayati //
KS, 10, 3, 9.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 10, 3, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
KS, 10, 3, 17.0 saṃvatsaram eva vimuñcati //
KS, 10, 3, 19.0 tam eva bhāginaṃ karoti //
KS, 10, 3, 22.0 pāśam evāpriyāya bhrātṛvyāya pratimuñcati //
KS, 10, 3, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 3, 34.0 tām evāsya prīṇāti //
KS, 10, 3, 39.0 saṃvatsaram evāyatanaṃ kṛtvā jayati saṃgrāmam //
KS, 10, 4, 7.0 vīryasyaivainaṃ madhyato dadhāti //
KS, 10, 4, 9.0 bhavaty eva //
KS, 10, 4, 12.0 śamalam evāsmād apahanti //
KS, 10, 4, 16.0 nābhim evainaṃ karoti //
KS, 10, 4, 21.0 varuṇād evainaṃ muñcati //
KS, 10, 4, 24.0 svenaiva bhāgadheyena varuṇaṃ niravadayate //
KS, 10, 4, 27.0 yāvān evāsyātmā taṃ varuṇān muñcati //
KS, 10, 4, 30.0 saṃvatsara evainam āyuṣi pratiṣṭhāpayati //
KS, 10, 4, 35.0 varuṇād evainaṃ muñcati //
KS, 10, 4, 40.0 saṃvatsara evainaṃ vīrye pratiṣṭhāpayati //
KS, 10, 4, 42.0 bhavaty eva //
KS, 10, 4, 46.0 bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati //
KS, 10, 4, 52.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 4.0 tam evānvārabhate //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 8.0 tenaiva punaḥ panthām avaiti //
KS, 10, 5, 13.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 14.0 vājam eva dhāvati //
KS, 10, 5, 22.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 23.0 vratapater evādhi vratam ālabhate //
KS, 10, 5, 30.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 34.0 prerṇāny evaināny apavapati //
KS, 10, 6, 4.0 yūyam evaitān vibhajadhvam //
KS, 10, 6, 28.0 rudrāyaivainam apidadhāti //
KS, 10, 6, 32.0 mṛtyunaivainaṃ grahayati //
KS, 10, 6, 36.0 tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 54.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 59.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 63.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 68.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 7, 10.0 tenaiva tāṃ visṛṣṭiṃ yāvayata ātmano 'dhi //
KS, 10, 7, 14.0 agninaivaiṣāṃ yaviṣṭhena devatā vṛṅkte //
KS, 10, 7, 16.0 yān devānām aghnaṃs tad eva te 'bhavan //
KS, 10, 7, 31.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 7, 33.0 kṣamata eva //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 50.0 te devā agnā evānāthanta //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 53.0 yad vibādhavate yāny evābhita āsaṃs tāni tena vyabādhanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 10, 7, 60.0 ya evainena sadṛṅ taṃ tena vibādhate //
KS, 10, 7, 62.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 10, 7, 93.0 oja eva vīryaṃ bhrātṛvyasya vṛṅkte //
KS, 10, 8, 5.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 20.0 anta evāsmā antaṃ kalpayati //
KS, 10, 8, 28.0 śira eva tena kurute //
KS, 10, 8, 30.0 indriyam eva tenātman dhatte //
KS, 10, 8, 33.0 asyām eva tena pratitiṣṭhati //
KS, 10, 8, 39.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 8, 50.0 saṃvatsaram evāptvāvarunddhe //
KS, 10, 9, 4.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 27.0 indriyeṇaiva sajātān anvṛjūn kurute //
KS, 10, 9, 31.0 vajram eva bhrātṛvyāya praharati //
KS, 10, 9, 34.0 ṛddhyā evāgneyaḥ //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 44.0 ṛddhyā evāgneyaḥ //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 10, 10.0 svād evainaṃ yoner janayati //
KS, 10, 10, 12.0 bhavaty eva //
KS, 10, 10, 17.0 vajram eva saṃdadhāti //
KS, 10, 10, 19.0 bhavaty eva //
KS, 10, 10, 25.0 brahmaṇaivaināṃ vittyai saṃśyati //
KS, 10, 10, 28.0 nyāyenaivainām abhinayati //
KS, 10, 10, 33.0 goṣv evainām adhinayati //
KS, 10, 10, 36.0 nyāyenaivainām abhinayati //
KS, 10, 10, 44.0 tad enam atyaty evāricyata //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 62.0 sarvā evānuvākyāḥ karoti sarvā yājyāḥ //
KS, 10, 10, 83.0 mṛdha eva tenāpāghnata //
KS, 10, 10, 86.0 aṃhasa eva tenāmucyanta //
KS, 10, 10, 88.0 indriyam eva tenātmann adadhata //
KS, 10, 10, 93.0 mṛdha eva tenāpahate //
KS, 10, 10, 96.0 aṃhasa eva tena mucyate //
KS, 10, 10, 98.0 indriyam eva tenātman dhatte //
KS, 10, 10, 104.0 yāvatīr eva devatās tās sarvā vīryair ātmānam anusamārambhayate //
KS, 10, 10, 105.0 bhavaty eva //
KS, 10, 10, 107.0 uttamām eva vijitiṃ bhrātṛvyeṇa vijayate ya evaṃ vidvān etayā yajate //
KS, 10, 11, 14.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 11, 33.0 soma evāsmai reto dadhāti //
KS, 10, 11, 42.0 svenaivainān payasācchaiti //
KS, 10, 11, 47.0 priyam evainaṃ sajātānāṃ karoti //
KS, 10, 11, 49.0 śriyam evainaṃ gamayati //
KS, 10, 11, 52.0 dvipadaś caiva catuṣpadaś ca paśūn avarunddhe //
KS, 10, 11, 57.0 kṣatrāyaiva viśam anuniyunakti //
KS, 10, 11, 59.0 viśam evāsmai paścād upadadhāti //
KS, 10, 11, 65.0 bhāgadheya evaibhyas samadaṃ karoti //
KS, 10, 11, 68.0 kṣatram eva viśaḥ parihāyādatte //
KS, 10, 11, 73.0 ubhayata eva viśam upadīpayati //
KS, 10, 11, 75.0 etām eva nirvaped yadā kāmayeta //
KS, 10, 11, 78.0 bhāgadheyenaivainān kalpayati //
KS, 10, 11, 82.0 bhāgadheyenaivaināñchamayati //
KS, 11, 1, 4.0 bhāgadheyenaivaināñ chamayati //
KS, 11, 1, 8.0 nirbādhair evaiṣāṃ nirbādhān vṛṅkte //
KS, 11, 1, 12.0 kṣatrāyaiva viśam anuniyunakti //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 1, 21.0 sajātān evāsmā upadadhāti //
KS, 11, 1, 23.0 sajātān evāsmā anuvartmanaḥ karoti //
KS, 11, 1, 31.0 samakṣam eva somapītham avarunddhe //
KS, 11, 1, 36.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 11, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 1, 50.0 idam eva tena karoti //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 1, 58.0 tayaitayā cakṣuṣkāma eva yajeta //
KS, 11, 1, 61.0 so 'gnau caiva bṛhaspatau cānāthata //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 66.0 indriyam evāsmiṃs tena madhyato 'dhattām //
KS, 11, 1, 68.0 upariṣṭād evāsmiṃs tena brahmavarcasam adhattām //
KS, 11, 1, 73.0 teja eva tena purastād dhatte //
KS, 11, 1, 76.0 indriyam eva tena madhyato dhatte //
KS, 11, 1, 79.0 upariṣṭād eva tena brahmavarcasaṃ dhatte //
KS, 11, 1, 80.0 bhavaty eva //
KS, 11, 1, 82.0 indriyam evāsmin madhyatas samādadhāti //
KS, 11, 1, 88.0 tejasā caiva brahmavarcasena cendriyam ubhayata ātman parigṛhṇāti //
KS, 11, 2, 9.0 vittyā eva //
KS, 11, 2, 11.0 prasavāyaiva sāvitraḥ //
KS, 11, 2, 16.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 2, 18.0 yadā hiraṇyaṃ vindetāthaitām eva nirvapet //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 24.0 ṛddhyā evāgneyaḥ //
KS, 11, 2, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 2, 31.0 paśūn evāvarunddhe //
KS, 11, 2, 37.0 svād evainān yoneḥ prajanayati //
KS, 11, 2, 39.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 2, 45.0 paśūn evāvarunddhe //
KS, 11, 2, 51.0 paśūn evāvarunddhe //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 58.0 praiva tena vāpayati //
KS, 11, 2, 62.0 reta eva tena dadhāti //
KS, 11, 2, 68.0 ahorātre evainān anuprajanayati //
KS, 11, 2, 72.0 sarūpān eva paśūn avarunddhe //
KS, 11, 2, 78.0 paśūn evāvarudhyāyur upaiti //
KS, 11, 2, 80.0 vareṇaiva varaṃ spṛṇoti //
KS, 11, 2, 85.0 tān eva yajamāne dadhāti //
KS, 11, 2, 86.0 ekam eva dadyāt //
KS, 11, 2, 95.0 sarvān eva paśūn avarunddhe //
KS, 11, 2, 101.0 tayaiva sarvān paśūn avarunddhe //
KS, 11, 2, 103.0 sa manur evodaśiṣyata //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 3, 12.0 ta indrasyaiva śraiṣṭhyāya samajānata //
KS, 11, 3, 16.0 svenaivāsmiñś chandasaujo vīryam adadhāt //
KS, 11, 3, 21.0 sam eva jānate //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
KS, 11, 3, 25.0 oja evaiṣu vīryaṃ dadhāti //
KS, 11, 3, 29.0 sam eva jānate //
KS, 11, 3, 31.0 sa rohiṇyām evāvasat //
KS, 11, 3, 38.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 40.0 sa rohiṇyām evāvasat //
KS, 11, 3, 47.0 sarveṣv eva samāvad vasa //
KS, 11, 3, 52.0 so 'mum evāpyāyamānam anvāpyāyata //
KS, 11, 3, 54.0 yakṣmād evainaṃ muñcati //
KS, 11, 3, 55.0 so 'mum evāpyāyamānam anvāpyāyate //
KS, 11, 4, 5.0 tam evānvārabhate //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 11, 4, 14.0 tān evānvārabhate //
KS, 11, 4, 22.0 svām eva devatāṃ bhūyiṣṭhenārpayate //
KS, 11, 4, 24.0 sajātair evainaṃ gaṇinaṃ karoti //
KS, 11, 4, 30.0 brahmaṇy eva viśam anuvināśayati //
KS, 11, 4, 45.0 brahmaṇaivainam apombhanān muñcati //
KS, 11, 4, 48.0 yad evādo dāma tasya niravattyai //
KS, 11, 4, 54.0 amṛtenaivaiṣv amṛtam adadhāt //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 11, 4, 61.0 āyur eva vīryam avarunddhe //
KS, 11, 4, 66.0 yonā eva pratitiṣṭhati //
KS, 11, 4, 71.0 brahmaṇaivāsminn ekadhāyur dadhāti //
KS, 11, 4, 80.0 antād evāntam ālabhate //
KS, 11, 4, 88.0 tejasaivāsmiṃs tejo 'dadhuḥ //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 11, 4, 98.0 tejasaivainaṃ saṃsṛjati //
KS, 11, 5, 8.0 tama evāsmād apahanti //
KS, 11, 5, 12.0 brahmavarcasam eva saṃdadhāti //
KS, 11, 5, 22.0 yāvad asya prāṇā abhi yāvān evāsyātmā tasmāt tamo 'pahanti //
KS, 11, 5, 24.0 asā evāsmād āditya udyaṃs tamo 'pahanti //
KS, 11, 5, 31.0 pratyakṣam evainā ṛdhnoti //
KS, 11, 5, 36.0 bheṣajam evāsmai karoti //
KS, 11, 5, 42.0 ṛtuṣv eva pratitiṣṭhati //
KS, 11, 5, 43.0 īśvaras tu tad ati duścarmaiva bhavitoḥ //
KS, 11, 5, 48.0 svām eva devatāṃ paśubhir baṃhayate //
KS, 11, 5, 49.0 tvacam eva kurute //
KS, 11, 5, 53.0 adhipatim evainaṃ niryācya rudrāyāpidadhāti //
KS, 11, 5, 57.0 mṛtyunaivainaṃ grāhayati //
KS, 11, 5, 66.0 svāyām evāsmai devatāyāṃ dvitīyaṃ janayati //
KS, 11, 5, 68.0 dvitīyatvāyaiva tat //
KS, 11, 5, 72.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 5, 77.0 payasaivāsya payas spṛṇoti //
KS, 11, 5, 83.0 saiva tatra prāyaścittiḥ //
KS, 11, 5, 87.0 soma evāsmai reto dadhāti //
KS, 11, 6, 4.0 tān eva bhāgadheyenopadhāvati //
KS, 11, 6, 15.0 so 'ntar eva garbho 'vadat //
KS, 11, 6, 18.0 sa evedaṃ bhaviṣyatīti //
KS, 11, 6, 22.0 ādityebhya eva //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 31.0 svān evopādhāvat //
KS, 11, 6, 34.0 svān eva bhāgadheyenopadhāvati //
KS, 11, 6, 36.0 bhavaty eva //
KS, 11, 6, 40.0 bhāgadheyam evaibhyaḥ kurvan prāha //
KS, 11, 6, 44.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 52.0 yāvanta evādityās tān badhnāti //
KS, 11, 6, 58.0 viśa evāsmin vīryaṃ badhnāti //
KS, 11, 6, 61.0 amanasa evainān karoti //
KS, 11, 6, 64.0 abhimanasa evainān karoti //
KS, 11, 6, 71.0 devaviśaivainaṃ manuṣyaviśām avagamayati //
KS, 11, 6, 78.0 varuṇa evainaṃ kṣatram avagamayati //
KS, 11, 8, 6.0 etā eva devatāḥ pūrvedyur gṛhṇāti //
KS, 11, 8, 8.0 prāṇān eva gṛhītvopavasati //
KS, 11, 8, 16.0 tābhya evainam adhi samīrayati //
KS, 11, 8, 20.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 8, 23.0 varuṇād evainaṃ muñcati //
KS, 11, 8, 28.0 saṃvatsara evainam āyuṣi pratiṣṭhāpayati //
KS, 11, 8, 32.0 puruṣam evāpnoti //
KS, 11, 8, 37.0 tair evāsmā āyur dadhāti //
KS, 11, 8, 40.0 tān evāsmin dadhāti //
KS, 11, 8, 42.0 yathādevatam evainaṃ digbhyo 'dhi samīrayati //
KS, 11, 8, 45.0 puruṣam eva spṛṇoti //
KS, 11, 8, 47.0 sarva evāsmā ṛtvijaś cikitsanti //
KS, 11, 8, 50.0 brahmaṇaivāsminn ekadhāyur dadhati //
KS, 11, 8, 52.0 ghṛtasyaivaitaj janma bandhutāṃ vīryaṃ vyācaṣṭe //
KS, 11, 8, 55.0 yāvad evāsti tāvatāsmai cikitsati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 8, 60.0 tair evāsmā āyuḥ prayacchati //
KS, 11, 8, 62.0 āyur eva tat pibati //
KS, 11, 8, 63.0 yad eva tasya tan nir iva dhayed dhiraṇyād ghṛtam //
KS, 11, 8, 66.0 tejasa evādhy āyur ātman dhatte //
KS, 11, 8, 71.0 sarvābhir evāsmai devatābhir ābadhnāti //
KS, 11, 8, 73.0 sam evainaṃ śyati //
KS, 11, 8, 76.0 asyām evainaṃ pratiṣṭhāpayati //
KS, 11, 8, 78.0 jarāmṛtyum evainaṃ karoti //
KS, 11, 8, 81.0 tān evāsmin dadhāti //
KS, 11, 10, 6.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 10, 10.0 yathādiśam eva digbhyo vṛṣṭiṃ sampracyāvayati //
KS, 11, 10, 12.0 havir eva karoti //
KS, 11, 10, 16.0 yarhi varṣaty adbhya evauṣadhibhyo vṛṣṭiṃ ninayati //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 11, 10, 31.0 saumyaivāhutyā divo vṛṣṭiṃ ninayati //
KS, 11, 10, 46.0 tābhir evāsmā anvahaṃ vṛṣṭim icchati //
KS, 11, 10, 49.0 ṛksāmābhyām evāsmai vṛṣṭim icchati //
KS, 11, 10, 50.0 yadi varṣet tadaiveṣṭiṃ nirvapet //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 11, 10, 56.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 10, 64.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 11, 10, 68.0 ṛtubhya eva vṛṣṭiṃ sampracyāvayati //
KS, 11, 10, 70.0 saṃvatsarād eva tena vṛṣṭiṃ cyāvayati //
KS, 11, 10, 73.0 tebhya eva bhūyo bhāgadheyaṃ karoti //
KS, 11, 10, 77.0 ābhir evāmūr acchaiti //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 11, 10, 81.0 diśaś caiva devatāś ca tarpayati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 12, 1, 3.0 ṛddhyā evāgneyaḥ //
KS, 12, 1, 6.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 10.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 14.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 20.0 payasaivāsya payas spṛṇoti //
KS, 12, 1, 22.0 asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 1, 25.0 paśunaiva paśuṃ spṛṇoti //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 29.0 yathā śalyaṃ nirhṛtya samāyatya saṃnahyaty evam eva tat //
KS, 12, 1, 32.0 ekadhaivainam āpnoti //
KS, 12, 1, 35.0 śaphaśa evainam āpnoti //
KS, 12, 1, 38.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 1, 42.0 tenaiva tān kāmān spṛṇoti //
KS, 12, 1, 45.0 ṛddhyā evāgneyaḥ //
KS, 12, 1, 48.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 53.0 payasaiva payo 'varunddhe //
KS, 12, 1, 57.0 sajātān evāsmai samūhati //
KS, 12, 1, 60.0 ṛddhyā evāgneyaḥ //
KS, 12, 1, 63.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 68.0 payasaiva payo 'varunddhe //
KS, 12, 1, 72.0 paśūn evāsmai samūhati //
KS, 12, 1, 75.0 ṛddhyā evāgneyaḥ //
KS, 12, 1, 78.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 83.0 payasaiva payo 'varunddhe //
KS, 12, 1, 87.0 bhūtim evāsmai samūhati //
KS, 12, 2, 22.0 mana eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 27.0 paśūn eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 31.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 42.0 sajātān evāsmā upadadhāti //
KS, 12, 2, 46.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 55.0 ātmann eva madhyatas sajātān dhatte //
KS, 12, 3, 46.0 brahmaṇa eva yonim ālabhate //
KS, 12, 3, 63.0 menim evainaṃ kṛtvābhiprayuṅkte //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 4, 31.0 rūpair eva yajñam avarunddhe //
KS, 12, 4, 34.0 sarvā eva devatā avarunddhe //
KS, 12, 4, 37.0 teja eva brahmavarcasam avarunddhe //
KS, 12, 4, 40.0 trissamṛddham evainaṃ karoti //
KS, 12, 4, 48.0 svenaiva yoninātmānam orṇute //
KS, 12, 4, 51.0 savīrye evaine avarunddhe //
KS, 12, 5, 10.0 etāny evendriyāṇi vīryāṇy avarunddhe //
KS, 12, 5, 11.0 bhavaty eva //
KS, 12, 5, 16.0 carum eva karoti //
KS, 12, 5, 34.0 etair evendriyair vīryair ātmānam abhyatiṣajati //
KS, 12, 5, 52.0 sā prajāpatim eva punaḥ prāviśat //
KS, 12, 5, 57.0 vācy eva saṃvatsaraṃ vṛṣāṇam apisṛjati //
KS, 12, 5, 60.0 etair evendriyair vīryais samantam ātmānam abhitaḥ paryūhate //
KS, 12, 5, 68.0 devatā evāsyānnam ādayati //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 6, 14.0 pratyakṣam evainaṃ varuṇapāśān muñcati //
KS, 12, 6, 19.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 21.0 yasyaiva nādhiyanti tasmād enaṃ tena muñcati //
KS, 12, 6, 22.0 atho bhaviṣyad eva varuṇasyāvayajate //
KS, 12, 6, 25.0 sūryam eva devatām etaṃ lokam upapratigṛhṇāti //
KS, 12, 6, 29.0 yonimantam evainaṃ kṛtvā pratiṣṭhāpayati //
KS, 12, 6, 38.0 aśvam evāpnoti //
KS, 12, 6, 45.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 47.0 yā evāsyāpsavyau pāśau tābhyām enaṃ tena muñcati //
KS, 12, 6, 50.0 ṛtuṣv eva pratitiṣṭhati //
KS, 12, 7, 6.0 so 'gnir eva pūrva udajayat //
KS, 12, 7, 11.0 abhijityā evāgrāyaṇam //
KS, 12, 7, 23.0 prathayaty evaitena //
KS, 12, 7, 38.0 uddhāra evāsya //
KS, 12, 7, 39.0 eṣa bhāga eva //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 7, 47.0 annam evāvarunddhe //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
KS, 12, 8, 3.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 8, 7.0 āśām evāsmai karoti //
KS, 12, 8, 18.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 23.0 candramā eva dhātā //
KS, 12, 8, 27.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 33.0 parācīṣv evaitad reto dhīyate //
KS, 12, 8, 37.0 sarvā evainā vṛṣāmodinīḥ karoti //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 41.0 agram evainaṃ pariṇayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 8, 67.0 ya eva kaś ca somena yajeta sa devikābhir yajeta //
KS, 12, 8, 69.0 chandāṃsy evāyātayāmāni punaryāmāṇi kurute //
KS, 12, 9, 4.14 brahmaṇaivaināṃ saṃsṛjati /
KS, 12, 9, 4.22 ekadhaivāsmin vīryaṃ dadhāti /
KS, 12, 9, 4.25 prajāpatim evāpnoti //
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 38.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 39.0 eṣaiva rājasūye 'pi bhavati //
KS, 12, 10, 42.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo vā bubhūṣan yajeta //
KS, 12, 10, 45.0 yāvad eva vīryaṃ tad asmin dadhāti //
KS, 12, 10, 49.0 yaṣṭavyam eva //
KS, 12, 10, 64.0 vācy evāsya svādmānaṃ dadhāti //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 11, 8.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 12, 11, 10.0 sarvam evāsmin vīryaṃ dadhāti //
KS, 12, 11, 14.0 ātmann eva vīryaṃ dhatte //
KS, 12, 11, 18.0 madhyata evainaṃ pāpmano muñcati //
KS, 12, 11, 28.0 pitṛbhya evainam adhisamīrayanti //
KS, 12, 11, 32.0 ābhya evainaṃ catasṛbhyo digbhyo 'dhisamīrayanti //
KS, 12, 11, 35.0 āyur eva vīryam avarunddhe //
KS, 12, 11, 40.0 anṛtenaivānṛtād adhy anṛtaṃ krīṇāti //
KS, 12, 12, 2.0 evam eva vapābhiś caranti //
KS, 12, 12, 4.0 indra evāsmiṃs tad adhibhavati //
KS, 12, 12, 6.0 indram eva tat punar ālabdha //
KS, 12, 12, 12.0 vācy eva pratitiṣṭhati //
KS, 12, 12, 16.0 vīrya evainam abhisaṃdhattaḥ //
KS, 12, 12, 17.0 prasavāyaiva sāvitraḥ //
KS, 12, 12, 22.0 apihityā eva //
KS, 12, 12, 26.0 saṃhityā eva //
KS, 12, 12, 32.0 nānaivaitair vīryāṇy avarunddhe //
KS, 12, 12, 50.0 vīryam evāsmin dadhāti //
KS, 12, 13, 13.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 12, 13, 23.0 ubhābhyām eva sṛṣṭibhyāṃ kāmāyālabhate //
KS, 12, 13, 28.0 vācam eva samakṣam āptvāvarunddhe //
KS, 12, 13, 36.0 athaiṣa ūrjam evābhijāyate //
KS, 12, 13, 37.0 ūrjam evaitenāptvāvarunddhe //
KS, 12, 13, 41.0 ūrja evāvaruddhyai //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 45.0 soma evāsmai reto dadhāti //
KS, 12, 13, 50.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 54.0 sa evainaṃ śriyam abhipraṇayati //
KS, 12, 13, 61.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 64.0 ārambhaṇam eva kurute //
KS, 12, 13, 69.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 1, 3.0 mukhata eva tayā tejo dhatte //
KS, 13, 1, 5.0 madhyata eva tayā rucaṃ dhatte //
KS, 13, 1, 7.0 upariṣṭād eva tayā brahmavarcasaṃ dhatte //
KS, 13, 1, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 1, 12.0 ruca eva tad rūpam //
KS, 13, 1, 15.0 indriyam evāvarunddhe //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 1, 24.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 1, 28.0 asyām eva pratitiṣṭhati //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
KS, 13, 1, 37.0 indriyam evāvarunddhe //
KS, 13, 1, 41.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 13, 1, 44.0 yoner eva prajāyate //
KS, 13, 1, 46.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 1, 51.0 tān evaitenāptvāvarunddhe //
KS, 13, 1, 62.0 saiva tasya pratimā //
KS, 13, 1, 64.0 aparimitam eva tenāvarunddhe //
KS, 13, 2, 17.0 varuṇād evainaṃ muñcati //
KS, 13, 2, 20.0 samakṣam evainaṃ varuṇān muñcati //
KS, 13, 2, 27.0 pāpmānam evāpahate //
KS, 13, 2, 29.0 varuṇapāśam eva tena pramuñcate //
KS, 13, 2, 31.0 ṛddhyā evāgneyaḥ //
KS, 13, 2, 34.0 varuṇād evainaṃ muñcati //
KS, 13, 2, 38.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 13, 2, 39.0 so 'nṛṇo bhūtvā bhavaty eva //
KS, 13, 2, 42.0 mṛtyunaivainaṃ grāhayati //
KS, 13, 2, 46.0 pāpmanaivainam abhiṣuvati //
KS, 13, 2, 49.0 tābhya evainam adhi niṣkrīya //
KS, 13, 2, 51.0 mṛtyunaivainaṃ grāhayati //
KS, 13, 3, 4.0 imān eva lokān ujjayati //
KS, 13, 3, 10.0 kṣatrāyaiva viśam anuniyunakti //
KS, 13, 3, 12.0 viśam evāsmai paścād upadadhāti //
KS, 13, 3, 22.0 valam evāpavṛṇoti //
KS, 13, 3, 44.0 kartur eva putra iti //
KS, 13, 3, 47.0 tasyā evainam adhi niṣkrīṇāti //
KS, 13, 3, 48.0 tenānṛṇena niṣkrītena medhyena prasūtenardhnoty eva //
KS, 13, 3, 52.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 13, 3, 59.0 vajram evāsmin dadhāti //
KS, 13, 3, 61.0 bhavaty eva //
KS, 13, 3, 69.0 tasmād evainā adhi niṣkrīṇāti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 75.0 saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti //
KS, 13, 3, 76.0 tābhyāṃ sarvato niṣkrītābhyāṃ medhyābhyāṃ prasūtābhyām ṛdhnoty eva //
KS, 13, 3, 83.0 pāpmānam evāpahate //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 3, 93.0 tābhyām evardhnoti //
KS, 13, 4, 4.0 manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti //
KS, 13, 4, 24.0 brahmaṇaivainam abhiprayuṅkte //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 4, 44.0 bhavaty eva //
KS, 13, 4, 47.0 te devāḥ prajāpatā evānāthanta //
KS, 13, 4, 50.0 ṛṣabha evānyo bhavati //
KS, 13, 4, 58.0 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate //
KS, 13, 4, 66.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 4, 78.0 svād evainaṃ yoner janayati //
KS, 13, 4, 80.0 bhavaty eva //
KS, 13, 4, 83.0 tad eva samakṣam āptvāvarunddhe //
KS, 13, 4, 88.0 rūpeṇaivainaṃ samardhayati //
KS, 13, 5, 3.0 mukhata eva devatā ālabhate //
KS, 13, 5, 7.0 indriyeṇaivainaṃ somapīthena samardhayati //
KS, 13, 5, 11.0 dyāvāpṛthivyor evainam ābhajati //
KS, 13, 5, 15.0 sva evāsya tena paśuḥ //
KS, 13, 5, 16.0 etasyā eva //
KS, 13, 5, 21.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 27.0 svayaiva devatayā somapītham anusaṃtanoti //
KS, 13, 5, 30.0 sva evāsya tena paśuḥ //
KS, 13, 5, 36.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 13, 5, 58.0 ubhayor evainaṃ varṇayoḥ praṇudate //
KS, 13, 5, 61.0 stry eva strīṣv abhavat //
KS, 13, 5, 69.0 sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 5, 75.0 nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 5, 76.0 bhavaty eva //
KS, 13, 5, 81.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 87.0 ubhe eva janate ṛcchati //
KS, 13, 5, 90.0 āvraskam evaine gamayati //
KS, 13, 6, 5.0 yad evāsya devatābhir niṣitaṃ tad agninā muñcati //
KS, 13, 6, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 20.0 varuṇād evainaṃ muñcati //
KS, 13, 6, 24.0 pāpmānam evāpahate //
KS, 13, 6, 26.0 varuṇapāśam eva tena pramuñcate //
KS, 13, 6, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 6, 37.0 dhūmrimāṇam evāpahate //
KS, 13, 6, 39.0 mukhata eva tena tejo dhatte //
KS, 13, 6, 44.0 vācaivaiṣāṃ vācaṃ pratiśṛṇāti //
KS, 13, 6, 48.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 6, 53.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 6, 57.0 vācam evaiṣāṃ starīkaroti //
KS, 13, 6, 62.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 13, 7, 3.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 5.0 madhyata eva tena rucaṃ dhatte //
KS, 13, 7, 7.0 upariṣṭād eva tena brahmavarcasaṃ dhatte //
KS, 13, 7, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 7, 13.0 prāṇān evātman dhatte //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 7, 23.0 yonā eva pratitiṣṭhati //
KS, 13, 7, 30.0 vīrya eva pratitiṣṭhati //
KS, 13, 7, 36.0 te eva bhāgadheyenopadhāvati //
KS, 13, 7, 40.0 etayor eva vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 7, 44.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 53.0 pṛṣṭham evainaṃ karoti //
KS, 13, 7, 58.0 tā evānvārabhate //
KS, 13, 7, 63.0 pāpmānam evāpahate //
KS, 13, 7, 65.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 69.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 7, 74.0 pāpmānam evāpahate //
KS, 13, 7, 76.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 83.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 7, 89.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 93.0 vīryam evāsmin dadhāti //
KS, 13, 8, 23.0 brahmaṇaivāsmiṃs tejo rasaṃ dadhāti //
KS, 13, 8, 30.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 8, 35.0 ahorātre evainā anuprajanayati //
KS, 13, 8, 38.0 tān eva bhāgadheyenopadhāvati //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 13, 8, 44.0 bhavaty eva //
KS, 13, 8, 47.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 8, 51.0 brahmaṇaivainam abhiprayuṅkte //
KS, 13, 8, 53.0 rūpeṇaivainat saṃśyati //
KS, 13, 10, 5.0 devatābhya evainān nivedayati //
KS, 13, 10, 7.0 indram eva digbhya āvartayati //
KS, 13, 10, 10.0 praiva janayati //
KS, 13, 10, 17.0 prathayaty eva //
KS, 13, 10, 25.0 yāvān eva paśus tasyāvadyati //
KS, 13, 10, 28.0 tenaiva sarveṣām aṅgānām avattaṃ bhavati //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 10, 38.0 paśum evāpnoti //
KS, 13, 10, 43.0 atiriktenaivātiriktam āpnoti //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 13, 10, 46.0 yajñiyam evainaṃ karoti //
KS, 13, 10, 48.0 hiraṇyayam evainaṃ karoti //
KS, 13, 10, 50.0 sam evainaṃ kalpayati //
KS, 13, 10, 54.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 13, 10, 58.0 sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai saṃbharati //
KS, 13, 12, 24.0 dyāvāpṛthivyor eva pratitiṣṭhati //
KS, 13, 12, 31.0 vācam evāvarunddhe //
KS, 13, 12, 39.0 brahma caiva kṣatraṃ ca sayujau karoti //
KS, 13, 12, 44.0 agninaivānnam atti //
KS, 13, 12, 48.0 ya eva prājanayat tasmād enām adhyavarunddhe //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 58.0 sūryam evāsyāś cakṣur gamayati //
KS, 13, 12, 60.0 dyāvāpṛthivī evāsyāś śrotraṃ gamayati //
KS, 13, 12, 62.0 sarasvatīm evāsyā vācaṃ gamayati //
KS, 13, 12, 64.0 vātam evāsyāḥ prāṇaṃ gamayati //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 13, 12, 73.0 āśiṣam evāśāste //
KS, 13, 12, 75.0 praiva janayati //
KS, 13, 12, 78.0 imān evaināṃl lokān gamayati //
KS, 13, 12, 80.0 svargam evaināṃl lokaṃ gamayati //
KS, 13, 12, 82.0 āśiṣam evāśāste //
KS, 13, 12, 86.0 anulbaṇam evaināṃ tanute //
KS, 13, 12, 88.0 praiva janayati //
KS, 13, 12, 91.0 āśiṣam evāśāste //
KS, 13, 12, 98.0 aprajātaiva tarhi //
KS, 13, 12, 100.0 vīdhra evaitayā yajeta //
KS, 13, 12, 102.0 ta evaitayā yajeran //
KS, 13, 12, 105.0 brahmaṇaivaināṃ prajāpataye jyotiṣmate jyotiṣmatīṃ juhoti //
KS, 13, 13, 19.0 tejasvy eva bhavati //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 31.0 tasmāt sarva eva somaṃ pipāsati //
KS, 14, 6, 6.0 aṅgādaṅgād evainaṃ pāpmano muñcati //
KS, 14, 6, 10.0 pāpmanaivainaṃ vipunāti //
KS, 14, 6, 16.0 yajñam evāvarunddhe //
KS, 14, 6, 18.0 ekadhaivāsminn indriyaṃ dadhāti //
KS, 14, 6, 22.0 pareṇaivānnenāvaram annādyam avarunddhe //
KS, 14, 6, 26.0 brahmaṇa eva tejasā teja ātman dhatte //
KS, 14, 6, 28.0 devalokam eva somagrahair abhijayati //
KS, 14, 6, 30.0 ātmānam eva somagrahais spṛṇoti //
KS, 14, 6, 39.0 sarvatvāyaiva //
KS, 14, 6, 44.0 anayā caiva savitrā ca prasūta upāvaharati //
KS, 14, 6, 50.0 svād evainān yoner janayati //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 14, 6, 55.0 devatābhir evainān yunakti //
KS, 14, 6, 58.0 pūrvam evoditam anuvadati //
KS, 14, 7, 3.0 prajāpatim evāpnoti //
KS, 14, 7, 6.0 tām evojjayati //
KS, 14, 7, 8.0 savitṛprasūta eva vajraṃ rohati //
KS, 14, 7, 10.0 savitṛprasūta eva ratham abhyātiṣṭhati //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 14, 7, 18.0 satyenaivainam ujjāpayati //
KS, 14, 7, 24.0 dakṣiṇayaiva svargaṃ lokam eti //
KS, 14, 7, 29.0 vācam evojjayati //
KS, 14, 7, 35.0 tam eva bhāginaṃ karoti //
KS, 14, 7, 42.0 yam eva te vājam ujjayanti tam ātman dhatte //
KS, 14, 7, 46.0 yajuṣaiva yujyante yajuṣā vimucyante //
KS, 14, 7, 49.0 bhāginā evainau karoti //
KS, 14, 7, 52.0 sarvān evainān prīṇāti //
KS, 14, 8, 2.0 yam eva te vājam ujjayanti taṃ tena parikrīṇāti //
KS, 14, 8, 4.0 brahmaṇa eva tena parikrīṇāti //
KS, 14, 8, 8.0 vīrya eva vīryaṃ dadhāti //
KS, 14, 8, 10.0 svar eva rokṣyan patnyā saṃvadate //
KS, 14, 8, 11.0 patnyā evaiṣa yajñasyānvārambhaḥ //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 14, 8, 16.0 sarva eva bhūtvā svargaṃ lokam eti //
KS, 14, 8, 20.0 sahaivānnādyena svargaṃ lokam eti //
KS, 14, 8, 26.0 saṃvatsaram evāsmai svarge loka upādhāt //
KS, 14, 8, 30.0 annādyenaivainam arpayanti //
KS, 14, 8, 37.0 paśuṣv eva pratitiṣṭhati //
KS, 14, 8, 40.0 tejasy eva pratitiṣṭhati //
KS, 14, 8, 43.0 āyur eva vīryam avarunddhe //
KS, 14, 8, 48.0 chandobhir evānnādyam avarunddhe //
KS, 14, 8, 50.0 vācaivānnādyam avarunddhe //
KS, 14, 9, 2.0 yad eva param annādyam anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 9, 14.0 ātmānam evāgniṣṭomena spṛṇoti //
KS, 14, 9, 19.0 asminn eva loke 'gniṣṭomena pratitiṣṭhati //
KS, 14, 9, 25.0 yāvanta eva devalokās tān āpnoti //
KS, 14, 9, 27.0 yad evādas saptadaśaṃ stotram anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 41.0 vācaiva yajñaṃ saṃtanoti //
KS, 14, 9, 43.0 tad vācaiva sarasvatyā kalpayati //
KS, 14, 9, 46.0 prajāpatim evāpnoti //
KS, 14, 9, 48.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 14, 9, 51.0 vācy eva pratitiṣṭhati //
KS, 14, 10, 4.0 asyām evādhyabhiṣicyate //
KS, 14, 10, 12.0 prajāpatim evāpnoti //
KS, 14, 10, 19.0 uttare eva stotre abhisaṃtanoti //
KS, 14, 10, 24.0 indriya eva vīrye pratitiṣṭhati //
KS, 14, 10, 30.0 atiriktenaivātiriktam āpnoti //
KS, 19, 1, 7.0 chandobhir evainām ebhyo lokebhya āvartayati //
KS, 19, 1, 28.0 atho yad evāsyātra nyaktaṃ tasyāvaruddhyai //
KS, 19, 2, 4.0 yad aśvena yanty agner evānukśātyai //
KS, 19, 2, 17.0 aśvagardabhayor evaiṣa //
KS, 19, 2, 25.0 vajreṇaiva pāpmānaṃ bhrātṛvyam avakrāmati //
KS, 19, 2, 28.0 rudram eva paśūn niryācyātmane karma kurute //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 2, 39.0 vājam evāsya vṛṅkte //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 6.0 icchaty eva pūrvayā //
KS, 19, 3, 11.0 vajreṇaiva bhrātṛvyam avagṛhṇāti //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 3, 27.0 manasaivāhutim āpnoti //
KS, 19, 3, 29.0 vyaciṣṭham annaṃ rabhasaṃ vidānam ity annam evāsmai svadayati //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 3, 39.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
KS, 19, 3, 42.0 brahmaṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 3, 49.0 vīryeṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 52.0 vācam eva madhyato dadhāti //
KS, 19, 3, 57.0 tejasā caivendriyeṇa ca yajñam ubhayata ātman parigṛhṇāti //
KS, 19, 4, 2.0 dhūmam eva pūrveṇa vindati jyotir uttareṇa //
KS, 19, 4, 8.0 svenaivainaṃ yoninā saṃbharati śāntyā anuddāhāya //
KS, 19, 4, 11.0 yajñenaiva yajñaṃ saṃbharaty askandāya //
KS, 19, 4, 14.0 brahmaṇā caivainam ṛksāmābhyāṃ ca saṃbharati //
KS, 19, 4, 19.0 ime evaitat saṃstṛṇāti //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 28.0 prajāpatir evainaṃ janayati //
KS, 19, 4, 31.0 tenaivainaṃ saṃbharati //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 4, 35.0 chandobhir evainaṃ saṃvapati //
KS, 19, 4, 42.0 yathāchandasam eva //
KS, 19, 4, 46.0 tejaś caivāsminn indriyaṃ ca samīcī dadhāti //
KS, 19, 4, 50.0 yāvān evāgnis taṃ saṃbharati //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 5.0 prāṇam evāsmin dadhāti //
KS, 19, 5, 8.0 ṛtuṣv eva vṛṣṭiṃ dadhāti //
KS, 19, 5, 18.0 jāta evāsmiñ jyotir dadhāti //
KS, 19, 5, 20.0 brahmaṇy evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 22.0 chandobhir evainaṃ paridadhāti //
KS, 19, 5, 24.0 priyayaivainaṃ tanvā paridadhāti //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 32.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 35.0 tābhya evainam adhipraṇayati //
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 41.0 mā pādy āyuṣaḥ pureti āyur evāsmin dadhāti //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 5, 50.0 anayor evainaṃ pratiṣṭhāpayati //
KS, 19, 5, 52.0 tābhir evainaṃ samyañcaṃ dadhāti //
KS, 19, 5, 58.0 varuṇamenim eva viṣyati //
KS, 19, 5, 61.0 śāntābhir evāsya śucaṃ śamayati //
KS, 19, 5, 64.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 19, 5, 67.0 priyayaivainaṃ tanvā saṃsṛjati //
KS, 19, 5, 71.0 āraṇyān eva paśūñ śucārpayati //
KS, 19, 6, 2.0 mitreṇaiva varuṇamenim upaiti //
KS, 19, 6, 4.0 tābhir evaināṃ saṃsṛjati //
KS, 19, 6, 7.0 mithunam eva karoti //
KS, 19, 6, 8.0 atho madhyata eva yajñasyāśiṣam avarunddhe //
KS, 19, 6, 10.0 yajñasyaiva śiraḥ karoti //
KS, 19, 6, 12.0 tābhir evaināṃ karoti //
KS, 19, 6, 15.0 imān eva lokān āpnoti //
KS, 19, 6, 18.0 yajñam evāvarunddhe //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 37.0 vajram eva bhrātṛvyāya praharati //
KS, 19, 6, 40.0 mānuṣeṇaivaināṃ pātreṇa vyāvartayanti //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
KS, 19, 6, 44.0 tābhir evaināṃ dhūpayati //
KS, 19, 6, 51.0 śīrṣann eva prāṇān dadhāti //
KS, 19, 7, 2.0 adityaivādityāṃ khanaty asyā akrūraṃkārāya //
KS, 19, 7, 5.0 tābhir evaināṃ dadhāti //
KS, 19, 7, 7.0 vidyayaivainām abhīnddhe //
KS, 19, 7, 9.0 hotrābhir evaināṃ śrapayati //
KS, 19, 7, 11.0 chandobhir evaināṃ pacati //
KS, 19, 7, 13.0 tābhir evaināṃ pacati //
KS, 19, 7, 19.0 tair evaināṃ pacati //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 7, 27.0 brahmaṇa evaināṃ paridadāti //
KS, 19, 7, 29.0 saiva tato yajñasya niṣkṛtiḥ //
KS, 19, 7, 33.0 chandāṃsy eva cchandobhir ācchṛndanti svenāyatanena //
KS, 19, 7, 35.0 yad ācchṛṇatti devatraiva karoti //
KS, 19, 7, 38.0 atho parameṇaiva payasā //
KS, 19, 8, 3.0 sarvān evaitaiḥ kāmān abhijayati //
KS, 19, 8, 8.0 yat paśūn ālabhate tenaiva paśūn avarunddhe //
KS, 19, 8, 13.0 yajña eva yajñaṃ pratiṣṭhāpayati //
KS, 19, 8, 19.0 tenaivaindrāḥ kriyante //
KS, 19, 8, 31.0 svam eva tat tejo 'nveti //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 9, 4.0 devatāś caiva yajñaṃ cālabhate //
KS, 19, 9, 6.0 yajñasyaivāntau samagrahīt //
KS, 19, 9, 10.0 svām eva devatām upaiti //
KS, 19, 9, 20.0 yad agnaye vaiśvānarāya yonimantam evainaṃ cinute //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 28.0 saṃvatsara eva pratiṣṭhāyāgniṃ bibharti //
KS, 19, 10, 3.0 ṛtubhir evainaṃ dīkṣayati //
KS, 19, 10, 7.0 prāṇair evainaṃ dīkṣayati //
KS, 19, 10, 12.0 vācam evottamāṃ dadhāti //
KS, 19, 10, 17.0 paśūn evānnādyam avarunddhe //
KS, 19, 10, 21.0 mā su bhitthā mā su riṣa iti dṛṃhaty evainām //
KS, 19, 10, 28.0 ata evainaṃ janayati //
KS, 19, 10, 31.0 svām eva devatām upaiti //
KS, 19, 10, 32.2 bhrātṛvyam evāsmai janayati //
KS, 19, 10, 35.0 sayony evānnam avarunddhe //
KS, 19, 10, 41.0 priyām evāsya tanvaṃ tejasā samanakti //
KS, 19, 10, 44.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 47.0 ūrjam evāsmā apidadhāti //
KS, 19, 10, 50.0 tad evāvarunddhe //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 57.0 yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 19, 10, 72.0 jātāyaivāsmā ūrjam apidadhāti //
KS, 19, 10, 77.0 āhutim evainaṃ bhūtām agnaye 'pidadhāti //
KS, 19, 10, 80.0 tad evāvarunddhe //
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 11, 3.0 amṛtenaiva mṛtyor antardhatte //
KS, 19, 11, 6.0 tebhya eva bhrātṛvyaṃ nirbādhate //
KS, 19, 11, 8.0 asmād evainaṃ lokān nirbādhate //
KS, 19, 11, 10.0 ubhābhyām evainaṃ lokābhyāṃ nirbhajati //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 14.0 prāṇair evainaṃ dādhāra //
KS, 19, 11, 17.0 ṛtubhir evainaṃ parigṛhṇāti //
KS, 19, 11, 20.0 saṃvatsareṇaivainaṃ parigṛhṇāti //
KS, 19, 11, 29.0 sadeva eva devatā bibharti //
KS, 19, 11, 35.0 agnim evaitais saṃbharati //
KS, 19, 11, 37.0 tad evāvarunddhe //
KS, 19, 11, 42.0 sa sakṛd evemāṃ vyakramata gāyatrīṃ chandaḥ //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 11, 52.0 agner evaitayā priyaṃ dhāmāvarunddhe //
KS, 19, 11, 62.0 rāṣṭram eva bhavati //
KS, 19, 11, 65.0 varuṇapāśam evaitayā pramuñcate //
KS, 19, 11, 68.0 pāpmānam evaitayāpahate //
KS, 19, 11, 69.0 haṃsaś śuciṣad iti sāptāny evaitayā prīṇāti //
KS, 19, 11, 71.0 abhipūrvam evainaṃ sati pratiṣṭhāpayati //
KS, 19, 11, 79.0 tān eva yajamāne dadhāti //
KS, 19, 11, 81.0 eṣv eva lokeṣv ṛdhnoti //
KS, 19, 12, 3.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 19, 12, 5.0 pāpmānam evaitenādhivādam apajayati //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
KS, 19, 12, 17.0 vīryam evāvarunddhe //
KS, 19, 12, 23.0 prāṇair evainam udyacchate //
KS, 19, 12, 25.0 manuṣyair evainam udyacchate //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 29.0 krandataiva hy anasā vahanti //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
KS, 19, 12, 33.0 ayakṣmasyety evaitad āha //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
KS, 19, 12, 36.0 yathā brāhmaṇāyātithaye sarpiṣvantaṃ pacaty evam eva tat //
KS, 19, 12, 43.0 yathāchandasam eva //
KS, 19, 12, 46.0 svam evainaṃ yoniṃ gamayati //
KS, 19, 12, 49.0 yāvān evāgnis taṃ pratiṣṭhāṃ gamayati //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
KS, 20, 1, 4.0 yamam evāsyā adhipatiṃ devayajanaṃ niryācyātmane 'gniṃ cinute //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
KS, 20, 1, 12.0 yat sikatā upavapati tā evāvarunddhe //
KS, 20, 1, 14.0 yat sikatā upavapati tām evāvarunddhe //
KS, 20, 1, 17.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 32.0 yāvān evāgnis taṃ cinute //
KS, 20, 1, 37.0 ekaviṃśasyaiva pratiṣṭhām anu gārhapatyena pratitiṣṭhati //
KS, 20, 1, 42.0 yajñaṃ caiva paśūṃś cāvarunddhe //
KS, 20, 1, 45.0 eṣv eva lokeṣv ṛdhnoti //
KS, 20, 1, 47.0 ekavṛd eva svargaṃ lokam eti //
KS, 20, 1, 53.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 1, 61.0 brahmaṇaivainau saṃnivapati //
KS, 20, 1, 64.0 chandobhir evainau saṃnivapati //
KS, 20, 1, 66.0 priyayaivainau tanvā saṃśāsti //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
KS, 20, 1, 70.0 prajāpatir viśvakarmā vimuñcatv iti prajāpatim evāsyā vimoktāraṃ karoti //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 20, 2, 7.0 svadayaty eva //
KS, 20, 2, 11.0 svāyām eva diśi nirṛtiṃ niravadayate //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 16.0 parācīm eva nirṛtiṃ niravadayate //
KS, 20, 2, 19.0 yāvān evāsyātmā tasmān nirṛtiṃ niravadayate //
KS, 20, 2, 22.0 nirṛtipāśād evainaṃ muñcati //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 2, 28.0 vīryam evāsmin dadhāti //
KS, 20, 2, 30.0 ekadhaivāsmin vīryaṃ dadhāti //
KS, 20, 3, 3.0 vīryeṇaivainaṃ vimimīte //
KS, 20, 3, 12.0 ṛtubhir eva //
KS, 20, 3, 17.0 saṃvatsarasyaiva vidhām anuvidhīyate //
KS, 20, 3, 18.0 atho ṛtubhir eva kṛṣṭvā saṃvatsare pratitiṣṭhati //
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
KS, 20, 3, 30.0 prāṇam evainān abhy utsṛjati //
KS, 20, 3, 32.0 rūpeṇaivānnam avarunddhe //
KS, 20, 3, 34.0 sarvam evānnam avarunddhe //
KS, 20, 3, 37.0 tenaiva tad avarunddhe //
KS, 20, 3, 40.0 tā evobhayīr avarunddhe //
KS, 20, 3, 43.0 arka evaitad arkaś cīyate //
KS, 20, 3, 49.0 saṃvatsareṇaivāsmā annaṃ pacati //
KS, 20, 4, 3.0 ūrjy evāgniṃ cinute //
KS, 20, 4, 6.0 iṣam evāsyā ūrjam ādatte //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 20, 4, 12.0 paśūn evāvarunddhe //
KS, 20, 4, 16.0 rūpeṇaiva vaiśvānaram avarunddhe //
KS, 20, 4, 19.0 paśūn evāvarunddhe //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 33.0 virājy evānnādye pratitiṣṭhati //
KS, 20, 4, 36.0 vajram eva bhrātṛvyāya praharati //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 4, 44.0 parigṛhītam evāsmai retas siñcati //
KS, 20, 4, 48.0 yac chandobhir nyupya saumyā vyūhati yonā eva reto dadhāti vyūhati //
KS, 20, 4, 58.0 yathācchandasam eva //
KS, 20, 5, 10.0 yad aśvam ākramayati prajāpatinaivainaṃ cinute //
KS, 20, 5, 12.0 sva evainaṃ yonau cinute śāntyā anuddāhāya //
KS, 20, 5, 15.0 divo mātrayā variṇā prathasveti prathayaty eva //
KS, 20, 5, 20.0 tebhya eva bhrātṛvyaṃ nirbādhate //
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
KS, 20, 5, 27.0 yajamānalokam evaitena dādhāra //
KS, 20, 5, 28.0 atho madhyejyotiṣam evāgniṃ cinute //
KS, 20, 5, 30.0 hotrāsv evainaṃ satye pratiṣṭhāpayati //
KS, 20, 5, 32.0 mṛtyava evainaṃ paridadāti //
KS, 20, 5, 33.0 atho yā sarpe tviṣis tām evāvarunddhe //
KS, 20, 5, 36.0 yajur eva vadet //
KS, 20, 5, 37.0 tenaiva tāṃ tviṣim avarunddhe tena śāntam //
KS, 20, 5, 44.0 yāvān evāgnis tasmād rakṣāṃsy apahanti //
KS, 20, 5, 46.0 digbhya eva rakṣāṃsi hanti //
KS, 20, 5, 48.0 ime evaitad upadhatte //
KS, 20, 5, 60.0 vajra eva vajraṃ dadhāti //
KS, 20, 5, 63.0 svenaivainaṃ chandasā samardhayati //
KS, 20, 5, 67.0 anna evorjaṃ dadhāti //
KS, 20, 5, 71.0 indriyam evānnādyam avarunddhe //
KS, 20, 5, 75.0 mūrdhaivaitābhyāṃ kriyate //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 6, 4.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 6, 6.0 imām evaitad upadhatte //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 20, 6, 10.0 ya evāsya paścād bhrātṛvyas tam anayāpanudate //
KS, 20, 6, 15.0 iyam evainaṃ vidhūnute //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 6, 26.0 vāmam evaitayā paśūn bhrātṛvyasya vṛṅkte //
KS, 20, 6, 28.0 bhrātṛvyalokam eva dviyajuṣā vṛṅkte //
KS, 20, 6, 31.0 hiraṇyajyotir eva svargaṃ lokam eti //
KS, 20, 6, 46.0 samīcī evāsmai retas siñcataḥ //
KS, 20, 6, 48.0 retasaivainaṃ vyardhayati //
KS, 20, 6, 50.0 reta eva siktam ābhyāṃ parigṛhṇāti //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 64.0 asurayonim evainam anuparābhāvayati //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 7.0 dikṣv eva pratitiṣṭhati //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 20, 7, 11.0 yan madhunābhyanakty apām evauṣadhīnāṃ rasam avarunddhe //
KS, 20, 7, 13.0 yad dadhnābhyanakti paśūnām eva medha ūrjaṃ dadhāti //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
KS, 20, 7, 25.0 ūrjam eva madhyato dadhāti yajamāne ca prajāsu ca //
KS, 20, 7, 33.0 yad ukhauja eva vīryam avarunddhe //
KS, 20, 7, 40.0 rūpeṇaiva vaiśvānaram avarunddhe //
KS, 20, 7, 47.0 priyeṇaivainaṃ dhāmnā samardhayati //
KS, 20, 8, 4.0 amedhyenaivāmedhyaṃ krīṇāti //
KS, 20, 8, 7.0 yāvān evāsyātmā taṃ krīṇāti //
KS, 20, 8, 11.0 prāṇair evainat samardhayati //
KS, 20, 8, 13.0 yamalokād evainad vṛṅkte //
KS, 20, 8, 16.0 ebhya evainal lokebhyo vṛṅkte //
KS, 20, 8, 18.0 gāthā hy eva tad vṛṅkte //
KS, 20, 8, 23.0 yaddhiraṇyaśalkaiḥ pratyasyati medhyam evainad yajñiyaṃ karoti //
KS, 20, 8, 25.0 pratiṣṭhām evainad gamayitvā prāṇais samardhayati //
KS, 20, 8, 35.0 goaśvān evāsmin samīco dadhāti //
KS, 20, 8, 37.0 samīca evāsmin paśūn dadhāti //
KS, 20, 8, 39.0 vimukhān evāsmāt paśūn karoti //
KS, 20, 8, 45.0 tenaiva sarvāṇy upadhīyante //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 10.0 yāvān eva paśus taṃ prajanayati //
KS, 20, 9, 26.0 paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 34.0 prāṇam eva purastād dadhāti //
KS, 20, 9, 38.0 mana eva dakṣiṇato dadhāti //
KS, 20, 9, 43.0 cakṣur eva paścād dadhāti //
KS, 20, 9, 47.0 śrotram evottarād dadhāti //
KS, 20, 9, 51.0 vācam eva madhyato dadhāti //
KS, 20, 10, 6.0 yāvān evāgnis tasmai bheṣajaṃ karoti //
KS, 20, 10, 7.0 agner evaitābhir diśaḥ kalpayati //
KS, 20, 10, 9.0 imān evaitayā lokān dādhāra //
KS, 20, 10, 13.0 yāvanta evartavas tān kalpayati //
KS, 20, 10, 20.0 retasy eva hita ṛtūn upadadhāti //
KS, 20, 10, 23.0 ṛtuṣv eva prāṇaṃ dadhāti //
KS, 20, 10, 28.0 vṛṣṭim evaitābhir avarunddhe //
KS, 20, 10, 35.0 apa evābhi samanasaḥ //
KS, 20, 10, 38.0 paśūnām eva saṃjñāne 'gniṃ cinute //
KS, 20, 10, 41.0 paśūnām evāsaṃjñāne 'gniṃ cinute //
KS, 20, 10, 51.0 aṃsā evāsyopadadhāti //
KS, 20, 10, 53.0 pakṣayor eva vīryaṃ dadhāti //
KS, 20, 11, 5.0 prajāsv evaujo vīryaṃ dadhāti //
KS, 20, 11, 8.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 23.0 prāṇān evāsmin dadhāti //
KS, 20, 11, 25.0 jyotir evottamaṃ dadhāti //
KS, 20, 11, 31.0 cakṣur eva prajānāṃ purastād dadhāti //
KS, 20, 11, 37.0 oja evottarād dadhāti //
KS, 20, 11, 49.0 paśuṣv eva paśūn dadhāti //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 3.0 yajñamukham eva purastād viyātayati //
KS, 20, 12, 7.0 annam eva dakṣiṇato bhavati //
KS, 20, 12, 14.0 oja evottarād dadhāti //
KS, 20, 12, 17.0 abhipūrvam eva yajñamukhe viyātayati //
KS, 20, 12, 20.0 yat saptadaśavatīm ubhayata upadadhāty annam evobhayato dadhāti //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 13.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 17.0 oja evottarād dadhāti //
KS, 20, 13, 21.0 abhipūrvam eva yajñamukhe dadhāti //
KS, 20, 13, 24.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 27.0 yad viṃśatiḥ dve virājā annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 35.0 annam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 36.0 yad daśa daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye pratitiṣṭhati //
KS, 20, 13, 37.0 yat pañcadaśa yajñaḥ pañcadaśo vajram evopariṣṭād dadhāti rakṣasām apahatyai //
KS, 20, 13, 40.0 eṣv eva lokeṣu pratitiṣṭhati //
KS, 20, 13, 45.0 vācam eva yajñamukhe dadhāti //
KS, 20, 13, 49.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
KS, 20, 13, 52.0 devatāsv eva pratitiṣṭhati //
KS, 20, 13, 55.0 svarga eva loke yajamānaṃ pratiṣṭhāpayati //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 10.0 prajābhya eva prajātābhyo 'nnam apidadhāti //
KS, 21, 1, 15.0 prāṇāpānā eva yajamāne dadhāti //
KS, 21, 1, 20.0 oja evottarād dadhāti //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 31.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 40.0 brahmavarcasam evottarād dadhāti //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 49.0 annam eva dakṣiṇato 'varunddhe //
KS, 21, 1, 52.0 devatāsv eva pratitiṣṭhati //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 2, 4.0 ya evāsya paścād bhrātṛvyas taṃ tayāpanudate //
KS, 21, 2, 12.0 bhrātṛvyam eva parāṇudya tasmai vajram anuvisṛjati //
KS, 21, 2, 15.0 brahmavarcasam eva dakṣiṇato 'varunddhe //
KS, 21, 2, 18.0 oja evottarād dadhāti //
KS, 21, 2, 22.0 sātmānam evāgniṃ cinute //
KS, 21, 2, 26.0 virājam eva paśuṣūttamāṃ dadhāti //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 40.0 tās stomabhāgair evāsṛjata //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 55.0 yan nākasatsu pañcacūḍā upadadhāti nāka eva yajamānaṃ pratiṣṭhāpayati //
KS, 21, 2, 63.0 tābhir eva svargaṃ lokam eti //
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 3, 2.0 āyur evottamaṃ dadhāti //
KS, 21, 3, 6.0 yad aśvam upaghrāpayati prajāpatinaivainaṃ cinute //
KS, 21, 3, 9.0 yad vikarṇī devānām evainaṃ vikrāntim anu vikramayati //
KS, 21, 3, 13.0 āyuś caivāsmin prāṇaṃ ca samīcī dadhāti //
KS, 21, 3, 19.0 āpteṣṭakam evainaṃ cinuta ṛdhnoti //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
KS, 21, 3, 22.0 satanūr evaitad vaiśvānaraś cīyate //
KS, 21, 3, 30.0 dikṣv eva pratitiṣṭhati //
KS, 21, 3, 38.0 sva evainā yonā upadadhāti śāntyā anuddāhāya //
KS, 21, 3, 42.0 prāṇam eva prathamayā dādhāra vyānaṃ dvitīyayāpānaṃ tṛtīyayā //
KS, 21, 3, 44.0 tābhir eva svargaṃ lokam eti //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 49.0 ādhipatyam evaitābhir gacchati //
KS, 21, 3, 51.0 yad evāsyonaṃ yac chidraṃ tad āpūrayati //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 3, 54.0 ojasaivainaṃ vīryeṇa cinute //
KS, 21, 3, 57.0 annam evāvarunddhe //
KS, 21, 3, 59.0 savaneṣv evainaṃ cinute //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 4, 11.0 paśūn eva vāmaṃ bhrātṛvyasya vṛṅkte //
KS, 21, 4, 16.0 ātmann eva vāmaṃ paśūn dhatte //
KS, 21, 4, 40.0 dikṣv eva pratitiṣṭhati //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 21, 4, 47.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 21, 4, 52.0 vajram eva bhrātṛvyāya praharati //
KS, 21, 4, 56.0 paśūn evāsmai samūhati //
KS, 21, 4, 59.0 paśūn evāvarunddhe //
KS, 21, 4, 62.0 sajātair evainaṃ paricinoti //
KS, 21, 4, 65.0 tenaiva mukhenānnam atti //
KS, 21, 4, 68.0 pitṛloka evardhnoti //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 5, 4.0 virājam evāpnoti //
KS, 21, 5, 8.0 virājam evāpnoti //
KS, 21, 5, 11.0 virājam evāpnoti //
KS, 21, 5, 15.0 virājam evāpnoti //
KS, 21, 5, 19.0 virājam evāpnoti //
KS, 21, 5, 24.0 virājam evāpnoti //
KS, 21, 5, 29.0 virājam evāpnoti //
KS, 21, 5, 33.0 virājam evāpnoti //
KS, 21, 5, 46.0 āpteṣṭakam evainaṃ cinute //
KS, 21, 5, 48.0 vyāvṛtam eva gacchati śraiṣṭhyaṃ samānānām //
KS, 21, 5, 56.0 mukhata eva prāṇaṃ dadhāti //
KS, 21, 5, 59.0 pakṣā evāsyopadadhāti //
KS, 21, 5, 61.0 ābhyām evainaṃ parigṛhṇāti //
KS, 21, 5, 65.0 sātmānam evainaṃ satanūṃ cinute //
KS, 21, 5, 71.0 arkam evārkyaiḥ parigāyati śāntyai //
KS, 21, 6, 3.0 yaddhiraṇyaśalkaiḥ prokṣati jyotiṣaivāsmai saṃvatsaraṃ vivāsayati //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 6, 18.0 asyā eva rudram avayajate //
KS, 21, 6, 20.0 antarikṣād eva rudram avayajate //
KS, 21, 6, 22.0 amuṣyā eva rudram avayajate //
KS, 21, 6, 23.0 ita evordhvaṃ rudram avayajate //
KS, 21, 6, 27.0 amuta evārvāñcaṃ rudram avayajate //
KS, 21, 6, 30.0 ṛtubhya eva rudraṃ niravayajate //
KS, 21, 6, 33.0 āraṇyenaivāraṇyam abhi rudraṃ niravayajate //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
KS, 21, 6, 39.0 svāyām eva diśi rudraṃ pratihṛtyāvayajate //
KS, 21, 6, 43.0 sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
KS, 21, 6, 54.0 tābhir eva svargaṃ lokam eti //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 7, 3.0 prajāpater evainaṃ rasena tarpayati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 8.0 ebhya evainaṃ lokebhyaś śamayati //
KS, 21, 7, 12.0 ṛtubhya evainaṃ śamayati //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
KS, 21, 7, 17.0 yan nāma gṛhṇāti mūlam evāsya cchinatti //
KS, 21, 7, 27.0 śāntābhir evāsya śucaṃ śamayati //
KS, 21, 7, 30.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 7, 40.0 chandobhir evāsya śucaṃ śamayati //
KS, 21, 7, 44.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 7, 47.0 śucy evāsya śucaṃ dadhāti //
KS, 21, 7, 49.0 śucaivainam arpayati //
KS, 21, 7, 53.0 tejasaivāsyāyur vyāghārayati //
KS, 21, 7, 54.0 atho paṅktyaivāhutyāgnim ālabhate //
KS, 21, 7, 61.0 yaj juhoti cāva cokṣati tān eva prīṇāti tān avarunddhe //
KS, 21, 7, 69.0 brahmaṇaiva mṛtyor antardhatte //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
KS, 21, 7, 79.0 prajayā caivainaṃ paśubhiś ca samardhayati //
KS, 21, 7, 81.0 rūpeṇaiva //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 4, 5, 13.0 vratapataya eva procya vratam ālabhate //
MS, 1, 4, 5, 28.0 indriyam evātman dhatte //
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 1, 4, 6, 4.0 yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 6.0 agnā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 6, 17.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
MS, 1, 4, 6, 19.0 dakṣiṇāvataiva yajñena yajate //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 1, 4, 7, 3.0 tā evāvarunddhe //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 24.0 iti prāṇam evāsya niveṣṭayati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 36.0 prajām evānu samatānīt //
MS, 1, 4, 7, 37.0 sa vai mānuṣam evābhy upāvartate //
MS, 1, 4, 7, 39.0 yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 10.0 yad vedena vedyām āste yajñam evāsmai vindati //
MS, 1, 4, 8, 13.0 yajñam evāsmai vindati //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 27.0 ity āśiṣam evāśāste //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 8, 35.0 veśān evāsmai tena yacchati //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 9, 6.0 yāvān eva yajñas tam ālabdhaḥ //
MS, 1, 4, 9, 8.0 tam evāgrahīt //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 11.0 paśūn evāgrahīt //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 15.0 chandāṃsy evāgrahīt //
MS, 1, 4, 9, 17.0 imān eva lokān agrahīt //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 21.0 prajāpatir eva bhūtvā manasā yajñaṃ tanvāte //
MS, 1, 4, 10, 32.0 indriyam evātman dhatte //
MS, 1, 4, 10, 46.0 anayaivainā agrahīt //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 43.0 tair evainaṃ parigṛhṇāti //
MS, 1, 4, 12, 16.0 mukhata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 19.0 madhyata evāsya prāṇaṃ dadhāti //
MS, 1, 4, 12, 22.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 4, 12, 58.0 tasyā vasiṣṭha eva prāyaścittiṃ vidāṃcakāra //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 4.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 8.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 11.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 18.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 22.0 vācaivainat saṃdadhāti //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 13, 33.0 saiva tasya prāyaścittiḥ //
MS, 1, 4, 13, 41.0 deveṣubhir evainaṃ vyṛṣati //
MS, 1, 4, 13, 42.0 stṛṇuta eva //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 4, 14, 21.0 iti darśapūrṇamāsā eva tad dvādaśa //
MS, 1, 4, 14, 23.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 4, 14, 28.0 tam evaitayāptvāvarunddhe //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 4, 15, 17.0 ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 5, 4.0 ita eva somaṃ yunakti //
MS, 1, 5, 5, 5.0 atho imām eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 8.2 tān eva stomam upayunakti //
MS, 1, 5, 5, 9.0 ubhayata eva stomaṃ yunaktītas cāmutaś ca //
MS, 1, 5, 5, 12.0 asyām eva pratitiṣṭhati //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 5, 18.0 svenaivainaṃ chandasopāsthita //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 5, 6, 1.0 upaprayanto adhvaram iti pravāpayaty evaitayā //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 6, 5.0 ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhāt //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 5, 6, 10.0 pṛṣṭhāny evācīkᄆpat //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 5, 6, 19.0 paśūn evāvarunddhe //
MS, 1, 5, 6, 22.0 tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet //
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 5, 6, 31.0 saṃvatsaram evāptvāvarunddhe //
MS, 1, 5, 6, 34.0 tam evaitayāptvāvarunddhe //
MS, 1, 5, 7, 16.0 tad anāptam evaitenāpnoti //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 7, 24.0 aparapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 7, 27.0 pūrvapakṣāyaivainaṃ paridadāti //
MS, 1, 5, 8, 5.0 chandobhir evainaṃ samardhayati //
MS, 1, 5, 8, 7.0 āhutibhir evainaṃ samardhayati //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 5, 8, 20.0 atha vai pañcaiva pañcāsan //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 28.0 revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayati //
MS, 1, 5, 9, 36.0 rūpair evaināṃ samardhayati //
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 10, 5.0 yad gām ālabhate gavaiva citā bhavanti //
MS, 1, 5, 10, 6.0 atho ālabdha evopadhīyante //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 10.0 tām eva praiti //
MS, 1, 5, 10, 16.0 gṛheṣu caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 5, 10, 23.0 tā evāvārunddha //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 11, 3.0 tā evāvārunddha //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 5, 11, 9.0 atho brahmavarcasam evāvarunddhe //
MS, 1, 5, 11, 13.0 ubhayata evaitayā mitram akṛtetaś cāmutaś ca //
MS, 1, 5, 11, 16.0 tān evāvārunddha //
MS, 1, 5, 11, 20.0 sarvam evaitayā parigṛhṇāti //
MS, 1, 5, 11, 24.0 sarvān evainān abhibhavati //
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 11, 30.0 imān eva lokān upāsarat //
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 11, 36.0 te vai te saptaṛṣaya eva //
MS, 1, 5, 11, 46.0 tad yad eṣa bhajati tad etasminn eva punar ābhajati //
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 25.0 te devāś chandobhir eva varuṇāt prāmuñcan //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 5, 12, 32.0 etenaiva havīṃṣy āsannāny abhimṛśet //
MS, 1, 5, 13, 2.0 teṣāṃ vā ahorātrāṇy eveṣṭakā upadhīyante //
MS, 1, 5, 13, 7.0 daśasv eva rātriṣv antamaṃ hotavyam //
MS, 1, 5, 13, 19.0 sarveṣv eva yukteṣu hotavyam //
MS, 1, 5, 13, 25.0 yaddhīyeta hīyetaiva tat //
MS, 1, 5, 14, 6.0 āhavanīyāyaiva paśūn paridāya praiti //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 11.0 gārhapatyāyaiva prajāṃ paridāya praiti //
MS, 1, 5, 14, 16.0 dakṣiṇāgnaya evānnaṃ paridāya praiti //
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 23.1 āhavanīyenaiva paśūn guptān ātman dhatte //
MS, 1, 5, 14, 26.1 gārhapatyenaiva prajāṃ guptām ātman dhatte //
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 17.0 yajñiyām evaināṃ medhyāṃ kṛtvādhatte //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 6, 3, 62.0 stṛṇuta eva //
MS, 1, 6, 4, 9.0 vibhājyaivainam ādhatte //
MS, 1, 6, 4, 13.0 abhijityaivainam ādhatte //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 4, 20.0 yajamānāyaiva cakṣuḥ pratyavāgrahīt //
MS, 1, 6, 4, 31.0 yad ajam agnyādheye dadāti teja evāvarunddhe //
MS, 1, 6, 4, 34.0 yajñamukhenaiva yajñamukhaṃ samardhayati //
MS, 1, 6, 4, 46.0 yad dityauhīṃ vayaso dadāti vācam evāvarunddhe //
MS, 1, 6, 4, 50.0 yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe //
MS, 1, 6, 4, 52.0 paśūn evāvarunddhe //
MS, 1, 6, 4, 56.0 ātmānam eva tena punīte //
MS, 1, 6, 4, 59.0 āyur eva vīryam āpnoti //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 4, 68.0 ulbam evāpalumpete //
MS, 1, 6, 4, 71.0 satejasam evainam ādhatte //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 1, 6, 5, 63.0 śamayaty eva //
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 10.0 sa dakṣiṇata eva hāryaḥ //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 6.0 tā evāsya tarpayati //
MS, 1, 6, 7, 9.0 śamayaty eva //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 7, 24.0 iti satejasam evainam ādhatte //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 43.0 tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate //
MS, 1, 6, 7, 45.0 yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 1, 6, 8, 21.0 sva evainaṃ yonau sve chandasi pratiṣṭhāpayati //
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 39.0 yad āgneyas tejo vā agnis teja evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 23.0 sva evainaṃ yonau sve 'hann ādhatte //
MS, 1, 6, 9, 40.0 svar evaiti //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 10, 8.0 sva evainaṃ yonau sve chandasy ādhatte //
MS, 1, 6, 10, 9.0 tad yasyertsed aparimita eva tasyādadhyāt //
MS, 1, 6, 10, 11.0 aparimitam evāsmai jīvanam avarunddhe //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 16.0 tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 11, 9.0 sa mathya eva //
MS, 1, 6, 11, 33.0 agnimaty eva juhoty āyatanavati //
MS, 1, 6, 11, 38.0 āyur eva vīryam āpnoti //
MS, 1, 6, 12, 16.0 tā antar eva garbhaḥ santā avadatām //
MS, 1, 6, 12, 26.0 sa vā indra ūrdhva eva prāṇam anūdaśrayata //
MS, 1, 6, 12, 30.0 astv eva ma idam //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 50.0 imān eva lokān āpnoti //
MS, 1, 6, 12, 53.0 prajāpatim evāpnoti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
MS, 1, 7, 2, 5.0 sarvam evāgneyaṃ kriyate //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 9.0 tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti //
MS, 1, 7, 2, 12.0 rūpāṇy evāsyāptvāvarunddhe //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 24.0 paśubhir eva samabhavan //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 2, 27.0 paśubhir eva sambhavati //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 7, 3, 6.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 12.0 tābhir eva tā āpyante //
MS, 1, 7, 3, 14.0 tair eva tāny āpyante //
MS, 1, 7, 3, 19.0 yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 3, 31.0 vīryād evādhi vaṣaṭkaroti //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 7, 4, 22.0 yat pañcakapālo yajñam eva punar ālabhate //
MS, 1, 7, 4, 28.0 pañcakapāla eva kāryaḥ //
MS, 1, 7, 4, 31.0 yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 7, 5, 13.0 yaddhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati //
MS, 1, 7, 5, 16.0 āyur eva vīryam āpnoti //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 32.0 sa ita evonmṛjyājuhot svāhā //
MS, 1, 8, 1, 58.0 tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 2, 19.0 sa vā enam ita eva punaḥ prāviśat //
MS, 1, 8, 2, 26.0 agniṃ hy evaite praviśanty agnir etān //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 3, 18.0 niṣkṛtir evaiṣā prāyaścittiḥ //
MS, 1, 8, 3, 33.0 tasmāt pratiṣekyam eva syāt //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 3, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 3.0 sa vai sa vācam evāyacchat //
MS, 1, 8, 4, 6.0 ubhayata eva prajāḥ sṛjata itaś cāmutaś ca //
MS, 1, 8, 4, 8.0 unnīyamāna eva yantavyāḥ //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 4, 18.0 udīcīnam evodvāsyam //
MS, 1, 8, 4, 37.0 yatraivonnayet tat sādayet //
MS, 1, 8, 4, 41.0 tenaivainaṃ prīṇāti //
MS, 1, 8, 4, 43.0 apupod evainat //
MS, 1, 8, 4, 47.0 āyur evāsmin yacchati //
MS, 1, 8, 4, 49.0 varca evāsmin yacchati //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 4, 60.0 ekaiva kāryā //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 5, 12.0 sthāṇum eva chambaṭkaroti //
MS, 1, 8, 5, 14.1 paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayā /
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 26.0 tā evāsya bhāgadheyena śamayati //
MS, 1, 8, 5, 37.0 paśūn eva yajamānāyocchiṃṣati //
MS, 1, 8, 5, 47.0 sarpān eva śamayaty ahiṃsāyai //
MS, 1, 8, 5, 50.0 paśūn evāvarunddhe //
MS, 1, 8, 5, 52.0 puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyam //
MS, 1, 8, 5, 55.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 63.0 hotavyam eva //
MS, 1, 8, 5, 65.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 6, 5.0 yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate //
MS, 1, 8, 6, 9.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 13.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 18.0 teṣāṃ vā ṛtava eva dārūṇi //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
MS, 1, 8, 6, 44.0 tad ābhyām evāgnibhyāṃ dagdhavyaḥ //
MS, 1, 8, 6, 51.0 jyotiṣaiva tamas tarati //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā vā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 18.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 20.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 22.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyāddhotavyam eva //
MS, 1, 8, 7, 26.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 28.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 1, 8, 7, 33.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 7, 36.0 sarvata evainaṃ digbhyo vareṇa cyāvayati //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 7, 78.0 tasmād brāhmaṇasyaiva hotavyam //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 7, 80.0 taddhutam evāsyāgnihotraṃ bhavati //
MS, 1, 8, 8, 3.0 tayaivaināṃ saha niravadayate //
MS, 1, 8, 8, 7.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 8, 8, 11.1 svebhya evainaṃ yonibhyo 'dhi prajanayati /
MS, 1, 8, 8, 11.3 ity etāny evāvarunddhe //
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
MS, 1, 8, 8, 13.2 iti suṣadaivainaṃ sādayati //
MS, 1, 8, 8, 15.0 tābhyām evainaṃ prāvati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 21.0 yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 2.0 anukśāyaivainat punar avarunddhe //
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 22.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 26.0 yad apakṣāyati yatraivainam anuparāgacchati tata enaṃ punar avarunddhe //
MS, 1, 8, 9, 30.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 39.0 sa dahaty evāparam //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 45.0 svād evainaṃ yoneḥ prajanayati //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 3, 32.0 vīrya eva vīryam ajuhot //
MS, 1, 9, 4, 75.0 dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti //
MS, 1, 9, 5, 4.0 atraiva vetsyatha //
MS, 1, 9, 5, 71.0 paśūn eva sṛjate //
MS, 1, 9, 5, 75.0 svar evaiti //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 6, 10.0 apānam eva prāṇaṃ juhoti //
MS, 1, 9, 6, 30.0 paśūn eva sṛjate //
MS, 1, 9, 6, 40.0 svar evaiti //
MS, 1, 9, 7, 12.0 upadraṣṭur evānte brahmāvir akaḥ //
MS, 1, 9, 7, 21.0 antam eva gatvānnādyam avarunddhe //
MS, 1, 9, 7, 24.0 tad eva prayuṅkte //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 18.0 yāvān eva yajñas taṃ vṛṅkte //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 23.0 tām evālabdha //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 9, 8, 26.0 tam evālabdha //
MS, 1, 9, 8, 27.0 etair evātithyam abhimṛśet //
MS, 1, 9, 8, 28.0 yajñenaiva yajñam ālabdha //
MS, 1, 9, 8, 32.0 tāṃs tata evānūtthāyājayan //
MS, 1, 9, 8, 38.0 etāny evāgnīdhe 'nubrūyāt //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 9, 8, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 5, 22.0 agnir eva prāvāpayat //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 6, 8.0 tā vaiśvadevenaivāsṛjata //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 1, 10, 6, 22.0 atho niravattyā eva mārutaḥ //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 16.0 paśubhir evainaṃ samardhayati //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 10, 7, 23.0 abhipūrya eva //
MS, 1, 10, 7, 33.0 varenaiva varaṃ spṛṇoti //
MS, 1, 10, 7, 57.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 7, 61.0 oṣadhīṣv eva paśūn pratiṣṭhāpayati //
MS, 1, 10, 7, 64.0 vṛṣṭyaiva paśūn abhijigharti //
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
MS, 1, 10, 8, 23.0 saṃvatsaram eva bhrātṛvyād yuvate //
MS, 1, 10, 8, 25.0 tān eva bhrātṛvyād yuvate //
MS, 1, 10, 8, 35.0 tam evaitat sampādayati //
MS, 1, 10, 8, 39.0 yāvattarasaṃ tv evaiti //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 10, 9, 8.0 yad daivyā hotāreme eva //
MS, 1, 10, 9, 21.0 prajāsv eva rasaṃ dadhāti //
MS, 1, 10, 9, 31.0 yat saṃsthāpayet tān eva saṃsthāpayet //
MS, 1, 10, 9, 36.0 anuyajati samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 9, 38.0 ṛṣabheṣv eva reto dadhāti //
MS, 1, 10, 9, 43.0 imā eva diśo rasena vyunatti //
MS, 1, 10, 9, 45.0 prācīm eva diśaṃ punar upāvartante //
MS, 1, 10, 9, 49.0 samāvañśa eva vājaṃ vibhajante //
MS, 1, 10, 9, 51.0 ātmann eva vājaṃ dhatte //
MS, 1, 10, 10, 10.0 tad vā ātmann evaicchat //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 11, 9.0 yat pātrāṇi pātrebhya evainā varuṇān muñcati //
MS, 1, 10, 11, 11.0 pratipuruṣam evāṃho 'vayajati //
MS, 1, 10, 11, 17.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 1, 10, 11, 19.0 purastād evāṃho 'vayajataḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 11, 22.0 ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 3.0 yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 5.0 svenaivainā bhāgadheyena varuṇān muñcati //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 10, 12, 8.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 1, 10, 12, 17.0 sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca //
MS, 1, 10, 12, 20.1 yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti /
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 1, 10, 13, 23.0 ubhayīr eva prajāḥ prajanayaty atrīś cādyāś ca //
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 13, 48.0 parogoṣṭham eva varuṇaṃ niravadayante //
MS, 1, 10, 13, 50.0 nirvaruṇā eva bhūtvaidhitum upayanti //
MS, 1, 10, 13, 51.0 samid asi samedhiṣīmahīti samiddhyā eva //
MS, 1, 10, 14, 10.0 tad anīkatvāyaivaiṣaḥ //
MS, 1, 10, 14, 12.0 tat senotthāpanīyam evaitat //
MS, 1, 10, 15, 24.0 bhrātṛvyāyaiva kṣudhaṃ prahiṇoti //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 15, 30.0 samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 16, 27.0 taj jitvā eva //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 10, 17, 7.0 yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartate //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 24.0 atho āhur ubhayata eva nirupyam iti //
MS, 1, 10, 17, 27.0 dakṣiṇata eva nirupyam //
MS, 1, 10, 17, 31.0 ta evāsyaitenābhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 18, 16.0 mṛtyor evainā utsṛjati //
MS, 1, 10, 18, 19.0 prajā eva mṛtyor utsṛjati //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 34.0 tad yaiṣā tṛtīyāty evaitayā prādāt //
MS, 1, 10, 18, 37.0 yāvān eva yajñas tam ālabdha //
MS, 1, 10, 18, 44.0 devān eva pitṝn ayāṭ //
MS, 1, 10, 18, 51.0 sarvā evainaṃ diśo gamayati //
MS, 1, 10, 18, 54.0 tām evānūdyanti //
MS, 1, 10, 18, 55.0 atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 1, 10, 19, 7.0 yad evātra nigacchanti tasyaiṣā niravattiḥ //
MS, 1, 10, 19, 10.0 mārjanam evaiṣām //
MS, 1, 10, 19, 13.0 prajāpatis tv evaināṃs tatā unnetum arhati //
MS, 1, 10, 19, 14.0 yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 20.0 mana eva punar upahvayante //
MS, 1, 10, 20, 3.0 yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 20, 6.0 ekadhaivainam āpnoti //
MS, 1, 10, 20, 8.0 asyām eva pratitiṣṭhati //
MS, 1, 10, 20, 12.0 abhighāryā eva //
MS, 1, 10, 20, 21.0 parāñcam eva rudraṃ haranti //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 32.0 tayaivainaṃ saha niravadayate //
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 1, 10, 20, 40.0 anṛṇā evābhūvan //
MS, 1, 10, 20, 41.0 bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata //
MS, 1, 10, 20, 44.0 pativedanam evāsyāḥ //
MS, 1, 10, 20, 46.0 bhagam eva pratilabhante //
MS, 1, 10, 20, 48.0 bhagam evāsmai samāvapanti //
MS, 1, 10, 20, 50.0 bhagam evāsyai samāvapanti //
MS, 1, 10, 20, 56.0 svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayati //
MS, 1, 10, 20, 59.0 parogoṣṭham eva rudraṃ niravadayante //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 6, 8.0 pāpmanaivainaṃ vipunanti //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 6, 22.0 svād evainān yoner janayanti //
MS, 1, 11, 6, 25.0 devatābhir evainān yunakti //
MS, 1, 11, 6, 27.0 pūrvam eva yajur uditam anu vadati //
MS, 1, 11, 6, 30.0 tām evojjayati //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 6, 34.0 prajāpatim evāpnoti //
MS, 1, 11, 6, 37.0 saṃvatsarād evainam adhy āptvāvarunddhe //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 7.0 satyenaivojjayati //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 1, 11, 7, 15.0 dakṣiṇayaiva svargaṃ lokam eti //
MS, 1, 11, 7, 23.0 tam eva bhāginaṃ karoty ahiṃsāyai //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 29.0 yam eva vājam udajaiṣus tam ātman dhatte //
MS, 1, 11, 7, 31.0 yajuṣaiva yujyante //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 1, 11, 7, 38.0 brahmaṇa eva tena parikrīṇīte //
MS, 1, 11, 7, 41.0 vīryam evātman dhatte //
MS, 1, 11, 8, 7.0 yāvān eva puruṣas tam āpnoti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 17.0 tasminn eva pratitiṣṭhati //
MS, 1, 11, 8, 21.0 annādyenaivainam arpayanti //
MS, 1, 11, 8, 27.0 tejasy eva pratitiṣṭhati //
MS, 1, 11, 8, 30.0 paśuṣv eva pratitiṣṭhati //
MS, 1, 11, 8, 38.0 chandobhir evāsmā annādyam avarunddhe //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 1, 11, 9, 21.0 vācaiva yajñaṃ saṃtanoti //
MS, 1, 11, 9, 23.0 tad vācaiva sarasvatyā kalpayati //
MS, 1, 11, 9, 25.0 prajāpatim eva tenāpnoti //
MS, 1, 11, 9, 30.0 asyām eva sūyate //
MS, 1, 11, 9, 38.0 uttare eva stotre abhisaṃtanoti //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 2, 1, 1, 3.0 ojasaivainān vīryeṇa punar upāsyate //
MS, 2, 1, 1, 6.0 ojasaivainān vīryeṇābhibhavati //
MS, 2, 1, 1, 12.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 1, 15.0 vittyā eva //
MS, 2, 1, 1, 18.0 ojasaivainaṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 21.0 ojasaivainaṃ vīryeṇa jayati //
MS, 2, 1, 1, 25.0 ojasaivainaṃ vīryeṇa samardhayate //
MS, 2, 1, 1, 28.0 ojasaivaināṃ vīryeṇābhiprayāti //
MS, 2, 1, 1, 33.0 ojasaivāsmai vīryeṇa lokaṃ vindataḥ //
MS, 2, 1, 1, 37.0 asyām eva pratitiṣṭhati //
MS, 2, 1, 2, 4.0 saṃvatsaram evāpat //
MS, 2, 1, 2, 9.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 1, 2, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 22.0 tam evāsmin pratimuñcati //
MS, 2, 1, 2, 27.0 saṃvatsarāyaivainad apyadhāt //
MS, 2, 1, 2, 29.0 yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati //
MS, 2, 1, 2, 30.0 svaditam evātti //
MS, 2, 1, 2, 33.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 1, 2, 36.0 saṃvatsareṇaivainam abhiprayāti //
MS, 2, 1, 2, 40.0 imām evāyatanam akṛta //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 2, 58.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 61.0 tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati //
MS, 2, 1, 2, 65.0 varuṇād evainaṃ tena muñcati //
MS, 2, 1, 2, 68.0 yāvān evāsyātmā taṃ varuṇāt muktvā //
MS, 2, 1, 3, 3.0 agnir evāsmai tad vindati //
MS, 2, 1, 3, 5.0 tad dadhikrāvaivainaṃ medhyaṃ karoti //
MS, 2, 1, 3, 8.0 saṃvatsara evāsmai tad vindati //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 1, 3, 17.0 taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 23.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 3, 25.0 śamayaty eva //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 30.0 tad dadhikrāvaivainaṃ pāvayati //
MS, 2, 1, 3, 32.0 saṃvatsara evainaṃ svadayati //
MS, 2, 1, 3, 34.0 ṛddhyā evāgneyaḥ //
MS, 2, 1, 3, 37.0 tad vārtraghnam evaitat //
MS, 2, 1, 3, 45.0 ṛddhyā evāgneyaḥ //
MS, 2, 1, 3, 52.0 ojasaivainaṃ vīryeṇa samardhayataḥ //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 4, 3.0 svām eva devatāṃ kāmāya bhāgadheyenopāsarat //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 28.0 bhavaty eva //
MS, 2, 1, 4, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 4, 35.0 sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 38.0 sarvam evāgnīṣomābhyāṃ havyaṃ samprādāt //
MS, 2, 1, 4, 47.0 soma evāsmai reto dadhāti //
MS, 2, 1, 4, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 4, 61.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 1, 5, 4.0 tasya vā etenaiva śamalam apāhatām //
MS, 2, 1, 5, 7.0 śamalam evāsyāpahanti //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 5, 13.0 teja evaitat saṃbhriyate //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 1, 5, 20.0 śamayeyur eva //
MS, 2, 1, 5, 24.0 sākam evāsya raśmibhiḥ śamalam apaghnanti //
MS, 2, 1, 5, 28.0 saṃpraty evainā upāsarat //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 1, 5, 34.0 tad bheṣajatvāyaiva //
MS, 2, 1, 5, 45.0 tvacam evākṛta //
MS, 2, 1, 6, 7.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 20.0 ubhayata evainaṃ niḥkrīṇāti //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 1, 7, 4.0 devatābhir evāsya devatāḥ praticarati //
MS, 2, 1, 7, 10.0 atho praticaryāty eva prāyukta //
MS, 2, 1, 7, 14.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 7, 19.0 mithunenaivāsmai mithunaṃ cakṣur janayataḥ //
MS, 2, 1, 7, 22.0 payasaivāsmai payaś cakṣur janayataḥ //
MS, 2, 1, 7, 25.0 tejasaivāsmai tejaś cakṣur janayataḥ //
MS, 2, 1, 7, 29.0 āyuṣaivāsmā āyuś cakṣur dadhāti //
MS, 2, 1, 7, 32.0 āyur eva vīryam āpnoti //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 7, 55.0 brahmaṇaivāsya brahmāpnoti //
MS, 2, 1, 7, 59.0 anūbandhyām evaitenāpnoti //
MS, 2, 1, 7, 61.0 yajñam evaitayāpnoti //
MS, 2, 1, 8, 3.0 yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ //
MS, 2, 1, 8, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 1, 8, 20.0 svenaivainān payasācchaiti //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 1, 8, 30.0 prajāpatim evāpnoti //
MS, 2, 1, 8, 41.0 tañ śamayaty evaitena //
MS, 2, 1, 8, 45.0 svenaivainān bhāgadheyena śamayati //
MS, 2, 1, 9, 5.0 indriyenaivāsmai viśam upayunakti //
MS, 2, 1, 9, 10.0 sva evaibhyo bhāgadheye samadaṃ karoti //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 2, 1, 9, 18.0 ubhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś ca //
MS, 2, 1, 9, 26.0 viśaivainaṃ paryūhati //
MS, 2, 1, 9, 30.0 devaviśa evainaṃ niryācya stṛṇute //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 9, 36.0 vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 12.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 20.0 tasmād evādhivratam ālabhate //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
MS, 2, 1, 10, 26.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 30.0 agnir evāsmā anīkāni jayati //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 1, 10, 40.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 10, 42.0 śamayaty eva //
MS, 2, 1, 10, 46.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 11, 6.0 tāni vā agninaivāpāhata //
MS, 2, 1, 11, 8.0 tenaiva rakṣāṃsy apahate //
MS, 2, 1, 11, 11.0 yarhy eva prerate tarhy enāny apahate //
MS, 2, 1, 11, 23.0 tad rakṣāṃsy evaitenāpahate //
MS, 2, 1, 11, 46.0 tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte //
MS, 2, 1, 12, 4.0 taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 1, 12, 7.0 tasya tad dāma svayam eva vyapadyata //
MS, 2, 1, 12, 13.0 sarvata evainaṃ muñcati //
MS, 2, 2, 1, 5.0 tā evopāsarat //
MS, 2, 2, 1, 15.0 tad viśa evaitena vīryam avarunddhe //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 1, 18.0 tā evopāsarat //
MS, 2, 2, 1, 20.0 yady eva saptasu //
MS, 2, 2, 1, 22.0 tān evopāsarat //
MS, 2, 2, 1, 39.0 tā evopāsarat //
MS, 2, 2, 1, 47.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 2, 1, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 1, 56.0 ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 2, 2, 28.0 āyur eva vīryam āpnoti //
MS, 2, 2, 2, 35.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 2, 3, 5.0 svām eva devatāṃ purodhāyā upāsarat //
MS, 2, 2, 3, 10.0 brahma caiva kṣatraṃ ca sayujā akaḥ //
MS, 2, 2, 3, 17.0 puṣṭir evaiṣā saṃbhriyate //
MS, 2, 2, 3, 31.0 brahmaivopāsarat //
MS, 2, 2, 4, 29.0 soma evāsmai reto dadhāti //
MS, 2, 2, 4, 41.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 4, 46.0 svenaivainaṃ bhāgadheyena śamayati //
MS, 2, 2, 5, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 5, 15.0 viṣṇur evainā antarā vikramate //
MS, 2, 2, 5, 20.0 tābhir evetaraṃ vyūhati //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 2, 5, 27.0 nyāyenaivainām abhinayati //
MS, 2, 2, 5, 31.0 tañ śrīkaraṇam evaitat //
MS, 2, 2, 6, 1.8 ta indram evābhisamāvartanta /
MS, 2, 2, 6, 1.10 tad ya etayā yajate tam evābhisamāvartante /
MS, 2, 2, 7, 6.0 vittyā evāgneyaḥ //
MS, 2, 2, 7, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 2, 7, 14.0 sa yadā vinded athaitebhya eva nirvapet //
MS, 2, 2, 7, 15.0 yair evāvindat tān bhāginaḥ karoti //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 2, 7, 27.0 yathā sarvāsv eva samāvad vasānīti //
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
MS, 2, 2, 7, 36.0 tenaivāsmai prāyaścittiṃ vindati //
MS, 2, 2, 7, 37.0 amum evāpyāyamānam anvāpyāyate //
MS, 2, 2, 8, 4.0 tad vā indriyam evātyaricyata //
MS, 2, 2, 8, 26.0 teja evāvarunddhe //
MS, 2, 2, 8, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 9, 6.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 13.0 antenaivāsmā ante kalpayati //
MS, 2, 2, 9, 20.0 antam evālabdha //
MS, 2, 2, 9, 24.0 te evālabdha //
MS, 2, 2, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 9.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 13.0 indriyeṇaivainān anvṛjūn kurute //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 2, 10, 19.0 mṛdha eva vihate //
MS, 2, 2, 10, 22.0 abhimātīr eva hate //
MS, 2, 2, 10, 32.0 tad vārtraghnam evaitat //
MS, 2, 2, 11, 5.0 parāvata evainam adhy āptvāvagamayati //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 2, 11, 19.0 hanty evainam //
MS, 2, 2, 11, 22.0 taraty evainam //
MS, 2, 2, 11, 25.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 11, 29.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 12, 3.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 2, 12, 6.0 vīryam evaiṣu jityai dadhāti //
MS, 2, 2, 12, 8.0 manyoḥ svid eva satyam akaḥ //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 2, 13, 9.0 paśūn eva //
MS, 2, 2, 13, 11.0 sa vai paśūn evābhyatiricyate //
MS, 2, 2, 13, 17.0 agnir evāsmai tad vindati yad iha //
MS, 2, 2, 13, 23.0 abhiroddhāra eva //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 2, 13, 46.0 somapīthenaivainaṃ samardhayati //
MS, 2, 2, 13, 49.0 indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 3, 1, 3.0 ṛddhyā evāgneyaḥ //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 1, 19.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 21.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 1, 29.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 31.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 34.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 1, 40.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 42.0 varuṇād evainaṃ tena muñcati //
MS, 2, 3, 1, 45.0 payasaivāsmai payo 'varunddhe //
MS, 2, 3, 1, 49.0 grāmeṇaivainaṃ samūhati //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 3, 2, 19.0 āmanasa evainān karoti //
MS, 2, 3, 2, 39.0 tā evāvārunddha //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 3, 3, 10.0 kapālair evainam āpnoti //
MS, 2, 3, 3, 12.0 sarvata evainaṃ muñcati //
MS, 2, 3, 3, 14.0 yan nopasmarati tasmā eva sa //
MS, 2, 3, 3, 18.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 3, 3, 20.0 svām eva devatām upapratigṛhṇāti //
MS, 2, 3, 3, 26.0 yāvān evāśvas tam āpnoti //
MS, 2, 3, 3, 30.0 yonimantam evainam akaḥ //
MS, 2, 3, 3, 31.0 sva evainaṃ yonau pratiṣṭhāpayati //
MS, 2, 3, 3, 44.0 ya evāpsavyo varuṇas tata enaṃ muñcati //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 9.0 vācā caivāsmin brahmaṇā cāyur dadhāti //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 3, 5, 17.0 yāvān eva taṃ niṣkrīya //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 5, 23.0 yāvān evāsyātmā taṃ varuṇān muktvā //
MS, 2, 3, 5, 25.0 saṃvatsara evainaṃ pratiṣṭhāpayati //
MS, 2, 3, 5, 32.0 yāvān eva puruṣas taṃ samīrayati //
MS, 2, 3, 5, 33.0 yāvān eva puruṣas taṃ samīrayitvā //
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
MS, 2, 3, 5, 47.0 yāvad evāsti tenāsmā āyur dadhāti //
MS, 2, 3, 5, 51.0 sarva evāsmā āyur dadhati //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 5, 58.0 amṛtād evainam adhy āyur niṣpāyayanti //
MS, 2, 3, 5, 60.0 āyur evātman dhatte //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 6, 4.0 ṛddhyā evāgneyaḥ //
MS, 2, 3, 6, 10.0 yāvān eva puruṣas tam āpnoti //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 21.0 tam eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 6, 44.0 payasaivāsmai payaś cakṣur dadhāti //
MS, 2, 3, 7, 14.0 etair evendriyair vīryair ātmānam abhisaṃyuṅkte //
MS, 2, 3, 7, 38.0 etair evainam indriyair etābhir devatābhir vyatiṣajati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 2, 3, 7, 52.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 3, 9, 5.0 vācaivāsmint svādumānaṃ dadhāti //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 25.0 ātmann eva vīryaṃ dhatte //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 3, 9, 35.0 āyur eva vīryam āpnoti //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 37.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 40.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 43.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 46.0 yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti //
MS, 2, 4, 1, 51.0 yaṣṭavyam eva //
MS, 2, 4, 2, 5.0 anṛtenaivānṛtād anṛtaṃ krīṇāti //
MS, 2, 4, 2, 12.0 evam eva vapābhiś carati //
MS, 2, 4, 2, 13.0 indra evaiṣu tad adhibhavati //
MS, 2, 4, 2, 19.0 vīrye evainam abhisaṃdhattaḥ //
MS, 2, 4, 2, 34.0 tasmād brāhmaṇaḥ sarva eva brahmābhi dhīraḥ //
MS, 2, 4, 3, 4.0 tathā vāk svayam eva vyait //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 10.0 ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ iti //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 76.0 tad āpnoti paśūn eva //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 4, 4, 8.0 dve eva tṛtīye āhartur ekaṃ pratigrahītur iti //
MS, 2, 4, 4, 9.0 tau vai tatraivātiṣṭhetām //
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
MS, 2, 4, 4, 31.0 ojasy eva vīrye pratitiṣṭhati //
MS, 2, 4, 5, 9.0 sarveṇaivainaṃ yajñenābhicarati //
MS, 2, 4, 5, 15.0 sarveṇaivāsmai yajñena prāyaścittiṃ vindati //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 11.0 bhavaty eva //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 4, 8, 11.0 digbhya evaitair vṛṣṭim āvartayanti //
MS, 2, 4, 8, 22.0 devatābhir evānvahaṃ vṛṣṭim acchaiti //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
MS, 2, 4, 8, 24.0 ahorātrābhyām eva vṛṣṭiṃ cyāvayanti //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 36.0 tān eva bhāgadheyenopāsarat //
MS, 2, 4, 8, 39.0 imāś caivāmūś ca samasrāṭ //
MS, 2, 4, 8, 42.0 imān eva lokān vṛṣṭyai saṃmṛśati //
MS, 2, 5, 1, 4.0 yat saumyaḥ pratyakṣam evāsmai paśum ālabhate //
MS, 2, 5, 1, 7.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 12.0 soma evāsmai reto dadhāti //
MS, 2, 5, 1, 17.0 ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe //
MS, 2, 5, 1, 20.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 1, 26.0 puṣṭim evāvarunddhe //
MS, 2, 5, 1, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 1, 33.0 yoner eva prajāyate //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 59.0 tad ati saivainaṃ bhūtyai ninayati //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 1, 73.0 yad vāyave vāyur evāsmai prāṇaṃ ninayati //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 2, 15.0 tad ubhayenaiva devapaśur ālabhyate //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 2, 34.0 saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 2, 50.0 yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 3, 16.0 nimān eva lokān ujjayati //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 3, 39.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 4, 3.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 4, 11.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 14.0 āpo ha tv evāsat khananti //
MS, 2, 5, 4, 19.0 te eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 36.0 tad evendriyaṃ vīryaṃ teja āpnoti //
MS, 2, 5, 4, 39.0 vācaivaiṣāṃ vācaṃ vṛṅkte //
MS, 2, 5, 4, 41.0 taryam evaiṣāṃ vācaṃ karoti //
MS, 2, 5, 4, 45.0 dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ //
MS, 2, 5, 4, 48.0 yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya //
MS, 2, 5, 5, 3.0 ṛddhyā evāgneyaḥ //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 6.0 bhavaty eva //
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 5, 5, 19.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 5, 32.0 tad evāsmā indriyaṃ vīryam āptvā dadhāti //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 36.0 bhavaty eva //
MS, 2, 5, 5, 40.0 nirṛtyā evainaṃ tena muñcati //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 5, 49.0 sa vā etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 5, 57.0 tasmādeva mithunādyajamānaḥ prajayā ca paśubhiśca prajāyate //
MS, 2, 5, 6, 12.0 tad varuṇapramocanīya evaiṣa //
MS, 2, 5, 6, 16.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 6, 24.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 6, 28.0 mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 37.0 saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyati //
MS, 2, 5, 6, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 6, 45.0 pāpmānam evāpahate //
MS, 2, 5, 6, 52.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 6, 55.0 pāpmānam evāpahate //
MS, 2, 5, 7, 30.0 brāhmaṇaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 32.0 bhavaty eva //
MS, 2, 5, 7, 35.0 bārhaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 7, 52.0 chandasām evāsmai rasena dadhati //
MS, 2, 5, 7, 58.0 tān eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 62.0 chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti //
MS, 2, 5, 7, 67.0 tām eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 72.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 5, 7, 75.0 annam evetarāḥ //
MS, 2, 5, 7, 79.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 7, 81.0 stṛṇuta eva //
MS, 2, 5, 7, 86.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 8, 4.0 vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 8, 10.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate //
MS, 2, 5, 8, 13.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 8, 13.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 8, 14.0 svārājyam eva gacchati //
MS, 2, 5, 8, 20.0 indriyeṇaivāsmai viśam upayunakti //
MS, 2, 5, 8, 22.0 paścād evāsmai viśam upadadhāti //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 8, 33.0 stṛṇuta eva //
MS, 2, 5, 8, 37.0 svām eva devatāṃ rājyāyopāsarat //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 5, 9, 6.0 saṃvatsarād evainaṃ niṣkrīṇāti //
MS, 2, 5, 9, 9.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate //
MS, 2, 5, 9, 12.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 9, 15.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 9, 15.0 indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt //
MS, 2, 5, 9, 16.0 svārājyam eva gacchati //
MS, 2, 5, 9, 20.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 23.0 āyur eva vīryam āpnoti //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 5, 9, 41.0 yāvad eva brahma tenainaṃ sarveṇābhicarati //
MS, 2, 5, 9, 43.0 stṛṇuta eva //
MS, 2, 5, 9, 55.0 yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate //
MS, 2, 5, 10, 12.0 tair yacchvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoti //
MS, 2, 5, 10, 16.0 saṃvatsaram evāptvāvarunddhe //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 5.0 yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati //
MS, 2, 5, 11, 7.0 yad vāruṇo varuṇād evainaṃ tena muñcati //
MS, 2, 5, 11, 8.0 etān evābhicarann ālabheta //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 5, 11, 13.0 yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute //
MS, 2, 5, 11, 16.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 5, 11, 27.0 raśmīnām evāsmai rūpāṇy āptvonnayati //
MS, 2, 5, 11, 51.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 55.0 paśūnām evāsmai rūpāṇy āptvāvarunddhe //
MS, 2, 5, 11, 59.0 tam eva bhāgadheyenopāsarat //
MS, 2, 7, 15, 16.2 evā no dūrve pratanu sahasreṇa śatena ca //
MS, 2, 8, 6, 46.0 ta u evādhipataya āsan //
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 13, 8, 6.18 evā hy agne //
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 3, 1, 8, 11.0 oṣadhīṣv evaināṃ pratiṣṭhāpayati //
MS, 3, 1, 8, 14.0 vācaivainām abhīnddhe //
MS, 3, 1, 8, 17.0 chandobhir evaināṃ śrapayati //
MS, 3, 1, 8, 20.0 ahorātrābhyām evaināṃ pacati //
MS, 3, 1, 8, 23.0 nakṣatrair evaināṃ pacati //
MS, 3, 1, 8, 26.0 tair evaināṃ pacati //
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
MS, 3, 1, 8, 34.0 savitṛprasūta evainām udvapati //
MS, 3, 1, 8, 37.0 dhṛtyā eva //
MS, 3, 1, 8, 42.0 mitrāyaivaināṃ paridadāti //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //
MS, 3, 2, 10, 55.0 sātmānam evāgniṃ cinute //
MS, 3, 6, 9, 4.0 devebhya evainaṃ prāha //
MS, 3, 6, 9, 8.0 ebhya evainaṃ lokebhyā āvedayati //
MS, 3, 6, 9, 13.0 anyam eva ṛtuṃ samprāpya vācaṃ visṛjate //
MS, 3, 6, 9, 17.0 vratenaiva yajñaṃ saṃtanoti //
MS, 3, 6, 9, 36.0 tasmād evādhi vratam ālabhate //
MS, 3, 6, 9, 42.0 dīkṣitavratam eva tat //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 6, 9, 59.0 tam eva setum anusaṃtarati //
MS, 3, 6, 9, 62.0 sahaiva devatābhis tarati //
MS, 3, 6, 9, 65.0 sahaiva yajñena tarati //
MS, 3, 7, 4, 1.8 svenaiva rūpeṇa krīyate /
MS, 3, 7, 4, 1.21 yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe /
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.8 abhitsāra evāsyaiṣaḥ /
MS, 3, 7, 4, 2.10 śukram evāsya gṛhṇāti /
MS, 3, 7, 4, 2.12 savitṛprasūta eva gṛhṇāti /
MS, 3, 7, 4, 2.15 sarvair evainaṃ chandobhir gṛhṇāti /
MS, 3, 7, 4, 2.20 yāvān eva yajñas tam ālabdhaḥ /
MS, 3, 7, 4, 2.22 ayātayāmnyāyātayāmnyaiva mimīte /
MS, 3, 7, 4, 2.27 virājam evāpnoti /
MS, 3, 7, 4, 2.29 paśūn evāvarunddhe /
MS, 3, 7, 4, 2.47 sva evainaṃ yonau dadhāti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 9, 6, 7.0 yajñam evaitābhir yajamānā āprīṇīte //
MS, 3, 9, 6, 15.0 yad evāsyābhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti //
MS, 3, 10, 3, 2.0 manasa eva tenāvadyati //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 5.0 vāca eva tenāvadyati //
MS, 3, 10, 3, 8.0 vakṣasa eva tenāvadyati //
MS, 3, 10, 3, 13.0 madhyasyaiva tenāvadyati //
MS, 3, 10, 3, 15.0 rūpasyaiva tenāvadyati //
MS, 3, 10, 3, 41.0 tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati //
MS, 3, 10, 3, 59.0 yāvān eva paśus tasminn āyur dadhāti //
MS, 3, 10, 3, 63.0 yāvān eva paśus tasmin medo rūpaṃ dadhāti //
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
MS, 4, 4, 1, 30.0 prajāpatim evāpnoti //
MS, 4, 4, 2, 1.6 anibhṛṣṭaṃ hy eva rāṣṭram akaḥ /
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
MS, 4, 4, 2, 1.14 varcasyā evainā akaḥ /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /
MS, 4, 4, 2, 1.22 svayaiva devatayā /
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.27 mṛtyum evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.36 brahmavarcasenaivainam abhiṣiñcati /
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
MS, 4, 4, 2, 1.42 tad viśa evaitena vīryam avarunddhe /
MS, 4, 4, 3, 10.0 āyur eva vīryam āpnoti //
MS, 4, 4, 3, 13.0 amṛtenaivainaṃ saṃrambhayati //
MS, 4, 4, 3, 15.0 gārhapatyāyaivainam āvedayati //
MS, 4, 4, 3, 18.0 indriyāyaivainam āvedayati //
MS, 4, 4, 3, 21.0 ahorātrābhyām evainam āvedayati //
MS, 4, 4, 3, 23.0 dyāvāpṛthivībhyām evainam āvedayati //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
MS, 4, 4, 3, 29.0 tābhya evainam āvedayati //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
MuṇḍU, 1, 2, 8.2 jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
MuṇḍU, 1, 2, 12.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭham //
MuṇḍU, 2, 1, 1.3 tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti //
MuṇḍU, 2, 1, 10.1 puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam /
MuṇḍU, 2, 2, 3.2 āyamya tad bhāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddhi //
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
MuṇḍU, 3, 1, 7.2 dūrāt sudūre tad ihāntike ca paśyatsvihaiva nihitaṃ guhāyām //
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 10.3 teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam //
Mānavagṛhyasūtra
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.3 api vā mantrāveva japet //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 10, 7.2 atraiva vāṇaśabdaṃ kuruteti preṣyati //
MānGS, 1, 10, 15.13 tā eva vivahāvahai puṃse putrāya kartavai /
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 18.3 ity ubhāveva vyutkrāmataḥ //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 22, 11.8 daivī yā mānuṣī medhā sā mām āviśatām ihaiva /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 23, 4.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 13.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 19.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 2, 1, 7.2 ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva /
MānGS, 2, 1, 8.2 ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan /
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 11, 12.1 ihaiva tiṣṭha nitarā tilvalā sthirāvatī /
Nirukta
N, 1, 1, 5.0 te nigantava eva santo nigamanān nighaṇṭava ucyanta ityaupamanyavaḥ //
N, 1, 1, 6.0 api vā hananād eva syuḥ samāhatā bhavanti //
N, 1, 2, 13.0 apakṣīyata ityetenaiva vyākhyātaḥ pratilomam //
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 5, 4.0 athāpyukāraitasminn evārtha uttareṇa //
N, 1, 6, 3.0 na nūnam astyadyatanaṃ no eva śvastanam //
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 8, 1.0 eṣa eva vyūhaḥ saptaikamadhyā //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.1 eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā /
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 1, 8.0 yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti //
PB, 4, 1, 10.1 yad eṣa ṣaḍaho bhavati ṛtūn eva prajanayanti ṛtuṣu pratitiṣṭhanti //
PB, 4, 1, 12.0 yad etau ṣaḍahau bhavato māsān eva prajanayanti māseṣu pratitiṣṭhanti //
PB, 4, 1, 14.0 yad ete catvāraḥ ṣaḍahā bhavantyardhamāsān eva prajanayantyardhamāseṣu pratitiṣṭhanti //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 1, 17.0 tena māsān saṃvvatsaraṃ prājanayad yad eṣa māso bhavati saṃvvatsaram eva prajanayanti saṃvvatsare pratitiṣṭhanti //
PB, 4, 2, 5.0 caturviṃśatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 2, 16.0 saṃvvatsarasya rūpaṃ sarvān evainān etayā punāti sarvān abhivadati //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 2, 20.0 atho khalvāhuryajñāyajñīyam eva kāryam //
PB, 4, 2, 21.0 panthā vai yajñāyajñīyaṃ patha eva tan na yanti //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 4, 4, 5.0 caturuttarair eva chandobhir etavyam //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 8.0 tad āhur anavakᄆptāni vā etāni chandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 6.0 prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 5, 20.0 agniṣṭomā eva sarve kāryāḥ //
PB, 4, 5, 21.0 vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ prāṇeṣveva pratitiṣṭhanti //
PB, 4, 5, 21.0 vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ prāṇeṣveva pratitiṣṭhanti //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 5.0 madhyata eva yajñasya pratitiṣṭhanti //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 14.0 bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 15.0 mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti //
PB, 4, 6, 16.0 daśastobhaṃ bhavati daśākṣarā virāḍ virājy eva pratitiṣṭhanti //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
PB, 4, 6, 22.0 āsannaḥ pātraṃ janayanta devā iti jāyanta eva //
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 8, 4.0 vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 5.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 4, 9, 6.0 iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 12.0 brahmodyaṃ vadanti brahmavarcasa eva pratitiṣṭhanti //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 4, 9, 15.0 gṛhapatir audumbarīṃ dhārayati gṛhapatir vā ūrjo yantorjam evaibhyo yacchati //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 4, 9, 18.0 atho śvastanam evābhisaṃtanvanti //
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 4, 10, 2.0 prajāpatir vāva mahāṃs tasyaitad vratam annam eva //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 2, 12.0 brahmasāmnaiva tad anyāny ahāny atimedayati //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 12.0 paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti //
PB, 5, 4, 1.0 prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 4, 3.0 vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti //
PB, 5, 4, 4.0 prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 7.0 sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 4, 10.0 ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 4, 12.0 āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 5, 1.0 āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati //
PB, 5, 5, 2.0 audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe //
PB, 5, 5, 4.0 chandobhir ārohati svargam eva tal lokam ārohati //
PB, 5, 5, 8.0 saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante //
PB, 5, 5, 9.0 preṅkhām āruhya hotā śaṃsati mahasa eva tad rūpaṃ kriyate //
PB, 5, 5, 12.0 kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 16.0 yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti //
PB, 5, 5, 17.0 parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 5.0 ātmany eva tad aṅgāni pratidadhati svargasya lokasya samaṣṭyai //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 8.0 taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargaṃ lokam ayāmeti //
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 12.0 vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 5, 10, 5.0 yady utsṛjeyur ukthāny utsṛjeyus tad evotsṛṣṭaṃ tad anutsṛṣṭam //
PB, 5, 10, 6.0 atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti //
PB, 5, 10, 8.0 paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 3, 13.0 aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī chandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 4, 13.0 sāma devānām annaṃ sāmany eva tad devebhyo 'nna ūrjaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati //
PB, 6, 5, 4.0 yad āha vānaspatya iti satyenaivainaṃ tat prohati //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 18.0 prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 15.0 taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 6, 19.0 achinnaṃ pāvayanti yajñaṃ caiva prāṇāṃś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai //
PB, 6, 7, 7.0 vāgvai sarasvatī tām eva tad bhāgadheyenārabhate //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 6, 7, 17.0 yajamāno vai prastaro yajamānam eva tat svargaṃ lokaṃ harati //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 6, 8, 4.0 navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
PB, 6, 9, 3.0 upa vā annam annam evāsmā upākaḥ //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 26.0 vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 3.0 yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 13.0 kṛdhī no yaśaso jana iti janatāyām evāsmā ṛdhyate //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 2, 4.0 ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate //
PB, 7, 3, 3.0 yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 13.0 nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 18.0 abaliṣṭha iva vā ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 3, 20.0 triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 2.0 dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 7, 6.0 nava bṛhato rohān rohati nava prāṇāḥ prāṇān evāvarunddhe //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 11.0 valvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati //
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 7, 2.0 anuṣṭubham uttamāṃ sampādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati //
PB, 8, 7, 3.0 vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 8, 7, 3.0 vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
PB, 8, 7, 9.0 atho reta eva tat siñcanty āpo hi retaḥ //
PB, 8, 7, 11.0 mahad iva pratyūhyaṃ mana evāsya tajjanayanti //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 17.0 vṛṣṭiṃ vā abhyastāṃ prāyacchad annam eva //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 8, 9, 16.0 tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 22.0 ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
PB, 8, 10, 2.0 tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 8, 10, 4.0 paśavo vā uṣṇik paśūn evāvarunddhe //
PB, 8, 10, 6.0 puruṣo vai kakup puruṣān evāvarunddhe //
PB, 8, 10, 8.0 annaṃ virāḍ annādyam evāvarunddhe //
PB, 8, 10, 10.0 jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhyam evāvarunddhe //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 29.0 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 1, 31.0 svargo loko bṛhat svarga eva loke pratitiṣṭhati //
PB, 9, 1, 33.0 paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 20.0 yoge yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛddhyai //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 7.0 chandāṃsi vā abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 4, 18.0 asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 9.0 yajñāyajñīyam anuṣṭubhi prohed vācaivainaṃ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigṛhītyai //
PB, 9, 5, 11.0 pāṅkto yajño yāvān yajñas tam evārabhate //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 6.0 śrāyantīyam eva kāryam //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 5.0 vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 9, 8, 8.0 arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 14.0 mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 3.0 tam u pratiṣṭhetyāhus trivṛddhy evaiṣu lokeṣu pratiṣṭhitaḥ //
PB, 10, 1, 4.0 ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 15.0 tam u puṣṭir ity āhus trivṛddhy evaiṣa puṣṭaḥ //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 6.0 saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ //
PB, 10, 3, 6.0 saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ //
PB, 10, 3, 10.0 jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 8.0 pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 5, 10.0 akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti //
PB, 10, 5, 11.0 chandāṃsy evāsyās tṛtīyaṃ trirātraṃ vahanti //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 10, 12, 5.0 na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbheṇa saṃvatsare paryāvṛtya prajāyate tenātivadati //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 1, 5.0 saṃbhāryās tṛcā bhavanti yathāśiṣṭhān vahiṣṭhān saṃbhared evam evaitān saṃbharanti gatyai //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 1, 7.1 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 2, 2.0 nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 3, 3.0 yad eva gāyatrasya brāhmaṇam //
PB, 11, 3, 10.0 yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam //
PB, 11, 4, 4.0 indraṃ gīrbhir havāmaha iti havanta evainam //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 9.0 naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramante //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 4.0 saṃhitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 5, 17.0 anuṣṭubhi chandasāṃ kriyate 'nuṣṭubbhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 5, 23.0 yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 11, 5, 29.0 trivṛd eva stomo bhavati tejase brahmavarcasāya //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 6, 9.0 yenaiva prāṇena prayanti tam abhyudyanti //
PB, 11, 6, 10.0 pañcadaśa eva stomo bhavati //
PB, 11, 6, 11.0 ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 10, 2.0 madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 4.0 indraṃ viśvā avīvṛdhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 13.0 ojo evaitābhyāṃ vīryam avarunddhe //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 1, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyupayanti //
PB, 12, 1, 11.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 3, 16.0 yad eva gautamasya brāhmaṇam //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 12, 4, 17.0 dvādaśa vairūpāṇi bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 12, 5, 20.0 kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarunddhe //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 2.0 yad gāyateti mahasa eva tad rūpaṃ kriyate //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 6, 4.0 śrudhī havaṃ tiraścyā iti śrutyā eva //
PB, 12, 6, 9.0 hārivarṇasyaiva nidhanenāpāhata //
PB, 12, 6, 13.0 saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 12, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 9, 10.0 bheṣajaṃ vā ātharvaṇāni bheṣajam eva tat karoti //
PB, 12, 9, 14.0 yad evāṣṭādaṃṣṭrasya brāhmaṇam //
PB, 12, 9, 23.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 10, 18.0 abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 12, 11, 20.0 ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 12, 2.0 avardhanta hy etarhi yajamānam eva tathā vardhayanti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 12, 13, 30.0 evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 34.0 ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 7.0 viśvam eva tad vittam abhivadati viśvaṃ hi paśubhir vindate //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 3, 2.0 brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati //
PB, 13, 3, 3.0 soma uṣvāṇa stotṛbhir iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 25.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 6.0 indur vājī pavate gonyoghā iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 5, 16.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 4.0 puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 13.0 hāyā ihayā ohā oheti paśūn evaitena nyauhanta //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 15.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 7, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 28.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 12, 2.0 udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 7.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 13, 12, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 14, 1, 4.0 iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti //
PB, 14, 1, 6.0 ojo vīryaṃ triṣṭub ojasyeva vīrye parākramya prayanti //
PB, 14, 1, 10.0 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 11.0 caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 1, 14.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
PB, 14, 5, 19.0 ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojovīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati //
PB, 14, 5, 20.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
PB, 14, 5, 30.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 11.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 14.0 yad eva saumitrasya brāhmaṇam //
PB, 14, 9, 17.0 sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 23.0 nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate //
PB, 14, 11, 24.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 14, 11, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 12, 1.0 preṣṭhaṃ vo atithim ityātithyasyaiva tad rūpaṃ kriyate //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
PB, 15, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 15, 1, 13.0 aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 8.0 surūpaṃ bhavati yad eva surūpasya brāhmaṇam //
PB, 15, 3, 11.0 saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 26.0 vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam //
PB, 15, 3, 33.0 vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 13.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 17.0 hāviṣkṛtaṃ bhavati pratiṣṭhāyai kṛtānuvāda eva saḥ //
PB, 15, 5, 18.0 sauparṇaṃ bhavati yad eva sauparṇasya brāhmaṇam //
PB, 15, 5, 21.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 15, 5, 27.0 āsitaṃ bhavati yad evāsitasya brāhmaṇam //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 6, 5.0 ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ traikakubham //
PB, 15, 6, 6.0 udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam //
PB, 15, 6, 7.0 aṣṭācatvāriṃśaṃ eva stomo bhavati pratiṣṭhāyai prajātyai //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 8.0 caturviṃśa eva stomo bhavati tejase brahmavarcasāya //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
PB, 15, 9, 2.0 punānas soma dhārayeti panthānam eva tat paryavayanti //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 9, 5.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca kᄆptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 5.0 eṣa eva vidhir yatra kvaciddhomaḥ //
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 3, 30.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 15, 8.2 soma eva no rājemā mānuṣīḥ prajāḥ /
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 1, 18, 6.0 striyai tu mūrdhānam evāvajighrati tūṣṇīm //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 8, 8.0 satyavadanameva vā //
PārGS, 2, 10, 10.0 etadeva vratādeśanavisargeṣu //
PārGS, 2, 17, 3.0 kāmādījāno 'nyatrāpi vrīhiyavayor evānyataraṃ sthālīpākaṃ śrapayet //
PārGS, 3, 4, 4.2 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
PārGS, 3, 6, 3.0 kṣemyo hyeva bhavati //
PārGS, 3, 7, 4.0 kṣemyo hy eva bhavati //
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.2 mā naḥ sāptajanuṣāsubhagā rāyaspoṣeṇa sam iṣā mademety etayaivotsṛjeran //
PārGS, 3, 10, 3.0 śaucam evetareṣām //
PārGS, 3, 10, 15.0 kurudhvam ityevetarasmin //
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
PārGS, 3, 12, 11.0 etadeva prāyaścittam //
PārGS, 3, 13, 7.0 etadeva vaśīkaraṇam //
PārGS, 3, 15, 4.0 etenaivāśvārohaṇaṃ vyākhyātam //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.2 tasmād āhuḥ sāmaivānnam iti /
SVidhB, 1, 1, 12.0 tasya ha vā etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
SVidhB, 1, 2, 8.7 etad evādityopasthānam /
SVidhB, 1, 2, 8.8 etā evājyāhutayaḥ /
SVidhB, 1, 2, 9.1 etenaivātikṛcchro vyākhyātaḥ //
SVidhB, 1, 3, 6.1 suvarmahāḥ suvarmayā ity etābhyāṃ darśapūrṇamāsāv etenaiva kalpena //
SVidhB, 1, 4, 1.3 bhaikṣārthāyaiva grāmaṃ praviśet /
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 1, 5, 15.4 grāmadvārasyaivāgrata āvaśyakāyābhikrāmet /
SVidhB, 1, 8, 3.0 tān pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 5.0 tāṃ pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 2, 1, 3.0 āyuṣyāṇy eva prathamam //
SVidhB, 2, 1, 4.2 jarayaiva visraṃsate //
SVidhB, 2, 2, 1.12 jarayaiva visraṃsate //
SVidhB, 2, 2, 3.2 jīveti cāsya nidhanaṃ kuryād etenaiva sadā prāśnīyāt /
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 11.2 etenaiva prāśnīyāt /
SVidhB, 2, 8, 3.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 2, 8, 4.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 7.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati //
SVidhB, 3, 4, 8.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya prokṣya dhārayet /
SVidhB, 3, 4, 9.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti /
SVidhB, 3, 5, 6.3 tāny eva pratigacchanti //
SVidhB, 3, 5, 7.3 tāny eva pratigacchanti //
SVidhB, 3, 5, 8.4 tāny eva pratigacchanti /
SVidhB, 3, 5, 8.5 tāny eva pratigacchanti //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.4 svāyām evainaṃ devatāyām ādhāya /
TB, 1, 1, 2, 1.9 mukhya eva bhavati /
TB, 1, 1, 2, 2.8 ṛdhnoty eva /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 1, 1, 2, 4.9 bhagy eva bhavati /
TB, 1, 1, 2, 6.4 avakīryaiva bhrātṛvyān /
TB, 1, 1, 2, 6.8 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 7.3 mukhya eva bhavati /
TB, 1, 1, 2, 7.4 atho yonimantam evainaṃ prajātam ādhatte /
TB, 1, 1, 2, 7.7 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 8.1 sva evainam ṛtāv ādhāya /
TB, 1, 1, 2, 8.6 pṛṣṭita eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 2, 8.11 mukhata eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 2, 8.14 yadaivainaṃ yajña upanamet /
TB, 1, 1, 2, 8.16 saivāsyarddhiḥ //
TB, 1, 1, 3, 1.2 yad evāsyā amedhyam /
TB, 1, 1, 3, 1.7 rūpeṇaiva vaiśvānaram avarunddhe /
TB, 1, 1, 3, 2.1 puṣṭyām eva prajanane 'gnim ādhatte /
TB, 1, 1, 3, 2.2 atho saṃjñāna eva /
TB, 1, 1, 3, 2.7 astv eva nau saha yajñiyam iti /
TB, 1, 1, 3, 3.5 dyāvāpṛthivyor eva yajñiye 'gnim ādhatte /
TB, 1, 1, 3, 4.2 yad evāsya tatra nyaktam /
TB, 1, 1, 3, 4.3 tad evāvarunddhe /
TB, 1, 1, 3, 4.7 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TB, 1, 1, 3, 4.8 atho śrotram eva /
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 1, 3, 8.9 saretasam evāgnim ādhatte /
TB, 1, 1, 3, 9.3 ārtim evātiprayacchati /
TB, 1, 1, 3, 9.9 yad evāsya tatra nyaktam /
TB, 1, 1, 3, 9.10 tad evāvarunddhe //
TB, 1, 1, 3, 10.5 ūrjam evāvarunddhe /
TB, 1, 1, 3, 11.2 somapītham evāvarunddhe /
TB, 1, 1, 3, 11.7 brahmavarcasam evāvarunddhe /
TB, 1, 1, 3, 12.7 bhā evāvarunddhe /
TB, 1, 1, 3, 12.13 sahṛdayam evāgnim ādhatte //
TB, 1, 1, 4, 1.3 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 4, 1.8 parimitaṃ caivāparimitaṃ cāvarunddhe /
TB, 1, 1, 4, 2.6 satya evainam ādhatte /
TB, 1, 1, 4, 3.4 paśūn evāvarunddhe /
TB, 1, 1, 4, 3.6 indriyam evāvarunddhe /
TB, 1, 1, 4, 3.9 prajā eva tad yajamānaḥ sṛjate /
TB, 1, 1, 4, 3.10 atho bhūtaṃ caiva bhaviṣyac cāvarunddhe //
TB, 1, 1, 4, 7.5 gārhapatyenaivāsmai prajāṃ paśūn prājanayat /
TB, 1, 1, 4, 7.8 asminn eva tena loke pratyatiṣṭhat /
TB, 1, 1, 4, 7.10 tenaiva suvargaṃ lokam abhyajayat //
TB, 1, 1, 5, 1.7 ṛdhnoty eva /
TB, 1, 1, 5, 1.8 atho satyaprāśūr eva bhavati /
TB, 1, 1, 5, 1.10 stṛṇuta evainam //
TB, 1, 1, 5, 2.2 prajā eva tad yajamānaḥ sṛjate /
TB, 1, 1, 5, 2.4 asminn eva loke pratitiṣṭhati /
TB, 1, 1, 5, 2.6 suvarga eva loke pratitiṣṭhati /
TB, 1, 1, 5, 2.9 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 3.3 suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti /
TB, 1, 1, 5, 3.9 yāvān evāgniḥ /
TB, 1, 1, 5, 4.6 jyotir eva paśyantīḥ prajā yajamānam abhi samāvartante /
TB, 1, 1, 5, 5.4 svam eva cakṣuḥ paśyan prajāpatir anūdeti /
TB, 1, 1, 5, 5.8 jātān eva bhrātṛvyān praṇudate /
TB, 1, 1, 5, 6.1 janiṣyamāṇān eva pratinudate /
TB, 1, 1, 5, 6.9 vibhaktir evainayoḥ sā /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 5, 7.8 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 5, 8.4 mahimānam evāsya tad vyūhati /
TB, 1, 1, 5, 8.7 mahimānam evāsya saṃdadhāti /
TB, 1, 1, 5, 10.2 virāja eva vikrāntaṃ yajamāno 'nu vikramate /
TB, 1, 1, 5, 10.7 punāty evainam /
TB, 1, 1, 5, 10.9 pūta evāsminn annādyaṃ dadhāti /
TB, 1, 1, 5, 10.11 brahmavarcasam evāsminn upariṣṭād dadhāti //
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 2.9 yad evāpsv āsīt /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 1, 6, 4.2 tādṛg eva tat /
TB, 1, 1, 6, 4.7 tādṛg eva tat /
TB, 1, 1, 6, 5.5 ye eva devate ayātayāmnī /
TB, 1, 1, 6, 5.6 tābhyām evāsmā indriyaṃ vīryam avarunddhe /
TB, 1, 1, 6, 5.9 asyām eva pratitiṣṭhati /
TB, 1, 1, 6, 6.3 mithunam evāvarunddhe /
TB, 1, 1, 6, 6.8 diśām eva jyotiṣi juhoti /
TB, 1, 1, 6, 7.8 saṃvatsareṇaivāsmai rudraṃ śamayitvā /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 1, 6, 8.8 atho yajñasyaivaiṣābhikrāntiḥ /
TB, 1, 1, 6, 8.10 manuṣyarathenaiva devarathaṃ pratyavarohati //
TB, 1, 1, 6, 9.7 tūṣṇīm eva hotavyam /
TB, 1, 1, 6, 10.1 agnimukhān evartūn prīṇāti /
TB, 1, 1, 6, 10.5 indriyam evāvarundhe /
TB, 1, 1, 6, 10.7 āśiṣa evāvarunddhe /
TB, 1, 1, 6, 11.1 vahninaiva vahniyajñasyāvarunddhe /
TB, 1, 1, 6, 11.6 sarvā eva devatāḥ prīṇāti /
TB, 1, 1, 6, 11.9 saṃvatsara eva pratitiṣṭhati /
TB, 1, 1, 8, 1.7 tenaivainān vyāvartayati /
TB, 1, 1, 8, 2.1 asminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.4 antarikṣa evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 2.6 śāntam evainaṃ paśavyam uddharate /
TB, 1, 1, 8, 2.9 amuṣminn evainaṃ loke pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.7 vārayitvaivainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 3.10 saśīrṣāṇam evainam ādhatte //
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 4.9 āśiṣam evaitām āśāste /
TB, 1, 1, 8, 5.1 saprāṇam evainam ādhatte /
TB, 1, 1, 8, 5.3 annam evāsmai svadayati /
TB, 1, 1, 8, 5.5 vibhaktir evainayoḥ sā /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 8, 5.8 āśiṣam evaitām āśāste /
TB, 1, 1, 8, 6.1 annam evāvarundhe /
TB, 1, 1, 8, 6.3 samindha evainam /
TB, 1, 1, 8, 6.6 eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.9 uddhṛtyaivādhāyābhimantryaḥ /
TB, 1, 1, 8, 6.10 avīṅgitam evainaṃ pratiṣṭhitam ādhatte /
TB, 1, 1, 8, 6.13 tābhir evainaṃ samardhayati /
TB, 1, 1, 8, 6.15 tābhir evainaṃ parābhāvayati //
TB, 1, 1, 9, 1.3 tām evāsmai janayati /
TB, 1, 1, 9, 3.6 reta eva tad dadhāti /
TB, 1, 1, 9, 4.1 uccheṣaṇād eva tad reto dhatte /
TB, 1, 1, 9, 4.7 asthy eva tad retasi dadhāti /
TB, 1, 1, 9, 5.9 citram eva bhavati /
TB, 1, 1, 9, 6.3 priyeṇaivainaṃ dhāmnā samardhayati /
TB, 1, 1, 9, 7.8 reta eva taddhitaṃ vardhamānam eti /
TB, 1, 1, 9, 8.10 tair eva saṃtvaṃ gacchati //
TB, 1, 1, 9, 9.9 tādṛg eva tat /
TB, 1, 1, 9, 10.1 saiva sāgneḥ saṃtatiḥ /
TB, 1, 1, 9, 10.3 saṃvatsaram eva tad reto hitaṃ prajanayati /
TB, 1, 1, 9, 10.7 saṃvatsarād evainam avarudhyādhatte /
TB, 1, 1, 9, 10.10 saṃvatsaram evāsyāhitā bhavanti /
TB, 1, 1, 9, 10.13 āhitā evāsya bhavanti //
TB, 1, 1, 10, 2.1 dohā eva yuṣmākam iti /
TB, 1, 1, 10, 3.9 atho paṅktim eva /
TB, 1, 1, 10, 4.5 pāṅktenaiva pāṅktaṃ spṛṇoti /
TB, 1, 1, 10, 4.7 annam evaitena spṛṇoti /
TB, 1, 1, 10, 4.9 prajām evaitena spṛṇoti /
TB, 1, 1, 10, 5.1 paśūn evaitena spṛṇoti /
TB, 1, 1, 10, 5.3 sabhām evaitenendriyaṃ spṛṇoti /
TB, 1, 1, 10, 5.5 mantram evaitena śriyaṃ spṛṇoti /
TB, 1, 1, 10, 6.9 tādṛg eva tat /
TB, 1, 1, 10, 6.11 sābhāgeyam evaiṣāṃ tat /
TB, 1, 1, 10, 6.16 sva evainaṃ yonau pratiṣṭhitam ādhatte /
TB, 1, 2, 1, 20.4 mamaiva san vaha havyāny agne /
TB, 1, 2, 1, 27.5 ihaiva san tatra sato vo agnayaḥ /
TB, 1, 2, 2, 1.4 navasv eva tat suvargeṣu lokeṣu satriṇaḥ pratitiṣṭhanto yanti /
TB, 1, 2, 2, 1.10 ukthyā eva saptadaśāḥ paraḥsāmānaḥ kāryāḥ //
TB, 1, 2, 2, 3.1 suvargam eva tena lokam abhijayanti /
TB, 1, 2, 2, 4.2 imān evaitair lokān saṃtanvanti /
TB, 1, 2, 2, 4.5 mithunam eva tair yajamānā avarundhate /
TB, 1, 2, 2, 4.8 bṛhataiva suvargaṃ lokaṃ yanti /
TB, 1, 2, 2, 5.2 devatā evāvarundhate /
TB, 1, 2, 2, 5.10 sa uvevendraḥ /
TB, 1, 2, 3, 2.8 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 3, 3.3 śīrṣann eva prajānāṃ prāṇān dadhāti /
TB, 1, 2, 3, 4.6 asyām eva pratitiṣṭhanti /
TB, 1, 2, 3, 4.8 viśvāny evānyena karmāṇi kurvāṇā yanti /
TB, 1, 2, 3, 4.12 yajñasyaivāntaṃ gatvā /
TB, 1, 2, 5, 1.6 yajñam evālabhante pratiṣṭhityai /
TB, 1, 2, 5, 1.9 ye eva devate ayātayāmnī /
TB, 1, 2, 5, 1.10 te evālabhante //
TB, 1, 2, 5, 2.2 devatā evāvarundhate /
TB, 1, 2, 5, 2.4 dyāvāpṛthivyor eva pratitiṣṭhanti /
TB, 1, 2, 5, 2.6 vāyur evaibhyo yathāyatanād devatā avarundhe /
TB, 1, 2, 5, 2.9 asyām eva pratitiṣṭhanti /
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
TB, 1, 2, 5, 3.5 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 6, 2.6 atho madhyata eva prajānām ūrg dhīyate /
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 1, 2, 6, 3.4 tasmāt tat sadṛg eva /
TB, 1, 2, 6, 5.3 tāny eva tena pratyupyante /
TB, 1, 2, 6, 5.6 ūrja evānnādyasyāvaruddhyai /
TB, 1, 2, 6, 5.10 talpasadyam evābhijayati //
TB, 1, 2, 6, 6.7 mahasa evānnādyasyāvaruddhyai /
TB, 1, 2, 6, 7.6 yad evaiṣāṃ sukṛtaṃ yā rāddhiḥ /
TB, 1, 2, 6, 7.8 yad evaiṣāṃ duṣkṛtaṃ yā rāddhiḥ /
TB, 1, 2, 6, 7.11 amum evādityaṃ bhrātṛvyasya saṃvindante //
TB, 2, 1, 1, 2.5 agnihotra eva no 'py astv ity abruvan /
TB, 2, 1, 2, 3.1 vasīya eva cetayate /
TB, 2, 1, 2, 3.5 svaiva te vāg ity abravīt /
TB, 2, 1, 2, 4.1 bhogāyaivāsya hutaṃ bhavati /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 6.7 sāyam eva tubhyaṃ juhavan /
TB, 2, 1, 2, 7.4 ubhayam evāgneyaṃ syāt /
TB, 2, 1, 2, 8.1 praiva tena jāyate /
TB, 2, 1, 2, 8.3 praty eva tena tiṣṭhati /
TB, 2, 1, 2, 9.1 praiva jāyate /
TB, 2, 1, 2, 9.3 tādṛg eva tat /
TB, 2, 1, 2, 10.2 tasmād dhūma evāgner divā dadṛśe /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 11.6 prajā evāsmai prajanayati /
TB, 2, 1, 2, 11.8 prajāsv eva prajātāsu reto dadhāti /
TB, 2, 1, 2, 11.10 prajā eva prajātā asyāṃ pratiṣṭhāpayati //
TB, 2, 1, 2, 12.5 tādṛg eva tat /
TB, 2, 1, 2, 12.10 tad eva saṃprati /
TB, 2, 1, 2, 12.12 tādṛg eva tat //
TB, 2, 1, 3, 2.9 pratiṣicyam eva /
TB, 2, 1, 3, 3.4 ubhayam evākaḥ /
TB, 2, 1, 3, 3.9 abhy evainad ghārayati /
TB, 2, 1, 3, 3.10 atho devatraivainad gamayati //
TB, 2, 1, 3, 5.4 tām evainad anūdvāsayati śāntyai /
TB, 2, 1, 3, 5.8 upaiva tat stṛṇāti /
TB, 2, 1, 3, 6.1 paśūn evāvarundhe /
TB, 2, 1, 3, 6.6 anūcyevāsya prajārdhukā bhavati /
TB, 2, 1, 3, 7.2 tādṛg eva tat /
TB, 2, 1, 3, 7.4 yad eva gārhapatye 'dhiśrayati /
TB, 2, 1, 3, 8.4 sam evainaṃ yacchati /
TB, 2, 1, 3, 8.6 atho agnihotram evedhmavat karoti /
TB, 2, 1, 3, 9.5 ubhe eva samidvatī āhutī juhoti /
TB, 2, 1, 3, 9.10 tādṛg eva tat /
TB, 2, 1, 3, 9.14 atho dvipady eva catuṣpadaḥ pratiṣṭhāpayati //
TB, 2, 1, 4, 2.2 bhavaty eva /
TB, 2, 1, 4, 2.10 paraiva bhavati //
TB, 2, 1, 4, 3.4 ananudhyāyinam evainaṃ karoti /
TB, 2, 1, 4, 4.3 yajñasthāṇum eva parivṛṇakti /
TB, 2, 1, 4, 4.4 atho bhrātṛvyam evāptvātikrāmati /
TB, 2, 1, 4, 4.6 reta eva tad dadhāti /
TB, 2, 1, 4, 4.8 prajanayaty eva tat /
TB, 2, 1, 4, 5.7 agnāv eva vaiśvānare dve āhutī juhoti /
TB, 2, 1, 4, 6.3 ṛtūn eva prīṇāti /
TB, 2, 1, 4, 8.5 saptarṣīn eva prīṇāti /
TB, 2, 1, 4, 8.7 svam eva vīryam anu paryāvartate /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 4, 9.10 avabhṛthasyaiva rūpam akaḥ //
TB, 2, 1, 5, 2.7 tasmād āhitāgneḥ sarvam eva barhiṣyaṃ dattaṃ bhavati /
TB, 2, 1, 5, 2.9 rātrim eva tena dakṣiṇyāṃ kurute /
TB, 2, 1, 5, 3.1 ahar eva tena dakṣiṇyaṃ kurute /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 1, 5, 3.10 rātriyā eva taddhutādyāya //
TB, 2, 1, 5, 4.3 ahna eva taddhutādyāya /
TB, 2, 1, 5, 4.6 hutam eva tat /
TB, 2, 1, 5, 5.1 imām eva pūrvayā duhe /
TB, 2, 1, 5, 5.4 yonāv eva tad retaḥ siñcati prajanane /
TB, 2, 1, 5, 5.7 tejasvy eva bhavati /
TB, 2, 1, 5, 5.10 rūpenaivāsmai paśūn avarunddhe //
TB, 2, 1, 5, 6.1 paśumān eva bhavati /
TB, 2, 1, 5, 6.4 indriyāvy eva bhavati /
TB, 2, 1, 5, 6.6 bhāgadheyenaivāsmai sajātān avarunddhe /
TB, 2, 1, 5, 6.7 grāmy eva bhavati /
TB, 2, 1, 5, 7.10 agnihotram eva tat sāmanvat karoti //
TB, 2, 1, 5, 8.5 pṛthivīm eva prīṇāti /
TB, 2, 1, 5, 8.7 antarikṣam eva prīṇāti /
TB, 2, 1, 5, 8.9 divam eva prīṇāti /
TB, 2, 1, 5, 9.5 tasya tv eva hutam /
TB, 2, 1, 5, 10.2 tasya tv eva hutam /
TB, 2, 1, 5, 10.10 ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ //
TB, 2, 1, 5, 11.1 tān evobhayāṃs tarpayati /
TB, 2, 1, 5, 11.4 agnihotra evāhaṃ sāyaṃ prātar vajraṃ bhrātṛvyebhyaḥ praharāmi /
TB, 2, 1, 5, 11.11 agnihotra eva tat sāyaṃ prātar vajraṃ yajamāno bhrātṛvyāya praharati /
TB, 2, 1, 6, 2.2 teṣāṃ hutād ajāyata gaur eva /
TB, 2, 1, 6, 3.3 ya eva prāṇānām ahauṣīt /
TB, 2, 1, 6, 3.9 prāṇāpānābhyām evāgniṃ samardhayati /
TB, 2, 1, 6, 4.4 yad eva gārhapatye 'dhiśrityāhavanīyam abhyuddravān /
TB, 2, 1, 6, 4.7 vāyum eva tena prīṇāti /
TB, 2, 1, 6, 4.9 agnim eva devatānāṃ prathamam asṛjata /
TB, 2, 1, 6, 5.10 hutam evāsya bhavati /
TB, 2, 1, 8, 1.2 pitṛlokam eva tena jayati /
TB, 2, 1, 8, 1.4 devalokam eva tena jayati /
TB, 2, 1, 8, 1.6 manuṣyalokam eva tena jayati /
TB, 2, 1, 9, 2.5 ubhe evarddhī avarundhe /
TB, 2, 1, 9, 2.7 reta eva tad dadhāti /
TB, 2, 1, 9, 2.9 reta eva hitaṃ prajanayati /
TB, 2, 1, 9, 3.8 tam evopāsarat /
TB, 2, 1, 9, 3.9 sa evainaṃ tata unnayati /
TB, 2, 1, 10, 1.4 vasuṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 1.8 rudreṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.3 sarva eva sarvaśa idhma ādīpto bhavati /
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.10 indra evāsyāgnihotraṃ hutaṃ bhavati //
TB, 2, 1, 10, 3.5 prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.9 brahmann evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
TB, 2, 2, 1, 2.1 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 1, 3.3 yasmād eva yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.4 tasmād eva yoneḥ prajāyate /
TB, 2, 2, 1, 3.7 upadraṣṭumaty eva prajāyate /
TB, 2, 2, 1, 4.7 tad eva prakāśaṃ gamayati /
TB, 2, 2, 1, 5.2 agnivaty eva vyācaṣṭe /
TB, 2, 2, 1, 5.5 upadraṣṭumaty evainaṃ yaśa ṛcchati /
TB, 2, 2, 1, 5.9 yad evainaṃ tatropanamati /
TB, 2, 2, 1, 5.10 tad evāvarundhe //
TB, 2, 2, 1, 6.2 prajātam evainam ādhatte /
TB, 2, 2, 1, 6.3 tenaivoddrutyāgnihotraṃ juhuyāt /
TB, 2, 2, 1, 6.4 prajātam evainaj juhoti /
TB, 2, 2, 1, 6.6 prajātam evainaṃ nirvapati /
TB, 2, 2, 1, 6.8 sāmidhenīr eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 1, 6.10 yajñam eva tanute //
TB, 2, 2, 1, 7.4 saprāṇam evainam abhicarati /
TB, 2, 2, 1, 7.7 yāvad evāsyāsti /
TB, 2, 2, 1, 7.11 nirṛtigṛhīta evainaṃ nirṛtyā grāhayati /
TB, 2, 2, 1, 7.14 vāca evainaṃ krūreṇa pravṛścati /
TB, 2, 2, 2, 1.10 darśapūrṇamāsāv eva sṛṣṭvārabhya pratanute //
TB, 2, 2, 2, 3.2 cāturmāsyāny eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 4.4 paśubandham eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 5.6 saumyam evādhvaraṃ sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 6.7 mukhata eva yajñaṃ saṃbhṛtya pratanute /
TB, 2, 2, 2, 6.12 yajñam evākaḥ /
TB, 2, 2, 2, 6.16 sva evainā āyatane 'vakalpayati //
TB, 2, 2, 3, 2.2 vasīyān eva bhavati /
TB, 2, 2, 3, 2.5 pāpīyān eva bhavati /
TB, 2, 2, 3, 3.3 bahor eva bhūyān bhavati /
TB, 2, 2, 3, 5.5 prajāpatir eva bhūtvā prajāyate /
TB, 2, 2, 3, 6.8 saṃvatsara evartuṣu pratiṣṭhāya /
TB, 2, 2, 3, 7.16 praty eva tiṣṭhati //
TB, 2, 2, 4, 1.7 tasyaitāvaty eva vāg āsīt /
TB, 2, 2, 4, 6.4 suvarṇa eva bhavati /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
TB, 2, 2, 4, 7.3 saptahotraiva suvargaṃ lokam eti /
TB, 2, 2, 4, 7.10 prajāpatim eva madhyato dhatte prajātyai //
TB, 2, 2, 5, 2.3 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.6 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.9 svayaivaināṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.2 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.5 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.8 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.1 anayaivainat pratigṛhṇāti /
TB, 2, 2, 5, 4.4 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.6 amṛtam evātman dhatte /
TB, 2, 2, 5, 4.8 vaya evainaṃ kṛtvā /
TB, 2, 2, 5, 5.3 ātmana evaiṣā parīttiḥ /
TB, 2, 2, 5, 6.9 sa evainam amuṣmiṃlloke kāma āgacchati /
TB, 2, 2, 5, 6.11 kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati /
TB, 2, 2, 5, 6.14 anṛṇām evaināṃ pratigṛhṇāti //
TB, 2, 2, 6, 1.4 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 1.8 ebhya eva lokebhyo 'nnādyam avarundhate /
TB, 2, 2, 6, 2.1 annam evāvarundhate /
TB, 2, 2, 6, 2.10 asyām eva pratitiṣṭhanti //
TB, 2, 2, 6, 3.8 yajñasyaivāntaṃ gatvā /
TB, 2, 2, 6, 3.10 tad eva prakāśaṃ gamayati //
TB, 2, 2, 6, 4.8 bhrātṛvyasyaiva tal lokaṃ vṛṅkte /
TB, 2, 2, 6, 4.14 etāvantam evāsmai lokam ucchiṃṣati /
TB, 2, 2, 7, 2.1 mitram eva bhavataḥ /
TB, 2, 2, 8, 2.1 ṛjudhaivainam amuṃ lokaṃ gamayati /
TB, 2, 2, 8, 2.4 yaśa evātman dhatte /
TB, 2, 2, 8, 2.8 yajamānam eva suvargaṃ lokaṃ gamayati /
TB, 2, 2, 8, 3.1 indriyam evātman dhatte /
TB, 2, 2, 8, 3.10 anusavanam evaināṃs tarpayati //
TB, 2, 2, 8, 6.8 tasya tv eva gṛhītāḥ /
TB, 2, 2, 8, 7.10 praty eva tiṣṭhati //
TB, 2, 2, 8, 8.4 yaśa evainam ṛcchati /
TB, 2, 2, 8, 8.12 yaśa evainam ṛcchati //
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 1.5 tad asad eva san mano 'kuruta syām iti /
TB, 2, 2, 9, 3.8 bhavaty eva /
TB, 2, 2, 9, 6.8 sa prajananād eva prajā asṛjata /
TB, 2, 2, 9, 7.7 sa upapakṣābhyām evartūn asṛjata /
TB, 2, 2, 9, 9.3 duha eva prajāḥ /
TB, 2, 2, 9, 9.7 devavān eva bhavati /
TB, 2, 2, 9, 10.4 tad vā idaṃ manasy eva paramaṃ pratiṣṭhitam /
TB, 2, 2, 10, 3.5 adhipatir eva samānānāṃ bhavati /
TB, 2, 2, 10, 4.1 candravān eva bhavati /
TB, 2, 2, 10, 4.10 indriyāvy eva bhavati //
TB, 2, 2, 10, 5.4 paramām eva kāṣṭhāṃ gacchati /
TB, 2, 2, 10, 6.4 sa prajāpatir eva bhūtvā prajā āvayat /
TB, 2, 2, 10, 7.16 prajāpatir eva bhūtvā prajā atti /
TB, 2, 2, 10, 7.18 annāda eva bhavati //
TB, 2, 2, 11, 1.7 bahor eva bhūyān bhavati /
TB, 2, 2, 11, 3.1 paśumān eva bhavati /
TB, 2, 2, 11, 4.8 somapa eva somayājī bhavati /
TB, 2, 3, 1, 1.3 yad evaiṣu caturdhā hotāraḥ /
TB, 2, 3, 1, 2.3 ṛdhnoty eva /
TB, 2, 3, 1, 3.1 praty eva tiṣṭhati /
TB, 2, 3, 1, 3.10 tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
TB, 2, 3, 2, 1.2 ātmānam eva samindhe /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 2, 2.1 prāṇān evāsyopadāsayati /
TB, 2, 3, 2, 2.3 āgnīdhra eva juhuyād daśahotāram /
TB, 2, 3, 2, 2.7 prāṇān evāsmai kalpayati /
TB, 2, 3, 2, 2.9 ṛtūn evāsmai kalpayati /
TB, 2, 3, 2, 5.6 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 2, 5.9 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 2, 5.11 anayaivainat pratigṛhṇāti /
TB, 2, 3, 2, 5.15 priyeṇaivainaṃ dhāmnā pratyeti //
TB, 2, 3, 4, 1.3 tad etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 2.1 tad etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 2.9 tām etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 3.7 tam etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 4.5 tam etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 5.3 tam etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 6.1 tad etenaiva pratyagṛhṇāt /
TB, 2, 3, 4, 6.8 tat sarvam uttāna evāṅgīrasaḥ pratyagṛhṇāt /
TB, 2, 3, 4, 6.11 tat sarvam uttānas tv āṅgīrasaḥ pratigṛhṇātv ity eva pratigṛhṇīyāt /
TB, 2, 3, 4, 6.13 anayaivainat pratigṛhṇāti /
TB, 2, 3, 5, 4.4 avāntaram eva sattriṇām ṛdhnoti /
TB, 2, 3, 5, 5.5 aham eva bhūyo veda /
TB, 2, 3, 6, 1.5 tā agnihotreṇaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.2 te darśapūrṇamāsābhyām eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 2.8 te cāturmāsyair eva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 3.4 te paśubandhenaiva yajñakratunopaparyāvartanta /
TB, 2, 3, 6, 3.10 tāḥ saumyenaivādhvareṇa yajñakratunopaparyāvartanta //
TB, 2, 3, 6, 4.6 tat karmaṇaiva saṃvatsareṇa sarvair yajñakratubhir upaparyāvartata /
TB, 2, 3, 7, 1.10 ekahotāram eva tad yajñakratum āpnoty agnihotram //
TB, 2, 3, 7, 2.4 caturhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 2.10 pañcahotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 3.5 ṣaḍḍhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 4.2 saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram /
TB, 2, 3, 7, 4.9 daśahotāram eva tad yajñakratum āpnoti saṃvatsaram /
TB, 2, 3, 8, 1.10 tasyāsur evājīvat //
TB, 2, 3, 8, 2.4 asumān eva bhavati /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 8, 3.6 manasvy eva bhavati /
TB, 2, 3, 8, 3.13 divā haivāsya devatrā bhavati /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.6 sa vā eṣa prāṇa eva /
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 6.3 sa vā eṣa mātariśvaiva /
TB, 2, 3, 9, 6.5 pavamāna eva bhūtvā paścād vāti /
TB, 2, 3, 9, 6.10 sa vā eṣa pavamāna eva //
TB, 2, 3, 9, 7.2 savitaiva bhūtvottarato vāti /
TB, 2, 3, 9, 7.5 sa vā eṣa savitaiva /
TB, 2, 3, 9, 7.7 ya evāsya purastāt pāpmānaḥ /
TB, 2, 3, 9, 8.1 ya evāsya dakṣiṇataḥ pāpmānaḥ /
TB, 2, 3, 9, 8.5 ya evāsya paścāt pāpmānaḥ /
TB, 2, 3, 9, 8.9 ya evāsyottarataḥ pāpmānaḥ /
TB, 2, 3, 9, 9.15 sā tam eva raditaṃ vyūḍhaṃ gandham abhi pracyavate /
TB, 2, 3, 10, 3.9 tasmād u ha striyo bhogam aiva hārayante /
TB, 2, 3, 10, 4.10 priyo haiva bhavati //
TB, 3, 1, 4, 7.3 tān etābhir eva devatābhir upānayan /
TB, 3, 1, 4, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 5, 15.4 kāmenaiva kāmaṃ samardhayati /
TB, 3, 1, 6, 6.3 asyām eva pratitiṣṭhati /
TB, 3, 1, 6, 7.3 yajña evāntataḥ pratitiṣṭhati /
TB, 3, 8, 1, 1.5 saṃvatsaram evāvarundhe /
TB, 3, 8, 1, 1.8 ūrjam evāvarundhe /
TB, 3, 8, 1, 2.3 puṇyām eva tena kīrtim abhijayati /
TB, 3, 8, 2, 1.7 yad evādbhyo 'nnaṃ jāyate /
TB, 3, 8, 2, 1.10 reta eva tad dadhāti //
TB, 3, 8, 2, 2.2 dikṣv eva pratitiṣṭhati /
TB, 3, 8, 2, 2.4 ubhayata evāsmin rucaṃ dadhāti /
TB, 3, 8, 2, 2.8 diśām eva jyotiṣi juhoti /
TB, 3, 8, 2, 2.10 diśām eva jyotīṃṣy avarundhe //
TB, 3, 8, 2, 3.6 prajāpatim eva retasā samardhayati /
TB, 3, 8, 2, 4.2 punāty evainam /
TB, 3, 8, 2, 4.8 mahimānam evāsmin tad dadhati /
TB, 3, 8, 2, 4.12 reta eva tad dadhāti /
TB, 3, 8, 2, 4.16 retasaivāsmin reto dadhāti //
Taittirīyasaṃhitā
TS, 1, 5, 1, 30.0 ya evam punarādheyasyarddhiṃ vedardhnoty eva //
TS, 1, 5, 1, 34.1 bhāgadheyenaivainaṃ samardhayati //
TS, 1, 5, 1, 35.1 atho śāntir evāsyaiṣā //
TS, 1, 5, 1, 38.1 svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati //
TS, 1, 5, 1, 42.1 adbhya evainam oṣadhībhyo 'varudhyādhatte //
TS, 1, 5, 1, 45.1 ṛtubhya evainam avarudhyādhatte //
TS, 1, 5, 2, 4.1 yajñam eva paśūn avarunddhe /
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 11.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 5, 2, 14.1 saivāsyarddhiḥ //
TS, 1, 5, 2, 21.1 brahmaiva tad akaḥ //
TS, 1, 5, 2, 23.1 yathā vāmaṃ vasu vividāno gūhati tādṛg eva tat //
TS, 1, 5, 2, 25.1 yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat //
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 5, 2, 31.1 yajamānam evobhayataḥ paśubhiḥ parigṛhṇāti //
TS, 1, 5, 2, 35.1 atho khalu saṃbhṛtyā eva sambhārāḥ //
TS, 1, 5, 2, 44.1 yatrayatraivāsya nyaktaṃ tata evainam avarunddhe //
TS, 1, 5, 2, 44.1 yatrayatraivāsya nyaktaṃ tata evainam avarunddhe //
TS, 1, 5, 2, 46.1 tasya varuṇa evarṇayāt //
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 5, 4, 2.1 āśiṣaivainam ādhatte //
TS, 1, 5, 4, 7.1 punarnavam evainam ajaraṃ kṛtvādhatte //
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 4, 15.1 apahnuta evāsmai tat //
TS, 1, 5, 4, 17.1 saminddha evainam //
TS, 1, 5, 4, 19.1 devatābhir evainaṃ saṃbharati //
TS, 1, 5, 4, 23.1 brahmaṇaiva yajñaṃ saṃdadhāti //
TS, 1, 5, 4, 27.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati //
TS, 1, 5, 4, 30.1 tā evāvarunddhe //
TS, 1, 5, 4, 33.1 yajamānam evorjā ca rayyā cobhayataḥ parigṛhṇāti //
TS, 1, 5, 4, 40.1 yām evādityā ṛddhim ārdhnuvan tām evardhnoti //
TS, 1, 5, 4, 40.1 yām evādityā ṛddhim ārdhnuvan tām evardhnoti //
TS, 1, 5, 6, 11.1 ihaiva steto māpagāta //
TS, 1, 5, 7, 3.1 stomam evāsmai yunakti //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 5, 7, 9.1 suvargam eva lokaṃ samārohati //
TS, 1, 5, 7, 11.1 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 7, 14.1 mukhyam evainaṃ karoti //
TS, 1, 5, 7, 16.1 ojo balam evāvarunddhe //
TS, 1, 5, 7, 19.1 paśūn evāvarunddhe //
TS, 1, 5, 7, 22.1 ṛtuṣv eva pratitiṣṭhati //
TS, 1, 5, 7, 26.1 saṃvatsara eva pratitiṣṭhati //
TS, 1, 5, 7, 29.1 punarnavam evainam ajaraṃ karoti //
TS, 1, 5, 7, 30.1 atho punāty eva //
TS, 1, 5, 7, 32.1 yoga evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 33.1 dama evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
TS, 1, 5, 7, 35.1 yathā pāpīyāñchreyasa āhṛtya namasyati tādṛg eva tat //
TS, 1, 5, 7, 50.1 vyuṣṭim evāvarunddhe //
TS, 1, 5, 7, 53.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 5, 7, 57.1 vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati //
TS, 1, 5, 7, 63.1 āśiṣam evaitām āśāste //
TS, 1, 5, 8, 2.1 yāvanta eva grāmyāḥ paśavas tān evāvarunddhe //
TS, 1, 5, 8, 2.1 yāvanta eva grāmyāḥ paśavas tān evāvarunddhe //
TS, 1, 5, 8, 13.1 paśūn evātman ramayate //
TS, 1, 5, 8, 14.1 ihaiva steto māpa gāteti āha //
TS, 1, 5, 8, 15.1 dhruvā evainā anapagāḥ kurute //
TS, 1, 5, 8, 19.1 upaivainaṃ dhatte //
TS, 1, 5, 8, 23.1 asminn eva loke pratitiṣṭhati //
TS, 1, 5, 8, 24.1 atho gārhapatyāyaiva nihnute //
TS, 1, 5, 8, 27.1 teja evātman dhatte //
TS, 1, 5, 8, 34.1 āśiṣam evaitām āśāste //
TS, 1, 5, 8, 38.1 somapītham evāvarunddhe //
TS, 1, 5, 8, 42.1 somapītham evāvarunddhe //
TS, 1, 5, 8, 44.1 brahmavarcasam evāvarunddhe //
TS, 1, 5, 8, 48.1 paridhim evaitam paridadhāti //
TS, 1, 5, 8, 51.1 yathāyajur evaitat //
TS, 1, 5, 8, 55.1 annādam evainaṃ karoti //
TS, 1, 5, 8, 57.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 5, 8, 59.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 5, 9, 2.1 yad eva kiṃ ca yajamānasya svaṃ tasyaiva tat //
TS, 1, 5, 9, 2.1 yad eva kiṃ ca yajamānasya svaṃ tasyaiva tat //
TS, 1, 5, 9, 8.1 reta eva tat siñcati //
TS, 1, 5, 9, 9.1 praiva prātastanena janayati tat //
TS, 1, 5, 9, 14.1 retasa eva siktasya bahuśo rūpāṇi vikaroti //
TS, 1, 5, 9, 15.1 sa praiva jāyate //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 43.1 jyotiṣaiva tamas tarati //
TS, 1, 5, 9, 54.1 yac chandobhir upatiṣṭhate svam eva tad anvicchati //
TS, 1, 6, 7, 9.0 sva evāyatane devatāḥ parigṛhṇāti //
TS, 1, 6, 7, 15.0 tasmā eva pratiprocya vratam ālabhate //
TS, 1, 6, 7, 27.0 indriyam evātman dhatte //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 1, 6, 8, 4.0 śraddhām evārabhya yajñena yajate //
TS, 1, 6, 8, 9.0 anayaivaināḥ praṇayati //
TS, 1, 6, 8, 13.0 yajñam eva tat saṃbharati //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 1, 6, 8, 26.0 gṛhītvaiva yajñena yajate //
TS, 1, 6, 8, 29.0 manasaiva tad yajñaṃ tanute rakṣasām ananvavacārāya //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 10, 2.0 dhruvān evainān kurute //
TS, 1, 6, 10, 4.0 aprativādina evainān kurute //
TS, 1, 6, 10, 6.0 ya evainam pratyutpipīte tam upāsyate //
TS, 1, 6, 10, 9.0 tenaivainaṃ yunakti //
TS, 1, 6, 10, 13.0 yajñasyaiva tat samṛddhena yajamānaḥ suvargaṃ lokam eti //
TS, 1, 6, 10, 17.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 18.0 saṃvatsare paryāgata etābhir evopasādayet //
TS, 1, 6, 10, 19.0 brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti //
TS, 1, 6, 10, 22.0 yajñamukha eva brahma kurute //
TS, 1, 6, 10, 23.0 saṃvatsare paryāgata etābhir evāsādayet //
TS, 1, 6, 10, 24.0 brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti //
TS, 1, 6, 10, 29.0 brahmaiva pratipadaṃ kurute //
TS, 1, 6, 10, 33.0 bhrātṛvyam evāsya yajñasyāśīr gacchati //
TS, 1, 6, 10, 42.0 mana eva yajñam ātman dhatte //
TS, 1, 6, 10, 45.0 vācam evaindrīm ātman dhatte //
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 17.0 āśrāvayety aivainām ahvat //
TS, 1, 6, 11, 23.0 ya evaṃ veda duha evainām //
TS, 1, 6, 11, 40.0 ṛtūn eva prīṇāti //
TS, 1, 6, 11, 45.0 tābhyām eva cakṣur ātman dhatte //
TS, 1, 6, 11, 48.0 tenaivānnādyam ātman dhatte //
TS, 1, 6, 11, 52.0 tayaiva bhrātṛvyaṃ dabhnoti //
TS, 1, 6, 11, 55.0 tābhyām eva bhrātṛvyaṃ stṛṇute //
TS, 1, 6, 11, 57.0 indriyāvy evānnādo bhavati //
TS, 1, 6, 11, 59.0 indriyāvy eva bhavati //
TS, 1, 6, 11, 61.0 jemānam eva mahimānaṃ gacchati //
TS, 1, 6, 11, 63.0 āyur evātman dhatte //
TS, 1, 7, 1, 5.1 paśūn evopahvayate /
TS, 1, 7, 1, 11.1 tenaivainaṃ duhe /
TS, 1, 7, 1, 26.1 apaśur eva bhavati //
TS, 1, 7, 1, 30.1 paśumān eva bhavati /
TS, 1, 7, 1, 33.1 iḍām evopahūyātmānam iḍāyām upahvayate /
TS, 1, 7, 1, 39.1 brahmaṇaiva yajñaṃ saṃdadhāti /
TS, 1, 7, 1, 43.1 saṃtatyaiva yajñaṃ devebhyo 'nudiśati /
TS, 1, 7, 1, 48.1 yajñam eva tan mahayati //
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 1, 51.1 akṣitim evopaiti /
TS, 1, 7, 1, 53.1 bhūmānam evopaiti //
TS, 1, 7, 2, 24.1 ya evaṃ veda praty eva tiṣṭhati //
TS, 1, 7, 2, 31.1 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 1, 7, 3, 4.1 ya eva devāḥ parokṣam ijyante tān eva tad yajati //
TS, 1, 7, 3, 4.1 ya eva devāḥ parokṣam ijyante tān eva tad yajati //
TS, 1, 7, 3, 7.1 tān eva tena prīṇāti //
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 1, 7, 3, 14.1 devadūtān eva prīṇāti //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 1, 7, 3, 30.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sa tv eveṣṭāpūrtī //
TS, 1, 7, 3, 33.1 prajāpatim eva bhāgadheyena samardhayati //
TS, 1, 7, 3, 36.1 ūrjam evāsmin payo dadhāti //
TS, 1, 7, 3, 40.1 āśiṣam evaitām āśāste //
TS, 1, 7, 3, 46.1 akṣitim evainad gamayati //
TS, 1, 7, 4, 4.1 tenaiva prajāḥ sṛjate //
TS, 1, 7, 4, 8.1 tenaiva paśūnt sṛjate //
TS, 1, 7, 4, 11.1 āyur evātman dhatte //
TS, 1, 7, 4, 17.1 darśapūrṇamāsayor eva devatānāṃ yajamāna ujjitim anūjjayati //
TS, 1, 7, 4, 21.1 annam evāvarunddhe //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 28.1 saṃstutā eva devatā duhe //
TS, 1, 7, 4, 29.1 atho ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 1, 7, 4, 40.1 tenaivainaṃ vimuñcati //
TS, 1, 7, 4, 44.1 yajña evāntataḥ pratitiṣṭhati //
TS, 1, 7, 4, 48.1 tenaiva reta ātman dhatte //
TS, 1, 7, 4, 52.1 tenaiva paśūnāṃ rūpam ātman dhatte //
TS, 1, 7, 4, 56.1 tasmād eva yajamāno mithunena prajāyate //
TS, 1, 7, 4, 63.1 tad evāsya sarvaṃ vṛṅkte //
TS, 1, 7, 5, 9.1 dhruvām evāpyāyayati //
TS, 1, 7, 5, 17.1 tasminn evainaṃ dadhāti saha yajamānena //
TS, 1, 7, 5, 20.1 ātmānam eva prīṇāti //
TS, 1, 7, 5, 24.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
TS, 1, 7, 5, 34.1 yajñam evāmṛtam ātman dhatte //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 1, 7, 5, 42.1 viṣṇur eva bhūtvā yajamānaś chandobhir imāṁ lokān anapajayyam abhijayati //
TS, 1, 7, 5, 49.1 chandobhir evemāṁ lokān yathāpūrvam abhijayati //
TS, 1, 7, 6, 4.1 suvargam eva lokam eti //
TS, 1, 7, 6, 8.1 yathāyajur evaitat //
TS, 1, 7, 6, 13.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 21.1 imān eva lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohati //
TS, 1, 7, 6, 24.1 asminn eva loke pratitiṣṭhati //
TS, 1, 7, 6, 28.1 tasyaivāvṛtam anu paryāvartate //
TS, 1, 7, 6, 30.1 svam eva vīryam anu paryāvartate //
TS, 1, 7, 6, 32.1 atho ādityasyaivāvṛtam anu paryāvartate //
TS, 1, 7, 6, 36.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 40.1 yathāyajur evaitat //
TS, 1, 7, 6, 44.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 47.1 punāty evāgnim //
TS, 1, 7, 6, 53.1 yathāyajur evaitat //
TS, 1, 7, 6, 59.1 annādam evainaṃ karoti //
TS, 1, 7, 6, 62.1 tejasvy evāsya brahmavarcasī putro jāyate //
TS, 1, 7, 6, 65.1 teja evāsmin brahmavarcasaṃ dadhāti //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 1, 7, 6, 75.1 vratam eva visṛjate //
TS, 1, 7, 6, 85.1 tenaivainam punar ālabhate //
TS, 1, 8, 6, 6.1 eka eva rudro na dvitīyāya tasthe //
TS, 1, 8, 9, 34.1 saiva śvetā śvetavatsā dakṣiṇā //
TS, 2, 1, 1, 1.3 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 1.4 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 1, 1.5 bhavaty eva /
TS, 2, 1, 1, 1.7 etam eva santaṃ vāyave niyutvata ālabheta /
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 2, 1, 1, 1.10 bhavaty eva //
TS, 2, 1, 1, 2.3 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 2.4 sa evāsmai prajā nasyotā niyacchati /
TS, 2, 1, 1, 2.5 grāmy eva bhavati /
TS, 2, 1, 1, 2.7 dhruvā evāsmā anapagāḥ karoti /
TS, 2, 1, 1, 3.2 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 3.3 sa evāsmai prāṇāpānābhyām prajām prajanayati /
TS, 2, 1, 1, 3.8 vāyum eva niyutvantaṃ svena bhāgadheyenopa //
TS, 2, 1, 1, 4.2 sa evāsmin prāṇāpānau dadhāti /
TS, 2, 1, 1, 4.3 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 1, 5.2 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 5.3 sa evāsmai prajām paśūn prajanayati /
TS, 2, 1, 1, 6.1 rūpeṇaivāvarunddhe /
TS, 2, 1, 1, 6.4 nānaiva dvāv abhijāyete ūrjam puṣṭiṃ tṛtīyaḥ /
TS, 2, 1, 1, 6.5 somāpūṣaṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 6.6 tāv evāsmai paśūn prajanayataḥ /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 1, 6.10 ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 2, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 2.2 sa evainaṃ varuṇapāśān muñcati /
TS, 2, 1, 2, 4.2 ādityān eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 4.3 ta evainam prathayanti paśubhiḥ pra prajayā janayanti /
TS, 2, 1, 2, 4.7 tābhir evāsmin rucam adadhuḥ /
TS, 2, 1, 2, 5.2 etā eva devatāḥ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 5.3 tā evāsmin brahmavarcasaṃ dadhati /
TS, 2, 1, 2, 5.4 brahmavarcasy eva bhavati /
TS, 2, 1, 2, 5.7 yāvanty eva tejāṃsi tāny eva //
TS, 2, 1, 2, 5.7 yāvanty eva tejāṃsi tāny eva //
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 2, 6.5 brahmavarcasy eva bhavati /
TS, 2, 1, 2, 6.8 indriyam evāsmin dadhati /
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 2, 7.7 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 8.7 kṛṣṇagrīva āgneyo bhavati tama evāsmād apahanti /
TS, 2, 1, 2, 9.1 rucam evāsmin dadhāti /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 2, 9.6 tejasaiva brahmaṇobhayato rāṣṭram parigṛhṇāti /
TS, 2, 1, 3, 1.6 viṣṇur eva bhūtvemāṃllokān abhijayati /
TS, 2, 1, 3, 2.3 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 1, 3, 2.7 indram eva marutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 3, 2.9 grāmy eva bhavati /
TS, 2, 1, 3, 3.5 paścādanvavasāyinīm evāsmai viśaṃ karoti /
TS, 2, 1, 3, 3.8 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 3, 3.10 annāda eva bhavati /
TS, 2, 1, 3, 4.3 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.4 sa evāsmai rājyam prayacchati /
TS, 2, 1, 3, 4.10 pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati /
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.4 sa evāsmāt pāpmānam abhimātim praṇudate /
TS, 2, 1, 3, 5.6 indram eva vajriṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 4, 1.3 tasmā etāṃ daśarṣabhām ālabhanta tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 4, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 4, 1.7 brahmavarcasy eva bhavati /
TS, 2, 1, 4, 2.3 yāvanty eva tejāṃsi tānyevāvarunddhe /
TS, 2, 1, 4, 2.3 yāvanty eva tejāṃsi tānyevāvarunddhe /
TS, 2, 1, 4, 2.5 abhipūrvam evāsmin tejo dadhāti /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 4, 2.9 brahmavarcasy eva bhavati /
TS, 2, 1, 4, 3.3 devatāsu eva pratitiṣṭhati /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 2, 1, 4, 6.5 tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta /
TS, 2, 1, 4, 6.7 agnir evāsya svena bhāgadheyenopasṛtaḥ //
TS, 2, 1, 4, 7.3 bhavaty eva /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 7.7 te evainam pratiṣṭhāṃ gamayataḥ /
TS, 2, 1, 4, 7.8 praty eva tiṣṭhati /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 1, 5, 1.6 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 5, 1.8 paśumān eva bhavati /
TS, 2, 1, 5, 2.3 lakṣmiyaiva paśūn avarunddhe /
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 2, 1, 5, 2.8 ahorātrāṇy eva sahasraṃ sampādyālabheta /
TS, 2, 1, 5, 3.2 paśūn eva prajātān pratiṣṭhāṃ gamayati /
TS, 2, 1, 5, 3.6 oṣadhīr eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 3.7 tā evāsmai svād yoneḥ prajām prajanayanti /
TS, 2, 1, 5, 4.3 āpa evāsmā asataḥ sad dadati /
TS, 2, 1, 5, 5.1 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 5.2 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 5, 5.3 bhavaty eva /
TS, 2, 1, 5, 5.4 yaṃ sūtvā vaśā syāt tam aindram evālabheta /
TS, 2, 1, 5, 5.6 sākṣād evendriyam avarunddhe /
TS, 2, 1, 5, 6.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 5, 7.4 brahmaṇaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 7.5 tasmā evainam āvṛścati /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 5, 7.11 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 5, 7.12 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 6, 1.3 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.4 sa evainam pṛṣṭhaṃ samānānāṃ karoti /
TS, 2, 1, 6, 1.5 grāmy eva bhavati /
TS, 2, 1, 6, 1.11 pūṣaṇam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.12 sa evāsmai //
TS, 2, 1, 6, 2.2 annāda eva bhavati /
TS, 2, 1, 6, 2.8 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 2.9 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 2.10 annāda eva bhavati /
TS, 2, 1, 6, 2.15 indram eva //
TS, 2, 1, 6, 3.2 sa evāsminn indriyaṃ dadhāti /
TS, 2, 1, 6, 3.3 indriyāvy eva bhavati /
TS, 2, 1, 6, 3.9 savitāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 3.10 sa evāsmai sanim prasuvati /
TS, 2, 1, 6, 4.5 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.6 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 4.7 annāda eva bhavati /
TS, 2, 1, 6, 4.13 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.14 ta evāsmai //
TS, 2, 1, 6, 5.2 grāmy eva bhavati /
TS, 2, 1, 6, 5.6 prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet /
TS, 2, 1, 6, 5.9 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 5.10 sa evainaṃ tasmāt srāmān muñcati /
TS, 2, 1, 7, 2.2 astv evāyam bhogāyeti sa ukṣavaśaḥ samabhavat /
TS, 2, 1, 7, 2.5 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 7, 2.7 brahmavarcasy eva bhavati /
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.6 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 7, 3.10 chandasām eva rasena //
TS, 2, 1, 7, 4.5 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 4.6 tāv evāsmā ahorātrābhyām prajām prajanayataḥ /
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 5.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 5.5 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 5.6 annāda eva bhavati /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 6.2 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 7, 6.4 grāmy eva bhavati /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 1, 7, 6.9 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.10 sa evāsmin brahmavarcasam //
TS, 2, 1, 7, 7.2 brahmavarcasy eva bhavati /
TS, 2, 1, 7, 7.5 vaśenaiva vaśam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 7.7 rudram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 7.8 tasmā evainam āvṛścati /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 7, 7.12 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 7, 7.13 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 8, 1.3 tayaivāsmin rucam adadhuḥ /
TS, 2, 1, 8, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 1.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 1, 8, 1.7 brahmavarcasy eva bhavati /
TS, 2, 1, 8, 2.2 sayony eva brahmavarcasam avarunddhe /
TS, 2, 1, 8, 2.5 varuṇenaiva bhrātṛvyaṃ grāhayitvā brahmaṇā stṛṇute /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 3.1 evainam /
TS, 2, 1, 8, 3.2 vaibhīdaka idhmo bhinatty evainam /
TS, 2, 1, 8, 3.5 viṣṇum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 8, 4.2 tvaṣṭāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.3 sa evāsmai paśūn mithunān prajanayati /
TS, 2, 1, 8, 4.5 athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe /
TS, 2, 1, 8, 4.7 mitram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.8 sa evainam mitreṇa saṃnayati //
TS, 2, 1, 8, 5.2 vyavasāyayaty evainam /
TS, 2, 1, 8, 5.5 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 5.6 sa evāsmai parjanyaṃ varṣayati /
TS, 2, 1, 8, 5.9 rūpeṇaiva vṛṣṭim avarunddhe /
TS, 2, 1, 8, 5.11 vidyutam evāsmai janayitvā varṣayati /
TS, 2, 1, 8, 5.13 vṛṣṭim evāsmai niyacchati //
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.1 eva bhavati /
TS, 2, 1, 9, 2.8 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 2, 1, 9, 3.5 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 9, 4.5 sāśvinor evābhavat /
TS, 2, 1, 9, 4.7 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 4.8 tāv evāsmin puṣṭiṃ dhattaḥ /
TS, 2, 1, 10, 1.5 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 1, 10, 1.7 yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti /
TS, 2, 1, 10, 2.1 bhavati mukhata evāsmin tejo dadhāti /
TS, 2, 1, 10, 2.7 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 2.8 sa eva //
TS, 2, 1, 10, 3.4 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 3.5 sa evāsmāt tamaḥ pāpmānam apahanti /
TS, 2, 1, 11, 3.4 evā triṇāmann ahṛṇīyamānā viśve devāḥ samanaso bhavantu /
TS, 2, 2, 1, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.2 tāv evāsmai prajām prasādhayataḥ /
TS, 2, 2, 1, 2.5 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.6 tābhyām evendriyaṃ vīryam bhrātṛvyasya vṛṅkte /
TS, 2, 2, 1, 3.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.3 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 3.7 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.8 tāv evāsminn indriyaṃ vīryam //
TS, 2, 2, 1, 4.4 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.5 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 4.9 pūṣaṇam eva //
TS, 2, 2, 1, 5.2 sa evāsmā indriyaṃ vīryam anuprayacchati /
TS, 2, 2, 1, 5.5 asyām eva pratitiṣṭhati /
TS, 2, 2, 1, 5.7 asyām eva pratiṣṭhāyendriyaṃ vīryam upariṣṭād ātman dhatte //
TS, 2, 2, 2, 1.3 agnim eva pathikṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 1.4 sa evainam apathāt panthām apinayati /
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.3 sa evainaṃ vratam ālambhayati /
TS, 2, 2, 2, 2.6 agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.7 sa evāsmād rakṣāṃsy apahanti /
TS, 2, 2, 2, 3.2 samprerṇāny evaināni hanti /
TS, 2, 2, 2, 3.7 tasmā evainam āvṛścati /
TS, 2, 2, 2, 4.3 tayaivāsmai bheṣajaṃ karoti /
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
TS, 2, 2, 2, 5.4 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 2, 5.8 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 3, 1.2 agnim eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.3 sa evainaṃ kāmena samardhayati /
TS, 2, 2, 3, 1.6 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.7 tenaivendriyaṃ vīryam bhrātṛvyasya //
TS, 2, 2, 3, 2.4 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.5 sa evāsmād rakṣāṃsi yavayati /
TS, 2, 2, 3, 2.9 agnim evāyuṣmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.10 sa evāsmin //
TS, 2, 2, 3, 3.4 agnim eva jātavedasaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.5 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 3, 3.6 bhavaty eva /
TS, 2, 2, 3, 3.8 agnim eva rukmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.9 sa evāsmin rucaṃ dadhāti /
TS, 2, 2, 3, 3.10 rocata eva /
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.3 sa evāsmin tejo dadhāti /
TS, 2, 2, 3, 4.4 tejasvy eva bhavati /
TS, 2, 2, 3, 4.6 agnim eva sāhantyaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.7 tenaiva sahate yaṃ sīkṣate //
TS, 2, 2, 4, 1.2 agnim evānnavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 1.3 sa evainam annavantaṃ karoty annavān eva bhavati /
TS, 2, 2, 4, 1.5 agnim evānnādaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.6 sa evainam annādaṃ karoty annādaḥ //
TS, 2, 2, 4, 2.1 eva bhavati /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 2.7 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 3.6 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 4, 4.1 uta yady andho bhavati praiva paśyati /
TS, 2, 2, 4, 4.4 agnir evāsmai prajām prajanayati /
TS, 2, 2, 4, 4.7 agnim eva rasavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 4.8 sa evainaṃ rasavantaṃ karoti //
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
TS, 2, 2, 4, 5.3 sākṣād eva rasam avarunddhe /
TS, 2, 2, 4, 5.5 agnim eva vasumantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 5.6 sa evainaṃ vasumantaṃ karoti vasumān eva bhavati /
TS, 2, 2, 4, 5.6 sa evainaṃ vasumantaṃ karoti vasumān eva bhavati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 7.3 bhāgadheyenaivainau śamayati /
TS, 2, 2, 4, 8.1 hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 1.4 etām eva nirvapet prajākāmaḥ /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 4.1 eva tejasvy annāda indriyāvī paśumān bhavati /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 5, 6.1 eva tat /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 5, 7.4 viśam evāsmā anuvartmānaṃ karoti //
TS, 2, 2, 6, 1.3 asyām eva pūrve pratitiṣṭhanti /
TS, 2, 2, 6, 1.9 devānām evāyatane yatate /
TS, 2, 2, 6, 2.4 saṃvatsarasvaditam evātti /
TS, 2, 2, 6, 2.10 saṃvatsaram evāptvā nirvaruṇam //
TS, 2, 2, 6, 3.5 saṃvatsarasvaditām eva pratigṛhṇāti /
TS, 2, 2, 6, 4.3 saṃvatsarasvaditam eva pratigṛhṇāti /
TS, 2, 2, 6, 4.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati saṃvatsarasātām eva sanim abhipracyavate /
TS, 2, 2, 6, 5.2 etam eva vaiśvānaram punar āgatya nirvapet /
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 2, 2, 6, 5.5 nirṛtim evāsmai prahiṇoti //
TS, 2, 2, 7, 1.3 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 1.5 paśumān eva bhavati /
TS, 2, 2, 7, 1.7 svād evāsmai yoneḥ paśūn prajanayati /
TS, 2, 2, 7, 1.10 indram evendriyāvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 7, 2.2 paśumān eva bhavati /
TS, 2, 2, 7, 2.5 indram eva gharmavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.6 sa evāsmin brahmavarcasaṃ dadhāti /
TS, 2, 2, 7, 2.7 brahmavarcasy eva bhavati /
TS, 2, 2, 7, 2.10 indram evārkavantaṃ svena bhāgadheyena //
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 2, 2, 7, 3.3 annāda eva bhavati /
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
TS, 2, 2, 7, 4.3 indram evāṃhomucaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 4.4 sa evainam pāpmano 'ṃhaso muñcati /
TS, 2, 2, 7, 4.6 indram eva vaimṛdhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 4.7 sa evāsmān mṛdhaḥ //
TS, 2, 2, 7, 5.3 indram eva trātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.4 sa evainaṃ trāyate /
TS, 2, 2, 7, 5.7 indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.8 sa evāsmā antato mahāyajñaṃ cyāvayati /
TS, 2, 2, 8, 1.2 indram evānvṛjuṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.3 sa evāsmai sajātān anukān karoti /
TS, 2, 2, 8, 1.4 grāmy eva bhavati /
TS, 2, 2, 8, 1.7 indrāṇīṃ eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.8 saivāsya senāṃ saṃśyati /
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
TS, 2, 2, 8, 2.6 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 4.2 indram eva dātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.3 sa evāsmai dānakāmāḥ prajāḥ karoti /
TS, 2, 2, 8, 4.6 indram eva pradātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.7 sa evāsmai pradāpayati /
TS, 2, 2, 8, 5.2 indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 5.3 sa evainaṃ trāyate /
TS, 2, 2, 8, 5.9 tenaivāsminn indriyam adadhāt /
TS, 2, 2, 8, 6.7 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 6.8 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 8, 6.13 bhavaty eva //
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 3.4 tāv eva //
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 2, 2, 9, 6.4 yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti /
TS, 2, 2, 9, 6.5 devatābhir eva devatāḥ //
TS, 2, 2, 9, 7.1 praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 3.1 bheṣajam evāsmai karoti /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 11, 1.2 indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 1.4 grāmy eva bhavati /
TS, 2, 2, 11, 1.9 gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 11, 1.11 viśam eva //
TS, 2, 2, 11, 2.2 etām eva nirvaped yaḥ kāmayeta /
TS, 2, 2, 11, 2.10 sva evaibhyo bhāgadheye samadaṃ dadhāti /
TS, 2, 2, 11, 2.12 etām eva //
TS, 2, 2, 11, 3.4 bhāgadheyenaivainān yathāyathaṃ kalpayati /
TS, 2, 2, 11, 3.5 kalpanta eva /
TS, 2, 2, 11, 3.7 indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 3.9 grāmy eva bhavati /
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 2, 2, 11, 4.7 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.9 grāmy eva bhavati /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 2, 2, 11, 5.2 dvipadā puronuvākyā bhavati dvipada evāvarunddhe /
TS, 2, 2, 11, 5.3 catuṣpadā yājyā catuṣpada eva paśūn avarunddhe /
TS, 2, 2, 11, 6.6 indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate /
TS, 2, 3, 9, 2.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 2.6 grāmy eva bhavati /
TS, 2, 3, 9, 2.9 mana eva sajātānām //
TS, 2, 3, 9, 3.3 āśiṣam evaitām āśāste /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 3, 9, 3.7 tān evāvarunddhe /
TS, 2, 5, 2, 4.8 prāṇāpānāv evātman dhatte /
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 2, 5, 2, 7.1 varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti /
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 4, 3, 1.7 tenaivainām agner adhi nirakrīṇāt /
TS, 3, 4, 3, 1.9 agner evainām adhi niṣkrīyālabhate /
TS, 3, 4, 3, 2.9 vāyum eva svena //
TS, 3, 4, 3, 3.2 sa evainam bhūtiṃ gamayati /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 3.7 agninaivānnam avarunddhe somenānnādyam /
TS, 3, 4, 3, 3.8 annavān evānnādo bhavati /
TS, 3, 4, 3, 4.3 sarasvatīm eva svena bhāgadheyenopadhāvati /
TS, 3, 4, 3, 4.4 saivāsmin vācaṃ dadhāti /
TS, 3, 4, 3, 4.8 vāyor evainām avarudhyālabhate /
TS, 3, 4, 3, 5.2 yathāyajur evaitat /
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 3, 4, 3, 5.9 devatraivaināṃ gamayati /
TS, 3, 4, 3, 6.4 eṣv evaināṃ lokeṣu pratiṣṭhāpayati /
TS, 3, 4, 3, 6.6 suvarga evāsmai loke jyotir dadhāti /
TS, 3, 4, 3, 6.8 imān evāsmai lokāñ jyotiṣmataḥ karoti /
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 3, 4, 3, 7.4 mānavyo vai prajās tā evādyāḥ kurute /
TS, 3, 4, 3, 7.8 āśiṣam evaitām āśāste /
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 3, 8.4 sarvām eva prāśnīyād indriyam evātman dhatte /
TS, 3, 4, 3, 8.4 sarvām eva prāśnīyād indriyam evātman dhatte /
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 3, 4, 3, 8.6 ta evaitayā yajeran /
TS, 3, 4, 3, 8.7 teṣām evaiṣāptā //
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.1 eva bhavati /
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 5.1 paśūn evāvarunddhe //
TS, 5, 1, 1, 7.1 dikṣv eva pratitiṣṭhati //
TS, 5, 1, 1, 11.1 yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti //
TS, 5, 1, 1, 14.1 āhutībhir evainam apagṛhṇāti pāpīyān bhavati //
TS, 5, 1, 1, 16.1 āhutyaivainam abhikramayati vasīyān bhavati //
TS, 5, 1, 1, 17.1 atho yajñasyaivaiṣābhikrāntiḥ //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 1, 24.1 trivṛtam eva yajñamukhe viyātayati //
TS, 5, 1, 1, 26.1 chandāṃsy eva yajñayaśasenārpayati //
TS, 5, 1, 1, 28.1 yajamānam eva yajñayaśasenārpayati //
TS, 5, 1, 1, 33.1 chandobhir eva //
TS, 5, 1, 2, 8.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 2, 10.1 asaty eva gardabham pratiṣṭhāpayati //
TS, 5, 1, 2, 13.1 yoge yoga evainaṃ yuṅkte //
TS, 5, 1, 2, 16.1 annam evāvarunddhe //
TS, 5, 1, 2, 18.1 indriyam evāvarunddhe //
TS, 5, 1, 2, 33.1 vajreṇaiva pāpmānam bhrātṛvyam avakrāmati //
TS, 5, 1, 2, 36.1 rudrād eva paśūn niryācyātmane karma kurute //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 2, 45.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 50.1 sākṣād eva prajāpataye pratiprocyāgniṃ saṃbharati //
TS, 5, 1, 2, 52.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 56.1 icchaty evainam pūrvayā vindaty uttarayā //
TS, 5, 1, 2, 63.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 2, 67.1 vajreṇaivainaṃ stṛṇute //
TS, 5, 1, 3, 16.1 agnivaty eva juhoti //
TS, 5, 1, 3, 25.1 annam evāsmai svadayati //
TS, 5, 1, 3, 32.1 apacitim evāsmin dadhāti //
TS, 5, 1, 3, 45.1 yāvān evāgnis tasmād rakṣāṃsy apahanti //
TS, 5, 1, 3, 48.1 tejasaivainam parigṛhṇāti //
TS, 5, 1, 3, 51.1 indriyeṇaivainam parigṛhṇāti //
TS, 5, 1, 3, 62.1 tejasā caivendriyeṇa cobhayato yajñam parigṛhṇāti //
TS, 5, 1, 4, 3.1 atho dhūmam evaitena janayati //
TS, 5, 1, 4, 5.1 jyotir evaitena janayati //
TS, 5, 1, 4, 9.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 4, 14.1 rūpeṇaivainad āharati //
TS, 5, 1, 4, 17.1 sayonim evāgniṃ saṃbharati //
TS, 5, 1, 4, 20.1 yajñenaiva yajñaṃ saṃbharati //
TS, 5, 1, 4, 23.1 āraṇyān eva paśūñchucārpayati //
TS, 5, 1, 4, 31.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 5, 1, 4, 39.1 teja evāsmin dadhāti //
TS, 5, 1, 4, 41.1 pūrvam evoditam uttareṇābhigṛṇāti //
TS, 5, 1, 4, 44.1 chandobhir eva //
TS, 5, 1, 4, 50.1 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 1, 4, 54.1 yāvān evāgnis taṃ saṃbharati //
TS, 5, 1, 4, 56.1 devatā evāsmai saṃsādayati //
TS, 5, 1, 4, 60.1 devamanuṣyān evāsmai saṃsannān prajanayati //
TS, 5, 1, 5, 4.1 śāntābhir evāsyai śucaṃ śamayati //
TS, 5, 1, 5, 7.1 prāṇenaivāsyai prāṇaṃ saṃdadhāti //
TS, 5, 1, 5, 12.1 ṛtuṣv eva vṛṣṭiṃ dadhāti //
TS, 5, 1, 5, 17.1 parokṣam eva vaṣaṭkaroti //
TS, 5, 1, 5, 24.1 priyayaivainaṃ tanuvā paridadhāti //
TS, 5, 1, 5, 29.1 savitṛprasūta evāsyordhvāṃ varuṇamenim utsṛjati //
TS, 5, 1, 5, 40.1 tābhya evainam pracyāvayati //
TS, 5, 1, 5, 43.1 saṃnahyaty evainam etayā sthemne //
TS, 5, 1, 5, 56.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 5, 60.1 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 1, 5, 69.1 āyur evāsmin dadhāti //
TS, 5, 1, 5, 85.1 anayor evainam pratiṣṭhāpayati //
TS, 5, 1, 5, 97.1 tābhir evainaṃ samardhayati //
TS, 5, 1, 5, 101.1 yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati //
TS, 5, 1, 5, 101.1 yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati //
TS, 5, 1, 6, 3.1 savitṛprasūta evāsya viṣūcīṃ varuṇameniṃ visṛjati //
TS, 5, 1, 6, 6.1 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 1, 6, 9.1 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 1, 6, 12.1 tenaivainaṃ saṃsṛjati //
TS, 5, 1, 6, 17.1 tāny eva śucārpayati //
TS, 5, 1, 6, 23.1 priyayaivainaṃ tanuvā saṃsṛjati //
TS, 5, 1, 6, 27.1 yajñenaiva yajñaṃ saṃsṛjati //
TS, 5, 1, 6, 31.1 tābhir evainaṃ saṃbharati //
TS, 5, 1, 6, 46.1 vīryeṇaivaināṃ karoti //
TS, 5, 1, 6, 58.1 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 1, 6, 61.1 devatāsv evainām pratiṣṭhāpayati //
TS, 5, 1, 7, 4.1 śīrṣann eva yajñasya prāṇān dadhāti //
TS, 5, 1, 7, 11.1 adityaivādityāṃ khanati //
TS, 5, 1, 7, 16.1 tābhir evaināṃ dadhāti //
TS, 5, 1, 7, 19.1 vidyābhir evainām abhīnddhe //
TS, 5, 1, 7, 22.1 chandobhir evaināṃ śrapayati //
TS, 5, 1, 7, 25.1 hotrābhir evainām pacati //
TS, 5, 1, 7, 28.1 tābhir evainām pacati //
TS, 5, 1, 7, 31.1 ṛtubhir evainām pacati //
TS, 5, 1, 7, 38.1 savitṛprasūta evainām brahmaṇā devatābhir udvapati //
TS, 5, 1, 7, 48.1 parameṇaivainam payasācchṛṇatti //
TS, 5, 1, 7, 53.1 chandobhir eva chandāṃsy ācchṛṇatti //
TS, 5, 1, 8, 3.1 amedhyair evāsyāmedhyaṃ niravadāya medhyaṃ kṛtvāharati //
TS, 5, 1, 8, 10.1 prāṇair evainat samardhayati //
TS, 5, 1, 8, 14.1 yamād evainad vṛṅkte //
TS, 5, 1, 8, 17.1 ebhya evainal lokebhyo vṛṅkte //
TS, 5, 1, 8, 22.1 kāmān evāvarunddhe //
TS, 5, 1, 8, 26.1 yat paśūn ālabhate tenaiva paśūn avarunddhe //
TS, 5, 1, 8, 30.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 1, 8, 36.1 yajñam evaitābhir mukhata āprīṇāti //
TS, 5, 1, 8, 44.1 paśūn evāvarunddhe //
TS, 5, 1, 8, 50.1 rucam eva gacchati //
TS, 5, 1, 8, 51.1 atho pratiṣṭhām eva //
TS, 5, 1, 8, 56.1 sākṣād eva vaiśvānaram avarunddhe //
TS, 5, 1, 8, 60.1 samābhir evāgniṃ vardhayati //
TS, 5, 1, 8, 65.1 mṛtyum evāsmād apanudati //
TS, 5, 1, 8, 68.1 pāpmānam evāsmād apahanti //
TS, 5, 1, 8, 71.1 ādityasyaiva sāyujyaṃ gacchati //
TS, 5, 1, 8, 74.1 jyotir evāsmā upariṣṭād dadhāti //
TS, 5, 1, 9, 3.1 ṛtubhir evainaṃ dīkṣayati //
TS, 5, 1, 9, 6.1 chandobhir evainaṃ dīkṣayati //
TS, 5, 1, 9, 21.1 bhaviṣyad evāvarunddhe //
TS, 5, 1, 9, 30.1 brahmann evainām pratiṣṭhāpayati //
TS, 5, 1, 9, 32.1 yadi bhidyeta tair eva kapālaiḥ saṃsṛjet //
TS, 5, 1, 9, 33.1 saiva tataḥ prāyaścittiḥ //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 9, 40.1 bhavaty eva //
TS, 5, 1, 9, 42.1 sākṣād evāsmai bhrātṛvyaṃ janayati //
TS, 5, 1, 9, 45.1 sayony evānnam avarunddhe //
TS, 5, 1, 9, 48.1 ūrjam evāsmā apidadhāti //
TS, 5, 1, 9, 52.1 yad evāsya tatra nyaktaṃ tad evāvarunddhe //
TS, 5, 1, 9, 52.1 yad evāsya tatra nyaktaṃ tad evāvarunddhe //
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 1, 9, 57.1 bhā evāvarunddhe //
TS, 5, 1, 9, 62.1 eṣv eva lokeṣv āvidaṃ gacchati //
TS, 5, 1, 9, 63.1 atho prāṇān evātman dhatte //
TS, 5, 1, 10, 2.1 tad asmai prayoga evarṣir asvadayat //
TS, 5, 1, 10, 4.1 aparaśuvṛkṇam evāsmai svadayati //
TS, 5, 1, 10, 8.1 ūrjam evāsmā apidadhāti //
TS, 5, 1, 10, 13.1 yad rākṣoghnam bhavati agner eva tena jātād rakṣāṃsy apahanti //
TS, 5, 1, 10, 18.1 bhā evāvarunddhe //
TS, 5, 1, 10, 22.1 brahmaṇaiva kṣatraṃ saṃśyati //
TS, 5, 1, 10, 29.1 amṛtam eva mṛtyor antardhatte //
TS, 5, 1, 10, 33.1 tebhya eva bhrātṛvyam antareti //
TS, 5, 1, 10, 37.1 bhrātṛvyān eva nirbādhe kurute //
TS, 5, 1, 10, 41.1 ahorātrābhyām evainam udyacchate //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 1, 10, 50.1 tejasā caivainam brahmaṇā cobhayataḥ parigṛhṇāti //
TS, 5, 1, 10, 53.1 ṛtubhir evainam udyacchate //
TS, 5, 1, 10, 54.1 yad dvādaśodyāmam saṃvatsareṇaiva //
TS, 5, 1, 10, 57.1 ūrjaivainaṃ samardhayati //
TS, 5, 1, 10, 59.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 2, 1, 1.2 yad viṣṇukramān kramate viṣṇur eva bhūtvā yajamānaś chandobhir imāṃllokān anapajayyam abhijayati /
TS, 5, 2, 1, 1.8 chandobhir evemāṃllokān yathāpūrvam abhijayati /
TS, 5, 2, 1, 2.5 yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 2.10 priyām evāsya tanuvam abhi //
TS, 5, 2, 1, 3.3 svam eva vīryam anu paryāvartate /
TS, 5, 2, 1, 3.5 atho ādityasyaivāvṛtam anu paryāvartate /
TS, 5, 2, 1, 3.11 ātmānam evaitayā //
TS, 5, 2, 1, 4.7 viśaivainaṃ samardhayati /
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 2, 1, 4.12 rāṣṭram eva bhavati //
TS, 5, 2, 1, 5.2 agram evainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 5.4 tama evāsmād apahanti /
TS, 5, 2, 1, 5.6 jyotir evāsmin dadhāti /
TS, 5, 2, 1, 5.9 chandobhir eva /
TS, 5, 2, 1, 5.12 varṣmaivainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 6.2 sattvam evainaṃ gamayati /
TS, 5, 2, 1, 6.5 agner evaitena priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 6.7 ekadhaiva yajamāne vīryaṃ dadhāti /
TS, 5, 2, 1, 7.1 imam eva tena lokam abhijayati /
TS, 5, 2, 1, 7.2 yad viṣṇukramān kramate 'mum eva tair lokam abhijayati /
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 5, 2, 2, 7.1 āśiṣam evaitām āśāste //
TS, 5, 2, 2, 10.1 prāṇair evainam udyacchate //
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 2, 2, 15.1 chandobhir eva //
TS, 5, 2, 2, 18.1 varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 2, 2, 20.1 sattvam evainaṃ gamayati //
TS, 5, 2, 2, 22.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 25.1 prajābhya evainaṃ śamayati //
TS, 5, 2, 2, 30.1 apacitim evāsmin dadhāti //
TS, 5, 2, 2, 34.1 yathātithaya āgatāya sarpiṣvad ātithyaṃ kriyate tādṛg eva tat //
TS, 5, 2, 2, 41.1 svām evainaṃ yoniṃ gamayati //
TS, 5, 2, 2, 44.1 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 2, 2, 47.1 jyotir evāsmin dadhāti //
TS, 5, 2, 2, 52.1 prajām eva paśūn ātman dhatte //
TS, 5, 2, 2, 55.1 tābhir evainaṃ saminddhe //
TS, 5, 2, 2, 57.1 bodhayaty evainam //
TS, 5, 2, 3, 4.1 yamam eva devayajanam asyai niryācyātmane 'gniṃ cinute //
TS, 5, 2, 3, 7.1 yad etenādhyavasāyayaty anāmṛta evāgniṃ cinute //
TS, 5, 2, 3, 9.1 yad evāsyā amedhyaṃ tad apahanti //
TS, 5, 2, 3, 14.1 rūpenaiva vaiśvānaram avarunddhe //
TS, 5, 2, 3, 17.1 puṣṭyām eva prajanane 'gniṃ cinute //
TS, 5, 2, 3, 18.1 atho saṃjñāna eva //
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 5, 2, 3, 25.1 dyāvāpṛthivyor eva yajñiye 'gniṃ cinute //
TS, 5, 2, 3, 28.1 agner evaitena priyaṃ dhāmāvarunddhe //
TS, 5, 2, 3, 32.1 chandobhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 2, 3, 38.1 paśūn evāsmai samīco dadhāti //
TS, 5, 2, 3, 42.1 yāvān evāgnis taṃ cinute //
TS, 5, 2, 3, 51.1 ekaviṃśasyaiva pratiṣṭhāṃ gārhapatyam anupratitiṣṭhati //
TS, 5, 2, 3, 56.1 yajñam eva paśūn avarunddhe //
TS, 5, 2, 3, 59.1 eṣv eva lokeṣu pratitiṣṭhanti //
TS, 5, 2, 3, 62.1 ekavṛtaiva suvargaṃ lokam eti //
TS, 5, 2, 3, 71.1 virājy evānnādye pratitiṣṭhati //
TS, 5, 2, 4, 5.1 priyayaivainau tanuvā saṃśāsti //
TS, 5, 2, 4, 10.1 sa ṛtubhir eva vimucyaḥ //
TS, 5, 2, 4, 12.1 ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
TS, 5, 2, 4, 14.1 svadayaty evainat //
TS, 5, 2, 4, 18.1 rūpeṇaiva nirṛtiṃ niravadayate //
TS, 5, 2, 4, 21.1 svāyām eva diśi nirṛtiṃ niravadayate //
TS, 5, 2, 4, 24.1 sva evāyatane nirṛtiṃ niravadayate //
TS, 5, 2, 4, 27.1 sākṣād evainaṃ nirṛtipāśān muñcati //
TS, 5, 2, 4, 30.1 yāvān eva puruṣas tasmān nirṛtim avayajate //
TS, 5, 2, 4, 32.1 parācīm evāsmān nirṛtim praṇudate //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 2, 4, 40.1 ekadhaiva yajamāne vīryaṃ dadhati //
TS, 5, 2, 4, 43.1 prajayaivainam paśubhiḥ samardhayanti //
TS, 5, 2, 6, 3.1 sūktenaiva vaiśvānaram avarunddhe //
TS, 5, 2, 6, 7.1 sākṣād eva vaiśvānaram avarunddhe //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 24.1 prāṇair evāsmai paśūn avarunddhe //
TS, 5, 2, 6, 26.1 trivṛtam eva varjaṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 2, 6, 31.1 aparigṛhīta evāsya viṣūcīnaṃ retaḥ parāsiñcati //
TS, 5, 2, 6, 32.1 apaśur eva bhavati //
TS, 5, 2, 6, 34.1 parigṛhīta evāsmai samīcīnaṃ retaḥ siñcati //
TS, 5, 2, 6, 35.1 paśumān eva bhavati //
TS, 5, 2, 6, 38.1 reta eva tad dadhāti //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 2, 6, 51.1 yad aśvam ākramayati prajāpatinaivāgniṃ cinute //
TS, 5, 2, 6, 54.1 sayonim evāgniṃ cinute //
TS, 5, 2, 6, 57.1 rūpeṇaivainad upadadhāti //
TS, 5, 2, 7, 3.1 brahmamukhā eva tat prajā yajamānaḥ sṛjate //
TS, 5, 2, 7, 13.1 amṛta evāgniṃ cinute //
TS, 5, 2, 7, 24.1 hotrāsv evainam pratiṣṭhāpayati //
TS, 5, 2, 7, 28.1 ime evopadhatte //
TS, 5, 2, 7, 37.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 7, 41.1 paśuṣv evorjaṃ dadhāti //
TS, 5, 2, 7, 43.1 pūrṇe evainam amuṣmiṃ loka upatiṣṭhete //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 2, 7, 49.1 yad rukmaṃ vyāghārayati yajñamukhād eva rakṣāṃsy apahanti //
TS, 5, 2, 7, 52.1 yāvān eva yajñas tasmād rakṣāṃsy apahanti //
TS, 5, 2, 8, 3.1 imām evopadhatte //
TS, 5, 2, 8, 5.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 2, 8, 7.1 prajāpatinaivāgniṃ cinute //
TS, 5, 2, 8, 16.1 agnāv eva tad agniṃ cinute //
TS, 5, 2, 8, 21.1 dvāv eva deyau //
TS, 5, 2, 8, 23.1 eka eva deyaḥ //
TS, 5, 2, 8, 33.1 evā no dūrve pra tanu sahasreṇa śatena cety āha //
TS, 5, 2, 8, 39.1 vasīyān eva bhavati //
TS, 5, 2, 8, 41.1 asurayonim evainam anu parābhāvayati //
TS, 5, 2, 8, 45.1 ebhya eva lokebhyo bhrātṛvyam antareti //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 54.1 svadayaty evainam //
TS, 5, 2, 8, 60.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 2, 8, 67.1 sanābhim evāgniṃ cinute //
TS, 5, 2, 8, 71.1 ūrjam evāvarunddhe //
TS, 5, 2, 8, 73.1 madhyata evāsmā ūrjaṃ dadhāti //
TS, 5, 2, 8, 78.1 annam evākaḥ //
TS, 5, 2, 8, 82.1 yajña eva yajñam pratiṣṭhāpayati //
TS, 5, 2, 9, 4.1 madhyata evāsmai jyotir dadhāti //
TS, 5, 2, 9, 8.1 rūpeṇaiva vaiśvānaram avarunddhe //
TS, 5, 2, 9, 10.1 kṣodhuka eva bhavati //
TS, 5, 2, 9, 12.1 anupadasyad evānnam atti //
TS, 5, 2, 9, 18.1 pratiṣṭhām evainad gamayati //
TS, 5, 2, 9, 22.1 pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati //
TS, 5, 2, 9, 31.1 paśūn evāvarunddhe //
TS, 5, 2, 9, 33.1 viṣūca evāsmāt paśūn dadhāti //
TS, 5, 2, 9, 34.1 apaśur eva bhavati //
TS, 5, 2, 9, 36.1 samīca evāsmai paśūn dadhāti //
TS, 5, 2, 9, 37.1 paśumān eva bhavati //
TS, 5, 2, 9, 40.1 goaśvān evāsmai samīco dadhāti //
TS, 5, 2, 9, 44.1 grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati //
TS, 5, 2, 9, 48.1 yaiva sarpe tviṣis tām evāvarunddhe //
TS, 5, 2, 9, 48.1 yaiva sarpe tviṣis tām evāvarunddhe //
TS, 5, 2, 9, 50.1 yad viṣūcīnam āraṇyān yajur eva vadet //
TS, 5, 2, 9, 53.1 atho khalūpadheyam eva //
TS, 5, 2, 10, 5.1 yonāv eva reto dadhāti //
TS, 5, 2, 10, 8.1 paśūn evāsmai prajanayati //
TS, 5, 2, 10, 11.1 vajreṇaiva yajñasya dakṣiṇato rakṣāṃsy apahanti //
TS, 5, 2, 10, 14.1 paścād evāsmai prācīnaṃ reto dadhāti //
TS, 5, 2, 10, 20.1 paśūn eva prajātānt svam āyatanam abhiparyūhate //
TS, 5, 2, 10, 28.1 retasy eva prāṇān dadhāti //
TS, 5, 2, 10, 31.1 prāṇam evaitābhir dādhāra //
TS, 5, 2, 10, 33.1 mana evaitābhir dādhāra //
TS, 5, 2, 10, 35.1 cakṣur evaitābhir dādhāra //
TS, 5, 2, 10, 37.1 śrotram evaitābhir dādhāra //
TS, 5, 2, 10, 39.1 vācam evaitābhir dādhāra //
TS, 5, 2, 10, 50.1 ya evam etāsām ṛddhiṃ vedardhnoty eva //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 2, 10, 56.1 prāṇān evāsmin dhitvā saṃyadbhiḥ saṃyacchati //
TS, 5, 2, 10, 58.1 atho prāṇa evāpānaṃ dadhāti //
TS, 5, 2, 10, 64.1 yat saṃyata upadadhāti sam evainaṃ yacchati //
TS, 5, 2, 10, 65.1 suvargyam evākaḥ //
TS, 5, 2, 10, 67.1 vayobhir evāyān avarunddhe //
TS, 5, 3, 1, 6.1 tābhyām evāsmai bheṣajaṃ karoti //
TS, 5, 3, 1, 9.1 yāvān eva yajñas tasmai bheṣajaṃ karoti //
TS, 5, 3, 1, 14.1 yāvanta evartavas tān kalpayati //
TS, 5, 3, 1, 20.1 ṛtuṣv eva prāṇān dadhāti //
TS, 5, 3, 1, 22.1 atho prajanayaty evainān //
TS, 5, 3, 1, 26.1 vṛṣṭim evāvarunddhe //
TS, 5, 3, 1, 33.1 te 'pa evābhisamanasaḥ //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 36.1 apaśur eva bhavati //
TS, 5, 3, 1, 38.1 saṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 39.1 paśumān eva bhavati //
TS, 5, 3, 1, 48.1 aṃsāv eva pratidadhāti //
TS, 5, 3, 1, 51.1 pakṣayor eva vīryaṃ dadhāti //
TS, 5, 3, 2, 7.1 ojasaivainām antarikṣe cinute dhṛtyai //
TS, 5, 3, 2, 10.1 antarikṣam evopadhatte //
TS, 5, 3, 2, 12.1 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 2, 14.1 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 2, 24.1 prāṇān eva purastād dhatte //
TS, 5, 3, 2, 31.1 jyotir eva purastād dhatte //
TS, 5, 3, 2, 41.1 oja evottarato dhatte //
TS, 5, 3, 2, 46.1 bṛhatyaivāsmai paśūn avarunddhe //
TS, 5, 3, 2, 52.1 prāṇān evāsmai samīco dadhāti //
TS, 5, 3, 3, 12.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 16.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 24.1 oja evottarato dhatte //
TS, 5, 3, 3, 31.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 36.1 virājor evābhipūrvam annādye pratitiṣṭhati //
TS, 5, 3, 3, 42.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 46.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 3, 50.1 eṣv eva lokeṣu pratitiṣṭhati //
TS, 5, 3, 3, 56.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 59.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 6.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 10.1 jātāyaivāsmā annam apidadhāti //
TS, 5, 3, 4, 15.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 20.1 prāṇāpānāv evāsmin dadhāti //
TS, 5, 3, 4, 29.1 oja evottarato dhatte //
TS, 5, 3, 4, 35.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 41.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 52.1 brahmavarcasam evottarato dhatte //
TS, 5, 3, 4, 59.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 65.1 annam eva dakṣiṇato dhatte //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 4, 76.1 yasya pratiṣṭhāvatīḥ paścāt praty eva tiṣṭhati //
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 85.1 yathāsṛṣṭam evāvarunddhe //
TS, 5, 3, 4, 90.1 yasyaitā upadhīyante vy evāsmā ucchati //
TS, 5, 3, 4, 91.1 atho tama evāpahate //
TS, 5, 3, 5, 2.1 jātān eva bhrātṛvyān praṇudate //
TS, 5, 3, 5, 4.1 janiṣyamāṇān eva pratinudate //
TS, 5, 3, 5, 7.1 brahmavarcasam eva dakṣiṇato dhatte //
TS, 5, 3, 5, 11.1 oja evottarato dhatte //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 5, 19.1 sātmānam evāgniṃ cinute //
TS, 5, 3, 5, 25.1 virājam evottamām paśuṣu dadhāti //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 5, 40.1 tā stomabhāgair evāsṛjata //
TS, 5, 3, 5, 41.1 yat stomabhāgā upadadhāti prajā eva tad yajamānaḥ sṛjate //
TS, 5, 3, 5, 43.1 yat stomabhāgā upadadhāti satejasam evāgniṃ cinute //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 6, 5.1 tāsv adhipatir asīty eva prāṇam adadhād yantety apānaṃ saṃsarpa iti cakṣur vayodhā iti śrotram //
TS, 5, 3, 6, 7.1 tāsu trivṛd asīty eva mithunam adadhāt //
TS, 5, 3, 6, 9.1 tāḥ saṃroho 'si nīroho 'sīty eva prājanayat //
TS, 5, 3, 6, 11.1 tā vasuko 'si veṣaśrir asi vasyaṣṭir asīty evaiṣu lokeṣu pratyasthāpayat //
TS, 5, 3, 6, 12.1 yad āha vasuko 'si veṣaśrir asi vasyaṣṭir asīti prajā eva prajātā eṣu lokeṣu pratiṣṭhāpayati //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 5, 3, 7, 9.0 yan nākasada upadadhāti pṛṣṭhānām eva tejo 'varunddhe //
TS, 5, 3, 7, 11.0 apsarasa evainam etā bhūtā amuṣmiṃ loka upaśere //
TS, 5, 3, 7, 12.0 atho tanūpānīr evaitā yajamānasya //
TS, 5, 3, 7, 14.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 3, 7, 17.0 yathā jāyām ānīya gṛheṣu niṣādayati tādṛg eva tat //
TS, 5, 3, 7, 23.0 prāṇaṃ caivāyuś ca prāṇānām uttamau dhatte //
TS, 5, 3, 7, 30.0 amūm evopadhatte //
TS, 5, 3, 7, 32.0 prāṇam evāsyāṃ dadhāti //
TS, 5, 3, 7, 34.0 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 5, 3, 8, 3.0 paśūn evāvarunddhe //
TS, 5, 3, 8, 5.0 vāmam eva paśūn avarunddhe //
TS, 5, 3, 8, 8.0 yad etām upadadhāti paśūn evāvarunddhe //
TS, 5, 3, 8, 11.0 teja eva mukhato dhatte //
TS, 5, 3, 8, 13.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 16.0 indriyam eva madhyato dhatte //
TS, 5, 3, 8, 19.0 paśūn evāvarunddhe //
TS, 5, 3, 8, 26.0 viṣurūpān eva paśūn avarunddhe //
TS, 5, 3, 8, 30.0 sarvebhir evainaṃ chandobhiś cinute //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 9, 3.0 yat sayuja upadadhāty ātmanaivainaṃ sayujaṃ cinute //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 10.0 citram eva bhavati //
TS, 5, 3, 9, 14.0 devapurā eva praviśati //
TS, 5, 3, 9, 17.0 imān evaitābhir lokāñ jyotiṣmataḥ kurute //
TS, 5, 3, 9, 18.0 atho prāṇān evaitā yajamānasya dādhrati //
TS, 5, 3, 9, 20.0 tā evānvārabhya suvargaṃ lokam eti //
TS, 5, 3, 10, 2.0 vṛṣṭim evāvarunddhe //
TS, 5, 3, 10, 8.0 rūpeṇaiva vṛṣṭim avarunddhe //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 10, 13.0 yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti //
TS, 5, 3, 10, 15.0 ahṛta evāsyāgniḥ //
TS, 5, 3, 10, 18.0 ādityā evainam bhūtiṃ gamayanti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 3, 10, 26.0 aparivargam evāsmin tejo dadhāti //
TS, 5, 3, 10, 32.0 yad yaśodā upadadhāti yaśa eva tābhir yajamāna ātman dhatte //
TS, 5, 3, 10, 35.0 yāvān eva puruṣas tasmin yaśo dadhāti //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 5, 3, 11, 13.0 yasyaitā upadhīyante bhūyān eva bhavati //
TS, 5, 3, 11, 20.0 rūpeṇaivāgnim avarunddhe //
TS, 5, 3, 11, 22.0 imān evaitābhir lokān draviṇāvataḥ kurute //
TS, 5, 3, 11, 24.0 āyur evāsmin dadhāti //
TS, 5, 3, 11, 27.0 priyam evāsya dhāmopāpnoti //
TS, 5, 3, 11, 30.0 vy evainena paridhatte //
TS, 5, 3, 11, 36.0 ṛtūnām eva priyaṃ dhāmāvarunddhe //
TS, 5, 3, 11, 39.0 saṃvatsarasyaiva priyaṃ dhāmopāpnoti //
TS, 5, 3, 12, 5.0 tad devā aśvamedhenaiva pratyadadhuḥ //
TS, 5, 3, 12, 7.0 sarva eva bhavati //
TS, 5, 3, 12, 18.0 sva evainaṃ yonau pratiṣṭhāpayati //
TS, 5, 3, 12, 21.0 tad devāś catuṣṭomenaiva pratyadadhuḥ //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 4, 1, 19.0 devatā evāvarunddhe //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 23.0 jyotir evāsmin dadhāti //
TS, 5, 4, 1, 25.0 tābhir evainaṃ saminddhe //
TS, 5, 4, 1, 29.0 tāny evāvarunddhe //
TS, 5, 4, 1, 31.0 tāny evāpnoti //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 1, 35.0 vṛṣṭyā eva lokaṃ karoti //
TS, 5, 4, 2, 11.0 sayonim evāgniṃ cinute //
TS, 5, 4, 2, 18.0 ṛtuṣv eva saṃvatsare pratitiṣṭhati //
TS, 5, 4, 2, 20.0 yasyaitā upadhīyanta adhipatir eva samānānām bhavati //
TS, 5, 4, 2, 22.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 4, 2, 27.0 atho bheṣajam evāsmai karoti //
TS, 5, 4, 2, 28.0 atho rūpeṇaivainaṃ samardhayati //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 2, 33.0 dhenūr evaināḥ kurute //
TS, 5, 4, 3, 6.0 bhāgadheyenaivainaṃ śamayati //
TS, 5, 4, 3, 14.0 āhutyaiva juhoti //
TS, 5, 4, 3, 23.0 svāyām eva diśi rudraṃ niravadayate //
TS, 5, 4, 3, 25.0 antata eva rudraṃ niravadayate //
TS, 5, 4, 3, 28.0 imān eva lokānt samāvadvīryān karoti //
TS, 5, 4, 3, 31.0 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 4, 3, 35.0 ṛtubhir evainaṃ śamayati //
TS, 5, 4, 3, 38.0 anuparikrāmam eva hotavyam //
TS, 5, 4, 3, 39.0 aparivargam evainaṃ śamayati //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 4, 2.0 mārjayaty evainam //
TS, 5, 4, 4, 3.0 atho tarpayaty eva //
TS, 5, 4, 4, 9.0 annam evāvarunddhe //
TS, 5, 4, 4, 11.0 yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
TS, 5, 4, 4, 14.0 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 4, 4, 18.0 ṛtubhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 23.0 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 28.0 tam eva śucārpayati //
TS, 5, 4, 4, 32.0 yāvān evāgnis tasya śucaṃ śamayati pāvakavatībhiḥ //
TS, 5, 4, 4, 34.0 annenaivāsya śucaṃ śamayati //
TS, 5, 4, 4, 38.0 brahmaṇaiva mṛtyor antardhatte //
TS, 5, 4, 4, 41.0 antar eva mṛtyor dhatte 'vānnādyaṃ runddhe //
TS, 5, 4, 4, 45.0 yam eva dveṣṭi tam asya śucārpayati //
TS, 5, 4, 4, 48.0 annam evāvarunddhe //
TS, 5, 4, 5, 8.0 parokṣam eva vaṣaṭkaroti //
TS, 5, 4, 5, 11.0 tān agnicid evobhayān prīṇāti //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 23.0 aparivargam evainān prīṇāti //
TS, 5, 4, 5, 26.0 prāṇān evātman dhatte //
TS, 5, 4, 5, 30.0 prajām eva paśūn ātman dhatte //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 5, 40.0 ciram eva pāpmano nirmucyate //
TS, 5, 4, 5, 42.0 tājag eva pāpmano nirmucyate //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 5, 44.0 nānaiva sūktayor vīryaṃ dadhāti //
TS, 5, 4, 6, 2.0 yathā janaṃ yate 'vasaṃ karoti tādṛg eva tat //
TS, 5, 4, 6, 5.0 yāvān evāgnis tasmai bhāgadheyaṃ karoti //
TS, 5, 4, 6, 8.0 ūrjam evāsmā apidadhāti //
TS, 5, 4, 6, 11.0 prāṇair evainam udyacchate //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 6, 20.0 paśūn evāvarunddhe //
TS, 5, 4, 6, 23.0 ṛtubhir evainaṃ harati //
TS, 5, 4, 6, 30.0 annam evāvarunddhe //
TS, 5, 4, 6, 33.0 tenaiva te 'praty asurān ajayan //
TS, 5, 4, 6, 35.0 yad apratirathaṃ dvitīyo hotānvāhāpraty eva tena yajamāno bhrātṛvyāñ jayati //
TS, 5, 4, 6, 36.0 atho anabhijitam evābhijayati //
TS, 5, 4, 6, 43.0 virājy evānnādye pratitiṣṭhati //
TS, 5, 4, 6, 49.0 vy evaitayā mimīte //
TS, 5, 4, 6, 52.0 annam evāvarunddhe //
TS, 5, 4, 6, 55.0 chandobhir eva //
TS, 5, 4, 6, 57.0 vṛddhim evopāvartate //
TS, 5, 4, 6, 60.0 annam evāvarunddhe //
TS, 5, 4, 6, 63.0 prajām eva paśūn ātman dhatte //
TS, 5, 4, 6, 68.0 brahmaṇaivātmānam udgṛhṇāti brahmaṇā bhrātṛvyaṃ nigṛhṇāti //
TS, 5, 4, 7, 2.0 devalokam evaitayopāvartate //
TS, 5, 4, 7, 4.0 imān evaitayā lokān kramate //
TS, 5, 4, 7, 6.0 imān evaitayā lokānt samārohati //
TS, 5, 4, 7, 8.0 suvargam evaitayā lokam eti //
TS, 5, 4, 7, 10.0 ubhayeṣv evaitayā devamanuṣyeṣu cakṣur dadhāti //
TS, 5, 4, 7, 13.0 yāvān eva yajñas tena saha suvargaṃ lokam eti //
TS, 5, 4, 7, 21.0 annam evāvarunddhe //
TS, 5, 4, 7, 26.0 amuṣyām evorjaṃ dadhāti //
TS, 5, 4, 7, 30.0 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 5, 4, 7, 37.0 bhā evāvarunddhe //
TS, 5, 4, 7, 42.0 tam asya kaṇva eva śrāyaso 'vet //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 7, 46.0 saptaivāsya sāptāni prīṇāti //
TS, 5, 4, 7, 56.0 digbhya evainam avarunddhe //
TS, 5, 4, 7, 58.0 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 4, 7, 62.0 sākṣād eva vaiśvānaram avarunddhe //
TS, 5, 4, 7, 68.0 rāṣṭra eva viśam anubadhnāti //
TS, 5, 4, 7, 74.0 devaviśenaivāsmai manuṣyaviśam avarunddhe //
TS, 5, 4, 7, 77.0 gaṇaśa eva viśam avarunddhe //
TS, 5, 4, 7, 79.0 viśam evāsmā anuvartmānaṃ karoti //
TS, 5, 4, 8, 7.0 tejasaivāsmai tejo 'varunddhe //
TS, 5, 4, 8, 9.0 kāmān evāvarunddhe //
TS, 5, 4, 8, 11.0 prāṇān evāsyānnādyaṃ vicchinatti //
TS, 5, 4, 8, 13.0 prāṇān evāsyānnādyaṃ saṃtanoti //
TS, 5, 4, 8, 16.0 saṃvatsareṇaivāsmā annam avarunddhe //
TS, 5, 4, 8, 19.0 rūpeṇaivānnam avarunddhe //
TS, 5, 4, 8, 22.0 sayony evānnam avarunddhe //
TS, 5, 4, 8, 24.0 devatā evāvarunddhe //
TS, 5, 4, 8, 27.0 indriyam evāsminn upariṣṭād dadhāti //
TS, 5, 4, 8, 30.0 yajñam evāvarunddhe //
TS, 5, 4, 8, 32.0 rūpeṇaiva yajñam avarunddhe //
TS, 5, 4, 8, 36.0 rūpenaiva brahmavarcasam avarunddhe //
TS, 5, 4, 8, 39.0 rūpeṇaiva chandāṃsy avarunddhe //
TS, 5, 4, 8, 42.0 rūpeṇaiva paśūn avarunddhe //
TS, 5, 4, 8, 49.0 devacchandasaṃ caiva manuṣyacchandasaṃ cāvarunddhe //
TS, 5, 4, 8, 52.0 devatā evāvarunddhe //
TS, 5, 4, 8, 56.0 jagatyaivāsmai paśūn avarunddhe //
TS, 5, 4, 8, 59.0 saṃvatsara eva pratitiṣṭhati //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 4, 9, 5.0 yad vājaprasavīyaṃ juhoty agnim eva tad bhāgadheyena samardhayati //
TS, 5, 4, 9, 6.0 atho abhiṣeka evāsya sa //
TS, 5, 4, 9, 13.0 ūrjaivāsmā ūrjam annam avarunddhe //
TS, 5, 4, 9, 21.0 annādyam evābhy upāvartate //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 5, 4, 9, 26.0 rāṣṭram evāvarunddhe //
TS, 5, 4, 9, 29.0 ṛtuṣv eva pratitiṣṭhati //
TS, 5, 4, 9, 32.0 vajreṇaiva diśo 'bhijayati //
TS, 5, 4, 9, 35.0 abhy evainam amuṣmiṃ loke vātaḥ pavate //
TS, 5, 4, 9, 38.0 ebhya eva lokebhyo vātam avarunddhe //
TS, 5, 4, 9, 41.0 rūpeṇaiva vātam avarunddhe //
TS, 5, 4, 10, 4.0 yunakty evainam //
TS, 5, 4, 10, 9.0 yāvān evāgnis taṃ yunakti //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 14.0 yāvān eva yajñas tam antato 'nvārohati //
TS, 5, 4, 10, 29.0 gāyatreṇaivainaṃ chandasā cinute //
TS, 5, 4, 10, 32.0 chandobhir evainaṃ cinute //
TS, 5, 4, 10, 41.0 yathā vyāghraṃ suptam bodhayati tādṛg eva tat //
TS, 5, 4, 10, 43.0 yathā vasīyāṃsam bhāgadheyena bodhayati tādṛg eva tat //
TS, 5, 5, 1, 12.0 svam eva tat tejo 'nveti //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 1, 35.0 devatāś caiva yajñaṃ cārabhate //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 5, 5, 1, 40.0 amuṣminn eva loka ṛdhnoti //
TS, 5, 5, 1, 45.0 asminn eva loka ṛdhnoti //
TS, 5, 5, 1, 48.0 asyām eva pratitiṣṭhati //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 1, 56.0 priyām evāsya tanuvam avarunddhe //
TS, 5, 5, 2, 7.0 ya evaṃ vidvān agniṃ cinuta ṛdhnoty eva //
TS, 5, 5, 2, 10.0 agnivān eva bhavati //
TS, 5, 5, 2, 16.0 gṛhy eva bhavati //
TS, 5, 5, 2, 19.0 paśumān eva bhavati //
TS, 5, 5, 2, 22.0 etāvanta evainam amuṣmiṃ loka upajīvanti //
TS, 5, 5, 2, 33.0 imām eveṣṭakāṃ kṛtvopādhattānatidāhāya //
TS, 5, 5, 2, 37.0 imām eveṣṭakāṃ kṛtvopadhatta anatidāhāya //
TS, 5, 5, 2, 42.0 tasmāt saṃvatsaram bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 49.0 tasmāt tryaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 56.0 tasmāt ṣaḍaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 63.0 tasmād dvādaśāham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 64.0 tenaiva te sahasram asṛjantokhāṃ sahasratamīm //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 5, 5, 3, 9.0 tenaivainaṃ yunakti //
TS, 5, 5, 3, 16.0 mukhata evainam āhutaya ṛcchanti //
TS, 5, 5, 3, 20.0 cakṣur evāsmin pratidadhāti //
TS, 5, 5, 3, 29.0 yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte //
TS, 5, 5, 3, 33.0 jyotiṣaivāsya jyotir vāmaṃ vṛṅkte //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 5, 5, 4, 13.0 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 5, 5, 4, 15.0 ime evāsmai samīcī retaḥ siñcataḥ //
TS, 5, 5, 4, 17.0 reta evāsya siktam ābhyām ubhayataḥ parigṛhṇāti //
TS, 5, 5, 4, 25.0 saśīrṣāṇam evāgniṃ cinute //
TS, 5, 5, 4, 33.0 yathāpūrvam evainām upadhatte //
TS, 5, 5, 5, 12.0 etābhya eva devatābhyo namaskaroti //
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 5, 5, 5, 20.0 prāṇenaiva prāṇaṃ samardhayati //
TS, 5, 5, 5, 22.0 vyānenaiva vyānaṃ samardhayati //
TS, 5, 5, 5, 24.0 apānenaivāpānaṃ samardhayati //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 6, 2.0 āhvataivainam //
TS, 5, 5, 6, 4.0 hutvaivainaṃ vṛṇīte //
TS, 5, 5, 6, 6.0 saminddha evainam //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 5, 5, 6, 10.0 manuta evainam //
TS, 5, 5, 6, 12.0 anvaham evainaṃ cinute //
TS, 5, 5, 6, 27.0 annam evāvarunddhe //
TS, 5, 5, 6, 30.0 annam evāvarunddhe //
TS, 5, 5, 6, 32.0 imān evāsmai lokāñ jyotiṣmataḥ karoti //
TS, 5, 5, 6, 33.0 yo vā iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 36.0 ya evaṃ veda praty eva tiṣṭhati //
TS, 5, 5, 7, 14.0 tābhya eva namaskaroti //
TS, 5, 5, 7, 15.0 atho tābhya evātmānaṃ niṣkrīṇīte //
TS, 5, 5, 7, 29.0 namaskārair evainaṃ śamayati //
TS, 5, 5, 7, 42.0 tayaivainam āpnoti //
TS, 5, 5, 8, 2.0 prāṇam evāsmin dadhāti //
TS, 5, 5, 8, 4.0 oja evāsmin dadhāti //
TS, 5, 5, 8, 6.0 ṛtuṣv eva pratitiṣṭhati //
TS, 5, 5, 8, 9.0 teja evāsmin dadhāti //
TS, 5, 5, 8, 16.0 yad vāravantīyenopatiṣṭhate vārayata evainam //
TS, 5, 5, 8, 19.0 premāṇam evāsya gacchati //
TS, 5, 5, 8, 34.0 sātmānam evāgniṃ cinute //
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 5, 7, 3, 2.2 devapurā evaitās tanūpānīḥ paryūhate /
TS, 5, 7, 3, 2.10 bhāgadheyenaivainau samardhayati /
TS, 5, 7, 3, 3.1 evāhutim āyatanavatīṃ karoti /
TS, 5, 7, 3, 3.2 yatkāma enāṃ juhoti tad evāvarunddhe /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 4.1 pratiṣṭhāṃ veda praty eva tiṣṭhati /
TS, 5, 7, 3, 4.6 priyāyām evaināṃ tanuvām pratiṣṭhāpayati /
TS, 5, 7, 3, 4.8 tābhir eva yajamāno 'muṣmiṃlloke 'gniṃ duhe //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 1, 1, 14.0 sākṣād eva dīkṣātapasī avarunddhe //
TS, 6, 1, 1, 18.0 tīrtham eva samānānām bhavati //
TS, 6, 1, 1, 20.0 antarata eva medhyo bhavati //
TS, 6, 1, 1, 25.0 svām eva devatām upaiti //
TS, 6, 1, 1, 26.0 atho āśiṣam evaitām āśāste //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 39.0 saprāṇa eva dīkṣate //
TS, 6, 1, 1, 41.0 yāvān evāsya prāṇas tena saha medham upaiti //
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 1, 1, 54.0 yad āṅkte cakṣur eva bhrātṛvyasya vṛṅkte //
TS, 6, 1, 1, 62.0 yajñam evāvarunddhe //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 75.0 ahorātrābhyām evainam pavayati //
TS, 6, 1, 1, 78.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 1, 1, 82.0 yajñāyaivainam pavayati //
TS, 6, 1, 1, 85.0 ṛtubhir evainam pavayati //
TS, 6, 1, 1, 88.0 chandobhir evainam pavayati //
TS, 6, 1, 1, 91.0 saprāṇam evainam pavayati //
TS, 6, 1, 1, 96.0 yāvān eva puruṣas tam aparivargam pavayati //
TS, 6, 1, 1, 99.0 manasaivainam pavayati //
TS, 6, 1, 1, 101.0 vācaivainam pavayati //
TS, 6, 1, 1, 103.0 savitṛprasūta evainam pavayati //
TS, 6, 1, 1, 105.0 āśiṣam evaitām āśāste //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 1, 2, 9.0 yajñam evāvarunddhe //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 1, 2, 30.0 brahmaṇaivāsmai yajñam avarunddhe //
TS, 6, 1, 2, 33.0 yajñasthāṇum eva parivṛṇakti //
TS, 6, 1, 2, 46.0 yad etayarcā dīkṣayati vācaivainaṃ sarvayā dīkṣayati //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 2, 65.0 yad etayarcā dīkṣayati sarvebhir evainaṃ chandobhir dīkṣayati //
TS, 6, 1, 2, 69.0 paśūn evāvarunddhe //
TS, 6, 1, 3, 1.7 ṛksāme evāvarunddhe /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 3, 4.1 mekhalā bhavaty ūrjam evāvarunddhe /
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 6.6 tasyā indra evājāyata /
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 7.0 ūrjam evāvarunddhe //
TS, 6, 1, 4, 9.0 mukhata evāsmā ūrjaṃ dadhāti //
TS, 6, 1, 4, 22.0 tam eva sākṣād ārabhate //
TS, 6, 1, 4, 26.0 devebhya evainam prāha //
TS, 6, 1, 4, 28.0 ubhayebhya evainaṃ devamanuṣyebhyaḥ prāha //
TS, 6, 1, 4, 33.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 1, 4, 36.0 yajñenaiva yajñaṃ saṃtanoti //
TS, 6, 1, 4, 38.0 yajñam eva tan mradayati //
TS, 6, 1, 4, 40.0 vyuṣṭim evāvarunddhe //
TS, 6, 1, 4, 48.0 teṣv eva parokṣaṃ juhoti //
TS, 6, 1, 4, 53.0 agnim evādhipāṃ kṛtvā svapiti rakṣasām apahatyai //
TS, 6, 1, 4, 57.0 sa evainaṃ vratam ālambhayati //
TS, 6, 1, 4, 64.0 indriyeṇaivainaṃ devatābhiḥ saṃnayati //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 67.0 aparimitān eva paśūn avarunddhe //
TS, 6, 1, 4, 69.0 yathādevatam evaināḥ pratigṛhṇāti //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 1, 4, 77.0 setum eva kṛtvātyeti //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
TS, 6, 1, 5, 12.0 yajñam evāvarunddhe //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 5, 16.0 prācīm eva tayā diśam prajānāti //
TS, 6, 1, 5, 19.0 tābhyām evānupaśyati //
TS, 6, 1, 5, 21.0 savitṛprasūta evānupaśyati //
TS, 6, 1, 5, 24.0 asyām eva pratiṣṭhāyānupaśyati //
TS, 6, 1, 5, 30.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 1, 5, 38.0 prayājavad evānūyājavat prāyaṇīyaṃ kāryam //
TS, 6, 1, 5, 43.0 saiva sā yajñasya saṃtatiḥ //
TS, 6, 1, 5, 46.0 asminn eva loke pratitiṣṭhati //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 1, 6, 40.0 atho saṃbharaty evainat //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 6, 58.0 vācaivainaṃ sarvayā krīṇāti //
TS, 6, 1, 6, 61.0 sarvayaivainaṃ krīṇāti //
TS, 6, 1, 6, 67.0 svayaivainaṃ devatayā krīṇāti //
TS, 6, 1, 7, 8.0 satejasam evainaṃ satanuṃ karoti //
TS, 6, 1, 7, 9.0 atho saṃbharaty evainam //
TS, 6, 1, 7, 20.0 yajñāyaivaināṃ juṣṭāṃ karoti //
TS, 6, 1, 7, 22.0 savitṛprasūtām eva vācam avarunddhe //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
TS, 6, 1, 7, 30.0 śāsty evainām etat //
TS, 6, 1, 7, 41.0 yajñiyām evaināṃ karoti //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 7, 52.0 tenaivainām padi badhnāti //
TS, 6, 1, 7, 55.0 imām evāsyā adhipām akaḥ samaṣṭyai //
TS, 6, 1, 7, 57.0 indram evāsyā adhyakṣaṃ karoti //
TS, 6, 1, 7, 59.0 anumatayaivainayā krīṇāti //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 7, 67.0 tam evāsyai parastād dadhāty āvṛttyai //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 8, 1.3 uta saṃvatsarasyāyane yāvaty eva vāk tām avarunddhe /
TS, 6, 1, 8, 1.7 paśūn evāvarunddhe /
TS, 6, 1, 8, 1.11 rūpam evāsyā etan mahimānam //
TS, 6, 1, 8, 2.4 brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 1, 8, 3.2 yad evāsyai padād ghṛtam apīḍyata tasmād evam āha /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 8, 4.5 paśūn evāvarunddhe /
TS, 6, 1, 8, 4.7 ātmānam evādhvaryuḥ //
TS, 6, 1, 8, 5.3 yajamāna eva rayiṃ dadhāti /
TS, 6, 1, 8, 5.6 yathā gṛheṣu nidhatte tādṛg eva tat /
TS, 6, 1, 8, 5.9 rūpam eva paśuṣu dadhāti /
TS, 6, 1, 8, 5.14 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 1, 9, 3.0 tasmin yad āpannaṃ grasitam evāsya tat //
TS, 6, 1, 9, 4.0 yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat //
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
TS, 6, 1, 9, 6.0 somavikrayint somaṃ śodhayety eva brūyāt //
TS, 6, 1, 9, 7.0 yadītaraṃ yadītaram ubhayenaiva somavikrayiṇam arpayati //
TS, 6, 1, 9, 9.0 aruṇo ha smāhaupaveśiḥ somakrayaṇa evāhaṃ tṛtīyasavanam avarundha iti //
TS, 6, 1, 9, 11.0 paśūn evāvarunddhe //
TS, 6, 1, 9, 15.0 apaśur eva bhavati //
TS, 6, 1, 9, 18.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 1, 9, 19.0 paśumān eva bhavati //
TS, 6, 1, 9, 21.0 sarasam evainaṃ krīṇāti //
TS, 6, 1, 9, 23.0 amaivainaṃ kurute //
TS, 6, 1, 9, 27.0 mahimānam evāsyāccha yāti //
TS, 6, 1, 9, 33.0 sarvebhir evainaṃ chandobhir mimīte //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 1, 9, 48.0 yajñam evāvarunddhe //
TS, 6, 1, 9, 53.0 virājaivānnādyam avarunddhe //
TS, 6, 1, 9, 54.0 yad yajuṣā mimīte bhūtam evāvarunddhe //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 58.0 sadasyān evānvābhajati //
TS, 6, 1, 9, 61.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 9, 64.0 prāṇam eva paśuṣu dadhāti //
TS, 6, 1, 9, 66.0 vyānam eva paśuṣu dadhāti //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 7.0 satapasam evainaṃ krīṇāti //
TS, 6, 1, 10, 9.0 saśukram evainaṃ krīṇāti //
TS, 6, 1, 10, 11.0 sāśiram evainaṃ krīṇāti //
TS, 6, 1, 10, 13.0 sendram evainaṃ krīṇāti //
TS, 6, 1, 10, 16.0 vahninaiva vahni yajñasya krīṇāti //
TS, 6, 1, 10, 20.0 sarvābhya evainaṃ devatābhyaḥ krīṇāti //
TS, 6, 1, 10, 24.0 virājaivānnādyam avarunddhe //
TS, 6, 1, 10, 26.0 paśubhya eva tad adhvaryur nihnuta ātmano 'nāvraskāya //
TS, 6, 1, 10, 29.0 yathāyajur evaitat //
TS, 6, 1, 10, 33.0 teja evātman dhatte //
TS, 6, 1, 10, 35.0 jyotir eva yajamāne dadhāti //
TS, 6, 1, 11, 8.0 devatā evānvārabhyottiṣṭhati //
TS, 6, 1, 11, 13.0 yathāyajur evaitat //
TS, 6, 1, 11, 16.0 svayaivainaṃ devatayā samardhayati //
TS, 6, 1, 11, 19.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 11, 39.0 yathāyajur evaitat //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
TS, 6, 1, 11, 47.0 yajamānasyaivaiṣa yajñasyānvārambhaḥ //
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 1, 11, 59.0 yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa //
TS, 6, 1, 11, 62.0 svayaivainaṃ devatayā paricarati //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
TS, 6, 2, 1, 7.0 patniyaivānumataṃ nirvapati //
TS, 6, 2, 1, 9.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 1, 14.0 gāyatriyā evaitena karoti //
TS, 6, 2, 1, 17.0 triṣṭubha evaitena karoti //
TS, 6, 2, 1, 20.0 jagatyā evaitena karoti //
TS, 6, 2, 1, 23.0 anuṣṭubha evaitena karoti //
TS, 6, 2, 1, 26.0 gāyatriyā evaitena karoti //
TS, 6, 2, 1, 30.0 yajñam evāvarunddhe //
TS, 6, 2, 1, 32.0 yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca //
TS, 6, 2, 1, 39.0 teja eva yajñasya śīrṣan dadhāti //
TS, 6, 2, 1, 43.0 trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti //
TS, 6, 2, 1, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 2, 1, 55.0 ādityo hy evodyan purastād rakṣāṃsy apahanti //
TS, 6, 2, 1, 57.0 upariṣṭād eva rakṣāṃsy apahanti yajuṣānyāṃ tūṣṇīm anyāṃ mithunatvāya //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 2, 21.0 yajñam evāvarunddhe //
TS, 6, 2, 2, 24.0 prāṇam eva prīṇāti //
TS, 6, 2, 2, 27.0 mana eva prīṇāti //
TS, 6, 2, 2, 41.0 yathāyajur evaitat //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 47.0 ubhāv evendraṃ ca somaṃ cāpyāyayati //
TS, 6, 2, 2, 50.0 tān evāpyāyayati //
TS, 6, 2, 2, 52.0 āśiṣam evaitām āśāste //
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 2, 2, 60.0 te 'gnim eva varūthaṃ kṛtvāsurān abhyabhavan //
TS, 6, 2, 2, 64.0 ātmānam eva dīkṣayā pāti prajām avāntaradīkṣayā //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 3, 3.0 tā upasadaivājigīṣan //
TS, 6, 2, 3, 10.0 aham eva paśūnām adhipatir asānīti //
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 28.0 imān eva lokān prīṇāti //
TS, 6, 2, 3, 31.0 ṛtūn eva prīṇāti //
TS, 6, 2, 3, 34.0 saṃvatsaram eva prīṇāti //
TS, 6, 2, 3, 37.0 ardhamāsān eva prīṇāti //
TS, 6, 2, 3, 40.0 asminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 3, 43.0 amuṣminn evāsmai loke 'rdhukam bhavati //
TS, 6, 2, 4, 2.0 teṣāṃ ya unnayate hīyata eva sa //
TS, 6, 2, 4, 9.0 rūpeṇaiva paśūn avarunddhe //
TS, 6, 2, 4, 22.0 tam ebhyo yajña eva yajñam āharat //
TS, 6, 2, 4, 26.0 te devā abruvann astv eva no 'syām apīti //
TS, 6, 2, 4, 32.0 sā vā iyaṃ sarvaiva vediḥ //
TS, 6, 2, 4, 38.0 virājaivānnādyam avarunddhe //
TS, 6, 2, 4, 40.0 yad evāsyā amedhyaṃ tad apahanti //
TS, 6, 2, 4, 48.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 2, 5, 12.0 atho praiva jāyate prajayā paśubhiḥ //
TS, 6, 2, 5, 22.0 tejasaiva tejaḥ paya ātman dhatte //
TS, 6, 2, 5, 25.0 yad asya payo vratam bhavati ātmānam eva tad vardhayati //
TS, 6, 2, 5, 36.0 madhyata eva tad ūrjaṃ dhatte bhrātṛvyābhibhūtyai //
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 5, 48.0 sva evāyatane śaye //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
TS, 6, 2, 6, 11.0 āpnoty eva bhrātṛvyam //
TS, 6, 2, 6, 17.0 paśumān eva bhavati //
TS, 6, 2, 6, 22.0 suvargam eva lokam eti //
TS, 6, 2, 6, 25.0 praty eva tiṣṭhati //
TS, 6, 2, 6, 28.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 2, 6, 29.0 paśumān eva bhavati //
TS, 6, 2, 6, 32.0 nirṛtyaivāsya yajñaṃ grāhayati //
TS, 6, 2, 6, 40.0 bhavaty eva //
TS, 6, 2, 7, 11.0 mātraivāsyai sā //
TS, 6, 2, 7, 12.0 atho yuktenaiva yuktam avarunddhe //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 7, 24.0 aniruktam evāvarunddhe //
TS, 6, 2, 7, 29.0 yajamānam eva prajayā paśubhiḥ prathayati //
TS, 6, 2, 7, 36.0 digbhya evainām prokṣati //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 7, 43.0 yad eva tatra krūraṃ tat tena śamayati //
TS, 6, 2, 7, 45.0 śucaivainam arpayati //
TS, 6, 2, 8, 25.0 yajñam evāvarunddhe //
TS, 6, 2, 8, 29.0 ya eva devā bhūtās teṣāṃ tad bhāgadheyam //
TS, 6, 2, 8, 30.0 tān eva tena prīṇāti //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 2, 8, 49.0 yad etānt sambhārānt saṃbharaty agnim eva tat saṃbharati //
TS, 6, 2, 9, 2.0 varuṇapāśād evaine muñcati //
TS, 6, 2, 9, 4.0 medhye evaine karoti //
TS, 6, 2, 9, 6.0 savitṛprasūta evaine pravartayati //
TS, 6, 2, 9, 14.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 9, 18.0 yajñād eva rakṣāṃsy apahanti //
TS, 6, 2, 9, 21.0 agnivaty eva juhoti //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 2, 9, 30.0 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 10, 11.0 tayor evānantarāyaṃ grīvāḥ kṛntati //
TS, 6, 2, 10, 13.0 ebhya evainaṃ lokebhyaḥ prokṣati //
TS, 6, 2, 10, 21.0 ūrjaivorjaṃ samardhayati //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 2, 10, 23.0 yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 2, 10, 28.0 asyām evaināṃ minoti //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 2, 10, 33.0 tenaivainām minoti //
TS, 6, 2, 10, 35.0 yathāyajur evaitat //
TS, 6, 2, 10, 37.0 dyāvāpṛthivī eva rasenānakti //
TS, 6, 2, 10, 39.0 āntam eva yajamānaṃ tejasānakti //
TS, 6, 2, 10, 47.0 tejasvy eva bhavati //
TS, 6, 2, 10, 51.0 indriyāvy eva bhavati //
TS, 6, 2, 10, 61.0 madhyata eva prajānām ūrjaṃ dadhāti //
TS, 6, 2, 10, 65.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 10, 70.0 yathāyajur evaitat //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
TS, 6, 2, 11, 23.0 prāṇeṣv evorjaṃ dadhāti //
TS, 6, 2, 11, 29.0 prāṇeṣv eva tejo dadhāti //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 42.0 ya evaṃ veda duha evainām //
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 2.3 yajñam evāpajitya punas tanvānā yanti /
TS, 6, 3, 1, 2.6 atho saṃbharaty evainat /
TS, 6, 3, 1, 4.5 paścāc caiva purastācca yajamāno bhrātṛvyān praṇudate /
TS, 6, 3, 2, 1.6 antarikṣa evākramate /
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 2, 3.4 yāvad evāsyāsti tena saha suvargaṃ lokam eti /
TS, 6, 3, 2, 4.1 evainaṃ devatayā prapādayati /
TS, 6, 3, 2, 4.3 yathāyajur evaitat /
TS, 6, 3, 2, 4.6 savitṛprasūta evainaṃ devatābhyaḥ samprayacchati /
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 6, 3, 2, 6.3 varuṇapāśād eva nirmucyate /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 5.1 vanaspatīnām paśavyaḥ paśumān eva bhavati /
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 6.2 ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.4 navāratniṃ tejaskāmasya trivṛtā stomena saṃmitaṃ tejas trivṛt tejasvy eva bhavati /
TS, 6, 3, 3, 6.5 ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati /
TS, 6, 3, 3, 6.9 aṣṭāśrir bhavaty aṣṭākṣarā gāyatrī tejo gāyatrī gāyatrī yajñamukhaṃ tejasaiva gāyatriyā yajñamukhena saṃmitaḥ //
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.2 yūpaśakalam avāsyati satejasam evainam minoti /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 3.3 āntam anakty āntam eva yajamānaṃ tejasānakti /
TS, 6, 3, 4, 3.4 sarvataḥ parimṛśaty aparivargam evāsmin tejo dadhāti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 5.1 agniṣṭhāṃ tasyāśrim āhavanīyena saṃminuyāt tejasaivainaṃ devatābhir indriyeṇa samardhayati /
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 5.4 nābhidaghne parivyayati nābhidaghna evāsmā ūrjaṃ dadhāti tasmān nābhidaghna ūrjā bhuñjate /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 3, 5, 1.3 te 'gnim evāgnaye medhāyālabhanta /
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 5, 2.6 upākṛtyaiva manthyaḥ /
TS, 6, 3, 5, 3.7 chandobhir evainam prajanayati /
TS, 6, 3, 5, 3.10 savitṛprasūta evainam manthati /
TS, 6, 3, 5, 4.2 kāṇḍe kāṇḍa evainaṃ kriyamāṇe samardhayati /
TS, 6, 3, 5, 4.5 svenaivainaṃ chandasā samardhayati /
TS, 6, 3, 5, 4.11 jātāyaivāsmā annam apidadhāti /
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.2 havyā te svadantām ity āha svadayaty evainān /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 7, 5.4 vapāṃ ekaḥ pariśaya ātmaivātmānam pariśaye /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
TS, 6, 3, 8, 4.1 ātānās tebhya eva namaskaroti /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 5.1 uttamo hi prāṇo yadītaraṃ yadītaram ubhayam evājāmi /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo vā iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 2.0 tā upayaḍbhir evāsṛjata //
TS, 6, 4, 1, 3.0 yad upayaja upayajati prajā eva tad yajamānaḥ sṛjate //
TS, 6, 4, 1, 12.0 reta eva tad dadhāti //
TS, 6, 4, 1, 14.0 antarikṣeṇaivāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 17.0 savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 19.0 ahorātrābhyām evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 22.0 prajāsv eva prajātāsu prāṇāpānau dadhāti //
TS, 6, 4, 1, 26.0 prajā eva yajñiyāḥ karoti //
TS, 6, 4, 1, 29.0 paśūn evāvarunddhe //
TS, 6, 4, 1, 31.0 prajā eva prajātā dyāvāpṛthivībhyām ubhayataḥ parigṛhṇāti //
TS, 6, 4, 1, 33.0 prajābhya eva prajātābhyo vṛṣṭiṃ niyacchati //
TS, 6, 4, 1, 35.0 prajā eva prajātā asyām pratiṣṭhāpayati //
TS, 6, 4, 1, 38.0 prāṇān eva yathāsthānam upahvayate //
TS, 6, 4, 1, 45.0 śucaivainam arpayati //
TS, 6, 4, 2, 9.0 yajñam evārabhya gṛhītvopavasati //
TS, 6, 4, 2, 12.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 4, 2, 17.0 paśūn evārabhya gṛhītvopavasati //
TS, 6, 4, 2, 20.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 4, 2, 26.0 yā eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
TS, 6, 4, 2, 39.0 haviṣkṛtānām eva gṛhṇāti //
TS, 6, 4, 2, 41.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 4, 2, 44.0 vācaivaināḥ sarvayā gṛhṇāti //
TS, 6, 4, 2, 50.0 paśūn evāvarunddhe //
TS, 6, 4, 2, 55.0 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 4, 2, 58.0 yathāyajur evaitat //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 3, 3.0 manuṣyebhya evaitena karoti //
TS, 6, 4, 3, 5.0 pitṛbhya evaitena karoti //
TS, 6, 4, 3, 7.0 devebhya evaitena karoti //
TS, 6, 4, 3, 9.0 tābhya evainaṃ sarvābhya upāvaharati //
TS, 6, 4, 3, 11.0 yāvaty eva vāk tām avarunddhe //
TS, 6, 4, 3, 14.0 yajñam evābhi vācaṃ visṛjati //
TS, 6, 4, 3, 17.0 paśūn evāvarunddhe //
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
TS, 6, 4, 3, 25.0 tābhyām evainā acchaiti //
TS, 6, 4, 3, 27.0 āhutyaivainā niṣkrīya gṛhṇāti //
TS, 6, 4, 3, 28.0 atho haviṣkṛtānām evābhighṛtānāṃ gṛhṇāti //
TS, 6, 4, 3, 30.0 śamalam evāsām apaplāvayati //
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 4, 4, 7.0 yad upāṃśusavanam abhimimīte vyānam eva paśuṣu dadhāti //
TS, 6, 4, 4, 13.0 yajñam evāvarunddhe //
TS, 6, 4, 4, 18.0 virājaivānnādyam avarunddhe //
TS, 6, 4, 4, 23.0 ebhya evainaṃ lokebhyaḥ saṃbharati //
TS, 6, 4, 4, 27.0 digbhya evainaṃ saṃbharati //
TS, 6, 4, 4, 28.0 atho diśa evāsmā avarunddhe //
TS, 6, 4, 4, 36.0 trāyata evainam //
TS, 6, 4, 4, 40.0 prāṇān eva paśuṣu dadhāti //
TS, 6, 4, 5, 2.0 yad upāṃśvagrā grahā gṛhyante prāṇam evānu prayanti //
TS, 6, 4, 5, 4.0 prātaḥsavana evāhaṃ yajñaṃ saṃsthāpayāmi //
TS, 6, 4, 5, 9.0 prātaḥsavanam eva tenāpnoti //
TS, 6, 4, 5, 13.0 mādhyaṃdinam eva savanaṃ tenāpnoti //
TS, 6, 4, 5, 17.0 tṛtīyasavanam eva tenāpnoti //
TS, 6, 4, 5, 28.0 vācaivainam pavayati //
TS, 6, 4, 5, 38.0 prāṇam eva svam akṛta //
TS, 6, 4, 5, 40.0 sarvam evāsmā idaṃ svadayati //
TS, 6, 4, 5, 42.0 ubhayeṣv eva devamanuṣyeṣu prāṇān dadhāti //
TS, 6, 4, 5, 44.0 mana evāśnute //
TS, 6, 4, 5, 49.0 teṣv eva parokṣaṃ juhoti //
TS, 6, 4, 5, 53.0 tān eva tena prīṇāti //
TS, 6, 4, 5, 55.0 vṛṣṭim eva niyacchati //
TS, 6, 4, 5, 57.0 vṛṣṭim evodyacchati //
TS, 6, 4, 5, 59.0 āhutim evainam prepsan hanti //
TS, 6, 4, 5, 61.0 prāṇam evāsyānugatya hanti //
TS, 6, 4, 5, 64.0 prāṇam evāsya sādayati //
TS, 6, 4, 5, 67.0 ṛtubhir evainam pavayati //
TS, 6, 4, 5, 70.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 4, 6, 8.0 yad antaryāmo gṛhyate bhrātṛvyān eva tad yajamāno 'ntardhatte //
TS, 6, 4, 6, 10.0 ebhir eva lokair yajamāno bhrātṛvyān antardhatte //
TS, 6, 4, 6, 14.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajat //
TS, 6, 4, 6, 16.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajati //
TS, 6, 4, 6, 18.0 yajñād eva yajamānaṃ nāntareti //
TS, 6, 4, 6, 25.0 vyānenaivāsya prāṇāpānau vicchinatti //
TS, 6, 4, 6, 28.0 vyānenaivāsya prāṇāpānau saṃtanoti //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 7, 6.0 madagrā eva vo grahā gṛhyāntā iti //
TS, 6, 4, 7, 14.0 maddevatyāny eva vaḥ pātrāṇy ucyāntā iti //
TS, 6, 4, 7, 16.0 tam ebhyo vāyur evāsvadayat //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 4, 7, 33.0 mahyaṃ caivaiṣa vāyave ca saha gṛhyātā iti //
TS, 6, 4, 8, 3.0 tam abruvan hanāmaiveti //
TS, 6, 4, 8, 6.0 payasaiva me somaṃ śrīṇann iti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 19.0 mahyaṃ caivaiṣa mitrāya ca saha gṛhyātā iti //
TS, 6, 4, 9, 7.0 graha eva nāv atrāpigṛhyatām iti //
TS, 6, 4, 9, 18.0 ātmānam eva pavayate //
TS, 6, 4, 9, 21.0 yāvad eva bheṣajaṃ tena karoti samardhukam asya kṛtam bhavati //
TS, 6, 4, 9, 30.0 prāṇān evātman dhitvā paśūn upahvayate //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 9, 45.0 vācy eva vācaṃ dadhāti //
TS, 6, 4, 10, 7.0 grahāv eva nāv atrāpi gṛhyetām iti //
TS, 6, 4, 10, 13.0 yam eva dveṣṭi tenainau sahāpanudate //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 31.0 paścāc caiva purastāc ca yajamāno bhrātṛvyān praṇudate //
TS, 6, 4, 10, 46.0 prajāpater eva tac cakṣuḥ saṃbharati //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 7.0 bhrātṛvyasyaiva ruktvāgraṃ samānānām paryeti //
TS, 6, 4, 11, 10.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 4, 11, 25.0 udgātṝn eva tad vṛṇīte //
TS, 6, 4, 11, 27.0 yad āgrayaṇaṃ gṛhītvā hiṃkaroti prajāpatir eva tat prajā abhijighrati //
TS, 6, 4, 11, 31.0 ātmann eva yajñaṃ saṃtanoti //
TS, 6, 4, 11, 33.0 reta eva tad dadhāti //
TS, 6, 4, 11, 35.0 prajanayaty eva tat //
TS, 6, 4, 11, 38.0 tam eva tad abhinivartaṃ sarvāṇi savanāni vahati //
TS, 6, 5, 1, 13.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 20.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 23.0 yad ukthyo gṛhyata indriyam eva tad vīryaṃ yajamāno bhrātṛvyasya vṛṅkte //
TS, 6, 5, 1, 27.0 yad eva viṣṇur anvatiṣṭhata jahīti tasmād viṣṇum anvābhajati //
TS, 6, 5, 1, 40.0 ātmānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 42.0 yajamānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 44.0 sadasyān eva yajñayaśasenārpayati //
TS, 6, 5, 2, 5.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
TS, 6, 5, 2, 29.0 prajāsv evāyur dadhāti //
TS, 6, 5, 3, 4.0 tam ṛṣaya ṛtugrahair evānuprājānan //
TS, 6, 5, 3, 14.0 ṛtūn eva prīṇāti //
TS, 6, 5, 3, 16.0 catuṣpada eva paśūn prīṇāti //
TS, 6, 5, 3, 18.0 dvipada eva prīṇāti //
TS, 6, 5, 3, 27.0 ākramaṇam eva tat //
TS, 6, 5, 3, 31.0 prasiddham evādhvaryur dakṣiṇena prapadyate prasiddham pratiprasthātottareṇa //
TS, 6, 5, 3, 37.0 tam eva tat prīṇāti //
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
TS, 6, 5, 4, 5.0 yad aindrāgno gṛhyate oja evāvarunddhe //
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
TS, 6, 5, 4, 14.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti prajāsv eva tejo dadhāti //
TS, 6, 5, 5, 2.0 yan mādhyaṃdine savane marutvatīyā gṛhyante vārtraghnā eva te yajamānasya gṛhyante //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
TS, 6, 5, 5, 11.0 praty eva prathamena dhatte visṛjati dvitīyena vidhyati tṛtīyena //
TS, 6, 5, 5, 16.0 prāṇam eva prathamenāspṛṇutāpānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 18.0 prāṇam eva prathamena spṛṇute 'pānaṃ dvitīyenātmānaṃ tṛtīyena //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
TS, 6, 5, 5, 27.0 yan māhendraṃ śukrapātreṇa gṛhṇāti yajamāna eva tejo dadhāti //
TS, 6, 5, 6, 11.0 sādityebhya eva tṛtīyam apacat //
TS, 6, 5, 6, 19.0 tāsv eka evarddho yo yajate //
TS, 6, 5, 6, 29.0 mātā pitā putras tad eva tan mithunam //
TS, 6, 5, 6, 30.0 ulbaṃ garbho jarāyu tad eva tan mithunam //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 5, 6, 38.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 5, 6, 42.0 rudrād eva paśūn antardadhāti //
TS, 6, 5, 6, 44.0 sa etam eva somapītham pariśaya ā tṛtīyasavanāt //
TS, 6, 5, 6, 46.0 vivasvantam evādityaṃ somapīthena samardhayati //
TS, 6, 5, 6, 49.0 vṛṣṭim evāvarunddhe //
TS, 6, 5, 7, 9.0 yad antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti svād evainaṃ yoner nirgṛhṇāti //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 5, 7, 20.0 reta eva tad dadhāti //
TS, 6, 5, 7, 25.0 manuṣyebhya evaitena karoti //
TS, 6, 5, 7, 27.0 devebhya evaitena karoti //
TS, 6, 5, 7, 29.0 pitṛbhya evaitena karoti //
TS, 6, 5, 7, 31.0 tābhya evainaṃ sarvābhyo gṛhṇāti //
TS, 6, 5, 8, 2.0 yad upāṃśupātreṇa prathamaś cottamaś ca grahau gṛhyete prāṇam evānuprayanti prāṇam anūdyanti //
TS, 6, 5, 8, 18.0 yad ghṛtena pātnīvataṃ śrīṇāti vajreṇaivainaṃ vaśe kṛtvā gṛhṇāti //
TS, 6, 5, 8, 24.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 27.0 reta eva tad dadhāti //
TS, 6, 5, 8, 30.0 prajā evāsmai prajanayati //
TS, 6, 5, 8, 36.0 rūpam eva paśuṣu dadhāti //
TS, 6, 5, 8, 51.0 agnīd eva neṣṭari reto dadhāti neṣṭā patniyām //
TS, 6, 5, 8, 55.0 reta eva tat siñcati //
TS, 6, 5, 9, 15.0 śṛtam evainam bhūtaṃ juhoti //
TS, 6, 5, 9, 17.0 etāvatīr evāsyāmuṣmiṃ loke kāmadughā bhavanti //
TS, 6, 5, 9, 24.0 nirādhānābhyām eva ghāsam prayacchati //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 9, 37.0 bahava evainam paśavo bhuñjanta upatiṣṭhante //
TS, 6, 5, 9, 39.0 ya eva tatra somapīthas tam evāvarundhate //
TS, 6, 5, 9, 39.0 ya eva tatra somapīthas tam evāvarundhate //
TS, 6, 5, 9, 43.0 paśuṣv eva paśūn pratiṣṭhāpayanti //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 13.0 yathā putraḥ pitaraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 16.0 ātmana evādhi yajñaṃ niṣkaroti //
TS, 6, 5, 10, 23.0 yat purorucam āha yathā vasyasa āharati tādṛg eva tat //
TS, 6, 5, 10, 24.0 yad grahaṃ gṛhṇāti yathā vasyasa āhṛtya prāha tādṛg eva tat //
TS, 6, 5, 10, 25.0 yat sādayati yathā vasyasa upanidhāyāpakrāmati tādṛg eva tat //
TS, 6, 5, 11, 2.0 yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 31.0 ātmann evāramaṇaṃ kurute //
TS, 6, 6, 1, 5.0 antarikṣa evākramate //
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 9.0 amum evainaṃ lokaṃ samārohayati //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 19.0 tenaivainā vibhajati //
TS, 6, 6, 1, 25.0 satyenaivainā ṛtena vibhajati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 1, 42.0 agnimukhān evartūn prīṇāti //
TS, 6, 6, 1, 46.0 ātmānam eva yajñasya dakṣiṇābhiḥ samardhayati //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 6.0 yāvān eva yajñas tam prīṇāti //
TS, 6, 6, 2, 9.0 ṛtūn eva prīṇāti //
TS, 6, 6, 2, 12.0 imān eva lokān prīṇāti //
TS, 6, 6, 2, 15.0 yajñapatim evainaṃ gamayati //
TS, 6, 6, 2, 17.0 svām evainaṃ yoniṃ gamayati //
TS, 6, 6, 2, 19.0 yajamāna eva vīryaṃ dadhāti //
TS, 6, 6, 2, 26.0 yajña eva yajñam pratiṣṭhāpayati yajamānasyāparābhāvāya //
TS, 6, 6, 3, 2.0 yad evārvācīnam ekahāyanād enaḥ karoti tad eva tair avayajate //
TS, 6, 6, 3, 2.0 yad evārvācīnam ekahāyanād enaḥ karoti tad eva tair avayajate //
TS, 6, 6, 3, 5.0 sākṣād eva varuṇam avayajate //
TS, 6, 6, 3, 11.0 ebhya eva lokebhyo rakṣāṃsy apahanti //
TS, 6, 6, 3, 17.0 bheṣajam evāsmai karoti //
TS, 6, 6, 3, 19.0 varuṇapāśam evābhitiṣṭhati //
TS, 6, 6, 3, 21.0 atho agnivaty eva juhoti //
TS, 6, 6, 3, 24.0 prajā eva varuṇapāśān muñcati //
TS, 6, 6, 3, 26.0 yajñasyaiva cakṣuṣī nāntareti //
TS, 6, 6, 3, 28.0 varuṇapāśād evainam muñcati //
TS, 6, 6, 3, 30.0 sākṣād evainaṃ varuṇapāśān muñcati //
TS, 6, 6, 3, 33.0 prajā eva varuṇapāśān muñcati //
TS, 6, 6, 3, 37.0 ṛtuṣv eva pratitiṣṭhati //
TS, 6, 6, 3, 39.0 yathoditam eva varuṇam avayajate //
TS, 6, 6, 3, 43.0 adbhir evainam oṣadhībhiḥ samyañcaṃ dadhāti //
TS, 6, 6, 3, 45.0 yathāyajur evaitat //
TS, 6, 6, 3, 49.0 upaspṛśyam eva //
TS, 6, 6, 3, 53.0 varuṇapāśād eva nirmucyate //
TS, 6, 6, 3, 57.0 samidhaivāgniṃ namasyanta upāyanti //
TS, 6, 6, 3, 60.0 teja evātman dhatte //
TS, 6, 6, 4, 4.0 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati stṛtyai //
TS, 6, 6, 4, 10.0 paśumān eva bhavati //
TS, 6, 6, 4, 12.0 prajayaivainam paśubhir vyatiṣajati //
TS, 6, 6, 4, 17.0 ākramaṇam eva tat setuṃ yajamānaḥ kurute suvargasya lokasya samaṣṭyai //
TS, 6, 6, 4, 21.0 stry evāsya jāyate //
TS, 6, 6, 4, 23.0 pumān evāsya jāyate //
TS, 6, 6, 4, 25.0 tān devā upaśayenaivāpānudanta //
TS, 6, 6, 4, 29.0 athopaśaya evāpaśuḥ //
TS, 6, 6, 4, 33.0 yam eva dveṣṭi tam asmai paśuṃ nirdiśati //
TS, 6, 6, 4, 43.0 virājaivānnādyam avarunddhe //
TS, 6, 6, 4, 44.0 ya ekādaśa stana evāsyai sa duha evaināṃ tena //
TS, 6, 6, 4, 44.0 ya ekādaśa stana evāsyai sa duha evaināṃ tena //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 5, 8.0 praivāgneyena vāpayati //
TS, 6, 6, 5, 14.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 6, 5, 17.0 prajā evāsmai prajanayati //
TS, 6, 6, 5, 18.0 indriyam evaindreṇāvarunddhe viśam mārutenaujo balam aindrāgnena //
TS, 6, 6, 5, 22.0 madhyata evendriyaṃ yajamāne dadhāti //
TS, 6, 6, 5, 25.0 annam eva purastād dhatte //
TS, 6, 6, 5, 29.0 viśam evāsmā anubadhnāti //
TS, 6, 6, 5, 31.0 ya evāvagataḥ so 'parudhyate //
TS, 6, 6, 5, 34.0 prajā eva mohayati //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 7, 1.2 yat saumyo bhavati yathā mṛtāyānustaraṇīṃ ghnanti tādṛg eva tat /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 4.0 yad atigrāhyā gṛhyanta indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 8, 25.0 yasyaivaṃ viduṣa ete grahā gṛhyante vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati //
TS, 6, 6, 9, 6.0 ya evaṃ veda dabhnoty eva bhrātṛvyaṃ nainam bhrātṛvyo dabhnoti //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
TS, 6, 6, 10, 5.0 yasyaivaṃ viduṣo 'ṃśur gṛhyata ṛdhnoty eva //
TS, 6, 6, 10, 12.0 ūrjam evāvarunddhe //
TS, 6, 6, 10, 14.0 dikṣv eva pratitiṣṭhati //
TS, 6, 6, 10, 19.0 āyatanavān eva bhavati //
TS, 6, 6, 10, 23.0 saivāsyarddhiḥ //
TS, 6, 6, 10, 27.0 āyuṣaivāmṛtam abhidhinoti //
TS, 6, 6, 10, 30.0 āyuṣy evendriye pratitiṣṭhati //
TS, 6, 6, 11, 8.0 yat ṣoḍaśī gṛhyata indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
TS, 6, 6, 11, 23.0 svād evainaṃ yoner nigṛhṇāti //
TS, 6, 6, 11, 25.0 savanāt savanād evainam prajanayati //
TS, 6, 6, 11, 29.0 vajreṇaivāsmai tṛtīyasavanāt paśūn avarunddhe //
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
TS, 6, 6, 11, 38.0 sāhna evāsmai vajraṃ gṛhṇāti //
TS, 6, 6, 11, 46.0 yat kanīyasā chandasā jyāyaś chando 'bhiviśaṃsati bhrātṛvyasyaiva tal lokaṃ vṛṅkte //
TS, 6, 6, 11, 49.0 ṛtūn eva prīṇāti //
TS, 6, 6, 11, 51.0 catuṣpada eva paśūn avarunddhe //
TS, 6, 6, 11, 53.0 dvipada evāvarunddhe //
TS, 6, 6, 11, 59.0 sākṣād eva vajram bhrātṛvyāya praharati //
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 4.7 vāg eva sahasratamī /
TS, 7, 1, 6, 5.14 yaiva varaḥ //
TS, 7, 1, 6, 6.7 prajayaivainam paśubhī rayyā sam //
TS, 7, 1, 6, 8.3 sāhasrīm evaināṃ karoti /
TS, 7, 1, 6, 8.4 sahasrasyaivainām mātrāṃ //
TS, 7, 1, 6, 9.3 rūpair evaināṃ samardhayati /
TS, 7, 1, 6, 9.7 devebhya evainam āvedayati /
Taittirīyopaniṣad
TU, 1, 1, 1.9 tvameva pratyakṣaṃ brahmāsi /
TU, 1, 1, 1.10 tvām eva pratyakṣaṃ brahma vadiṣyāmi /
TU, 1, 7, 1.6 pāṅktenaiva pāṅktaṃ spṛṇotīti //
TU, 1, 8, 1.10 brahmaivopāpnoti //
TU, 1, 9, 1.15 svādhyāyapravacane eveti nāko maudgalyaḥ /
TU, 1, 12, 1.7 tvameva pratyakṣaṃ brahmāsi /
TU, 1, 12, 1.8 tvāmeva pratyakṣaṃ brahmāvādiṣam /
TU, 2, 1, 3.10 tasyedameva śiraḥ /
TU, 2, 2, 1.3 atho annenaiva jīvanti /
TU, 2, 2, 1.18 sa vā eṣa puruṣavidha eva /
TU, 2, 2, 1.20 tasya prāṇa eva śiraḥ /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 3, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 3, 1.10 tasya yajureva śiraḥ /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.6 sa vā eṣa puruṣavidha eva /
TU, 2, 4, 1.8 tasya śraddhaiva śiraḥ /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.8 sa vā eṣa puruṣavidha eva /
TU, 2, 5, 1.10 tasya priyameva śiraḥ /
TU, 2, 6, 1.1 asanneva sa bhavati asad brahmeti veda cet /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.11 tatsṛṣṭvā tadevānuprāviśat /
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 7, 1.6 eṣa hyevānandayāti /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 2, 7, 1.9 tattveva bhayaṃ viduṣo manvānasya /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 2, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 3, 1.2 prāṇādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 3, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
TU, 3, 4, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 5, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 1, 3.0 tasmād yajñopavīty evādhīyīta yājayed yajeta vā yajñasya prasṛtyai //
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 2, 5.0 brahmaiva san brahmāpyeti ya evaṃ veda //
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 8, 5.0 saṃvatsaraṃ dīkṣito bhavati saṃvatsarād evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 16, 3.0 varo dakṣiṇāvareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 2, 18, 8.1 varo dakṣiṇā vareṇaiva varaṃ spṛṇoty ātmā hi varaḥ //
TĀ, 5, 1, 7.4 graha eva nāv atrāpi gṛhyatām iti /
TĀ, 5, 1, 7.12 yajñasyaiva tac chiraḥ pratidadhāti /
TĀ, 5, 2, 1.4 paśūn evāvarunddhe /
TĀ, 5, 2, 1.6 dikṣv eva pratitiṣṭhati /
TĀ, 5, 2, 2.3 chandāṃsy eva tat prīṇāti /
TĀ, 5, 2, 3.2 yajur eva vadet /
TĀ, 5, 2, 4.5 chandasām eva rasena yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 4.8 ūrjaiva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 5.1 tejasaiva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 5.3 bhā evāvarunddhe /
TĀ, 5, 2, 6.5 brahmaṇaiva yajñasya śiro 'cchaiti /
TĀ, 5, 2, 6.7 pretyaiva yajñasya śiro 'cchaiti /
TĀ, 5, 2, 7.3 devān eva yajñaniyaḥ kurute /
TĀ, 5, 2, 7.5 ābhyām evānumato yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 7.10 nirdiśyaivainad dharati //
TĀ, 5, 2, 8.3 ebhya eva lokebhyo yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.5 aparimitād eva yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /
TĀ, 5, 2, 9.3 ūrjam eva rasaṃ pṛthivyā avarunddhe /
TĀ, 5, 2, 9.4 atho śrotram eva /
TĀ, 5, 2, 10.8 yajñāyaivotiṃ dadhati /
TĀ, 5, 2, 10.10 ya eva rasaḥ paśūn prāviśat //
TĀ, 5, 2, 11.1 tam evāvarunddhe /
TĀ, 5, 2, 11.4 yāvān eva yajñaḥ /
TĀ, 5, 2, 11.9 āraṇyān eva paśūñchucārpayati /
TĀ, 5, 2, 12.8 apacitim evāsmin dadhati /
TĀ, 5, 2, 13.1 teja evāsmin dadhāti /
TĀ, 5, 2, 13.3 brahmaṇaivāsmin tejo dadhāti /
TĀ, 5, 2, 13.8 tāny eva śucārpayati /
TĀ, 5, 2, 13.14 priyayaivainaṃ tanuvā saṃsṛjati /
TĀ, 5, 2, 13.18 yajñenaiva yajñaṃ saṃsṛjati //
TĀ, 5, 3, 2.6 tejasaiva tejaḥ samardhayati /
TĀ, 5, 3, 3.6 chandobhir evainaṃ karoti /
TĀ, 5, 3, 4.2 vīryeṇaivainaṃ karoti /
TĀ, 5, 3, 5.5 yathāyajur evaitat /
TĀ, 5, 3, 6.1 chandobhir evainaṃ dhūpayati /
TĀ, 5, 3, 6.3 teja evāsmin dadhāti /
TĀ, 5, 3, 6.7 yathāyajur evaitat /
TĀ, 5, 3, 6.9 savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati /
TĀ, 5, 3, 8.2 imān evāsmai lokān kalpayati /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.7 viśaivainaṃ paryūhati /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
TĀ, 5, 3, 9.6 parameṇaivainaṃ payasācchṛṇatti /
TĀ, 5, 3, 9.10 chandobhir eva chandāṃsy ācchṛṇatti /
TĀ, 5, 3, 9.12 vācam evāvarunddhe /
TĀ, 5, 3, 9.14 ūrjam evāvarunddhe /
TĀ, 5, 3, 9.16 havir evākaḥ /
TĀ, 5, 3, 9.18 yathāyajur evaitat //
TĀ, 5, 4, 1.4 tasmā eva pratiprocya pracarati /
TĀ, 5, 4, 1.8 tābhir evainaṃ samardhayati /
TĀ, 5, 4, 1.10 teja evāsmin dadhāti //
TĀ, 5, 4, 2.2 abhipūrvam evāsmin tejo dadhāti /
TĀ, 5, 4, 3.2 prāṇam eva yajamāne dadhāti /
TĀ, 5, 4, 4.4 ūrjaiva yajñasya śiraḥ samardhayati /
TĀ, 5, 4, 4.6 prāṇān eva yajamāne dadhāti /
TĀ, 5, 4, 4.9 prāṇān evāsmin dadhāti /
TĀ, 5, 4, 5.1 tejasaivainam anakti /
TĀ, 5, 4, 5.8 devatāsv eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 4, 6.2 teja evāsmin brahmavarcasaṃ dadhāti /
TĀ, 5, 4, 7.2 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe /
TĀ, 5, 4, 7.8 prāṇān evāsmai samīco dadhāti /
TĀ, 5, 4, 8.3 asyām eva pratitiṣṭhaty anunmādāya /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
TĀ, 5, 4, 9.2 amum evādityaṃ raśmibhiḥ paryūhati /
TĀ, 5, 4, 9.9 bhā evāvarunddhe /
TĀ, 5, 4, 10.2 saṃvatsaram evāvarunddhe /
TĀ, 5, 4, 10.5 tenaiva trayodaśaṃ māsam avarunddhe /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 11.1 stauty evainam etat /
TĀ, 5, 4, 11.3 chandobhir evaināny ādatte /
TĀ, 5, 4, 11.6 prāṇam eva yajamāne dadhāti /
TĀ, 5, 4, 12.5 ṛtuṣv eva pratitiṣṭhanti /
TĀ, 5, 4, 13.8 dikṣv eva pratitiṣṭhanti /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 5, 1.4 āśiṣam evaitām āśāste /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 5, 1.8 āśiṣam evaitām āśāste /
TĀ, 5, 5, 1.10 varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā //
TĀ, 5, 5, 2.2 āśiṣam evaitām āśāste /
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
TĀ, 5, 5, 2.6 āśiṣam evaitām āśāste /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 5, 2.10 āśiṣam evaitām āśāste //
TĀ, 5, 5, 3.4 rocata evaiṣa manuṣyeṣu /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
TĀ, 5, 5, 3.10 āśiṣam evaitām āśāste /
TĀ, 5, 6, 1.5 grīvāsv eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 6, 1.8 ebhya eva lokebhyo yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.1 ṛtubhya eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.4 saṃvatsarād eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.7 ardhamāsebhya eva yajñasya śiro 'varunddhe /
TĀ, 5, 6, 2.9 sakṛd eva pravṛjyaḥ /
TĀ, 5, 6, 3.4 yāvān eva yajñaḥ /
TĀ, 5, 6, 4.2 pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe /
TĀ, 5, 6, 4.5 prāṇam eva prajāsu viyātayati /
TĀ, 5, 6, 4.9 tam eva prajānāṃ goptāraṃ kurute /
TĀ, 5, 6, 5.9 vāsantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.1 graiṣmāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 6.5 pūrvam evoditam /
TĀ, 5, 6, 6.8 vārṣikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 6.10 śāradāv evāsmā ṛtū kalpayati //
TĀ, 5, 6, 7.2 hotrābhir evemān lokānt saṃdadhāti /
TĀ, 5, 6, 7.4 haimantikāv evāsmā ṛtū kalpayati /
TĀ, 5, 6, 7.8 tām evāvarunddhe //
TĀ, 5, 6, 8.5 tāsām eṣa eva pitā /
TĀ, 5, 6, 9.3 amuṃ caivādityaṃ pravargyaṃ ca saṃśāsti /
TĀ, 5, 6, 9.5 āśiṣam evaitām āśāste /
TĀ, 5, 6, 9.7 bodhayaty evainam /
TĀ, 5, 6, 10.2 prāṇān eva yajamāne dadhāti /
TĀ, 5, 6, 10.5 virājaivānnādyam avarunddhe /
TĀ, 5, 6, 10.10 hotrābhir eva yajñasya śiraḥ pratidadhāti //
TĀ, 5, 7, 1.7 devanāmair evainām āhvayati /
TĀ, 5, 7, 2.1 manuṣyanāmair evainām āhvayati /
TĀ, 5, 7, 2.4 ṛtubhir evainām āhvayati /
TĀ, 5, 7, 2.6 yathāyajur evaitat /
TĀ, 5, 7, 3.1 svayaivainaṃ devatayopāvasṛjati /
TĀ, 5, 7, 3.4 tābhyām evāsmai bheṣajaṃ karoti /
TĀ, 5, 7, 3.6 stauty evainām /
TĀ, 5, 7, 3.9 tādṛg eva tat /
TĀ, 5, 7, 4.2 brahmaṇaivainām upasīdati /
TĀ, 5, 7, 4.4 medhyān evainān karoti /
TĀ, 5, 7, 4.9 indram eva bhāgadheyena samardhayati /
TĀ, 5, 7, 5.3 chandobhir evainān ādatte /
TĀ, 5, 7, 5.5 ūrja evainaṃ bhāgam akaḥ /
TĀ, 5, 7, 5.7 āvābhyām eva pūrvābhyāṃ vaṣaṭkriyātā iti /
TĀ, 5, 7, 5.9 aśvibhyām eva pūrvābhyāṃ vaṣaṭkaroti /
TĀ, 5, 7, 5.10 atho aśvināv eva bhāgadheyena samardhayati //
TĀ, 5, 7, 6.2 vasūn eva bhāgadheyena samardhayati /
TĀ, 5, 7, 6.8 parokṣam eva vaṣaṭkaroti /
TĀ, 5, 7, 7.4 tasmā evainaṃ juhoti /
TĀ, 5, 7, 7.6 svadayaty evainam /
TĀ, 5, 7, 7.8 yathāyajur evaitat /
TĀ, 5, 7, 7.10 dyāvāpṛthivībhyāṃ evainaṃ parigṛhṇāti //
TĀ, 5, 7, 8.2 antarikṣeṇaivainam upayacchati /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
TĀ, 5, 7, 8.9 teja evāsmin dadhāti /
TĀ, 5, 7, 9.2 āśiṣam evaitām āśāste /
TĀ, 5, 7, 9.7 ātmann eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 7, 10.5 tasmā evainaṃ juhoti /
TĀ, 5, 7, 10.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.2 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.5 brahmaṇa evainaṃ juhoti /
TĀ, 5, 7, 11.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.1 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.2 etābhya evainaṃ devatābhyo juhoti /
TĀ, 5, 7, 12.6 virājaivānnādyam avarunddhe /
TĀ, 5, 7, 12.10 rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 8, 1.2 viśvān eva devān prīṇāti /
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 1.5 viśvān eva devān bhāgadheyena samardhayati /
TĀ, 5, 8, 1.7 aśvināv eva bhāgadheyena samardhayati /
TĀ, 5, 8, 1.9 abhy evainaṃ ghārayati /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 2.2 aśvināv eva bhāgadheyena samardhayati /
TĀ, 5, 8, 3.1 pūrvam evoditam /
TĀ, 5, 8, 3.5 yathāyajur evaitat /
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
TĀ, 5, 8, 3.9 eṣv evainaṃ lokeṣu pratiṣṭhāpayati /
TĀ, 5, 8, 4.1 dikṣv evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 4.3 ubhayeṣv evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 6.3 iṣam evorjaṃ yajamāne dadhāti /
TĀ, 5, 8, 6.5 yajamānāyaivaitām āśiṣam āśāste /
TĀ, 5, 8, 6.7 ātmana evaitām āśiṣam āśāste /
TĀ, 5, 8, 6.9 yathāyajurevaitat /
TĀ, 5, 8, 7.1 brahmann evainaṃ pratiṣṭhāpayati /
TĀ, 5, 8, 7.5 yam eva dveṣṭi /
TĀ, 5, 8, 7.8 yā eva devatā hutabhāgāḥ /
TĀ, 5, 8, 7.9 tābhya evainaṃ juhoti /
TĀ, 5, 8, 7.11 yā evāntarikṣe vācaḥ //
TĀ, 5, 8, 8.1 tābhya evainaṃ juhoti /
TĀ, 5, 8, 8.4 tebhya evainaṃ juhoti /
TĀ, 5, 8, 8.6 dyāvāpṛthivībhyām evainaṃ juhoti /
TĀ, 5, 8, 8.10 tebhya evainaṃ juhoti //
TĀ, 5, 8, 9.2 rudram eva bhāgadheyena samardhayati /
TĀ, 5, 8, 9.4 sarvata eva rudraṃ niravadayate /
TĀ, 5, 8, 9.7 svāyām eva diśi rudraṃ niravadayate /
TĀ, 5, 8, 10.4 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.6 āyur evāsmin varco dadhāti /
TĀ, 5, 8, 10.8 yathāyajur evaitat /
TĀ, 5, 8, 11.5 bhūḥ svāhety eva hotavyam /
TĀ, 5, 8, 11.9 svadayaty evainam /
TĀ, 5, 8, 12.2 prāṇa evainam indratame 'gnau juhoti /
TĀ, 5, 8, 12.5 āśiṣam evaitām āśāste /
TĀ, 5, 8, 12.10 teja evātman dadhate //
TĀ, 5, 8, 13.5 teja eva tat saṃśyati /
TĀ, 5, 8, 13.10 tad etenaiva vratenāgopāyat /
TĀ, 5, 8, 13.17 tābhir evainaṃ samardhayati //
TĀ, 5, 9, 1.2 chandobhir evāsyaibhyo lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.6 ebhya eva lokebhyaḥ śucam avayajate /
TĀ, 5, 9, 1.9 diva evemāṃllokān dādhāra /
TĀ, 5, 9, 2.1 eṣv eva lokeṣu prajā dādhāra /
TĀ, 5, 9, 2.3 prajāsv eva prāṇān dādhāra /
TĀ, 5, 9, 2.10 purastād eva yajñasya śiraḥ pratidadhāti //
TĀ, 5, 9, 3.4 sātmānam evainaṃ satanuṃ karoti /
TĀ, 5, 9, 3.9 ūrjam evāvarunddhe /
TĀ, 5, 9, 4.7 ebhya eva lokebhyo rakṣāṃsy apahanti /
TĀ, 5, 9, 6.1 amṛta evainaṃ pratiṣṭhāpayati /
TĀ, 5, 9, 6.4 yāvān evāgniḥ /
TĀ, 5, 9, 6.9 ṛtubhir evāsya śucaṃ śamayati /
TĀ, 5, 9, 7.2 tasyā eṣa eva nābhiḥ /
TĀ, 5, 9, 7.10 ūrjaivainam annādyena samardhayati //
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
TĀ, 5, 9, 8.6 āśiṣam evaitām āśāste /
TĀ, 5, 9, 8.8 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 9.3 stauty evainam etat /
TĀ, 5, 9, 9.5 svām evainaṃ yoniṃ gamayati /
TĀ, 5, 9, 9.8 yad evāsya kriyamāṇasyāntaryanti /
TĀ, 5, 9, 9.9 tad evāsyaitenāpyāyayati /
TĀ, 5, 9, 10.1 pūrvam evoditam /
TĀ, 5, 9, 10.4 ṛtūn evāsmai kalpayati /
TĀ, 5, 9, 10.7 prāṇān evāsmai kalpayati /
TĀ, 5, 9, 11.6 prajām eva paśūnt somapītham ātman dhatte /
TĀ, 5, 9, 11.8 āśiṣam evaitām āśāste /
TĀ, 5, 9, 11.10 abhicāra evāsyaiṣaḥ /
TĀ, 5, 9, 11.15 asminn eva loke pratitiṣṭhati /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
TĀ, 5, 10, 2.6 prajāpatim eva tad devān payasānnādyena samardhayanti /
TĀ, 5, 10, 3.2 tejasaiva tejaḥ samardhayati /
TĀ, 5, 10, 3.7 śīrṣṇaiva mukhaṃ saṃdadhāty annādyāya /
TĀ, 5, 10, 3.8 annāda eva bhavati /
TĀ, 5, 10, 4.1 tasmād uttaravedyām evodvāsayet /
TĀ, 5, 10, 4.6 svām evainaṃ yonim anūdvāsayati /
TĀ, 5, 10, 4.10 sva evainaṃ yonau pratiṣṭhāpayati //
TĀ, 5, 10, 5.6 agninaivainaṃ vaiśvānareṇābhipravartayati /
TĀ, 5, 10, 6.2 śucaivāsya prāṇam apidahati /
TĀ, 5, 10, 6.9 asāv evāsmā ādityo vṛṣṭiṃ niyacchati /
TĀ, 5, 11, 2.10 priyayaivainaṃ tanuvā //
TĀ, 5, 11, 3.4 tāṃ devāḥ pravargyeṇaivānuvyabhavan /
TĀ, 5, 11, 3.7 gāyatrīm eva tad anuvibhavati /
TĀ, 5, 11, 5.10 vācy eva vācaṃ dadhāti //
TĀ, 5, 12, 3.10 eva tapati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 8, 5.0 tathaiva dvādaśāṅgulamātraṃ pavitram //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 12, 4.0 dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carusthālīmadhiśritya darbholkena paktvāvatārayati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 9, 5.0 tathaiva vratavisargaṃ hutvā tat tad vrataṃ visṛjyānyadvrataṃ badhnāti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 15, 4.0 tenaiva vaiṇavaṃ daṇḍamṛjuṃ gṛhṇīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 15, 3.0 tenaiva dhūpaṃ dadyāt //
VaikhGS, 3, 15, 11.0 tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 5, 1.0 varco me yaccheti punar eva kūrce upasādayati //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
VaikhŚS, 2, 9, 4.0 parvaṇy eva rājanyasyāgnihotraṃ bhavati //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 8.0 yady anupasthāya pravased etām eva vihāram abhimukho japet //
VaikhŚS, 2, 10, 17.0 pravatsyan proṣyāgataś ca virāṭkramair evopatiṣṭhata ity eke //
VaikhŚS, 2, 10, 21.0 tūṣṇīm evāgnīn praṇamya pravased ity eke //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 3, 1, 5.0 tābhyāṃ paramām eva kāṣṭhāṃ gacchatīti vijñāyate //
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vā vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 2, 9.0 tam eva yajamāno japati //
VaikhŚS, 3, 2, 11.0 tam eva yajamāno japati //
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 3, 9, 14.0 vratacārī tv eva syāt //
VaikhŚS, 10, 2, 8.0 eṣām evāvatakṣaṇānāṃ svaruṃ karoty adhimanthanaśakalaṃ ca //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 14, 9.0 tān eva prāṇān punaḥ saṃmṛśatīty eke //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vaitānasūtra
VaitS, 1, 3, 15.1 iḍaivāsmān itīḍām upahūyamānām anumantrayate //
VaitS, 1, 4, 23.6 patnīmantraiḥ prajām āyus tasmāt tenaiva sidhyati /
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
VaitS, 3, 8, 2.1 tatraiva pratyānayati //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
VaitS, 3, 10, 11.2 pañcaiva kṛtvaś camasān nārāśaṃseṣu bhakṣayet /
VaitS, 3, 11, 4.3 śastrāntaṃ makārāntenaiva //
VaitS, 3, 11, 21.1 evā pāhīti prasthitayājyāḥ //
VaitS, 3, 12, 14.1 eved indram iti paridadhāti /
VaitS, 3, 13, 10.1 tenaiva niṣkrāmanti //
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 4, 9.2 gāva eva surabhayo gāvo guggulugandhayaḥ /
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
VaitS, 8, 4, 1.1 pṛṣṭhasya dvitīya evā hy asi vīrayur iti //
VaitS, 8, 4, 12.1 etasmād evāhīnā rātrisattrāṇi /
Vasiṣṭhadharmasūtra
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 18.1 etāny eva vaiśyasya //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
VasDhS, 2, 45.1 dhānyenaiva rasā vyākhyātāḥ //
VasDhS, 3, 2.3 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
VasDhS, 3, 16.2 agnido garadaś caiva śastrapāṇir dhanāpahaḥ /
VasDhS, 3, 16.3 kṣetradāraharaś caiva ṣaḍ ete ātatāyinaḥ //
VasDhS, 3, 25.1 kṣatriyasya tu tan nityam eva rakṣaṇādhikārāt //
VasDhS, 3, 34.1 strīśūdraṃ spṛṣṭābhir eva ca //
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 3, 47.2 kṣitisthāś caiva yā āpo gavāṃ tṛptikarāś ca yāḥ /
VasDhS, 3, 59.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
VasDhS, 3, 61.1 adbhir eva kāñcanaṃ pūyate //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 6, 6.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 8, 14.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
VasDhS, 9, 8.0 dadyād eva na pratigṛhṇīyāt //
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 41.2 aprāmāṇyaṃ ca vedānām ārṣāṇāṃ caiva kutsanam /
VasDhS, 13, 42.1 ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca //
VasDhS, 13, 60.1 sarvair eva vadhvā ūhyamānāyai //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 14, 25.4 dravāṇāṃ plāvanenaiva ghanānāṃ prokṣaṇena tu //
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
VasDhS, 15, 21.1 sarva evābhiṣiktasya pratyuddhāraḥ putrajanmanā vyākhyāto vyākhyāta iti //
VasDhS, 16, 26.1 tasmāt pūrvam eva parivāraṃ pṛcchet //
VasDhS, 16, 29.1 sarveṣu sarva eva vā //
VasDhS, 16, 37.1 svajanasvārthe yadi vārthahetoḥ pakṣāśrayeṇaiva vadanti kāryam /
VasDhS, 17, 8.2 gominām eva te vatsā moghaṃ syanditam ārṣabham iti //
VasDhS, 17, 12.1 dvādaśa ity eva putrāḥ purāṇadṛṣṭāḥ //
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 17, 26.1 athādāyādabandhūnāṃ sahoḍha eva prathamaḥ //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 35.5 eṣa eva yaṃ kāmayet tasya putro 'stv iti /
VasDhS, 17, 38.1 śūdrāputra eva ṣaṣṭho bhavatīty āhur ity ete 'dāyādabāndhavāḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 17, 73.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 20, 7.1 parivittiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ caivopayacchet //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 24.2 traya eva purā rogā īrṣyā anaśanaṃ jarā /
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 22, 5.1 kuryād ity eva tasmācchrutinidarśanāt //
VasDhS, 22, 10.2 vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca /
VasDhS, 22, 14.1 etāny evānādeśe vikalpena kriyeran //
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu vā samāvartanāt //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 23, 37.1 etenaivābhiśasto vyākhyātaḥ //
VasDhS, 23, 41.1 etenaiva cāṇḍālīvyavāyo vyākhyātaḥ //
VasDhS, 23, 48.1 atraiva gāyet sāmāni api vā vyāhṛtīr japet //
VasDhS, 25, 12.1 sarveṣām eva pāpānāṃ saṅkare samupasthite /
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 26, 6.1 sakṛj japtvāsyavāmīyaṃ śivasaṃkalpam eva ca /
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 12.1 jāpināṃ homināṃ caiva dhyāyināṃ tīrthavāsinām /
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
VasDhS, 27, 9.1 yājanādhyāpanād yaunāt tathaivāsatpratigrahāt /
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
VasDhS, 27, 15.1 yavān vidhinopayuñjānaḥ pratyakṣeṇaiva śudhyati /
VasDhS, 27, 16.1 haviṣyān prātar āśāṃstrīn sāyam āśāṃstathaiva ca /
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
VasDhS, 27, 19.2 dharmaśāstram adhītyaiva mucyate sarvapātakaiḥ //
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
VasDhS, 28, 11.2 kūṣmāṇḍāni pāvamānyo durgāsāvitrir eva ca //
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 30, 6.2 pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 3, 21.2 ihaiva sta māpagāta //
VSM, 8, 28.3 evāyaṃ daśamāsyo asraj jarāyuṇā saha //
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 13, 20.2 evā no dūrve pratanu sahasreṇa śatena ca //
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
Vārāhagṛhyasūtra
VārGS, 1, 20.0 sakṛd evedhmam ādhāya vairūpākṣaḥ prathamo homānām //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
VārGS, 5, 20.1 mām evānvetu te mano māmevāpi tvam anvihi /
VārGS, 5, 20.1 mām evānvetu te mano māmevāpi tvam anvihi /
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
VārGS, 7, 13.0 etenaivāśvamedho vyākhyātaḥ //
VārGS, 7, 16.0 etābhyām eva mantrābhyāṃ traividyakaṃ vratamupeyāt //
VārGS, 11, 10.1 naiva bho ityāha /
VārGS, 14, 16.0 atraivāsyā dvitīyaṃ vāsaḥ prayacchati //
VārGS, 14, 21.1 evameva tṛtīyam /
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 22.1 cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 17, 21.0 bhikṣāṃ pradāya sāyaṃbhojanam eva prātar āśet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 4, 3, 21.1 tam anidhāyaiveti brāhmaṇavyākhyātam //
VārŚS, 1, 6, 4, 28.1 tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta //
VārŚS, 1, 6, 6, 14.1 atraiva madhumanthānāṃ kālaḥ //
VārŚS, 1, 6, 7, 13.1 pṛṣadājyena sakṛd eva tena vanaspatiṃ yajati //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 5, 5.1 vaiśvadevenaiva yajeta paśukāmaḥ sahasraṃ paśūn prāpyottaraiḥ //
VārŚS, 2, 1, 4, 2.1 na tv evānālabdhaprājāpatyasya //
VārŚS, 2, 2, 2, 4.5 evā hy agna iti dvipadā uttarataḥ //
VārŚS, 2, 2, 3, 9.1 gāvīdhukaṃ caruṃ payasi śṛtam upadadhāti tasyām eveṣṭakāyāṃ /
VārŚS, 2, 2, 3, 12.1 yady abhicared etad eva yajur iti brāhmaṇavyākhyātam //
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa vā //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 2.1 brāhmaṇānāṃ saptadaśānāṃ satām eko gṛhapatiḥ ṣoḍaśa ṛtvijo yajamānāś caiva karṇyāś ca //
VārŚS, 3, 2, 1, 16.1 sa eva patnīḥ //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 3, 7.1 jyotiragniṣṭomo rathantarapṛṣṭho gaur ukthyo bṛhatpṛṣṭha āyurukthyo rathantarapṛṣṭhaḥ punargoāyuṣī jyotiragniṣṭomo rathantarapṛṣṭha eva //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
VārŚS, 3, 3, 3, 11.1 paśūnāṃ manyur asi tad eva me manyur bhūyāt /
VārŚS, 3, 3, 3, 36.1 atraiva rukmau dadāti //
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 13.0 tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ //
ĀpDhS, 1, 1, 18.0 śarīram eva mātāpitarau janayataḥ //
ĀpDhS, 1, 2, 3.0 api vā vyāhṛtībhir eva //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 3, 10.0 ajinaṃ tv evottaraṃ dhārayet //
ĀpDhS, 1, 4, 2.0 havirucchiṣṭam eva tat //
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
ĀpDhS, 1, 4, 17.0 sāyam evāgnipūjety eke //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 5, 19.0 sadaivābhivādanam //
ĀpDhS, 1, 5, 22.0 ubhābhyām evobhāv abhipīḍayata upasaṃgrāhyāv ity eke //
ĀpDhS, 1, 7, 25.0 preṣitas tad eva pratipadyeta //
ĀpDhS, 1, 7, 31.0 samāvṛttasyāpy etad eva sāmayācārikam eteṣu //
ĀpDhS, 1, 8, 18.0 viproṣya ca tad ahar eva paśyet //
ĀpDhS, 1, 9, 8.0 jñāyamāne tu tasminn eva deśe nādhīyīta //
ĀpDhS, 1, 9, 11.0 śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evānadhyāyaḥ //
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 10, 18.0 adhīyāneṣu vā yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
ĀpDhS, 1, 11, 26.0 śrāddhabhojana evaike //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 14, 5.0 yadṛcchāyām asaṃvṛttau gatir eva tasmin //
ĀpDhS, 1, 18, 24.0 agnīṣomīyasaṃsthāyām eva //
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
ĀpDhS, 1, 22, 4.1 pūḥ prāṇinaḥ sarva eva guhāśayasya /
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 27, 8.0 etam evābhyaset saṃvatsaraṃ sa kṛcchrasaṃvatsaraḥ //
ĀpDhS, 1, 28, 14.0 etad evānyeṣām api patanīyānām //
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 28, 18.1 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 1, 29, 1.3 etenaiva vidhinottamād ucchvāsāc caret /
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 1, 31, 11.2 dhenubhavyety eva brūyāt //
ĀpDhS, 1, 31, 12.2 puṇyaṃ praśāstam ity eva brūyāt //
ĀpDhS, 2, 1, 5.0 aupavastam eva kālāntare bhojanam //
ĀpDhS, 2, 1, 18.0 antarāle 'pi dāra eva //
ĀpDhS, 2, 1, 20.0 strīvāsasaiva saṃnipātaḥ syāt //
ĀpDhS, 2, 1, 21.0 yāvatsaṃnipātaṃ caiva sahaśayyā //
ĀpDhS, 2, 2, 3.2 tac cakravad ubhayor lokayoḥ sukha eva vartate //
ĀpDhS, 2, 3, 5.0 teṣāṃ sa evācamanakalpaḥ //
ĀpDhS, 2, 3, 8.0 api vāṣṭamīṣv eva parvasu vā vaperan //
ĀpDhS, 2, 4, 8.0 naktam evottamena vaihāyasam //
ĀpDhS, 2, 4, 11.0 atithīn evāgre bhojayet //
ĀpDhS, 2, 4, 17.0 abhivādanāyaivottiṣṭhed abhivādyaś cet //
ĀpDhS, 2, 4, 22.0 api vā sūtram evopavītārthe //
ĀpDhS, 2, 4, 27.0 tata ūrdhvaṃ brāhmaṇa evāgre gatau syāt //
ĀpDhS, 2, 6, 18.0 bhūya uddharety eva brūyāt //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 7.0 yad anutiṣṭhaty udavasyaty eva tat //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
ĀpDhS, 2, 11, 6.0 sametya tu brāhmaṇasyaiva panthāḥ //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 13, 4.1 tatrāpi doṣavān putra eva //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
ĀpDhS, 2, 15, 3.0 mātāpitarāv eva teṣu //
ĀpDhS, 2, 15, 10.0 itareṣu caitad evaika upadiśanti //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
ĀpDhS, 2, 16, 24.0 snehavati tv evānne tīvratarā pitṝṇāṃ prītir drāghīyāṃsaṃ ca kālam //
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
ĀpDhS, 2, 17, 9.0 ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti //
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //
ĀpDhS, 2, 19, 17.0 naiyyamikaṃ tu śrāddhaṃ snehavad eva dadyāt //
ĀpDhS, 2, 20, 9.0 ādita evopavāsaḥ //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 21, 8.0 ata eva brahmacaryavān pravrajati //
ĀpDhS, 2, 21, 10.2 svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret //
ĀpDhS, 2, 21, 16.0 buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta //
ĀpDhS, 2, 21, 19.0 ata eva brahmacaryavān pravrajati //
ĀpDhS, 2, 21, 21.2 svādhyāya evotsṛjamāno vācam //
ĀpDhS, 2, 22, 6.0 atha vānaprasthasyaivānupūrvyam eka upadiśanti //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
ĀpDhS, 2, 25, 6.0 sarveṣv evājasrā agnayaḥ syuḥ //
ĀpDhS, 2, 26, 5.0 teṣāṃ puruṣās tathāguṇā eva syuḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 17.1 sakṛd eva manuṣyasaṃyuktāni //
ĀpGS, 2, 4.1 paitṛkeṣu samantam eva tūṣṇīm //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 4, 12.1 yadi kāmayeta strīr eva janayeyam ity aṅgulīr eva gṛhṇīyāt //
ĀpGS, 4, 12.1 yadi kāmayeta strīr eva janayeyam ity aṅgulīr eva gṛhṇīyāt //
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 12, 10.1 pariṣecanāntaṃ kṛtvā tābhir eva dakṣiṇe karṇa ābadhnītaitābhiḥ savye //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 20, 10.1 tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre //
ĀpGS, 22, 9.1 anvaṣṭakāyām evaike piṇḍanidhānam upadiśanti //
ĀpGS, 22, 10.1 athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam //
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 28, 10.1 api vā yajamāna evātman samāropayate //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 31, 10.1 tasyā etad eva tantram eṣā devatā //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 7, 14, 12.0 na vā svadhitinā svaruṇaiva //
ĀpŚS, 7, 20, 11.0 caturavattino 'pi pañcāvattaiva syāt //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 28, 8.2 te yajamānam eva dhyāyanti /
ĀpŚS, 13, 23, 2.0 tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam //
ĀpŚS, 13, 23, 4.0 teṣv eva deśeṣv agnim ājyabhāgānāṃ prathamaṃ yajati pathyāṃ svastim uttamām //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 4, 6.0 kriyamāṇām etair eva yajamāno 'numantrayate //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 12, 3.1 vindaty eveti vijñāyate //
ĀpŚS, 16, 15, 4.1 ekacitīkān evāta ūrdhvaṃ cinvīta //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 17, 15.4 ta evam evodyanty aikaśatavidhāt //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 27, 23.1 api vā yajur eva vaden nopadadhyāt //
ĀpŚS, 17, 12, 8.0 vikarṣann evānugamayitvā maṇḍūkasya prāṇān sarvān saṃlobhyotkara udasyati //
ĀpŚS, 18, 7, 13.1 tasmād yatraiva pūrveṣāṃ vapābhiś careyus tad itareṣām /
ĀpŚS, 18, 7, 13.2 yatro haiva havirbhis taddhavirbhiḥ //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 9, 10.1 etasyā eva rātrer niśāyāṃ pañcedhmīyena yajate //
ĀpŚS, 18, 11, 23.3 sā caiva śvetā śvetavatsā //
ĀpŚS, 18, 12, 16.1 tāvanta eva grahā gṛhyante //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 8.1 prahāvarī stheti yā utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 20, 17.1 krayam evāpākaroti //
ĀpŚS, 18, 20, 20.1 tāsāṃ tad eva prastaraparidhi yad upasadām //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 10.1 teṣām eva sthūlacūrṇāni saṃsrāveṇābhiṣiktāni sa nagnahuḥ //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 8, 4.1 śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 13, 17.1 nāciketa eva mṛtyugrahaḥ syād ity aparam //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 19, 9.1 etām eva nirvaped āyatanaṃ gatvā //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
ĀpŚS, 19, 20, 16.1 yadi nāvagacched etam evādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 21, 12.1 etāv eva rukmau dakṣiṇā //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 25, 3.1 etayaiva pracchādyāsādayati //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 7.1 sahaiva payasyāyāḥ puroḍāśasyāvadyati //
ĀpŚS, 19, 25, 19.1 purovātam eva janayaty ehi vāteti //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 23, 1.3 teṣām eva madhyamajam ūrje dakṣiṇe /
ĀpŚS, 20, 23, 9.2 dvādaśaiva brahmaudanān saṃsthite nirvapet /
ĀpŚS, 20, 24, 14.1 etasminn evāhany aśvamedhavadabhiṣekaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 1, 4.4 vaca eva ma idaṃ ghṛtācca madhunaśca svādīyo 'sti prītiḥ svādīyo 'stvityeva tad āha /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 4.1 aṅgulīr eva strīkāmaḥ //
ĀśvGS, 1, 11, 5.0 āvṛtaiva paryagnikṛtvodañcaṃ nayanti //
ĀśvGS, 1, 11, 11.0 etasminn evāgnau sthālīpākaṃ śrapayanti //
ĀśvGS, 1, 11, 15.0 āvṛtaiva hṛdayaśūlena caranti //
ĀśvGS, 1, 15, 7.1 yugmāni tv eva puṃsām ayujāni strīṇām //
ĀśvGS, 1, 15, 10.1 āvṛtaiva kumāryai //
ĀśvGS, 1, 16, 6.1 āvṛtaiva kumāryai //
ĀśvGS, 1, 17, 19.1 āvṛtaiva kumāryai //
ĀśvGS, 1, 21, 3.1 tejasā hy evātmānaṃ samanaktīti vijñāyate //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 7.1 hotāram eva prathamaṃ vṛṇīte //
ĀśvGS, 2, 1, 15.0 prasaṃkhyāya haike tāvato balīṃstadahareva upaharanti //
ĀśvGS, 2, 4, 11.1 na tv eva anaṣṭakaḥ syāt //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 2, 8, 2.1 jānumātraṃ gartaṃ khātvā tair eva pāṃsubhiḥ pratipūrayet //
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 5, 21.0 etā eva devatās tarpayanti //
ĀśvGS, 3, 6, 2.1 tān eva kāmān āpnoti //
ĀśvGS, 3, 8, 2.0 yady ubhayor na vindetācāryāyaiva //
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
ĀśvGS, 4, 7, 4.1 na tvevaikaṃ sarveṣām //
ĀśvGS, 4, 7, 21.1 abhyanujñāyāṃ pāṇiṣv eva vā //
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 2, 14.2 saṃvatsaraṃ tv eva savrate //
ĀśvŚS, 4, 4, 3.1 anuvrajann uttarā antareṇaiva vartmanī //
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 7.2 anāvāhane 'py etā eva devatāḥ //
ĀśvŚS, 4, 8, 10.1 eṣaivāparāhṇe //
ĀśvŚS, 4, 8, 26.1 etasminn evāsane vaiśvānarīyasya yajati //
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
ĀśvŚS, 7, 1, 8.0 sūktāny eva sūktasthāneṣv ahīneṣu //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 2, 13.0 sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ //
ĀśvŚS, 7, 3, 20.0 pṛṣṭhya evaikaikam anvaham //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 9, 1, 10.0 samāvat tveva dakṣiṇā nayeyuḥ //
ĀśvŚS, 9, 1, 16.0 hānau tata evoddhāraḥ //
ĀśvŚS, 9, 1, 17.0 ye 'rvāk trivṛtaḥ stomāḥ syus tṛcā eva tatra sūktasthāneṣu //
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 25.0 api vā sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
ĀśvŚS, 9, 11, 4.0 garbhakāram cet stuvīraṃs tathaiva stotriyānurūpān //
ĀśvŚS, 9, 11, 6.0 bṛhadvairājābhyāṃ vaivam eva //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.1 so 'gnim evābhīkṣamāṇo vratamupaiti /
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 5.1 sa vai satyameva vadet /
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.1 athāto 'śanānaśanasyaiva /
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 8.1 tannvevānavakᄆptam /
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.1 sa vā āraṇyamevāśnīyāt /
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 12.1 sa vai prātar apa eva /
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 14.1 yad v evāpaḥ praṇayati /
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 15.1 yadvevāsyātra /
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 16.1 yadvevāpaḥ praṇayati /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 5.1 sa vā anasa eva gṛhṇīyāt /
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 19.1 yad v eva devatāyā ādiśati /
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 16.1 sā manoreva jāyām manāvīm praviveśa /
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 17.1 sā yajñameva yajñapātrāṇi praviveśa /
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.1 sa vai kapālānyevānyatara upadadhāti /
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 16.2 diva skambhanīr asīty antarikṣam eva rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīr asīti //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 2.2 yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.1 ya u eva yajamānāyārātīyati /
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 9.1 sa vai sruvamevāgre saṃmārṣṭi /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 10.1 sa vai tathaiva saṃmṛjyāt /
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.1 ūrdhvam evodgūhati /
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 23.2 savitustvā prasava utpunāmy achidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 24.2 prokṣaṇīrutpunāti saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 2.1 tasyeyameva juhūḥ /
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 3.1 prāṇa eva sruvaḥ /
ŚBM, 1, 3, 2, 4.1 tasyāsāveva dyaurjuhūḥ /
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 11.1 yajamāna eva juhūmanu /
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 4, 2.1 sa madhyamamevāgre /
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 9.1 atha yāmevāmūṃ tṛtīyāṃ samidhamabhyādadhāti /
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.1 tā haitā gataśrer evānubrūyāt /
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 13.1 trireva prathamāṃ trir uttamām anavānann anubrūyāt /
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 14.2 evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.1 yad v eva hiṃkaroti /
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.1 yad v eveti ca preti cānvāha /
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 13.1 sa ha naiva pratiśuśrāva /
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 20.2 sāmidhenameva tat samevainaṃ tenenddhe vīryam evāsmindadhāti //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 2.1 sa yathā haivāgniḥ /
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 22.1 sa yathā haivāgnim /
ŚBM, 1, 4, 3, 22.2 sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 6.1 yajamāna eva dhruvāmanu /
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 8.1 athāto manasaścaiva vācaśca /
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 2.1 sa idhmasaṃnahanānyevābhipadyāśrāvayati /
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 2.1 yajamāna eva juhūmanu /
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.1 so 'nubrūhītyevoktvādhvaryuḥ /
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 6.1 sa yatraiva tiṣṭhanprayājebhya āśrāvayet /
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.1 yajamāna eva juhūmanu /
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 17.2 samavattāmeva satīṃ tadenāṃ pratyakṣaṃ hotari śrayati tayātmañchṛtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.1 tadasmā etatprajāmeva parokṣam āśāste /
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.1 tadasmā etatpaśūneva parokṣam āśāste /
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 38.1 tāṃ vai prāśnantyeva /
ŚBM, 1, 8, 1, 39.1 prāṇeṣveva hūyate /
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 14.1 devānyajety evādhvaryurāha /
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 1, 1, 3.6 tad annādyenaivainam etat samardhayati //
ŚBM, 2, 1, 1, 4.3 mithunenaivainam etat prajananena samardhayati /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 5.13 saretasam eva kṛtsnam agnim ādhatte /
ŚBM, 2, 1, 1, 6.4 paśavo hy evaite /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 1, 7.10 tad etasyaivāvaruddhyai /
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 1, 13.1 tad āhuḥ ṣaḍ evartavaḥ saṃvatsarasyeti /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 1, 14.1 tad āhur naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 1, 14.3 sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti /
ŚBM, 2, 1, 1, 14.4 tasmān naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 1, 14.8 tasmād u sam eva bharet //
ŚBM, 2, 1, 2, 2.2 athaitā eva bhūyiṣṭhā yat kṛttikāḥ /
ŚBM, 2, 1, 2, 2.3 tad bhūmānam evaitad upaiti /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 5.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 5.4 tasmād aiva dadhīta //
ŚBM, 2, 1, 2, 6.4 tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 10.1 tad v aiva dadhīta /
ŚBM, 2, 1, 2, 10.3 tasmād aiva dadhīta /
ŚBM, 2, 1, 2, 11.8 tat sva evaitan nakṣatre 'gnī ādhatte /
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 2, 1, 2, 11.14 śvaḥśreyasaṃ haivāsmā uttarāvad bhavati //
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 2, 1, 2, 13.3 ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva /
ŚBM, 2, 1, 2, 13.3 ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva /
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
ŚBM, 2, 1, 2, 16.5 sa tā eveṣṭakā vajrān kṛtvā grīvāḥ pracicheda //
ŚBM, 2, 1, 2, 17.5 tasmād etat kṣatriya eva nakṣatram upertset /
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 2, 18.2 teṣām eṣa udyann eva vīryaṃ kṣatram ādatta /
ŚBM, 2, 1, 2, 19.3 tasmād u sūryanakṣatra eva syāt /
ŚBM, 2, 1, 2, 19.6 sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset /
ŚBM, 2, 1, 2, 19.7 tasmād u sūryanakṣatra eva syāt //
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 1.3 ahar eva devā rātriḥ pitaraḥ /
ŚBM, 2, 1, 3, 5.1 brahmaiva vasantaḥ /
ŚBM, 2, 1, 3, 5.3 viḍ eva varṣāḥ /
ŚBM, 2, 1, 3, 6.3 brahmavarcasī haiva bhavati //
ŚBM, 2, 1, 3, 7.3 kṣatraṃ haiva śriyā yaśasā bhavati //
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 3, 9.1 te vā eta ṛtava ubhaya evāpahatapāpmānaḥ /
ŚBM, 2, 1, 3, 9.2 sūrya evaiṣām pāpmano 'pahantā /
ŚBM, 2, 1, 3, 9.3 udyann evaiṣām ubhayeṣām pāpmānam apahanti /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.1 tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 2.3 tasmād u divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.4 tad v api kāmam eva naktam aśnīyāt /
ŚBM, 2, 1, 4, 2.6 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 2.7 tasmād v api kāmam eva naktam aśnīyāt //
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 3.3 yady asyājaḥ syād agnīdha evainam prātar dadyāt /
ŚBM, 2, 1, 4, 3.4 tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 4.3 yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 6.2 aparāddhir eva seti /
ŚBM, 2, 1, 4, 7.3 tad devān evaitad upāvartate /
ŚBM, 2, 1, 4, 7.5 tad v api kāmam eva svapyāt /
ŚBM, 2, 1, 4, 7.7 mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ /
ŚBM, 2, 1, 4, 7.8 tasmād v api kāmam eva svapyāt //
ŚBM, 2, 1, 4, 8.3 ubhau haivāsya tathānudita āhitau bhavataḥ /
ŚBM, 2, 1, 4, 10.2 brahmaṇo haivaiṣa /
ŚBM, 2, 1, 4, 10.5 tasyai vācaḥ satyam eva brahma /
ŚBM, 2, 1, 4, 10.6 tā vā etāḥ satyam eva vyāhṛtayo bhavanti /
ŚBM, 2, 1, 4, 10.7 tad asya satyenaivādhīyate //
ŚBM, 2, 1, 4, 11.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 12.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 13.3 sarveṇaivādhīyate //
ŚBM, 2, 1, 4, 14.1 sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti /
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 1, 4, 16.6 vajram evaitad ucchrayati /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 1, 4, 17.4 yady aśvaṃ na vinded apy anaḍvān eva syāt /
ŚBM, 2, 1, 4, 17.5 eṣa hy evānaḍuho bandhuḥ //
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.3 pratyaṅ haivainaṃ yajñaḥ praviśati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.3 pratyaṅ haivainam prāṇaḥ praviśati /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 22.6 tasmād u tathaiva hareyuḥ //
ŚBM, 2, 1, 4, 24.3 vīrya evainam etad ādhatte /
ŚBM, 2, 1, 4, 25.1 sa vai tūṣṇīm evāgra upaspṛśati /
ŚBM, 2, 1, 4, 25.4 bhūr bhuvaḥ svar ity eva tṛtīyenādadhāti /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 1, 4, 26.2 tūṣṇīm evāgra upaspṛśati /
ŚBM, 2, 1, 4, 26.4 bhūr bhuvaḥ svar ity eva dvitīyenādadhāti /
ŚBM, 2, 1, 4, 27.6 prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti /
ŚBM, 2, 1, 4, 27.7 tad evāniyasitam iti /
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.9 saiṣāśīr eva /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 30.3 sa yad evāsyām ādhatte tat sarvān kāmān āpnoti /
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 6.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.4 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 7.5 eṣā hy eva pratyakṣam annam āhutiḥ //
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.5 tad v etayaivāsmiṃs tad dadhāti /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 9.3 tad u nirvaped evottarāṇi havīṃṣi /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.4 evam u kṛtsnam evāgnim anapanihitam ādhatte /
ŚBM, 2, 2, 1, 15.5 tasmād u nirvaped evottarāṇi havīṃṣi //
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 2, 2, 1, 19.3 tad asyām evaitat pratiṣṭhāyām pratitiṣṭhati /
ŚBM, 2, 2, 1, 20.7 virājāv ity eva syātām //
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 1, 22.5 sa ya eva caror bandhuḥ sa bandhuḥ //
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 2.5 atha samṛddha eva yajño bhavati /
ŚBM, 2, 2, 2, 3.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 4.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati //
ŚBM, 2, 2, 2, 5.4 sa yāvān eva yajño yāvaty asya mātrā tāvatībhir dakṣayati /
ŚBM, 2, 2, 2, 5.6 dadyāt tv eva yathāśraddham bhūyasīḥ /
ŚBM, 2, 2, 2, 6.2 devāḥ ahaiva devāḥ /
ŚBM, 2, 2, 2, 6.4 teṣāṃ dvedhā vibhakta eva yajñaḥ /
ŚBM, 2, 2, 2, 6.5 āhutaya eva devānāṃ dakṣiṇā manuṣyadevānāṃ brāhmaṇānāṃ śuśruvuṣām anūcānānām /
ŚBM, 2, 2, 2, 6.6 āhutibhir eva devān prīṇāti dakṣiṇābhir manuṣyadevān brāhmaṇāñchuśruvuṣo 'nūcānān /
ŚBM, 2, 2, 2, 7.1 tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati /
ŚBM, 2, 2, 2, 8.2 ta ubhaya evānātmāna āsuḥ /
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 11.2 pra tv evāsurebhyo bravāmeti //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 14.6 astaryo haiva bhavati /
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 2, 16.1 tam uddīpya saminddha iha yakṣya iha sukṛtaṃ kariṣyāmīty eva /
ŚBM, 2, 2, 2, 18.1 te vā ete prāṇā eva yad agnayaḥ /
ŚBM, 2, 2, 2, 18.2 prāṇodānāv evāhavanīyaś ca gārhapatyaś ca /
ŚBM, 2, 2, 2, 19.1 tasya vā etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 2, 2, 2, 19.3 tasya bhūyo bhūya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.6 tasya kanīyaḥ kanīya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.8 tasmād u satyam eva vadet //
ŚBM, 2, 2, 2, 20.3 vācaṃyama evaidhi /
ŚBM, 2, 2, 2, 20.6 tāvat satyam evopacāra iti //
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 1.7 yaśa evaitad draṣṭum āgacchanti /
ŚBM, 2, 2, 3, 4.6 tvaṣṭur hy eva sarvaṃ rūpam /
ŚBM, 2, 2, 3, 4.7 upa ha tv evānyāḥ prajā yāvatso yāvatsa iva tiṣṭhante //
ŚBM, 2, 2, 3, 5.2 evaṃ haivāgneḥ priyaṃ dhāmopagacchati /
ŚBM, 2, 2, 3, 5.8 lokyam v evāpi //
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 2, 2, 3, 7.5 varṣā ha tv eva sarveṣām ṛtūnāṃ rūpam /
ŚBM, 2, 2, 3, 8.1 athaitad eva parokṣaṃ rūpam /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.1 ādityas tv eva sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.3 tasmād u madhyandina evādadhīta /
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
ŚBM, 2, 2, 3, 10.4 tasmād u madhyandina evādadhīta //
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 13.5 rātribhir hy evāntarhitau bhavataḥ //
ŚBM, 2, 2, 3, 14.1 āgneyam eva pañcakapālam puroḍāśaṃ nirvapati /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 3, 18.4 tad eva pratyakṣam āgneyaṃ rūpam //
ŚBM, 2, 2, 3, 21.4 saṃprabodhayaty evainam etat samudīrayati /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 2, 2, 3, 27.7 vyantu vetv ity eva prayājānāṃ rūpaṃ vasuvane vasudheyasyety anuyājānām //
ŚBM, 2, 2, 4, 1.1 prajāpatir ha vā idam agra eka evāsa /
ŚBM, 2, 2, 4, 1.5 so 'gnim eva mukhāj janayāṃcakre /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 2.5 so evāsyāgnitā //
ŚBM, 2, 2, 4, 3.2 kālvālīkṛtā haiva tarhi pṛthivy āsa /
ŚBM, 2, 2, 4, 3.4 tad evāsya manasy āsa //
ŚBM, 2, 2, 4, 4.5 sa ātmann evāhutim īṣe /
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 4.9 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 5.8 ubhayaṃ ha tv eva tat paya eva //
ŚBM, 2, 2, 4, 6.5 sa svāhety evājuhot /
ŚBM, 2, 2, 4, 6.6 tasmād u svāhety eva hūyate /
ŚBM, 2, 2, 4, 6.9 tata evāgniḥ parāṅ paryāvavarta //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 2, 2, 4, 9.1 tad vā etad eva vicikitsāyai janma /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 11.5 atheyam eva pṛthivy āstāvaḥ //
ŚBM, 2, 2, 4, 12.5 apahiṃkāraṃ haiva purā tataḥ sāmāsa /
ŚBM, 2, 2, 4, 13.2 yajño hy eveyam /
ŚBM, 2, 2, 4, 13.4 annaṃ hy eveyam /
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 15.7 tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam /
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.5 te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 5.1 ṛtvijo haiva devayajanam /
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 4.1 sa vai nakhānyevāgre nikṛntate /
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.1 sa dakṣiṇamevāgre godānaṃ vitārayati /
ŚBM, 3, 1, 2, 6.1 sa dakṣiṇamevāgre godānamabhyunatti /
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 14.1 sa dakṣiṇamevāgra ānakti /
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 6.1 athāto homasyaiva /
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 4.2 tadimāneva lokānmithunīkṛtya teṣvenamadhi dīkṣayati //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 7.1 anenaiva vācaṃ visarjayet /
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.1 ta uparudhyaiva paśūn /
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 24.1 hutvā vapāmevāgre 'bhighārayati /
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 8.1 sa hṛdayam evāgre 'bhighārayati /
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.1 sa hṛdayasyaivāgre 'vadyati /
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 24.2 prayutaṃ dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 3.1 yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 4.1 sa yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 5.1 sa ha tveva paśumālabheta /
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.2 reto vai somo reta evaitatsiñcati //
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 10.1 apa evābhyavetya /
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 9.1 no eva niṣṭhīvet /
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 18.1 athāto gṛhṇātyeva /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 1.3 tam evāsyā etad ubhayatra bhāgaṃ karoti //
ŚBM, 4, 5, 1, 2.3 tad vā etat samānam eva haviḥ /
ŚBM, 4, 5, 1, 2.4 adityā eva prāyaṇīyam adityā udayanīyam /
ŚBM, 4, 5, 1, 2.5 iyaṃ hy evāditiḥ //
ŚBM, 4, 5, 1, 3.1 sa vai pathyām evāgre svastiṃ yajati /
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 4.4 asyām eva tad devā vācam pratyaṣṭhāpayan /
ŚBM, 4, 5, 1, 5.2 sa eṣo 'nya eva yajñas tāyate paśubandha eva /
ŚBM, 4, 5, 1, 5.2 sa eṣo 'nya eva yajñas tāyate paśubandha eva /
ŚBM, 4, 5, 1, 5.3 samiṣṭayajūṃṣi hy evānto yajñasya //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 7.4 so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam //
ŚBM, 4, 5, 1, 9.8 yadi vaśāṃ na vinded apy ukṣavaśa eva syāt //
ŚBM, 4, 5, 1, 11.3 sarvam etā evam eva yathāpūrvam /
ŚBM, 4, 5, 1, 11.4 maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām //
ŚBM, 4, 5, 1, 12.3 sarvam etā evam eva yathāpūrvam //
ŚBM, 4, 5, 1, 13.8 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 14.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.1 apa evainamabhyavahareyuḥ /
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.1 ākhūtkara evainamupakireyuḥ /
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.1 sa hutvaiva samiṣṭayajūṃṣi /
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.4 sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.3 tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 3, 5.4 aty evainam etad recayati /
ŚBM, 4, 5, 3, 6.3 tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti /
ŚBM, 4, 5, 3, 6.4 aty evainaṃ caturthyā sraktyā recayati /
ŚBM, 4, 5, 3, 8.2 āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 3, 8.3 prātaḥsavana evainaṃ gṛhṇīyāt /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 11.2 aty evainam etad recayati /
ŚBM, 4, 5, 4, 7.3 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 7.4 prātaḥsavana evainān gṛhṇīyād āgrayaṇaṃ gṛhītvā //
ŚBM, 4, 5, 4, 8.1 te māhendrasyaivānu homaṃ hūyante /
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 4, 5, 4, 8.6 tasmān māhendrasyaivānu homaṃ hūyante //
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 4, 13.2 evam evānvaham //
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 5, 5, 1.2 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 5, 2.1 upāṃśupātram evānv ajāḥ prajāyante /
ŚBM, 4, 5, 5, 3.1 antaryāmapātram evānv avayaḥ prajāyante /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 7.1 śukrapātram evānu manuṣyāḥ prajāyante /
ŚBM, 4, 5, 5, 7.5 eṣa u evendraḥ /
ŚBM, 4, 5, 5, 8.1 ṛtupātram evānv ekaśapham prajāyate /
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 1.2 etam v evāpy etarhy anu prajāyante /
ŚBM, 4, 5, 6, 2.1 sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 7, 1.3 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 7, 2.1 aṣṭau vasava ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau /
ŚBM, 4, 5, 7, 3.2 yajñasya ha tv evaitāni parvāṇi /
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 7, 5.3 tad asyāṃ kṛtsnam eva sarvaṃ yajñaṃ dadhāti /
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 2.3 rohiṇī ha tv evopadhvastā syāt /
ŚBM, 4, 5, 8, 2.4 etaddhaivāsyai rūpatamam iva //
ŚBM, 4, 5, 8, 4.7 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 8, 4.8 uttama evainām ahan nayet /
ŚBM, 4, 5, 8, 5.3 yajñam evainām etad darśayati //
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 8, 13.5 tad vyṛddha evaitad vyṛddhaṃ dadhāti //
ŚBM, 4, 5, 8, 14.2 sahasreṇa hy eva sarvān kāmān āpnotīti /
ŚBM, 4, 5, 8, 14.3 tad u hovācāsuriḥ kāmam eva dadyāt /
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 5, 9, 3.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.5 eṣa u evendraḥ /
ŚBM, 4, 5, 9, 5.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 6.5 eṣa u eva bṛhan /
ŚBM, 4, 5, 9, 7.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 9.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 5, 9, 11.1 tad u vyūhed eva /
ŚBM, 4, 5, 9, 11.4 tasmād u vyūhed eva //
ŚBM, 4, 5, 9, 12.1 tad u naiva vyūhet /
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 6.2 tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 5, 10, 6.3 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 6.4 punaryajño hyeva tatra prāyaścittiḥ /
ŚBM, 4, 5, 10, 7.4 yady u nānulabherann āgrayaṇasyaiva praskandyānyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 5, 10, 7.6 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 7.7 punaryajño hy eva tatra prāyaścittiḥ /
ŚBM, 4, 5, 10, 8.2 yady agniṣṭomam atiricyeta pūtabhṛta evokthyaṃ gṛhṇīyāt /
ŚBM, 4, 5, 10, 8.6 net tv evātīreko 'sti //
ŚBM, 4, 6, 1, 1.2 so 'syaiṣa ātmaiva /
ŚBM, 4, 6, 1, 1.6 sa ha sarvatanūr eva yajamāno 'muṣmiṃl loke sambhavati //
ŚBM, 4, 6, 1, 4.3 tad imān eva lokāṃs tisṛbhir āpnoti /
ŚBM, 4, 6, 1, 4.5 tat prajāpatim eva caturthyāpnoti /
ŚBM, 4, 6, 1, 5.1 sa vai tūṣṇīm eva grāvāṇam ādatte /
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 7.2 kāmam eva prāṇyāt /
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 9.2 udyatyaiva gṛhṇīyāt /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 1, 10.2 abhy eva ṣuṇuyāt /
ŚBM, 4, 6, 1, 10.6 tasmād abhy eva ṣuṇuyād iti //
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 1.1 athātaḥ paśvayanasyaiva /
ŚBM, 4, 6, 3, 1.2 paśvekādaśinyaiveyāt /
ŚBM, 4, 6, 3, 1.4 evam evaitayā paśvekādaśinyeyāt //
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 3, 3.1 athāta stomāyanasyaiva /
ŚBM, 4, 6, 4, 1.1 athāto mahāvratīyasyaiva /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 4.1 taṃ vā indrāyaiva vimṛdhe gṛhṇīyāt /
ŚBM, 4, 6, 4, 6.1 yady u aindrīṃ vaiśvakarmaṇīṃ vidyāt tathaiva gṛhṇīyāt /
ŚBM, 4, 6, 5, 2.1 vāg eva grahaḥ /
ŚBM, 4, 6, 5, 3.1 nāmaiva grahaḥ /
ŚBM, 4, 6, 5, 4.1 annam eva grahaḥ /
ŚBM, 4, 6, 5, 4.4 eṣaiva sthitiḥ //
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 6, 2.1 te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām /
ŚBM, 4, 6, 6, 5.7 tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 6.4 so 'sāv eva bandhuḥ /
ŚBM, 4, 6, 6, 6.5 etena nv eva bhūyiṣṭhā ivopacaranti //
ŚBM, 4, 6, 6, 7.1 anena tv evopacaret /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 4, 6, 7, 1.2 iyam evarcaḥ /
ŚBM, 4, 6, 7, 1.4 sa vāg evarcaḥ /
ŚBM, 4, 6, 7, 1.6 so 'ntarikṣam eva yajūṃṣi dyauḥ sāmāni /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.1 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā /
ŚBM, 4, 6, 7, 2.2 tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta /
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 2.3 imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā //
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 5.1 vāg evarcaś ca sāmāni ca /
ŚBM, 4, 6, 7, 5.2 mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 7.1 tasmād u kurvanty evarcā havirdhāne /
ŚBM, 4, 6, 7, 8.1 tasmād u kurvanty eva sadasi yajuṣā /
ŚBM, 4, 6, 7, 9.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 9.4 āga eva kurvāte /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 10.4 āga eva kurvāte /
ŚBM, 4, 6, 7, 12.5 tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 7, 16.1 te hocur upāṃśv eva yajurbhiś carāma /
ŚBM, 4, 6, 7, 17.2 āpyāyayann evaināni /
ŚBM, 4, 6, 7, 18.1 sa ya upāṃśu yajurbhiś caraty āpyāyayaty evaināni /
ŚBM, 4, 6, 7, 18.3 atha ya uccaiś carati rūkṣayaty evaināni /
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 19.1 vāg evarcaś ca sāmāni ca mana eva yajūṃṣi /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.2 sa etasyaivāvṛtā caret /
ŚBM, 4, 6, 7, 21.3 grahaṃ gṛhītvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.4 pratigīryaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.5 grahaṃ hutvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 8, 3.2 te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti /
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 5.5 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 6.4 huta eva vaisarjine //
ŚBM, 4, 6, 8, 7.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 8.2 araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 10.2 gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante /
ŚBM, 4, 6, 8, 10.3 te jātaṃ jātam evānupraharanti gṛhapater gārhapatye /
ŚBM, 4, 6, 8, 10.4 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 11.4 huta eva vaisarjine //
ŚBM, 4, 6, 8, 12.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 12.4 samadam u haiva te kurvanti /
ŚBM, 4, 6, 8, 13.2 gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 13.7 svayaṃ vaiva samārohayante /
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.7 svayaṃ vaiva samārohayante /
ŚBM, 4, 6, 8, 16.4 huta eva vaisarjine //
ŚBM, 4, 6, 8, 17.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.2 ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 8, 19.5 gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti /
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 4, 6, 9, 1.4 paśavo haivaibhyas tad apācikramiṣan /
ŚBM, 4, 6, 9, 2.4 tad enān gṛheṣv eva nyayacchan /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.4 paśavo haivaibhyas tad apacikramiṣanti /
ŚBM, 4, 6, 9, 4.4 tad enān gṛheṣv eva niyacchanti /
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 6.1 tasya parastād evāgre 'lpaśa iva prāśnāti /
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 4, 6, 9, 7.2 teṣām ekaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 8.3 paśūn evaitad āha /
ŚBM, 4, 6, 9, 8.4 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 9.6 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 11.2 rāddhim evaitad abhyuttiṣṭhanti /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 16.1 te yathādhiṣṇyam evopaviśanti /
ŚBM, 4, 6, 9, 16.3 sa imām eva parāṅ atyasisṛpsat /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 16.10 sa imām eva parāṅ atisisṛpsati /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 18.4 hotus tv eva vyākhyānam //
ŚBM, 4, 6, 9, 19.2 kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 20.10 tad evaitenāpnuvanti tad avarundhate //
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 4, 6, 9, 21.7 tāṃ sarva eva vācaṃyamā vācam āpyāyayanti /
ŚBM, 4, 6, 9, 22.3 ūrjaivaitad vācam āpyāyayanti //
ŚBM, 4, 6, 9, 23.3 tān vācaṃyamān eva vācaṃyamaḥ pratiprasthātā vasatīvarībhir abhipariharati /
ŚBM, 4, 6, 9, 24.1 anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti /
ŚBM, 4, 6, 9, 24.2 tat satyenaivaitad vācaṃ samardhayanti /
ŚBM, 4, 6, 9, 25.2 pṛthag u haivaike subrahmaṇyām āhvayanti /
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 5.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 5.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 6.2 sa idaṃ sarvamabhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitāmevordhvāṃ diśamudakrāmat //
ŚBM, 5, 1, 1, 7.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 7.2 etāṃ ha smaivordhvāṃ diśamutkrāmanti tata aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti //
ŚBM, 5, 1, 1, 8.2 sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 10.1 tad u vai yajetaiva /
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 11.1 sa vā eṣa brāhmaṇasyaiva yajñaḥ /
ŚBM, 5, 1, 1, 12.1 rājña eva rājasūyam /
ŚBM, 5, 1, 1, 15.1 tadyathaivādo bṛhaspatiḥ /
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 18.1 uparyuparyevākṣam adhvaryuḥ /
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.1 te vā eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 16.1 tad yathaivādo bṛhaspatiḥ /
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 3.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 21.2 tadupariṣṭād rukmaṃ nidadhāti tam abhyavarohatīmāṃ vaiva //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 16.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 3.1 sa sārasvatīreva prathamā gṛhṇāti /
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 7.1 athainam pṛṣṭhatastūṣṇīmeva daṇḍairghnanti /
ŚBM, 5, 4, 4, 9.1 sa brahmannityeva prathamamāmantrayate /
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.1 brahmannityeva dvitīyamāmantrayate /
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.1 brahmannityeva tṛtīyamāmantrayate /
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.1 brahmannityeva caturthamāmantrayate /
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.1 brahmannityeva pañcamamāmantrayate /
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.1 ṣaḍevottarāṇi havīṃṣi nirvapati /
ŚBM, 5, 5, 2, 7.1 ṣaḍevottare caravaḥ /
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 3.1 tasya somapānamevaikam mukhamāsa /
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 5.1 sa eva puruṣaḥ prajāpatirabhavat /
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 7.1 sa manasaiva /
ŚBM, 6, 1, 2, 8.1 sa manasaiva /
ŚBM, 6, 1, 2, 9.1 sa manasaiva /
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 16.2 cetavyo hyasyāsīt tasmāccityaś citya u evāyaṃ yajamānasya bhavati cetavyo hyasya bhavati tasmād v eva cityaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 18.2 kumāro navamaḥ saivāgnes trivṛttā //
ŚBM, 6, 1, 3, 19.1 yad v evāṣṭāvagnirūpāṇi /
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.1 tam etaṃ saṃvatsara eva cinuyāt /
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.1 yad v evaitān paśūn ālabhate /
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.1 yad v eva caturviṃśatiḥ /
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.1 yad v eva dvādaśa /
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 36.1 yad v eva vaiśvānaraḥ /
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.1 yad v evaikaviṃśatiḥ /
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.1 yad v evaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.1 yad v eva saptadaśa /
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 15.1 yad v evaitam paśumālabhate /
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 17.1 tadvai paurṇamāsyāmeva /
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 18.1 tadvai phālgunyāmeva /
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 19.1 sa vā iṣṭvaiva paurṇamāsena /
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 21.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 22.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 24.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 25.1 yad v evāṣṭakāyām /
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 33.1 yad v evāṣṭācatvāriṃśat /
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 6.1 yad v evaitām āhutiṃ juhoti /
ŚBM, 6, 3, 1, 7.1 yad v evaitāmāhutiṃ juhoti /
ŚBM, 6, 3, 1, 9.1 yad v eva sruvaśca srukca /
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 35.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 36.1 yad v evobhayataḥkṣṇut /
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 44.1 yad v eva caturbhiḥ /
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 10.1 yad v evākramayati /
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.1 yad v evainam parilikhati /
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.1 athainamataḥ khanatyeva /
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 2.1 yad v evāha makhasya śiro 'sīti /
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 8.1 tām prādeśamātrīmevordhvāṃ karoti /
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 12.2 atra haiṣāṃ lokānāmantāḥ samāyanti tad evaināṃstaddṛṃhati //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 17.1 saiṣā gaureva /
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 3.1 sa yadāgnāvaiṣṇavameva nirvapet /
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 6.1 yad v evaitaṃ vaiśvānaraṃ nirvapati /
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 3.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.1 yad v evodaṅ prāṅ tiṣṭhan /
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 15.1 tadvā ātmaivokhā /
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 6, 4, 5.1 sa vai nyañjyādeva /
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 9.2 ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ karoty etayaivāvṛtānupaharan yajus tūṣṇīm eva paktvā paryāvapati karmaṇireva tatra prāyaścittiḥ punas tat kapālam ukhāyām upasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya nidadhāti prāyaścittibhyaḥ //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 3.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 4.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.1 yad eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 9.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 10.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.1 tasyāpa eva pratiṣṭhā /
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.1 tasyāhorātre eva pratiṣṭhā /
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.1 tasya mana eva pratiṣṭhā /
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 26.1 yad v evainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 27.1 athātaḥ sampad eva /
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 2, 3.11 tair evainam etaddhārayati //
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 6.3 vīryam evainam etad abhisaṃskaroti /
ŚBM, 6, 7, 2, 8.4 tasmād enaṃ suparṇacitam eva cinuyāt //
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 2, 11.3 etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 7, 2, 16.6 ūrdhvam evāgnim udgṛhṇāti /
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.4 tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta /
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 4.6 asyām evaitat pratiṣṭhāyāṃ pratitiṣṭhati //
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 7.3 āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.5 antarabhūr ity āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 8.3 varuṇapāśād eva tat pramucyate /
ŚBM, 6, 7, 3, 8.4 vāruṇyarcā svenaiva tad ātmanā svayā devatayā varuṇapāśāt pramucyate /
ŚBM, 6, 7, 3, 8.6 yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 9.4 tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata /
ŚBM, 6, 7, 3, 10.8 imām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 10.9 asyām evaitat pratiṣṭhāyām pratitiṣṭhati jagatyā /
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 13.3 tasmā evaitan nihnute 'hiṃsāyai //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 5.1 tā etā ekavyākhyānāḥ etam evābhi /
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 8.1 sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 8.2 yathā prayāyātha tadānīm eva vimuñcet tādṛk tat /
ŚBM, 6, 7, 4, 8.4 tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati //
ŚBM, 6, 7, 4, 9.1 tad vā ahorātre eva viṣṇukramā bhavanti /
ŚBM, 6, 7, 4, 9.3 ahorātre eva tad yāti /
ŚBM, 6, 7, 4, 10.1 sa vā ardham eva saṃvatsarasya viṣṇukramān kramate /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 13.5 yathaiva tasyābhyavaharaṇaṃ tathāpādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
ŚBM, 6, 7, 4, 14.7 tasmād u vātsapram evāntataḥ kuryāt //
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.6 tasmād u vanīvāhyetaiva //
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 1, 8.5 svām eva tad diśam anu prayāti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.3 agnim eva tad devā upāstuvann upāmahayan /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 15.1 athātaḥ sampad eva /
ŚBM, 6, 8, 1, 15.6 samidham eva pañcamenādadhāti /
ŚBM, 6, 8, 2, 1.1 athāto bhasmana evābhyavaharaṇasya /
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 6.4 anayaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.4 annenaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 3.2 atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 3.4 tad etad atraiva yajuś citam atrāptam //
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 6.4 agnim eva paśyanti /
ŚBM, 10, 1, 1, 7.3 mithuna u evāyam ātmā //
ŚBM, 10, 1, 1, 8.5 sarva eva mithunaḥ /
ŚBM, 10, 1, 1, 9.3 itthaṃ ha tv evāpi mithunaḥ /
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.8 vāg v evāyam ātmā /
ŚBM, 10, 1, 1, 10.3 annaṃ ha tv evāyam ātmā /
ŚBM, 10, 1, 1, 11.9 eṣo evātrāpītiḥ //
ŚBM, 10, 1, 2, 3.2 mana evāgniḥ /
ŚBM, 10, 1, 2, 4.1 ātmaivāgniḥ /
ŚBM, 10, 1, 2, 5.1 śira evāgniḥ /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 2, 6.2 jyotiṣṭoma evāgniṣṭome /
ŚBM, 10, 1, 2, 6.3 jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
ŚBM, 10, 1, 2, 9.3 tato yā aśītayaḥ saivāśītīnām āptiḥ /
ŚBM, 10, 1, 2, 9.6 yatra vā ātmā tad eva śiras tat pakṣapucchāni /
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 2, 9.10 tāni vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 2, 9.11 tasmād u jyotiṣṭomenaivāgniṣṭomena yajeta //
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 1, 3, 1.3 athordhvam eva mṛtyum prajābhyo 'ttāram asṛjata //
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 9.1 tasyā asty evāgneyam asty aindram asti vaiśvadevam /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.3 tam atraiva sarvaṃ kṛtsnaṃ samaskurvan //
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.1 tad u vā āhuḥ yaviṣṭhavatyaivopatiṣṭheta /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.2 tasya prāṇā evāmṛtā āsuḥ śarīram martyam /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.5 tasya prāṇā evāmṛtā bhavanti śarīram martyam /
ŚBM, 10, 1, 4, 2.2 sā hāsyaiṣā prāṇa eva /
ŚBM, 10, 1, 4, 2.7 taddhāsyaitan majjaiva /
ŚBM, 10, 1, 4, 3.2 sā hāsyaiṣāpāna eva /
ŚBM, 10, 1, 4, 3.9 taddhāsyaitad asthy eva /
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.9 taddhāsyaitat snāvaiva /
ŚBM, 10, 1, 4, 5.2 sā hāsyaiṣodāna eva /
ŚBM, 10, 1, 4, 5.9 taddhāsyaitan māṃsam eva /
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.9 taddhāsyaitan meda eva /
ŚBM, 10, 1, 4, 7.2 sā hāsyaiṣā vāg eva /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 11.2 rūpam evāsyaitad iti /
ŚBM, 10, 1, 4, 13.5 tad vai kāmam evaivaṃvid aśnīyāt /
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 1, 5, 2.9 ya evaiteṣu yajñeṣu viṣṇukramās te viṣṇukramāḥ /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 1, 5, 4.1 athāto yajñavīryāṇām eva /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 1, 3.4 yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte //
ŚBM, 10, 2, 1, 4.1 sa caturaṅgulam evobhayato 'ntarata upasamūhati caturaṅgulam ubhayato bāhyato vyudūhati /
ŚBM, 10, 2, 1, 4.2 tad yāvad evopasamūhati tāvad vyudūhati /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 5.7 sa caturaṅgulam eva purastād udūhati caturaṅgulaṃ paścād upasamūhati /
ŚBM, 10, 2, 1, 5.8 tad yāvad evodūhati tāvad upasamūhati /
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 7.3 sa caturaṅgulam eva paścād udūhati caturaṅgulam purastād upasamūhati /
ŚBM, 10, 2, 1, 7.4 tad yāvad evodūhati tāvad upasamūhati /
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 2, 1.6 taṃ devā yajñenaiva yaṣṭum adhriyanta //
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 2, 3.4 ta u evāpy etarhi sādhayanti /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 2, 2, 6.7 tasmād u bāhyenaiva lekhām pariśridbhyaḥ khanet //
ŚBM, 10, 2, 2, 7.5 annāyaiva tam avakāśaṃ karoti /
ŚBM, 10, 2, 2, 8.5 annāyaiva tam avakāśaṃ karoti /
ŚBM, 10, 2, 2, 8.6 tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.9 tad yad evam mimīta etasyaivāptyai //
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 3, 6.4 yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate /
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 15.2 yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 4, 8.8 sa ya evaikaśatavidhaḥ sa saptavidho yaḥ saptavidhaḥ sa ekaśatavidhaḥ /
ŚBM, 10, 2, 5, 1.1 athātaś cayanasyaiva /
ŚBM, 10, 2, 5, 1.4 ta etāḥ puro 'paśyann upasada imān eva lokān /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.1 yad v evāntaropasadau cinoti /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 3.4 tad vai yāvad evopasadbhiś caranti tāvat pravargyeṇa /
ŚBM, 10, 2, 5, 3.5 saṃvatsaram evopasadbhiś caranti saṃvatsaram pravargyeṇa //
ŚBM, 10, 2, 5, 9.1 athātaś citipurīṣāṇām eva mīmāṃsā /
ŚBM, 10, 2, 5, 16.4 sarveṇaiva tat sarvam āpnoti /
ŚBM, 10, 2, 5, 16.10 sarveṇaiva tat sarvam āpnoti //
ŚBM, 10, 2, 6, 1.9 saṃvatsara evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 2.1 sa ṛtubhir eva saptavidhaḥ /
ŚBM, 10, 2, 6, 2.3 saṃvatsara eva saptamī vidhā /
ŚBM, 10, 2, 6, 2.6 maṇḍalam evaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 3.1 sa digbhir eva saptavidhaḥ /
ŚBM, 10, 2, 6, 3.3 maṇḍalam eva saptamī vidhā //
ŚBM, 10, 2, 6, 4.3 amṛtam evāsya tat parastāt /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.4 tasmād enaṃ saṃvatsarabhṛtam eva cinvītety adhidevatam //
ŚBM, 10, 2, 6, 10.3 sa citibhir eva saptavidhaḥ /
ŚBM, 10, 2, 6, 10.5 agnir eva saptamī vidhā //
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.1 sa u eva yajustejāḥ yajurekaśatavidhaḥ /
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 14.6 ātmaivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 15.1 sa u eva prāṇatejāḥ prāṇaikaśatavidho 'nvaṅgam /
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 16.3 yad eva saṃvatsare 'nnaṃ tad annam /
ŚBM, 10, 2, 6, 16.5 rātrir eva śrīḥ /
ŚBM, 10, 2, 6, 17.2 yad evāgnāv annam upadhīyate tad annam /
ŚBM, 10, 2, 6, 17.4 pariśrita eva śrīḥ /
ŚBM, 10, 2, 6, 17.10 ity u evādhiyajñam //
ŚBM, 10, 2, 6, 18.2 yad eva puruṣe 'nnaṃ tad annam /
ŚBM, 10, 2, 6, 18.4 asthīny eva śrīḥ /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 1, 1.6 ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 2.2 prāṇasyaivaitad vīryam /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 2.4 etenaivāsya rūpeṇa sahasram eṣa gāyatrīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.2 cakṣuṣa evaitad vīryam /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.4 etenaivāsya rūpeṇa sahasram eṣa uṣṇihaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.2 vāca evaitad vīryam /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.4 etenaivāsya rūpeṇa sahasram eṣo 'nuṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.2 manasa evaitad vīryam /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.4 etenaivāsya rūpeṇa sahasram eṣa bṛhatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.2 śrotrasyaivaitad vīryam /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.4 etenaivāsya rūpeṇa sahasram eṣa paṅktīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.4 etenaivāsya rūpeṇa sahasram eṣa triṣṭubhaḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.4 etenaivāsya rūpeṇa sahasram eṣa jagatīḥ saṃcito bhavati //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 2, 13.3 saiṣātmavidyaiva /
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
ŚBM, 10, 3, 3, 7.2 yā vai sā vāg agnir eva sa /
ŚBM, 10, 3, 3, 7.5 yat tacchrotraṃ diśa eva tat /
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 8.6 vāyor evādhi punar jāyante /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 4, 1.3 sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti /
ŚBM, 10, 3, 4, 4.12 etāny eva catvāri mahānti /
ŚBM, 10, 3, 4, 4.14 etāny eva catvāri vratāni /
ŚBM, 10, 3, 4, 4.16 etāny eva catvāri kyāni /
ŚBM, 10, 3, 4, 4.18 eta eva catvāro 'rkāḥ /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.2 vetthārkaparṇe iti karṇau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
ŚBM, 10, 3, 4, 5.4 vetthārkakośyāv iti nāsike haiva tad uvāca /
ŚBM, 10, 3, 4, 5.5 vetthārkasamudgāv ity oṣṭhau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
ŚBM, 10, 3, 4, 5.7 vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.8 vetthārkamūlam ity annaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 1.2 eṣa hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 1.4 tasmād vāyur eva yajuḥ //
ŚBM, 10, 3, 5, 2.1 ayam evākāśo jūḥ /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 2.8 tasmāt samānair evādhvaryur grahaiḥ karma karoti /
ŚBM, 10, 3, 5, 3.1 agnir eva puraḥ /
ŚBM, 10, 3, 5, 3.3 āditya eva caraṇam /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 4.2 prāṇa eva yajuḥ /
ŚBM, 10, 3, 5, 4.3 prāṇo hi yann evedaṃ sarvaṃ janayati /
ŚBM, 10, 3, 5, 4.5 tasmāt prāṇa eva yajuḥ //
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 5.5 prāṇa eva yat /
ŚBM, 10, 3, 5, 6.1 annam eva yajuḥ /
ŚBM, 10, 3, 5, 6.6 tasmāt samāna eva prāṇe 'nyad anyad annaṃ dhīyate //
ŚBM, 10, 3, 5, 7.1 mana eva puraḥ /
ŚBM, 10, 3, 5, 7.3 cakṣur eva caraṇam /
ŚBM, 10, 3, 5, 8.1 ariṣṭo haivānārtaḥ svasti yajñasyodṛcam aśnute /
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 11.3 śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante /
ŚBM, 10, 3, 5, 12.1 tasya vā etasya yajuṣaḥ rasa evopaniṣat /
ŚBM, 10, 3, 5, 13.1 tṛptir evāsya gatiḥ /
ŚBM, 10, 3, 5, 13.3 ānanda evāsya vijñānam ātmā /
ŚBM, 10, 3, 5, 13.4 ānandātmāno haiva sarve devāḥ /
ŚBM, 10, 3, 5, 13.5 sā haiṣaiva devānām addhāvidyā /
ŚBM, 10, 3, 5, 13.7 devānāṃ haiva sa ekaḥ //
ŚBM, 10, 3, 5, 14.2 sa ha sma tathaiva vāti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 3, 5, 16.10 kṣipra u haivāvidaṃ gacchati /
ŚBM, 10, 3, 5, 16.11 sa ha yajur eva bhavati /
ŚBM, 10, 4, 1, 1.5 tad ātmanā parihitam ātmaivābhavat /
ŚBM, 10, 4, 1, 1.6 tasmād annam ātmanā parihitam ātmaiva bhavati //
ŚBM, 10, 4, 1, 2.1 tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati /
ŚBM, 10, 4, 1, 2.5 tad ātmanā parihitam ātmaiva bhavati /
ŚBM, 10, 4, 1, 2.6 tasmād annam ātmanā parihitam ātmaiva bhavati //
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 4.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 4.7 eṣa u evok /
ŚBM, 10, 4, 1, 5.2 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 5.3 tau sṛṣṭau nānaivāstām /
ŚBM, 10, 4, 1, 6.2 rukma evendraḥ puruṣo 'gniḥ /
ŚBM, 10, 4, 1, 7.1 tāv etāv indrāgnī eva cinvanti /
ŚBM, 10, 4, 1, 7.2 yaddhi kiṃ caiṣṭakam agnir eva tat /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 7.8 tasmād etāv indrāgnī eva citau //
ŚBM, 10, 4, 1, 8.2 tasmāt tāv etenaiva rūpeṇemāḥ prajāḥ prajanayataḥ /
ŚBM, 10, 4, 1, 8.3 saiṣaikaiveṣṭakāgnir eva /
ŚBM, 10, 4, 1, 8.3 saiṣaikaiveṣṭakāgnir eva /
ŚBM, 10, 4, 1, 8.5 saiveṣṭakāsampat /
ŚBM, 10, 4, 1, 8.6 tad etad ekam evākṣaraṃ vaug iti /
ŚBM, 10, 4, 1, 8.8 saivākṣarasampat //
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 9.4 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 4, 1, 12.1 sa eṣo 'gniḥ prajāpatir eva /
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 15.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 15.7 eṣa u evok /
ŚBM, 10, 4, 1, 16.2 tasyārdham eva sāvitrāṇy ardhaṃ vaiśvakarmaṇāni /
ŚBM, 10, 4, 1, 16.3 aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 21.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 21.7 eṣa u evok /
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 1, 22.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 22.7 eṣa u evok /
ŚBM, 10, 4, 1, 23.3 tasyānnam eva kyam /
ŚBM, 10, 4, 1, 23.5 prāṇa eva mahān /
ŚBM, 10, 4, 1, 23.6 tasyānnam eva vratam /
ŚBM, 10, 4, 1, 23.8 prāṇa u evok /
ŚBM, 10, 4, 1, 23.9 tasyānnam eva tham /
ŚBM, 10, 4, 1, 23.12 sa eṣa evaiṣo 'dhidevatam ayam adhyātmam //
ŚBM, 10, 4, 2, 1.2 sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti //
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 5.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 6.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 7.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 8.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 9.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 10.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 11.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 12.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 13.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 14.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 15.2 sa naiva vyāśnot /
ŚBM, 10, 4, 2, 16.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 10, 4, 2, 21.2 sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat /
ŚBM, 10, 4, 2, 22.2 hanta trayīm eva vidyām ātmānam abhisaṃskaravā iti //
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 4, 2, 24.6 tā aṣṭāśatam eva śatāni paṅktayo 'bhavan //
ŚBM, 10, 4, 2, 26.3 saṃvatsara eva sarvaḥ kṛtsnaḥ samaskriyata //
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 27.5 sa etanmaya eva bhūtvordhva udakrāmat /
ŚBM, 10, 4, 2, 28.2 etasmād evādhyacīyataitasminn adhyacīyata /
ŚBM, 10, 4, 2, 28.3 ātmana evainaṃ tan niramimītātmanaḥ prājanayat //
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.3 saṃvatsara eva sarvaḥ kṛtsnaḥ saṃskriyate //
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 30.5 sa etanmaya eva bhūtvordhva utkrāmati //
ŚBM, 10, 4, 2, 31.2 etasmād v evādhicīyata etasminn adhicīyate /
ŚBM, 10, 4, 2, 31.3 ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 1.4 tasmād eṣa eva mṛtyuḥ /
ŚBM, 10, 4, 3, 1.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 2.1 eṣa u evāntakaḥ /
ŚBM, 10, 4, 3, 2.4 tasmād eṣa evāntakaḥ /
ŚBM, 10, 4, 3, 2.6 sarvaṃ haivāyur eti //
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 5.3 te ha naivāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 6.3 ati vaiva recayatha na vābhyāpayatha /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 3, 10.2 te sambhavanta evāmṛtatvam abhisaṃbhavanti /
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 19.7 atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 10, 4, 3, 21.1 taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye vā ete 'gnayaś citāḥ /
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 4, 3, 22.5 yenaiva nirṛtim pāpmānam apahate sa ekādaśaḥ //
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 4.1 sarvā evaitā iṣṭakāḥ sāhasrīr upāsīta /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.6 tasmād evaṃvit tapa eva tapyeta /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 4, 5, 2.1 śāṭyāyanir u ha smāha saṃvatsara evāgniḥ /
ŚBM, 10, 4, 5, 2.17 saṃvatsaro 'gnir ity u haiva vidyāt /
ŚBM, 10, 4, 5, 2.18 etanmayo bhavatīti tv eva vidyāt //
ŚBM, 10, 4, 5, 3.1 chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ /
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
ŚBM, 10, 5, 1, 3.1 so 'yam ātmā tredhā vihita eva /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.7 vācaṃ hy evaitāṃ saṃskurute //
ŚBM, 10, 5, 1, 5.2 maṇḍalam evarcaḥ /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 2.1 saiṣā trayy eva vidyā tapati /
ŚBM, 10, 5, 2, 2.3 vāgghaiva tat paśyantī vadati //
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 6.8 tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati /
ŚBM, 10, 5, 2, 6.12 ity u evādhiyajñam //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.1 sa eṣa eva lokampṛṇā /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 10, 5, 2, 12.6 ete eva tad devate retaḥ siñcataḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 14.1 eṣa u eva prāṇaḥ /
ŚBM, 10, 5, 2, 15.5 atha yad eka eva tasmād ekā //
ŚBM, 10, 5, 2, 19.2 idam eva śarīram annam /
ŚBM, 10, 5, 2, 20.18 taṃ yathā yathopāsate tad eva bhavati /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 5, 2, 21.2 tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.3 atha yāṃ yajuṣā puruṣa eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.4 atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 3, 1.3 taddha tan mana evāsa //
ŚBM, 10, 5, 3, 3.6 te manasaivādhīyanta /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 3.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 4.7 te vācaivādhīyanta /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 5.7 te prāṇenaivādhīyanta /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 6.7 te cakṣuṣaivādhīyanta /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 7.7 te śrotreṇaivādhīyanta /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 9.6 te karmaṇaivādhīyanta /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 11.6 te 'gninaivādhīyanta /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 12.1 te haite vidyācita eva /
ŚBM, 10, 5, 3, 12.3 vidyayā haivaita evaṃvidaś citā bhavanti //
ŚBM, 10, 5, 4, 1.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.1 antarikṣaṃ ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 2.2 tasya dyāvāpṛthivyor eva saṃdhiḥ pariśritaḥ /
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.1 dyaur ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.2 tasyāpa eva pariśritaḥ /
ŚBM, 10, 5, 4, 3.6 yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ /
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 4.1 ādityo ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 4.2 tasya diśa eva pariśritaḥ /
ŚBM, 10, 5, 4, 4.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 5.1 nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 5.9 śira eva ṣaṭtriṃśyau /
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 7.1 chandāṃsi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.9 śira eva ṣaṭtriṃśyau /
ŚBM, 10, 5, 4, 8.7 tā u sarvā iṣṭakā eva /
ŚBM, 10, 5, 4, 8.11 teno evaiṣa gāyatraḥ /
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 10.1 saṃvatsaro ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 10.2 tasya rātraya eva pariśritaḥ /
ŚBM, 10, 5, 4, 10.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 12.1 ātmā ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 12.2 tasyāsthīny eva pariśritaḥ /
ŚBM, 10, 5, 4, 12.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.16 tad vā etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.3 tā haitā āpa evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.4 tasya nāvyā eva pariśritaḥ /
ŚBM, 10, 5, 4, 14.7 nāvyā u eva yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 4, 14.8 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 15.6 etā hy eva devatā viśvaṃ jyotiḥ /
ŚBM, 10, 5, 4, 15.12 so 'syaiṣa sarvasyāntam evātmā /
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 16.3 evaṃvidāṃ haiva sa lokaḥ //
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 5, 5, 4.2 naiva te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 8.5 sa ha tathaivāsa //
ŚBM, 10, 5, 5, 9.4 sa u ha tathaivāsa //
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 10, 6, 1, 4.2 pṛthivīm eva rājann iti hovāca /
ŚBM, 10, 6, 1, 5.2 apa eva rājann iti hovāca /
ŚBM, 10, 6, 1, 6.2 ākāśam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 7.2 vāyum eva rājann iti hovāca /
ŚBM, 10, 6, 1, 8.2 ādityam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 9.2 divam eva rājann iti hovāca /
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 10, 6, 2, 1.1 dvayaṃ vā idam attā caivādyaṃ ca /
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
ŚBM, 10, 6, 2, 2.1 sa vai yaḥ so 'ttāgnir eva saḥ /
ŚBM, 10, 6, 2, 2.2 tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ /
ŚBM, 10, 6, 2, 3.2 tasya candramā evāhitayaḥ /
ŚBM, 10, 6, 2, 4.3 tasyānnam evāhitayaḥ /
ŚBM, 10, 6, 2, 5.3 tasyāhutaya eva kam /
ŚBM, 10, 6, 2, 6.2 tasya candramā eva kam /
ŚBM, 10, 6, 2, 7.3 tasyānnam eva kam /
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
ŚBM, 10, 6, 2, 8.3 tasyāhutaya eva tham /
ŚBM, 10, 6, 2, 9.2 tasya candramā eva tham /
ŚBM, 10, 6, 2, 10.3 tasyānnam eva tham /
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 4, 1.6 vāg evāsya vāk /
ŚBM, 10, 6, 4, 1.13 samudra evāsya bandhuḥ samudro yoniḥ //
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 10, 6, 5, 1.2 mṛtyunaivedam āvṛtam āsīd aśanāyayā /
ŚBM, 10, 6, 5, 1.8 tad evārkyasyārkatvam /
ŚBM, 10, 6, 5, 3.12 tad eva pratitiṣṭhaty evaṃ vidvān //
ŚBM, 10, 6, 5, 4.9 saiva vāg abhavat //
ŚBM, 10, 6, 5, 5.3 sa yad yad evāsṛjata tat tad attum adhriyata /
ŚBM, 10, 6, 5, 6.7 tasya śarīra eva mana āsīt //
ŚBM, 10, 6, 5, 7.5 tad evāśvamedhasyāśvamedhatvam /
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 1, 3.2 reta udakrāmat tat suvarṇaṃ hiraṇyamabhavad yat suvarṇaṃ hiraṇyaṃ dadātyaśvameva retasā samardhayati //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 7.1 sāvitryā eveṣṭeḥ /
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 9, 1.0 ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 3.0 dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 5.0 āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 9.0 āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti tasmātpurejānasya vīro jajñe //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 4.0 sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ //
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 8.0 saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto darśanīyatamo bhavati //
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 10, 1.0 yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 3.0 vaitasaḥ kaṭo bhavati apsuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 1.0 aśvasya vā ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī vā idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 5.0 aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddhe //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 2.3 virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai /
ŚBM, 13, 7, 1, 2.6 parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 7, 1, 7.2 tasminn aśvam medhyam ālabhate 'śvamedhasyaivāptyai //
ŚBM, 13, 7, 1, 8.2 tasmin medhyān puruṣān ālabhate puruṣamedhasyaivāptyai //
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
ŚBM, 13, 7, 1, 10.4 tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 7, 1, 13.3 tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 8, 1, 1.7 śmaśā u haiva nāma pitṝṇām attāraḥ /
ŚBM, 13, 8, 1, 2.3 cira eva kuryāt /
ŚBM, 13, 8, 1, 2.4 agham eva tat tiraḥkaroti /
ŚBM, 13, 8, 1, 2.5 yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ //
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
ŚBM, 13, 8, 1, 8.3 no eva tathā kuryāt /
ŚBM, 13, 8, 1, 8.4 yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 1, 9.7 amṛtam eva taj jīveṣu dadhāti /
ŚBM, 13, 8, 1, 11.2 tad yad guhā bhavaty agham eva tad guhā karoti /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 13.5 āpo hy eva citram /
ŚBM, 13, 8, 1, 13.6 citraṃ haivāsya prajā bhavati //
ŚBM, 13, 8, 1, 15.3 atho agham eva tad baddhṛ karoti //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 1, 19.1 puruṣamātraṃ tv eva kuryāt /
ŚBM, 13, 8, 1, 19.5 prajām eva tad varīyasīṃ kurute /
ŚBM, 13, 8, 1, 19.8 prajām eva tad varṣīyasīṃ kurute /
ŚBM, 13, 8, 1, 20.2 sa yāvaty eva nivapsyant syāt tāvad uddhanyāt /
ŚBM, 13, 8, 1, 20.3 puruṣamātraṃ tv evoddhanyāt /
ŚBM, 13, 8, 2, 2.2 yā evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 2, 4.3 tam evāsmā asyāmavasānaṃ yācati /
ŚBM, 13, 8, 2, 4.5 daivaṃ caiva tat pitryaṃ ca vyākaroti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 6.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 9.4 daivaṃ caiva tat pitryam ca vyākaroti //
ŚBM, 13, 8, 3, 1.2 yad evādaḥ sarvauṣadhaṃ tad etat /
ŚBM, 13, 8, 3, 1.4 daivaṃ caiva tat pitryaṃ ca vyākaroti /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 2.3 asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 2.5 tira eva tat karoti /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 4.4 jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 6.2 yā evāmūr agnāv iṣṭakās tā etāḥ /
ŚBM, 13, 8, 3, 6.4 daivaṃ caiva tat pitryaṃ ca vyākaroti //
ŚBM, 13, 8, 3, 7.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati //
ŚBM, 13, 8, 3, 8.3 pratiṣṭhām evāsmai karoti /
ŚBM, 13, 8, 3, 8.6 tira eva tat tiraḥ karoti //
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
ŚBM, 13, 8, 3, 10.3 atho agham eva tad baddhṛ karoti /
ŚBM, 13, 8, 3, 12.1 adhojānu tv eva kuryāt /
ŚBM, 13, 8, 3, 12.5 prajām eva tad uttarato dhārayanti /
ŚBM, 13, 8, 3, 12.8 prajām eva tad gṛheṣūcchrayati //
ŚBM, 13, 8, 4, 1.4 brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati /
ŚBM, 13, 8, 4, 1.7 vṛtraśaṅkuṃ dakṣiṇato 'ghasyaivānatyayāya //
ŚBM, 13, 8, 4, 2.6 na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya //
ŚBM, 13, 8, 4, 3.3 yathaiva yajus tathā bandhuḥ //
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
ŚBM, 13, 8, 4, 4.3 yathaiva yajus tathā bandhuḥ //
ŚBM, 13, 8, 4, 5.4 vajreṇaivaitan mitradheyaṃ kurute /
ŚBM, 13, 8, 4, 5.7 tenaiva tam parābhāvayati //
ŚBM, 13, 8, 4, 6.2 atha yadi vahanti vahanty evaiṣām pāpmānam /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 7.5 tenaiva tam mṛtyum antardadhate //
ŚBM, 13, 8, 4, 8.4 tam evaibhya āyur yācati /
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur yā evāmūr agnyādheyaśarkarās tā etā iti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 5.2 mantreṣu brāhmaṇe caiva śrutam ity abhidhīyate //
ŚāṅkhGS, 1, 3, 9.0 niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bhinnakālasya //
ŚāṅkhGS, 1, 7, 5.1 prācīm evaike //
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 1, 11, 6.1 etā eva devatāḥ puṃsaḥ //
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 1, 15, 19.0 api vā yuktenaiva //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 25, 4.0 tasminn eva sūtikāgnau sthālīpākaṃ śrapayitvā //
ŚāṅkhGS, 1, 25, 10.0 evam eva māsi māsi janmatithiṃ hutvā //
ŚāṅkhGS, 1, 28, 19.0 etad eva godānakarma yaccūḍākarma //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 2, 5, 7.0 sāvitrīṃ tv eva //
ŚāṅkhGS, 2, 6, 5.0 mātaraṃ tv eva prathamāṃ //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 13.0 mahānāmnīṣv evaiṣa niyamaḥ //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 15, 3.0 adhiyajñam adhivivāhaṃ kurutety eva brūyāt //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 2, 16, 3.1 naikagrāmīṇam atithiṃ viproṣyāgatam eva ca /
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
ŚāṅkhGS, 3, 3, 1.2 kṣeme tiṣṭha ghṛtam ukṣamāṇehaiva tiṣṭha nimitā tilvilā sthājirāvatī /
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 4, 12, 30.0 na tv eva tu śmaśānam //
ŚāṅkhGS, 5, 5, 8.0 na tv eva tu kṛṣṇāyāḥ //
ŚāṅkhGS, 5, 9, 5.0 tathaivārghapātrāṇi //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 1, 1, 10.0 ātmanaiva tad yajñaṃ samardhayati //
ŚāṅkhĀ, 1, 1, 12.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 2, 2.0 dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 11.0 indrasyaivaitacchando yat triṣṭup //
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 2, 26.0 yajñamukham aikāhikam eva syāt //
ŚāṅkhĀ, 1, 2, 29.0 brahmaṇaiva tad brahma samardhayati //
ŚāṅkhĀ, 1, 3, 3.0 eṣa eva nitya ekāhātānaḥ //
ŚāṅkhĀ, 1, 4, 2.0 svastyayanam eva tat kurute //
ŚāṅkhĀ, 1, 4, 3.0 yajñasyaiva śāntyai yajamānānāṃ ca bhiṣajyāyai //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 8.0 samiddhasyaivaitān bhāgān upatiṣṭheta yadyuttaravedau bhavati //
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 1, 5, 11.0 deśena tvevopatiṣṭheta //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 5.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 7.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 11.0 tata u ha viśvāmitro vijijñāsām eva cakre //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 5.0 rājyaṃ ha vā idam u haiva cakṣate //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 9.0 svar imān yajamānān vakṣyan ity eva brūyāt //
ŚāṅkhĀ, 1, 8, 12.0 tau ha na bhogyāyaiva bhavataḥ //
ŚāṅkhĀ, 1, 8, 13.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 14.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 16.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 17.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 19.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 20.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 22.0 tad ya evaṃ vidvāṃsam apavadati sa eva pāpīyān bhavati //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 16.0 manasaiva tad vācaṃ samardhayati //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 2, 4.0 tānyevaitaiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 3, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 5, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 5, 9.0 etenaivokto brāhmaṇaḥ //
ŚāṅkhĀ, 2, 6, 4.0 tānyevaitābhiḥ saṃdadhāti //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
ŚāṅkhĀ, 2, 10, 11.0 atraiva sampannam //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 2, 11, 9.0 sā tata evotsṛjyate //
ŚāṅkhĀ, 2, 12, 2.0 pratiṣṭhānīyaṃ vai chando dvipadāḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 13, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 14, 2.0 pratiṣṭhā vā āvapanaṃ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 14, 3.0 atho etānyeva punararvācīni bhavanti //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 3.0 divaṃ yaya divaṃ yayeti devān evaitena sūktenaiti //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 2, 16, 19.0 pratiṣṭhā vā evāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 16, 19.0 pratiṣṭhā vā evāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 17, 10.0 bṛhatīsampannam iti tveva sthitam //
ŚāṅkhĀ, 2, 17, 13.0 trir evāhvayate //
ŚāṅkhĀ, 2, 17, 15.0 imān eva tallokān āpnoti //
ŚāṅkhĀ, 2, 17, 17.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 17, 18.0 ananuvaṣaṭkṛta eva preṅkhaṃ śrathnanti //
ŚāṅkhĀ, 2, 17, 19.0 sagraham evāyaṃ taṃ prāṅ upāvarohati //
ŚāṅkhĀ, 2, 18, 18.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 20.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 30.0 brahmanyeva tad brahma pratiṣṭhāpayanti //
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 4, 10.0 tāṃ manasaivātyeti //
ŚāṅkhĀ, 3, 4, 14.0 sa eṣa visukṛto viduṣkṛto brahma vidvān brahmaivābhipraiti //
ŚāṅkhĀ, 3, 5, 26.0 tam itthaṃvid pādenaivāgra ārohati //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 3, 7, 25.0 prajñayaiveti brūyāt //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 3, 9.0 labhate haiva //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 11.0 priyo haiva bhavati //
ŚāṅkhĀ, 4, 4, 12.0 smarante haivāsya //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 4.0 etayaivāvṛtā madhye santam //
ŚāṅkhĀ, 4, 7, 6.0 etayaivāvṛtāstaṃ yantam //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 8, 1.0 atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 4, 9, 1.0 atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 4, 12, 4.0 tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 7.0 tasya candramasam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 10.0 tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 13.0 tasyādiśa eva tejo gacchati vāyuṃ prāṇaḥ //
ŚāṅkhĀ, 4, 12, 14.0 tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 12, 15.0 tasmād eva punarudīrate //
ŚāṅkhĀ, 4, 13, 3.0 tasya cakṣur eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 7.0 tasya śrotram eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 11.0 tasya mana eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 15.0 tasya prāṇam eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 17.0 tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 18.0 tasmād eva punar udīrate //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 14, 5.0 tad vācā vadacchiśya eva //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 14, 13.0 tat tata eva samuttasthau //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
ŚāṅkhĀ, 4, 15, 30.0 yad u vā upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 5.0 tvam eva vṛṇīṣveti //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 1, 9.0 taṃ hendra uvāca mām eva vijānīhi //
ŚāṅkhĀ, 5, 1, 10.0 etad evāhaṃ manuṣyāya hitatamaṃ manye yo māṃ vijānīyāt //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 2, 18.0 asti tveva prāṇānāṃ niḥśreyasam iti //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 17.0 tasyaiṣaiva dṛṣṭiḥ //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 3, 26.0 sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 31.0 tasyaiṣaiva siddhiḥ //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 7.0 śrotram evāsmin sarve śabdā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 5, 1.0 vāg evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 3.0 prāṇa evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 5.0 cakṣur evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 7.0 śrotram evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 9.0 jihvaivāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 11.0 hastāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 13.0 śarīramevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 15.0 upastha evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 17.0 pādāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 19.0 mana evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 8, 21.0 tā vā etā daśaiva bhūtamātrā adhiprajñam //
ŚāṅkhĀ, 5, 8, 29.0 evam evaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 6, 19, 12.0 sa u ha śiśya eva //
ŚāṅkhĀ, 6, 19, 14.0 sa tata eva samuttasthau //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 11.0 evam evaiṣa prajñātmaitair ātmabhir bhuṅkte //
ŚāṅkhĀ, 6, 20, 12.0 evam evaita ātmāna etam ātmānaṃ bhuñjanti //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 8.0 tatredam eva pūrvarūpam idam uttararūpam //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 12, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 13, 2.0 pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 15, 5.0 etenāvarapareṇa tathā haiva tad bhavati //
ŚāṅkhĀ, 7, 16, 2.0 tad etad ekam eva sarvaṃ abhyanūktam //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 23, 2.0 ye tu kecana śabdā vācam eva tāṃ vidyāt //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 7, 7.0 tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 18.0 sa utkrāmann evaitam aśarīraṃ prajñātmānam abhisaṃpadyate vijahātītaraṃ dauhikam //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 9, 2.0 tad yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 5.0 atha ha smaitat kṛtsnahārito brāhmaṇam evodāharati //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 8, 2.0 tasya prāṇa evāhavanīyaḥ //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 1, 10.0 tā hopāsṛṣṭāḥ sukhaṃ alabhamānā imam eva puruṣaṃ punaḥ pratyāviviśuḥ //
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Ṛgveda
ṚV, 1, 1, 3.1 agninā rayim aśnavat poṣam eva dive dive /
ṚV, 1, 8, 8.1 evā hy asya sūnṛtā virapśī gomatī mahī /
ṚV, 1, 8, 9.1 evā hi te vibhūtaya ūtaya indra māvate /
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 108, 13.1 evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni /
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 178, 4.1 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt /
ṚV, 1, 190, 8.1 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ /
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 13, 8.2 ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ //
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 2, 30, 4.2 yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra //
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 36, 3.2 yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 30, 1.2 nakir evā yathā tvam //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya //
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 5, 27, 3.1 evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ /
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 5, 78, 7.2 evā te garbha ejatu niraitu daśamāsyaḥ //
ṚV, 5, 78, 8.2 evā tvaṃ daśamāsya sahāvehi jarāyuṇā //
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 25, 9.1 evā na spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ /
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 29, 6.2 evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn //
ṚV, 6, 38, 5.1 evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya /
ṚV, 6, 48, 17.2 mota sūro aha evā cana grīvā ādadhate veḥ //
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.2 ima eveti ca bravat //
ṚV, 7, 18, 2.1 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 26, 4.1 evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām /
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 31, 12.1 indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai /
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 41, 5.1 bhaga eva bhagavāṁ astu devās tena vayam bhagavantaḥ syāma /
ṚV, 7, 42, 6.1 evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut /
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 8, 9, 3.2 evet kāṇvasya bodhatam //
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 10, 2.1 yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 24, 16.2 evā hi vīra stavate sadāvṛdhaḥ //
ṚV, 8, 24, 23.1 evā nūnam upa stuhi vaiyaśva daśamaṃ navam /
ṚV, 8, 33, 18.2 eved dhūr vṛṣṇa uttarā //
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 45, 38.1 evāre vṛṣabhā sute 'sinvan bhūry āvayaḥ /
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 54, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 8, 92, 28.1 evā hy asi vīrayur evā śūra uta sthiraḥ /
ṚV, 8, 92, 28.2 evā te rādhyam manaḥ //
ṚV, 8, 92, 29.1 evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ /
ṚV, 9, 6, 9.1 evā punāna indrayur madam madiṣṭha vītaye /
ṚV, 9, 67, 30.2 ākhuṃ cid eva deva soma //
ṚV, 9, 68, 10.1 evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva /
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 91, 6.1 evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri /
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 97, 15.1 evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ /
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 97, 36.1 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 10, 7, 6.2 yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 28, 6.1 evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ /
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 49, 11.1 evā devāṁ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ /
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 16.1 evā kavis tuvīravāṁ ṛtajñā draviṇasyur draviṇasaś cakānaḥ /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 82, 3.2 yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā //
ṚV, 10, 83, 2.1 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ /
ṚV, 10, 85, 42.1 ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam /
ṚV, 10, 89, 17.1 evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 100, 10.2 tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
ṚV, 10, 107, 5.2 tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya //
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 108, 9.1 evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
ṚV, 10, 125, 5.1 aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ /
ṚV, 10, 125, 8.1 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā /
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 144, 6.1 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ /
ṚV, 10, 145, 4.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 3.2 ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 4.2 pitṝn tapasvato yama tāṃś cid evāpi gacchatāt //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
ṚV, 10, 173, 2.1 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
ṚVKh, 1, 5, 11.1 evā kṛśaś cakamānam anā...ḥ suhavā rātisūrāḥ /
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
ṚVKh, 2, 10, 7.1 kāmaḥ samṛdhyatāṃ mahyam aparājitam eva me /
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 2, 13, 1.2 abhyāran taṃ samāketaṃ ya evedam iti bravat //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 6, 2.2 yathā saṃvarte amado yathā kṛśa evāsme indra matsva //
ṚVKh, 3, 10, 25.2 etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 15, 17.2 māṃ caiva paśya sūryaṃ ca mā tṛtīyaṃ kadācana //
ṚVKh, 3, 15, 28.1 tad evaiṣv adadhur hṛdayeṣv arthadarśinam /
ṚVKh, 3, 17, 4.2 bhartuś caiva pitur bhrātur hṛdayānandinī sadā //
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 3, 18, 1.2 ekaivoṣāḥ sarvam idaṃ vibhāty ekaivā idaṃ vibabhūva sarvam //
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 5, 6.1 kṣipraṃ kṛtye ni vartasva kartur eva gṛhān prati /
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
ṚVKh, 4, 5, 30.2 jānīthāś caiva kṛtyānāṃ kartṝn nṝn pāpacetasaḥ //
ṚVKh, 4, 5, 31.1 yathā hanti pūrvāsinaṃ tayaiveṣvāśukṛj janaḥ /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
ṚVKh, 4, 5, 39.1 yathā pratihitā bhūtvā tām eva pratidhāvati /
ṚVKh, 4, 5, 39.2 pāpaṃ tam eva dhāvatu yo me pāpaṃ cikīrṣati //
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 3, 5.2 śaṃvatyaḥ svastimatyaś ca pāvamānyas tathaiva ca //
ṚgVidh, 1, 5, 4.2 ājyāhutaya eva ādau sthālīpāke hute punaḥ //
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
ṚgVidh, 1, 7, 5.1 etam eva tryahair yuktaṃ mahāsāṃtapanaṃ viduḥ /
ṚgVidh, 1, 8, 5.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
ṚgVidh, 1, 10, 1.2 tvagasṛkpiśitāsthīni medomajjānam eva ca //
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 1, 30.1 āhutaya eva bhāgadheyaṃ devānāṃ dakṣiṇā manuṣyadevānām /
ṢB, 1, 2, 2.1 te devā nihavam evākurvata brahmo3m subrahmo3m iti //
ṢB, 1, 2, 5.1 sarvam eveti brūyāt //
ṢB, 1, 2, 6.4 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 7.2 sarvam eveti brūyāt /
ṢB, 1, 2, 7.9 tasmāt sarvam eveti brūyāt //
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.4 yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.4 yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.6 yāny eva divy asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.6 yāny eva divy asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.8 yāny eva dikṣv asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.8 yāny eva dikṣv asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.12 iṣam evāsmā ūrjaṃ dugdhe /
ṢB, 1, 2, 9.14 vīryam evāsmā annādyaṃ dadhāti //
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 5.2 tasmād ekaiva nābhiḥ //
ṢB, 1, 3, 7.1 atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni //
ṢB, 1, 3, 8.2 tasmād bṛhatya eva parśavo bṛhatya eva kīkasāḥ pṛṣṭham abhisamāyanti //
ṢB, 1, 3, 8.2 tasmād bṛhatya eva parśavo bṛhatya eva kīkasāḥ pṛṣṭham abhisamāyanti //
ṢB, 1, 3, 9.1 atha yad eva tata ūrdhvaṃ sa ārbhavaḥ pavamānaḥ //
ṢB, 1, 3, 12.5 tasmāt samānaṃ sat śrotraṃ dvedhaiva śṛṇoti /
ṢB, 1, 3, 13.1 atha yad eva tata ūrdhvaṃ mūrdhā tad yajñāyajñīyam //
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 10.2 vāg vāva śatapady ṛk śatapadī śatasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
ṢB, 1, 4, 13.1 viśvā rūpāṇi saṃbhṛtā iti viśvam eva tad vittam ātmane ca yajamānāya ca saṃbharati //
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 4.1 api ha svād eva kāmād yajñasya vyardhayati /
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 5.2 yāvad yajuṣādhvaryur adhvaryuṣv eva tāvat /
ṢB, 1, 6, 5.3 yāvat sāmnodgātodgātṛṣv eva tāvat /
ṢB, 1, 6, 5.4 brahmaṇy eva tāvad yajño yatroparatāḥ //
ṢB, 1, 6, 16.1 mahāvyāhṛtīr eva maghavann iti //
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
ṢB, 1, 6, 19.1 tasmād etām eva juhuyāt //
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 14.1 cakṣur eva tad yunakti tasmād yuktaṃ cakṣuḥ //
ṢB, 2, 1, 18.3 paśuṣv eva pratitiṣṭhati //
ṢB, 2, 1, 20.1 śrotram eva tad yunakti /
ṢB, 2, 1, 30.1 ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhati //
ṢB, 2, 1, 34.1 prāṇam eva tad abhyeti /
ṢB, 2, 1, 34.3 panthānam eva tad abhyeti /
ṢB, 2, 1, 36.1 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 2, 3.2 jātam evainam annādyāya parivṛṇakti /
ṢB, 2, 2, 5.1 retasa eva tat siktāyānnādyaṃ pratidadhāti //
ṢB, 2, 2, 10.2 cakṣur eva tad yunakti /
ṢB, 2, 2, 11.2 śrotram eva tad yunakti /
ṢB, 2, 2, 12.5 uccāvacaiva hi vāk /
ṢB, 2, 2, 13.3 ṛtuṣv eva pratitiṣṭhati /
ṢB, 2, 2, 17.3 paśuṣv eva pratitiṣṭhati //
ṢB, 2, 2, 26.2 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 3, 9.1 surabhir eva gandho gāyatryā vratam /
ṢB, 2, 3, 9.4 yad eva vācā puṇyaṃ vadati tad anuṣṭubhaḥ /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.1 śabdādiviṣayāḥ pañca manaś caivāticañcalam /
Amṛtabindūpaniṣat, 1, 6.2 tarkaś caiva samādhiś ca ṣaḍaṅgo yoga ucyate //
Arthaśāstra
ArthaŚ, 1, 2, 8.1 catasra eva vidyā iti kauṭilyaḥ //
ArthaŚ, 1, 7, 6.1 artha eva pradhāna iti kauṭilyaḥ //
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 12, 24.1 parasya caite boddhavyāstādṛśair eva tādṛśāḥ /
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 16.2 ārabdhārastu jānīyur ārabdhaṃ kṛtam eva vā //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 1, 19, 31.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 7, 20.1 viparyaye tam eva prati syāt //
ArthaŚ, 2, 8, 26.1 anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛd eva paroktaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 9, 12.1 apasarpeṇaivopalabhyeteti kauṭilyaḥ //
ArthaŚ, 2, 10, 26.1 guṇavacanam eteṣām eva praśaṃsā //
ArthaŚ, 2, 10, 38.2 prāvṛttikaśca pratilekha eva sarvatragaśceti hi śāsanāni //
ArthaŚ, 2, 10, 42.1 jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /
ArthaŚ, 2, 10, 44.1 vividhāṃ daivasaṃyuktāṃ tattvajāṃ caiva mānuṣīm /
ArthaŚ, 2, 11, 16.1 eta eva maṇimadhyāstanmāṇavakā bhavanti //
ArthaŚ, 2, 11, 22.1 saiva maṇimadhyā yaṣṭiḥ //
ArthaŚ, 2, 11, 86.1 saiva candracitrā candrottarā //
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 12, 35.2 śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //
ArthaŚ, 2, 13, 32.1 āyukto vā sarūpyasuvarṇastenaiva jīyeta //
ArthaŚ, 2, 13, 34.1 sarvaṃ caiṣām upakaraṇam aniṣṭhitāśca prayogāstatraivāvatiṣṭheran //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 14, 6.1 kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām //
ArthaŚ, 2, 14, 23.1 mūkamūṣā pūtikiṭṭaḥ karaṭukamukhaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ityapasāraṇamārgāḥ //
ArthaŚ, 2, 14, 28.1 sa eva paṭalasampuṭeṣvabhyuddhāryaḥ //
ArthaŚ, 2, 14, 31.1 śulbarūpaṃ suvarṇapattrasaṃhataṃ pramṛṣṭaṃ supārśvaṃ tad eva yamakapattrasaṃhataṃ pramṛṣṭaṃ tāmratārarūpaṃ cottaravarṇakaḥ //
ArthaŚ, 2, 15, 7.1 tad eva pratidānārtham āpamityakam //
ArthaŚ, 2, 15, 49.1 śākānām adhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ //
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 3, 32.1 sa eva lābho vyālaghātinaḥ //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 7, 3.1 tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt //
ArthaŚ, 4, 7, 9.1 tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
ArthaŚ, 4, 7, 14.1 tad eva hatodbaddhasya parīkṣeta //
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
ArthaŚ, 4, 9, 25.1 saṃruddhasya vā tatraiva ghātaḥ //
ArthaŚ, 4, 9, 26.1 tad evākṣaṇagṛhītāyām āryāyāṃ vidyād dāsyāṃ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 4, 11, 24.1 meḍhraphalopaghātinastad eva chedayet //
ArthaŚ, 4, 13, 31.1 sakāmā tad eva labheta dāsaparicārakāhitakabhuktā ca //
ArthaŚ, 4, 13, 37.1 sakāmā tad eva labheta //
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //
ArthaŚ, 14, 3, 19.2 bhaṇḍīrapākaṃ narakaṃ nikumbhaṃ kumbham eva ca //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 65.1 jātānāṃ puṣyeṇaiva gṛhītvā rajjukāṃ vartayet //
ArthaŚ, 14, 3, 72.1 etenaiva kalpena vidyuddagdhasya vṛkṣasya kīlakā vyākhyātāḥ //
Avadānaśataka
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 1, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 2, 1.4 upasaṃkramya prajñapta evāsane niṣaṇṇaḥ //
AvŚat, 2, 4.3 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 3, 6.14 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 3, 7.8 sahasā svayam evotthāya bhagavato 'rthe āsanaṃ prajñapayati /
AvŚat, 3, 7.9 evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 12.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 6, 4.27 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 6, 5.6 atha bhagavān praviśya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 11.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 8, 2.6 tau parasparam eva mahājanavipraghātaṃ kurutaḥ /
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 11, 2.6 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat /
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 11, 4.7 prasannacittaś ca bhagavantam āmantritavān tatprathamataram eva bhagavantaṃ tārayiṣyāmīti /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 13, 2.3 tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ //
AvŚat, 13, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 13, 6.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 14, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 14, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 5.16 tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 15, 3.4 tato bhagavān śakraveṣadhārī prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 1.8 bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 2.8 bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam /
AvŚat, 16, 3.2 atha bhagavān prajñapta eva āsane niṣaṇṇaḥ /
AvŚat, 16, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 17, 4.6 tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 17, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 2.6 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 4.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 5.2 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 20, 11.1 bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 4.3 tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 22, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 23, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 7.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.4 tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.5 eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā /
ASāh, 1, 4.7 sacedevaṃ tiṣṭhati eṣaivāsyāvavādānuśāsanī //
ASāh, 1, 7.4 śrāvakabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.5 ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogam āpattavyam /
ASāh, 1, 7.6 pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.7 ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.8 bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.11 anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.2 rūpamevāyuṣman śāriputra virahitaṃ rūpasvabhāvena /
ASāh, 1, 11.3 evaṃ vedanaiva saṃjñaiva saṃskārā eva /
ASāh, 1, 11.3 evaṃ vedanaiva saṃjñaiva saṃskārā eva /
ASāh, 1, 11.3 evaṃ vedanaiva saṃjñaiva saṃskārā eva /
ASāh, 1, 11.4 vijñānamevāyuṣman śāriputra virahitaṃ vijñānasvabhāvena /
ASāh, 1, 11.5 prajñāpāramitaiva āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena /
ASāh, 1, 11.6 sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena /
ASāh, 1, 13.10 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 13.20 ahaṃ bodhisattva iti hyupalambha eva sa carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.9 anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.8 rūpameva bhagavan māyā māyaiva rūpam /
ASāh, 1, 20.8 rūpameva bhagavan māyā māyaiva rūpam /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 20.12 vijñānameva bhagavan māyā māyaiva vijñānam //
ASāh, 1, 20.12 vijñānameva bhagavan māyā māyaiva vijñānam //
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 27.8 abhinirmāya tasyaiva mahato janakāyasyāntardhānaṃ kuryāt /
ASāh, 1, 27.10 bhagavānāha evameva subhūte bodhisattvo mahāsattvo 'prameyānasaṃkhyeyān sattvān parinirvāpayati /
ASāh, 1, 32.3 yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 34.4 api tu sukhasaṃjñāmeva kṛtvā /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.10 āha anutpāda evāyuṣman śāriputra jalpaḥ /
ASāh, 1, 35.11 anutpāda eva āyuṣman śāriputra pratibhāti /
ASāh, 1, 35.12 anutpāda eva āyuṣman śāriputra pratibhānam /
ASāh, 1, 35.13 evamevāyuṣman śāriputra atyantaṃ pratibhāti //
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 37.3 yadi ca āyuṣman subhūte manasikāreṇāvirahito bodhisattvo mahāsattvaḥ avirahita eva prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 38.3 artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ /
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.60 arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.11 tāṃ ca nāma padaprajñaptiṃ nirdiśati tāṃ ca na virodhayati tāṃ cottānīkaroti tāmeva copadiśati /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 3, 6.15 atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 3, 7.7 ityevaṃ sa kṣiprameva smṛtiṃ pratilabhate /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.25 tiṣṭhato vā kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.19 aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.9 yannvahamimāmeva prajñāpāramitāṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyamiti /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 19.11 yathā yathā ca śakro devānāmindra imāṃ prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma tathā tathā māraḥ pāpīyāṃstenaiva mārgeṇa punareva pratyudāvṛttaḥ //
ASāh, 3, 20.2 punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma abhiprakiranti sma /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.16 evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 2.8 evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.3 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 4, 4.4 ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.5 aham api kauśika etarhi tathāgato 'rhan samyaksaṃbuddhaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.3 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 13.6 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 19.5 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 20.7 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 10.32 tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 11.3 tathaiva pariṇāmo 'pyaparyāpannaḥ /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 16.6 anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 7, 1.21 sarvajñataiva bhagavan prajñāpāramitā /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 1.34 tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 7.11 eṣa evāsya mahānupalambhaḥ syāt /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 10.29 teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.29 teṣāṃ tatrāpi mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi punareva tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.30 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante /
ASāh, 7, 10.32 te tatrāpi tathaiva mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.33 teṣāṃ tatrāpi suciraṃ mahānirayānmahānirayaṃ saṃkrāmatāṃ tatrāpi tathaiva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 10.34 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ punareva tataścyutāstenaiva akṣīṇena sāvaśeṣeṇa karmaṇā ihaiva lokadhātau punaḥ kṣepsyante /
ASāh, 7, 10.36 te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti /
ASāh, 7, 10.37 tāvatpratyanubhaviṣyanti yāvatpunareva tejaḥsaṃvartanī prādurbhaviṣyati /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.5 tatrāpi śakrā eva devendrāḥ paripṛcchanti sma paripraśnayanti sma asmin eva pṛthivīpradeśe iyameva prajñāpāramitā bhāṣitā /
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 8, 19.6 maitreyo 'pi bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya asmin eva pṛthivīpradeśe enāmeva prajñāpāramitāṃ bhāṣiṣyate iti //
ASāh, 9, 1.3 vāgvastveva nāmetyucyate /
ASāh, 9, 1.5 yathaiva nāma tathaiva prajñāpāramitā /
ASāh, 9, 1.5 yathaiva nāma tathaiva prajñāpāramitā /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 10, 1.6 paripṛṣṭāḥ paripraśnīkṛtāśca te buddhā bhagavanto bhaviṣyanti kulaputraiḥ kuladuhitṛbhiścaināmeva prajñāpāramitām /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 3.4 bhagavānāha evameva kauśika evametat /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.13 tadā paripakvakuśalaḥ sa bodhisattvo mahāsattvo veditavyaḥ tenaiva pūrvakeṇa kuśalamūlenopanāmiteyaṃ tasmai gambhīrā prajñāpāramitā /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.7 teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.8 enāmeva ca te kathāṃ kariṣyanti enāmeva ca kathāmabhinandiṣyanti yaduta anuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.9 te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto'pi aparyeṣamāṇā api agaveṣayanto'pi lapsyante /
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 23.12 tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti upapatsyante upanaṃsyante ceti //
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.5 tad api ca pratibhānaṃ jāyamānameva vikṣepsyate /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
ASāh, 11, 7.2 ihaiva duḥkhasyāntaḥ karaṇīya iti /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 10.7 te punareva pratyudāvartsyante /
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
ASāh, 12, 1.7 evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.19 aham api subhūte etarhi tathāgato 'rhan samyaksaṃbuddha enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 65.0 vṛddho yūnā tallakṣaṇaś cedeva viśeṣaḥ //
Aṣṭādhyāyī, 1, 4, 8.0 patiḥ samāsa eva //
Aṣṭādhyāyī, 2, 2, 20.0 amaiva avyayena //
Aṣṭādhyāyī, 2, 4, 62.0 tadrājasya bahuṣu tenaiva astriyām //
Aṣṭādhyāyī, 3, 1, 88.0 tapas tapaḥkarmakasyaiva //
Aṣṭādhyāyī, 3, 4, 70.0 tayor eva kṛtyaktakhalarthāḥ //
Aṣṭādhyāyī, 3, 4, 111.0 laṅaḥ śākaṭāyanasyaiva //
Aṣṭādhyāyī, 4, 3, 69.0 adhyāyeṣv evarṣeḥ //
Aṣṭādhyāyī, 5, 3, 58.0 ajādī guṇavacanād eva //
Aṣṭādhyāyī, 6, 1, 80.0 dhātos tannimittasyaiva //
Aṣṭādhyāyī, 6, 2, 80.0 upamānaṃ śabdārthaprakṛtāv eva //
Aṣṭādhyāyī, 6, 2, 148.0 kārakād dattaśrutayor eva āśiṣi //
Aṣṭādhyāyī, 6, 4, 145.0 ahnaṣ ṭakhor eva //
Aṣṭādhyāyī, 8, 1, 62.0 cāhalopa evety avadhāraṇam //
Aṣṭādhyāyī, 8, 3, 61.0 stautiṇyor eva ṣaṇy abhyāsāt //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.1 oṃ mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
Brahmabindūpaniṣat, 1, 2.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Brahmabindūpaniṣat, 1, 5.1 tāvad eva niroddhavyaṃ yāvaddhṛdi gataṃ kṣayam /
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 8.1 tad eva niṣkalaṃ brahma nirvikalpaṃ nirañjanam /
Brahmabindūpaniṣat, 1, 11.1 eka evātmā mantavyo jāgratsvapnasuṣuptiṣu /
Brahmabindūpaniṣat, 1, 12.1 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
Brahmabindūpaniṣat, 1, 12.2 ekadhā bahudhā caiva dṛśyate jalacandravat //
Brahmabindūpaniṣat, 1, 15.2 bhinne tamasi caikatvam ekam evānupaśyati //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 1, 22.2 sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ //
BCar, 1, 24.2 kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ //
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 38.1 tasyākṣiṇī nirnimiṣe viśāle snigdhe ca dīpte vimale tathaiva /
BCar, 1, 47.2 śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha //
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 2, 2.1 dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya /
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 2, 9.2 svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire kālavaśena nāryaḥ //
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 15.2 kṣemaṃ subhikṣaṃ ca babhūva tasya purānaraṇyasya yathaiva rāṣṭre //
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
BCar, 2, 45.1 tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ /
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 27.2 uvāca saṃgrāhakam āgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ //
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 3, 35.2 tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvigna idaṃ jagāda //
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 39.2 tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma //
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 3, 40.2 dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva //
BCar, 3, 43.2 asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām //
BCar, 3, 47.1 nivartyatāṃ sūta bahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu /
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 3, 54.1 tatastathā gacchati rājaputre taireva devairvihito gatāsuḥ /
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 3, 56.1 tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsair abhibhūtacetāḥ /
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 3, 60.1 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 3, 63.2 viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau //
BCar, 4, 5.1 saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
BCar, 4, 7.1 evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam /
BCar, 4, 10.2 kuberasyāpi cākrīḍaṃ prāgeva vasudhāmimām //
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 19.1 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam /
BCar, 4, 40.1 apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ /
BCar, 4, 42.1 kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca /
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 60.2 svastho bhavati nodvigno yathācetāstathaiva saḥ //
BCar, 4, 67.2 tadvrīḍāparihārārthamātmaratyarthameva ca //
BCar, 4, 76.1 kālīṃ caiva purā kanyāṃ jalaprabhavasaṃbhavām /
BCar, 4, 78.1 yayātiścaiva rājarṣirvayasyapi vinirgate /
BCar, 4, 80.1 karālajanakaścaiva hṛtvā brāhmaṇakanyakām /
BCar, 4, 81.2 ratihetorbubhujire prāgeva guṇasaṃhitān //
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 4, 90.2 saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ //
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 4.2 salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām //
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 5, 22.2 parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje //
BCar, 5, 38.2 avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ //
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 5, 50.2 svapiti sma tathāparā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva //
BCar, 5, 70.1 hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 6, 3.1 sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca /
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
BCar, 6, 7.2 bhaktimāṃścaiva śaktaśca durlabhastvadvidho bhuvi //
BCar, 6, 22.1 tasmādadyaiva me śreyaścetavyamiti niścayaḥ /
BCar, 6, 23.2 prayatethāstathā caiva yathā māṃ na smared api //
BCar, 6, 29.2 balātkāreṇa tannātha daivenaivāsmi kāritaḥ //
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 6, 64.2 āraṇyake vāsasi caiva bhūyas tasminnakārṣṭāṃ bahumānamāśu //
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 7, 14.1 agrāmyamannaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlameva /
BCar, 7, 21.2 te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ //
BCar, 7, 22.2 saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
BCar, 7, 38.1 tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte /
BCar, 7, 39.2 tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti //
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
BCar, 7, 40.2 juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca //
BCar, 7, 41.1 itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ /
BCar, 7, 46.2 ratiśca me dharmanavagrahasya vispanditā saṃprati bhūya eva //
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 7, 47.2 yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 4.1 nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ /
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 23.1 nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
BCar, 8, 30.1 yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān /
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
BCar, 8, 57.2 pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 8, 85.1 yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ /
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 9, 20.2 videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 9, 22.2 dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum //
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
BCar, 9, 29.2 tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam //
BCar, 9, 38.1 bhavatyakālo viṣayābhipattau kālastathaivārthavidhau pradiṣṭaḥ /
BCar, 9, 42.2 vayaḥprakarṣe 'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ //
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
BCar, 9, 47.1 yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva /
BCar, 9, 58.1 kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 9, 64.1 kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca /
BCar, 9, 64.1 kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca /
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 72.1 tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ /
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 12.1 tataḥ śrutārtho manasāgatāstho rājā babhāṣe puruṣaṃ tameva /
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 22.1 prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca /
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 36.2 alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca //
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 3.2 pūrvaiḥ kṛtāṃ prītiparaṃparābhistāmeva santastu vivardhayanti //
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 7.2 bandhūn priyānaśrumukhānvihāya prāgeva kāmān aśubhasya hetūn //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 11, 8.2 na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 19.1 āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 42.1 gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyasukhāya gharme /
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
BCar, 11, 48.1 rājño 'pi vāsoyugamekameva kṣutsaṃnirodhāya tathānnamātrā /
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 11, 56.2 mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva //
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 11, 63.2 yathā bhaveddharmavataḥ kṛtātmanaḥ pravṛttiriṣṭā vinivṛttireva vā //
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 2.1 sa kālāmasagotreṇa tenālokyaiva dūrataḥ /
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 12, 11.2 babhūva paramaprītaḥ provācottarameva ca //
BCar, 12, 15.1 ityarāḍaḥ kumārasya māhātmyādeva coditaḥ /
BCar, 12, 16.2 yathā bhavati saṃsāro yathā caiva nivartate //
BCar, 12, 17.1 prakṛtiśca vikāraśca janma mṛtyurjaraiva ca /
BCar, 12, 18.2 pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca //
BCar, 12, 22.1 jāyate jīryate caiva bādhyate mriyate ca yat /
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 33.2 tamo mohaṃ mahāmohaṃ tāmisradvayameva ca //
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
BCar, 12, 36.1 tāmisramiti cākrodha krodhamevādhikurvate /
BCar, 12, 38.1 draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
BCar, 12, 40.2 pratibuddhāprabuddhau ca vyaktamavyaktameva ca //
BCar, 12, 43.2 abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam //
BCar, 12, 45.2 tamevānyena kalpena dharmamasmai vyabhāṣata //
BCar, 12, 49.1 atho viviktaṃ kāmebhyo vyāpādādibhya eva ca /
BCar, 12, 50.1 tacca dhyānasukhaṃ prāpya tattadeva vitarkayan /
BCar, 12, 62.2 tadevānantataḥ paśyanviśeṣamadhigacchati //
BCar, 12, 67.1 jaigīṣavyo 'tha janako vṛddhaścaiva parāśaraḥ /
BCar, 12, 70.2 manye prasavadharmāṇaṃ bījadharmāṇameva ca //
BCar, 12, 75.1 sūkṣmatvāccaiva doṣāṇāmavyāpārācca cetasaḥ /
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 80.1 kṣetrajño viśarīraśca jño vā syādajña eva vā /
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
BCar, 12, 87.1 yataśca buddhistatraiva sthitānyatrāpracāriṇī /
BCar, 12, 97.2 sa evopacayo bhūyastejasāsya kṛto 'bhavat //
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
BCar, 13, 2.2 kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti //
BCar, 13, 3.2 papracchurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco 'bhyuvāca //
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 20.1 ajānusakthā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca /
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
BCar, 13, 22.2 vyālottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca //
BCar, 13, 24.2 prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca //
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 13, 40.2 yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla //
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
BCar, 13, 55.1 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
BCar, 14, 17.2 phalaṃ tasyedamavaśairduḥkhamevopabhujyate //
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //
BCar, 14, 26.2 sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ //
Carakasaṃhitā
Ca, Sū., 1, 12.2 śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca //
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Sū., 1, 38.2 nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ //
Ca, Sū., 1, 57.2 mānasaḥ punaruddiṣṭo rajaśca tama eva ca //
Ca, Sū., 1, 65.1 svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca /
Ca, Sū., 1, 75.1 mahāsnehāśca catvāraḥ pañcaiva lavaṇāni ca /
Ca, Sū., 1, 75.2 aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca //
Ca, Sū., 1, 79.2 śvetā jyotiṣmatī caiva yojyā śīrṣavirecane //
Ca, Sū., 1, 81.3 ānūpaṃ sthalajaṃ caiva klītakaṃ dvividhaṃ smṛtam //
Ca, Sū., 1, 84.1 madanaṃ kuṭajaṃ caiva trapuṣaṃ hastiparṇinī /
Ca, Sū., 1, 84.2 etāni vamane caiva yojyānyāsthāpaneṣu ca //
Ca, Sū., 1, 85.1 nastaḥ pracchardane caiva pratyakpuṣpā vidhīyate /
Ca, Sū., 1, 87.1 pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca, Sū., 1, 88.2 sauvarcalaṃ saindhavaṃ ca viḍamaudbhidameva ca //
Ca, Sū., 1, 97.1 tadyuktamupanāheṣu pariṣeke tathaiva ca /
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca, Sū., 2, 11.1 pāṭalāṃ cāgnimanthaṃ ca bilvaṃ śyonākameva ca /
Ca, Sū., 2, 13.1 palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca /
Ca, Sū., 2, 14.1 ata evauṣadhagaṇāt saṃkalpyamanuvāsanam /
Ca, Sū., 3, 6.1 ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ /
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Sū., 4, 8.2 teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ tānyeva pañca kaṣāyaśatāni bhavanti //
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 5, 26.2 śvetā jyotiṣmatī caiva haritālaṃ manaḥśilā //
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 5, 104.3 śamamadhyayanaṃ caiva sukhamevaṃ samaśnute //
Ca, Sū., 6, 26.1 bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva vā /
Ca, Sū., 6, 36.1 vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Ca, Sū., 6, 39.2 māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva vā //
Ca, Sū., 6, 41.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
Ca, Sū., 6, 50.2 sātmyamicchanti sātmyajñāśceṣṭitaṃ cādyameva ca //
Ca, Sū., 6, 51.3 tasyāśitīye nirdiṣṭaṃ hetumat sātmyam eva ca //
Ca, Sū., 7, 10.2 bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca, Sū., 7, 11.2 śāliḥ payo nirūhaśca śastaṃ maithunameva ca //
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 7, 46.2 sahasyaprathame caiva hārayeddoṣasaṃcayam //
Ca, Sū., 7, 50.2 nijānāmitareṣāṃ tu pṛthagevopadekṣyate //
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 7, 66.2 navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ //
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 34.2 vṛttaṃ tadapi cātreyaḥ sadaivābhyanumanyate //
Ca, Sū., 9, 4.2 sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 20.2 durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Sū., 11, 12.2 saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam //
Ca, Sū., 11, 15.1 nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca, Sū., 11, 17.0 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiśceti //
Ca, Sū., 11, 22.2 dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 63.1 tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 14.0 tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti //
Ca, Sū., 12, 15.1 tadātreyavacaḥ śrutvā sarva evānumenire /
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe kā vṛttiriṣyate //
Ca, Sū., 13, 13.2 eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt //
Ca, Sū., 13, 24.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ca, Sū., 13, 32.2 unmattāḥ kṛcchramūtrāśca gāḍhavarcasa eva ca //
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 13, 79.1 akāle cāhitaścaiva mātrayā na ca yojitaḥ /
Ca, Sū., 13, 87.1 tailaṃ surāyā maṇḍena vasāṃ majjānameva vā /
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 14, 18.2 kāmalyudariṇāṃ caiva kṣatānām āḍhyarogiṇām //
Ca, Sū., 14, 34.1 eta eva ca niryūhāḥ prayojyā jalakoṣṭhake /
Ca, Sū., 14, 39.2 jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca //
Ca, Sū., 14, 40.2 tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 14, 48.1 vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā /
Ca, Sū., 14, 55.1 ya evāśmaghanasvedavidhirbhūmau sa eva tu /
Ca, Sū., 14, 55.1 ya evāśmaghanasvedavidhirbhūmau sa eva tu /
Ca, Sū., 14, 66.1 ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca /
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 10.1 niḥśleṣmapittamudakaṃ śoṇitaṃ kṛṣṇameva vā /
Ca, Sū., 16, 11.1 vamane'tikṛte liṅgānyetānyeva bhavanti hi /
Ca, Sū., 16, 13.2 piḍakākoṭhakaṇḍūnāṃ saṃbhavo'ratireva ca //
Ca, Sū., 16, 16.2 ūrdhvaṃ caivānulomaṃ ca yathādoṣaṃ yathābalam //
Ca, Sū., 16, 22.1 bheṣajakṣapite pathyamāhārair eva bṛṃhaṇam /
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 17, 6.1 dṛṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ /
Ca, Sū., 17, 46.2 gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca, Sū., 17, 56.2 nakhādīnāṃ ca śuklatvaṃ gātrapāruṣyameva ca //
Ca, Sū., 17, 66.1 sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca /
Ca, Sū., 17, 67.2 jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca //
Ca, Sū., 17, 71.1 mūtrakṣaye mūtrakṛcchraṃ mūtravaivarṇyameva ca /
Ca, Sū., 17, 73.2 duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye //
Ca, Sū., 17, 100.2 lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 17, 106.1 sarṣapī cālajī caiva vinatā vidradhī ca yāḥ /
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 17, 117.2 sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate //
Ca, Sū., 17, 118.2 tenaiva rogā jāyante tena caivoparudhyate //
Ca, Sū., 17, 118.2 tenaiva rogā jāyante tena caivoparudhyate //
Ca, Sū., 17, 120.3 kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 13.1 śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca /
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 18, 41.1 sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ /
Ca, Sū., 18, 42.1 ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca, Sū., 18, 45.1 sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
Ca, Sū., 18, 45.2 sthānāntaragataścaiva janayatyāmayān bahūn //
Ca, Sū., 18, 52.1 vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.2 vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //
Ca, Sū., 19, 6.3 na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ //
Ca, Sū., 19, 8.2 viṃśakāścaikakāścaiva trikāścoktāstrayastrayaḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 4.1 tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 8.1 medasyatīva saṃvṛddhe sahasaivānilādayaḥ /
Ca, Sū., 21, 10.1 iti medasvino doṣā hetavo rūpameva ca /
Ca, Sū., 21, 17.2 yadyubhau vyādhirāgacchet sthūlamevātipīḍayet //
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 21, 55.1 kāyasya śirasaścaiva virekaśchardanaṃ bhayam /
Ca, Sū., 21, 57.1 eta eva ca vijñeyā nidrānāśasya hetavaḥ /
Ca, Sū., 21, 57.2 kāryaṃ kālo vikāraśca prakṛtirvāyureva ca //
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 22, 22.1 eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ /
Ca, Sū., 22, 32.2 svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat //
Ca, Sū., 22, 35.1 svede jāte rucau caiva kṣutpipāsāsahodaye /
Ca, Sū., 22, 41.2 tadauṣadhānāṃ dhātūnāmaśamo vṛddhireva ca //
Ca, Sū., 23, 17.1 takrābhayāprayogaiśca triphalāyāstathaiva ca /
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Ca, Sū., 24, 16.2 vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ //
Ca, Sū., 24, 40.1 gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā /
Ca, Sū., 24, 42.2 svayamevopaśāmyanti saṃnyāso nauṣadhairvinā //
Ca, Sū., 24, 47.1 luñcanaṃ keśalomnāṃ ca dantairdaśanameva ca /
Ca, Sū., 24, 51.1 vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca /
Ca, Sū., 25, 7.1 sarva evāmitajñānavijñānacchinnasaṃśayāḥ /
Ca, Sū., 25, 21.2 kharadravacaloṣṇatvaṃ tejo'ntānām yathaiva hi //
Ca, Sū., 25, 22.2 bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva vā //
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 25, 29.1 yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca, Sū., 25, 29.2 teṣāmeva vipadvyādhīnvividhānsamudīrayet //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 49.2 tāsveva dravyasaṃyogakaraṇato 'parisaṃkhyeyāsu yathāpathyatamānām āsavānāṃ caturaśītiṃ nibodha /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 3.1 ātreyo bhadrakāpyaśca śākunteyas tathaiva ca /
Ca, Sū., 26, 3.2 pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ //
Ca, Sū., 26, 4.2 śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 22.1 ṣaṭ caivaikarasāni syur ekaṃ ṣaḍrasameva tu /
Ca, Sū., 26, 29.1 parāparatve yuktiśca saṃkhyā saṃyoga eva ca /
Ca, Sū., 26, 32.2 dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 57.1 gaurave lāghave caiva so 'varas tūbhayorapi /
Ca, Sū., 26, 67.2 viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ //
Ca, Sū., 26, 75.2 vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 26, 93.1 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Ca, Sū., 26, 102.2 mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Sū., 26, 105.2 vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 27, 15.2 bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ //
Ca, Sū., 27, 47.1 lāvo vartīrakaścaiva vārtīkaḥ sakapiñjalaḥ /
Ca, Sū., 27, 48.2 vartako vartikā caiva barhī tittirikukkuṭau //
Ca, Sū., 27, 49.2 krakaro'vakaraścaiva vāraḍaśceti viṣkirāḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 74.1 śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te /
Ca, Sū., 27, 124.1 śītāḥ pīnasakartryaśca madhurā gurvya eva ca /
Ca, Sū., 27, 134.1 dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca /
Ca, Sū., 27, 135.2 tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt //
Ca, Sū., 27, 146.1 prācīnāmalakaṃ caiva doṣaghnaṃ garahāri ca /
Ca, Sū., 27, 152.2 guṇais tair eva saṃyuktaṃ bhedanaṃ tv amlavetasam //
Ca, Sū., 27, 154.1 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate /
Ca, Sū., 27, 161.2 raktapittakaraṃ vidyādairāvatakam eva ca //
Ca, Sū., 27, 162.1 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam /
Ca, Sū., 27, 170.1 yavānī cārjakaścaiva śigruśāleyamṛṣṭakam /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.5 tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate /
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 28, 7.9 eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa //
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 28, 36.1 hitamevānurudhyante praparīkṣya parīkṣakāḥ /
Ca, Sū., 28, 36.2 rajomohāvṛtātmānaḥ priyameva tu laukikāḥ //
Ca, Sū., 28, 47.1 teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca /
Ca, Sū., 29, 3.1 daśaivāyatanānyāhuḥ prāṇā yeṣu pratiṣṭhitāḥ /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 14.2 tattat sevyaṃ prayatnena praśamo jñānameva ca //
Ca, Sū., 30, 24.1 tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 69.2 praśnārtho yuktimāṃstasya tantreṇaivārthaniścayaḥ //
Ca, Sū., 30, 72.2 vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ //
Ca, Sū., 30, 85.2 śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Ca, Sū., 30, 87.1 saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ /
Ca, Sū., 30, 88.2 saṃgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ //
Ca, Nid., 1, 15.1 tatra prathamata eva tāvadādyāṃl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā sūtrasaṃgrahamātraṃ cikitsāyāḥ /
Ca, Nid., 1, 16.0 iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 32.1 jvarastveka eva saṃtāpalakṣaṇaḥ /
Ca, Nid., 1, 32.2 tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 14.1 bhavedyogāvahaṃ tatra madhuraṃ caiva bheṣajam /
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 20.1 evamevopaśamanaṃ sarvaśo nāsya vidyate /
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 25.1 teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca māñjiṣṭhamehaśca hāridramehaśceti //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 53.3 doṣadhātusamāyogo rūpaṃ vividhameva ca //
Ca, Nid., 5, 4.4 teṣāṃ vikalpavikārasaṃkhyāne 'tiprasaṅgamabhisamīkṣya saptavidhameva kuṣṭhaviśeṣam upadekṣyāmaḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 5, 12.3 sa kiṃcitkālamāsādya mṛta evāvabudhyate //
Ca, Nid., 5, 13.1 yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Nid., 5, 14.2 sa evātipravṛddhastu chidyate 'tiprayatnataḥ //
Ca, Nid., 5, 15.1 evameva vikāro 'pi taruṇaḥ sādhyate sukham /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 7.1 tato 'nantaram evam unmādābhinirvṛttir eva /
Ca, Nid., 7, 10.3 tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ /
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Nid., 7, 18.3 tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam /
Ca, Nid., 7, 18.3 tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam /
Ca, Nid., 7, 18.5 tasya sādhanaṃ sādhanasaṃyogameva vidyāditi //
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 22.1 ātmānameva manyeta kartāraṃ sukhaduḥkhayoḥ /
Ca, Nid., 8, 7.1 tato 'nantaramapasmārābhinirvṛttireva //
Ca, Nid., 8, 9.1 teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ /
Ca, Nid., 8, 13.2 tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi //
Ca, Nid., 8, 18.1 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca /
Ca, Nid., 8, 20.2 ubhayārthakarā dṛṣṭāstathaivaikārthakāriṇaḥ //
Ca, Nid., 8, 24.1 eko heturanekasya tathaikasyaika eva hi /
Ca, Nid., 8, 25.2 rūkṣeṇaikena cāpyeko jvara evopajāyate //
Ca, Nid., 8, 27.1 liṅgaṃ caikamanekasya tathaivaikasya lakṣyate /
Ca, Nid., 8, 30.1 ekā śāntiranekasya tathaivaikasya lakṣyate /
Ca, Nid., 8, 30.2 vyādherekasya cānekā bahūnāṃ bahvya eva ca //
Ca, Nid., 8, 32.2 etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ //
Ca, Nid., 8, 41.1 vikāraḥ prakṛtiścaiva dvayaṃ sarvaṃ samāsataḥ /
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 1, 20.4 tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaram upapādayet sātmyam /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 27.2 dravyāṇi nātisevyāni trividhaṃ sātmyameva ca //
Ca, Vim., 1, 28.1 āhārāyatanānyaṣṭau bhojyasādguṇyameva ca /
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 13.2 visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 16.2 sevanaṃ brahmacaryasya tathaiva brahmacāriṇām //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 21.1 tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati /
Ca, Vim., 3, 23.1 tathābhiśāpaprabhavasyāpyadharma eva heturbhavati /
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 49.3 deśoddhvaṃsasya bhaiṣajyaṃ hetūnāṃ mūlameva ca //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 5, 7.3 srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ /
Ca, Vim., 5, 7.3 srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Vim., 5, 24.2 kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī //
Ca, Vim., 5, 28.1 doṣahetuḥ pṛthaktvena bheṣajoddeśa eva ca /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Ca, Vim., 6, 4.6 tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān //
Ca, Vim., 7, 3.3 tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.5 etadeva punarvistareṇopadekṣyate //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 28.2 apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam /
Ca, Vim., 7, 29.1 ayameva vikārāṇāṃ sarveṣāmapi nigrahe /
Ca, Vim., 8, 3.1 buddhimānātmanaḥ kāryagurulāghavaṃ karmaphalamanubandhaṃ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ śāstramevāditaḥ parīkṣeta /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.5 etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet //
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.5 vitaṇḍā nāma parapakṣe doṣavacanamātrameva //
Ca, Vim., 8, 31.1 atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā /
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 67.1 vādastu khalu bhiṣajāṃ pravartamānaḥ pravartetāyurveda eva nānyatra /
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 69.1 tatra kāraṇaṃ nāma tad yat karoti sa eva hetuḥ sa kartā //
Ca, Vim., 8, 77.1 pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.2 ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.5 etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtam adravyabhūtaṃ ca /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 110.2 teṣāṃ svalakṣaṇaireva guṇā vyākhyātāḥ //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Vim., 8, 150.2 anuvāsanaṃ tu sneha eva /
Ca, Vim., 8, 150.5 taddvayaṃ tailameva kṛtvopadekṣyāmaḥ sarvatastailaprādhānyāt /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 152.3 adhyeyādhyāpanavidhī saṃbhāṣāvidhireva ca //
Ca, Vim., 8, 157.1 doṣādīnāṃ tu bhāvānāṃ sarveṣāmeva hetumat /
Ca, Śār., 1, 18.1 lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva ca /
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Ca, Śār., 1, 25.2 karmendriyāṇi pañcaiva pādau gamanakarmaṇi //
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 30.1 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram /
Ca, Śār., 1, 31.1 guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca, Śār., 1, 46.2 sārūpyādye ta eveti nirdiśyante navā navāḥ //
Ca, Śār., 1, 49.1 karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu /
Ca, Śār., 1, 56.2 kartuḥ saṃyogajaṃ karma vedanā buddhireva ca //
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Ca, Śār., 1, 62.1 vyaktamaindriyakaṃ caiva gṛhyate tadyadindriyaiḥ /
Ca, Śār., 1, 63.2 bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa //
Ca, Śār., 1, 64.1 buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca /
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 120.1 asaṃsparśo'tisaṃsparśo hīnasaṃsparśa eva ca /
Ca, Śār., 1, 130.1 nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ /
Ca, Śār., 1, 131.2 na sukhaṃ kāraṇaṃ tasmād yoga eva caturvidhaḥ //
Ca, Śār., 1, 133.1 sparśanendriyasaṃsparśaḥ sparśo mānasa eva ca /
Ca, Śār., 1, 152.1 sarvaṃ kāraṇavadduḥkham asvaṃ cānityameva ca /
Ca, Śār., 2, 20.2 īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum //
Ca, Śār., 2, 24.2 savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte //
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 30.2 yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ //
Ca, Śār., 2, 30.2 yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ //
Ca, Śār., 2, 32.2 sa cetanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa eva //
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 44.2 pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.9 yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Ca, Śār., 3, 26.2 heturgarbhasya nirvṛttau vṛddhau janmani caiva yaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Śār., 6, 6.0 tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati //
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 18.1 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt /
Ca, Śār., 6, 18.3 etāvatyeva duṣṭadoṣagatiryāvat saṃsparśanāccharīradhātūnām /
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 33.2 malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 14.1 anirdeśyamataḥ paraṃ tarkyameva /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.1 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 6.6 puruṣe'pyeta eva doṣāḥ /
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.10 ataścaivānuvāsayet /
Ca, Śār., 8, 41.11 etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitair āsthāpayet /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.2 kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam tattat sarvameva kāryam /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 8.1 tatrādita eva varṇādhikāraḥ /
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 12.0 tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 2, 19.1 kaścid evāsyavairasyam atyartham upapadyate /
Ca, Indr., 2, 21.1 makṣikāścaiva yūkāśca daṃśāśca maśakaiḥ saha /
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 10.2 sa raktapittamāsādya tenaivāntāya nīyate //
Ca, Indr., 5, 16.2 sa prameheṇa saṃsparśaṃ prāpya tenaiva hanyate //
Ca, Indr., 5, 40.2 arogaḥ saṃśayaṃ gatvā kaścideva pramucyate //
Ca, Indr., 5, 43.2 bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ //
Ca, Indr., 5, 46.1 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ /
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 7, 22.2 alpamūtrapurīṣaśca yathā pretastathaiva saḥ //
Ca, Indr., 7, 25.2 mṛtameva tamātreyo vyācacakṣe punarvasuḥ //
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 7, 30.2 ataścaiva viparyāso vikṛtyā pretalakṣaṇam //
Ca, Indr., 7, 31.1 nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate /
Ca, Indr., 8, 5.2 cakṣuṣī copadihyete yathā pretastathaiva saḥ //
Ca, Indr., 8, 16.1 hastau pādau ca manye ca tālu caivātiśītalam /
Ca, Indr., 8, 21.2 tairevāramamāṇasya glāsnormaraṇamādiśet //
Ca, Indr., 9, 10.2 viriktaḥ punar ādhmāti yathā pretastathaiva saḥ //
Ca, Indr., 11, 10.1 śarīrakampaḥ saṃmoho gatirvacanameva ca /
Ca, Indr., 11, 15.1 grīvāvamardo balavāñjihvāśvayathureva ca /
Ca, Indr., 11, 21.1 āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva vā /
Ca, Indr., 11, 25.2 vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā /
Ca, Indr., 12, 34.2 bhiṣaṅ mumūrṣatāṃ veśma praviśanneva paśyati //
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 38.1 annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati /
Ca, Indr., 12, 42.1 atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate /
Ca, Indr., 12, 42.2 tasminnevādhikaraṇe yat pūrvamabhiśabditam //
Ca, Indr., 12, 58.2 utpadyante 'śubhānyeva pratikarmapravṛttiṣu //
Ca, Indr., 12, 82.1 dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca /
Ca, Indr., 12, 86.1 svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham /
Ca, Cik., 1, 12.2 yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat //
Ca, Cik., 1, 14.2 rasāyanavidhiścāgre vājīkaraṇameva ca //
Ca, Cik., 1, 16.2 kuṭīprāveśikaṃ caiva vātātapikameva ca //
Ca, Cik., 1, 16.2 kuṭīprāveśikaṃ caiva vātātapikameva ca //
Ca, Cik., 1, 43.2 punarnavāṃ śūrpaparṇyau balām eraṇḍameva ca //
Ca, Cik., 1, 44.2 śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca //
Ca, Cik., 1, 70.1 kāsaśvāsaharaś caiva viśeṣeṇopadiśyate /
Ca, Cik., 2, 13.4 prayogavidhānena sahasrapara eva bhallātakaprayogaḥ /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 2, 21.1 brāhmaṃ tapo brahmacaryamadhyātmadhyānameva ca /
Ca, Cik., 3, 11.1 jvaro vikāro rogaśca vyādhirātaṅka eva ca /
Ca, Cik., 3, 18.2 yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān //
Ca, Cik., 3, 32.2 punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā //
Ca, Cik., 3, 33.2 prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca //
Ca, Cik., 3, 33.2 prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca //
Ca, Cik., 3, 41.2 bahirvegasya liṅgāni sukhasādhyatvameva ca //
Ca, Cik., 3, 45.1 prakṛtyaiva visargasya tatra nānaśanādbhayam /
Ca, Cik., 3, 45.2 adbhiroṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ //
Ca, Cik., 3, 51.2 saptāhādvā daśāhādvā dvādaśāhāttathaiva ca //
Ca, Cik., 3, 63.1 kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam /
Ca, Cik., 3, 73.1 viṣamajvara evānyaścaturthakaviparyayaḥ /
Ca, Cik., 3, 75.2 kālamarthavaśāccaiva jvarastaṃ taṃ prapadyate //
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 120.2 prayogaṃ tvabhicārasya dṛṣṭvā śāpasya caiva hi //
Ca, Cik., 3, 130.2 svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam //
Ca, Cik., 3, 134.1 hṛdayasyāviśuddhiśca tandrā cālasyameva ca /
Ca, Cik., 3, 139.2 jvare laṅghanamevādāvupadiṣṭamṛte jvarāt //
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 3, 144.2 dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat //
Ca, Cik., 3, 155.2 tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ //
Ca, Cik., 3, 180.2 amlābhilāṣī tāmeva dāḍimāmlāṃ sanāgarām //
Ca, Cik., 3, 218.1 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ /
Ca, Cik., 3, 245.2 catasraḥ parṇinīścaiva niryūhamupakalpayet //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 258.4 etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṃ kārayet /
Ca, Cik., 3, 258.5 etaireva ca śṛtaśītaṃ salilamavagāhapariṣekārthaṃ prayuñjīta //
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 272.1 vātaje śramaje caiva purāṇe kṣataje jvare /
Ca, Cik., 3, 288.1 śothaḥ saṃjāyate tena kaścideva pramucyate /
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva vā /
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Ca, Cik., 3, 335.2 acireṇaiva kālena sa hanti punarāgataḥ //
Ca, Cik., 3, 336.1 athavāpi parīpākaṃ dhātuṣveva kramānmalāḥ /
Ca, Cik., 4, 10.1 plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate /
Ca, Cik., 4, 15.1 gatirūrdhvamadhaścaiva raktapittasya darśitā /
Ca, Cik., 4, 17.1 yadā tu sarvacchidrebhyo romakūpebhya eva ca /
Ca, Cik., 4, 45.2 kirātatiktakośīramustānāṃ tadvadeva ca //
Ca, Cik., 4, 52.1 jñātvā doṣāvanubalau balamāhārameva ca /
Ca, Cik., 4, 59.2 saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā //
Ca, Cik., 4, 67.2 nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet //
Ca, Cik., 4, 76.2 pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra //
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 93.2 yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya //
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Ca, Cik., 4, 110.3 mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva //
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Ca, Cik., 5, 4.1 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā /
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Ca, Cik., 5, 19.2 sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ //
Ca, Cik., 5, 27.1 kapho vāte jitaprāye pittaṃ śoṇitameva vā /
Ca, Cik., 5, 36.2 gulmināmarucau cāpi raktamevāvasecayet //
Ca, Cik., 5, 40.2 avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate //
Ca, Cik., 5, 43.2 tatraiva piṇḍite śūle saṃpakvaṃ gulmamādiśet //
Ca, Cik., 5, 50.2 uṣṇair evopacaryaśca kṛte vamanalaṅghane //
Ca, Cik., 5, 64.2 vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ //
Ca, Cik., 5, 66.3 eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ //
Ca, Cik., 5, 93.1 tadeva tailaṃ payasā vātagulmī pibennaraḥ /
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 5, 126.3 śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet //
Ca, Cik., 5, 129.1 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam /
Ca, Cik., 5, 140.2 mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet //
Ca, Cik., 5, 154.2 dantyāḥ palāni tāvanti citrakasya tathaiva ca //
Ca, Cik., 5, 156.1 tailārdhakuḍavaṃ caiva trivṛtāyāścatuṣpalam /
Ca, Cik., 5, 163.1 ya eva grahaṇīdoṣe kṣārāste kaphagulminām /
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā //
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Ca, Cik., 23, 140.1 sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ /
Ca, Cik., 23, 161.2 yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca //
Ca, Cik., 30, 289.1 asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca /
Ca, Cik., 30, 291.2 teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam //
Ca, Si., 12, 49.1 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham /
Ca, Si., 12, 49.2 sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati //
Ca, Si., 12, 50.2 tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ //
Ca, Cik., 1, 3, 15.2 krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca //
Ca, Cik., 1, 3, 18.2 saṃvatsaraṃ nidheyāni yavapalle tathaiva ca //
Ca, Cik., 1, 3, 20.2 eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ //
Ca, Cik., 1, 3, 23.1 anenaiva vidhānena hemnaśca rajatasya ca /
Ca, Cik., 1, 3, 36.2 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ //
Ca, Cik., 1, 3, 42.2 jīved varṣaśataṃ pūrṇam ajaro 'vyādhireva ca //
Ca, Cik., 1, 3, 44.2 ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 9.2 bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate //
Ca, Cik., 1, 4, 11.2 mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu //
Ca, Cik., 1, 4, 17.1 rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca /
Ca, Cik., 1, 4, 19.2 svarasenaiva dātavyaṃ kṣaudrasyābhinavasya ca //
Ca, Cik., 1, 4, 25.1 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā /
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 1, 4, 42.2 vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ //
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Ca, Cik., 2, 1, 3.2 tadāyattau hi dharmārthau prītiśca yaśa eva ca //
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 19.1 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate /
Ca, Cik., 2, 1, 44.2 kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca //
Ca, Cik., 2, 1, 49.0 haṃsabarhiṇadakṣāṇām evamaṇḍāni bhakṣayet //
Ca, Cik., 2, 1, 50.2 vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca //
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā /
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Ca, Cik., 2, 3, 6.2 kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak //
Ca, Cik., 2, 3, 11.1 maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam /
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 27.2 eṣa vṛṣyaḥ paraṃ yogo balyo bṛṃhaṇa eva ca //
Ca, Cik., 2, 4, 36.2 harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate //
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 51.2 vrajeccābhyadhikaṃ yena vājīkaraṇameva tat //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 5.1 pūrvayonisahasrāṇi dṛṣṭvā caiva tato mayā /
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
GarbhOp, 1, 5.3 jātaś caiva mṛtaś caiva janma caiva punaḥ punaḥ //
Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 71.1 atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat //
LalVis, 1, 72.1 upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 81.1 praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me /
LalVis, 1, 81.2 pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ //
LalVis, 2, 5.1 smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva /
LalVis, 2, 21.1 yatraiva bhājane 'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān /
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 3.2 yasyaivarūpā garbhāvakrāntirbhavati sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati /
LalVis, 3, 3.6 tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ strīratnaṃ maṇiratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.15 pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati /
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 12.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 3, 12.5 adyāpi ca tāni ṛṣipadānyeva saṃjñāyante //
LalVis, 3, 13.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 3, 16.2 atha tarhi jambudvīpa evopapadyante //
LalVis, 3, 17.2 atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante //
LalVis, 3, 18.2 atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca /
LalVis, 3, 22.5 ekaika eva manyate ahaṃ rājā ahaṃ rājeti /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 31.5 ye 'pi tatropapannāste 'pi tatsvabhāvā eva /
LalVis, 3, 31.8 yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā sā śākyakula eva saṃdṛśyate //
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 4, 12.2 anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca //
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 8.2 paripūrṇā eva saṃdṛśyante sma /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 76.5 ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma /
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 6, 46.2 tatkasmāt yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti //
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 56.3 atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma paścādbodhisattvamātā //
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 57.11 ekaikaścaivaṃ saṃjānīte sma mayaiva sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti //
LalVis, 6, 57.11 ekaikaścaivaṃ saṃjānīte sma mayaiva sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti //
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.8 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhaiva māyādevī bhavati sma /
LalVis, 6, 59.9 tatasteṣāmekaikasyaivaṃ bhavati sma mayā sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.12 te cāmanuṣyāḥ kṣiprameva prakrāmanti sma /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
LalVis, 12, 17.5 guṇārthika eva kumāraḥ //
LalVis, 12, 19.1 brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 32.3 tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 68.2 bodhisattva eva viśiṣyate /
LalVis, 12, 68.3 tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma /
LalVis, 12, 72.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 74.3 tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 75.2 sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti //
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
LalVis, 12, 80.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 81.12 tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma /
LalVis, 12, 81.12 tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 12, 97.2 dadhikṣīrapūrṇaghaṭatulya sadaiva āryā śuddhātmadarśanu sumaṅgalu tādṛśānām //
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.4 so 'bhijñajñānabalena samanvāgataḥ svayameva sarvaṃ jānāti sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 154.2 upasaṃkramya gaganatalagata eva bodhisattvaṃ gāthābhiradhyabhāṣata //
LalVis, 14, 3.2 strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti //
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 4.12 gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ //
LalVis, 14, 9.1 atha bodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 20.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 27.2 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 35.3 dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat //
Mahābhārata
MBh, 1, 1, 1.41 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 1, 1, 5.1 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ /
MBh, 1, 1, 5.2 apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ //
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 1, 1, 16.3 surair brahmarṣibhiścaiva śrutvā yad abhipūjitam //
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 1, 25.2 ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi //
MBh, 1, 1, 38.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 48.3 nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ //
MBh, 1, 1, 56.1 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca /
MBh, 1, 1, 56.2 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 63.26 ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca /
MBh, 1, 1, 63.29 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam /
MBh, 1, 1, 63.29 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam /
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 123.2 hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 170.1 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca /
MBh, 1, 1, 170.2 rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham /
MBh, 1, 1, 170.3 kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam //
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 1, 185.1 tava putrā durātmānaḥ prataptāścaiva manyunā /
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 1, 193.6 dhṛtarāṣṭro 'pi tacchrutvā dhṛtim eva samāśrayat /
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 1, 199.1 asat sat sad asaccaiva yasmād devāt pravartate /
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 1, 214.24 itihāsair vicitrārthaiḥ punar atraiva ninditau /
MBh, 1, 2, 8.2 tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ //
MBh, 1, 2, 9.1 antare caiva samprāpte kalidvāparayor abhūt /
MBh, 1, 2, 10.3 sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ //
MBh, 1, 2, 13.3 etad icchāmahe śrotuṃ sarvam eva yathātatham //
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 20.1 śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ /
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 1, 2, 24.2 akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ //
MBh, 1, 2, 25.1 sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ /
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 28.1 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ /
MBh, 1, 2, 37.2 vidurāgamanaṃ parva rājyalambhastathaiva ca //
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 2, 42.1 tata āraṇyakaṃ parva kirmīravadha eva ca /
MBh, 1, 2, 44.4 tathaivājagaraṃ parva vijñeyaṃ tadanantaram //
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 46.4 rāmopākhyānam atraiva parva jñeyam ataḥ param /
MBh, 1, 2, 51.2 yānasaṃdhistataḥ parva bhagavadyānam eva ca /
MBh, 1, 2, 51.4 sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca /
MBh, 1, 2, 51.7 udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca //
MBh, 1, 2, 64.4 prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā //
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 67.4 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā //
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 69.5 bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat //
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 2, 71.7 vidurāgamanaṃ caiva rājyalambhastathaiva ca /
MBh, 1, 2, 71.7 vidurāgamanaṃ caiva rājyalambhastathaiva ca /
MBh, 1, 2, 71.9 haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca /
MBh, 1, 2, 71.10 mayasya darśanaṃ caiva ādiparvaṇi kathyate //
MBh, 1, 2, 72.3 ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca /
MBh, 1, 2, 73.2 kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā //
MBh, 1, 2, 74.4 ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca /
MBh, 1, 2, 75.2 anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca //
MBh, 1, 2, 77.2 anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ /
MBh, 1, 2, 79.2 rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ //
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 2, 82.1 kṛṣṇadvaipāyanāccaiva prasūtir varadānajā /
MBh, 1, 2, 83.6 purocanasya cātraiva dahanaṃ saṃprakīrtitam //
MBh, 1, 2, 84.2 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt /
MBh, 1, 2, 84.3 ghaṭotkacasya cotpattir atraiva parikīrtitā /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 85.2 bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ /
MBh, 1, 2, 85.3 saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha /
MBh, 1, 2, 85.3 saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha /
MBh, 1, 2, 86.2 sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve /
MBh, 1, 2, 87.11 pañcendrāṇām upākhyānam atraivādbhutam ucyate //
MBh, 1, 2, 90.1 nāradasyājñayā caiva draupadyāḥ samayakriyā /
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 1, 2, 92.2 vāsudevasyānumate prāptā caiva kirīṭinā //
MBh, 1, 2, 93.3 nyavasat saha pārthena tatraivodārakarmaṇā /
MBh, 1, 2, 94.2 draupadyāstanayānāṃ ca sambhavo 'traiva kīrtitaḥ /
MBh, 1, 2, 95.3 aṣṭādaśaiva cādhyāyā vyāsenottamatejasā //
MBh, 1, 2, 99.2 tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ /
MBh, 1, 2, 99.3 rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau /
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 2, 105.3 paurānugamanaṃ caiva dharmaputrasya dhīmataḥ /
MBh, 1, 2, 105.9 punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 2, 105.10 karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ /
MBh, 1, 2, 105.13 niryāṇapratiṣedhaśca surabhyākhyānam eva ca /
MBh, 1, 2, 105.14 maitreyāgamanaṃ cātra rājñaścaivānuśāsanam /
MBh, 1, 2, 105.15 śāpotsargaśca tenaiva rājño duryodhanasya ca /
MBh, 1, 2, 106.3 kruddhasyānupraśamanaṃ hareścaiva kirīṭinā /
MBh, 1, 2, 106.6 bāndhavāgamanaṃ caiva draupadyāścāśrumokṣaṇam /
MBh, 1, 2, 106.8 pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 106.11 nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi /
MBh, 1, 2, 106.13 dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha /
MBh, 1, 2, 107.2 darśanaṃ lokapālānāṃ svargārohaṇam eva ca /
MBh, 1, 2, 109.1 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 111.2 jaṭāsurasya tatraiva vadhaḥ samupavarṇyate //
MBh, 1, 2, 119.1 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 2, 120.1 aṣṭāvakrīyam atraiva vivāde yatra bandinam /
MBh, 1, 2, 123.1 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ /
MBh, 1, 2, 125.1 saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā /
MBh, 1, 2, 125.2 vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca //
MBh, 1, 2, 126.1 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca /
MBh, 1, 2, 126.2 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.14 māndhātuścāpyupākhyānaṃ rājño 'traiva prakīrtitam /
MBh, 1, 2, 126.15 jantūpākhyānam atraiva yatra putreṇa somakaḥ /
MBh, 1, 2, 126.19 aṣṭāvakrīyam atraiva vivādo yatra bandinā /
MBh, 1, 2, 126.31 yakṣaiścaiva mahāvīryair maṇimatpramukhaistathā /
MBh, 1, 2, 126.34 ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca /
MBh, 1, 2, 126.39 samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 126.47 avarohaṇaṃ punaścaiva pāṇḍūnāṃ gandhamādanāt /
MBh, 1, 2, 126.51 kāmyakāgamanaṃ caiva punasteṣāṃ mahātmanām /
MBh, 1, 2, 126.53 vāsudevasyāgamanam atraiva parikīrtitam /
MBh, 1, 2, 126.57 matsyopākhyānam atraiva procyate tadanantaram /
MBh, 1, 2, 126.59 aindradyumnam upākhyānaṃ dhaundhumāraṃ tathaiva ca /
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 2, 126.62 punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ /
MBh, 1, 2, 126.65 dharmarājasya cātraiva mṛgasvapnanidarśanam /
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.68 durvāsaso 'pyupākhyānam atraiva parikīrtitam /
MBh, 1, 2, 126.72 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.74 sāvitryāścāpyupākhyānam atraiva parikīrtyate /
MBh, 1, 2, 128.3 ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ //
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 136.3 duryodhano 'rjunaścaiva vāsudevam upasthitau //
MBh, 1, 2, 139.4 upahārair vañcayitvā vartmanyeva suyodhanaḥ /
MBh, 1, 2, 139.10 tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ //
MBh, 1, 2, 146.3 dambhodbhavasya cākhyānam atraiva parikīrtitam /
MBh, 1, 2, 146.4 varānveṣaṇam atraiva mātaleśca mahātmanaḥ /
MBh, 1, 2, 149.2 nagarāddhāstinapurād balasaṃkhyānam eva ca //
MBh, 1, 2, 150.4 rathātirathasaṃkhyānam ambopākhyānam eva ca /
MBh, 1, 2, 150.5 ambopākhyānam atraiva rāmabhīṣmasamāgame //
MBh, 1, 2, 152.2 ślokānāṃ ṣaṭ sahasrāṇi tāvantyeva śatāni ca //
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 157.3 śaratalpagataścaiva bhīṣmo yatra babhūva ha //
MBh, 1, 2, 165.1 aśvatthāmāpi cātraiva droṇe yudhi nipātite /
MBh, 1, 2, 165.5 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ //
MBh, 1, 2, 168.1 ślokā nava tathaivātra saṃkhyātāstattvadarśinā /
MBh, 1, 2, 170.2 haṃsakākīyam ākhyānam atraivākṣepasaṃhitam /
MBh, 1, 2, 171.2 yatraivānunayaḥ prokto mādhavenārjunasya vai /
MBh, 1, 2, 171.11 śāpenaiva ca karṇasya tataścakraṃ mahīgatam /
MBh, 1, 2, 172.3 catvāryeva sahasrāṇi nava ślokaśatāni ca /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 1, 2, 191.8 dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā /
MBh, 1, 2, 192.2 putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 2, 198.1 āpaddharmāśca tatraiva kālahetupradarśakāḥ /
MBh, 1, 2, 199.3 triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ //
MBh, 1, 2, 199.3 triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ //
MBh, 1, 2, 200.2 pañca caiva śatānyāhuḥ pañcaviṃśatisaṃkhyayā //
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 203.3 mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca /
MBh, 1, 2, 203.4 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam //
MBh, 1, 2, 204.2 bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā //
MBh, 1, 2, 205.2 adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca /
MBh, 1, 2, 205.3 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca //
MBh, 1, 2, 209.6 sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 1, 2, 211.1 trīṇi ślokasahasrāṇi tāvantyeva śatāni ca /
MBh, 1, 2, 217.2 nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat //
MBh, 1, 2, 219.2 ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 227.1 sarveṣāṃ caiva divyānām astrāṇām aprasannatām /
MBh, 1, 2, 229.3 ślokānāṃ viṃśatiścaiva saṃkhyātā tattvadarśinā //
MBh, 1, 2, 230.8 dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan /
MBh, 1, 2, 232.9 nideśe vartamānānāṃ deśe tatraiva vartatām /
MBh, 1, 2, 232.17 kīrtyate yatra vidhivat svargasaṃvāda eva ca /
MBh, 1, 2, 232.24 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ /
MBh, 1, 2, 232.25 nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā //
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 2, 233.19 keśiṃ sakāliyadamaṃ kālaneminam eva ca /
MBh, 1, 2, 233.36 devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ /
MBh, 1, 2, 233.44 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 1, 2, 233.45 ślokānāṃ ca sahasrāṇi navatir daśa eva ca /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 236.13 sumantuṃ jaiminiṃ pailaṃ vaiśampāyanam eva ca /
MBh, 1, 2, 236.21 viśeṣaṇe gṛhasthasya traya evāśramā yathā /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 3, 24.2 bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti //
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 28.2 yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti //
MBh, 1, 3, 31.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma //
MBh, 1, 3, 37.2 rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 38.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca /
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 47.1 tam upādhyāyaḥ pīvānam evāpaśyat /
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 79.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma //
MBh, 1, 3, 92.6 sarvām eva siddhiṃ prāpsyasi /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 116.1 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca /
MBh, 1, 3, 124.2 kṛtakṣaṇa evāsmi /
MBh, 1, 3, 138.2 tam uttaṅko 'nvāviveśa tenaiva bilena /
MBh, 1, 4, 6.2 sarveṣām eva no mānyaḥ sa tāvat pratipālyatām //
MBh, 1, 5, 5.1 yad adhītaṃ ca pitrā me samyak caiva tato mayā /
MBh, 1, 5, 6.7 kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ /
MBh, 1, 5, 6.23 ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ /
MBh, 1, 7, 4.2 so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ //
MBh, 1, 7, 7.2 devatāḥ pitaraścaiva tena tṛptā bhavanti vai //
MBh, 1, 7, 10.1 devatāḥ pitaraścaiva juhvate mayi yat sadā /
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 7, 18.1 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca /
MBh, 1, 7, 22.2 svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho /
MBh, 1, 8, 5.1 etasminn eva kāle tu menakāyāṃ prajajñivān /
MBh, 1, 8, 7.1 utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 8, 20.3 uddālakaḥ kaṭhaścaiva śvetaketustathaiva ca //
MBh, 1, 8, 20.3 uddālakaḥ kaṭhaścaiva śvetaketustathaiva ca //
MBh, 1, 8, 22.3 te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā //
MBh, 1, 9, 5.2 pramadvarā tathādyaiva samuttiṣṭhatu bhāminī /
MBh, 1, 9, 13.2 samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase //
MBh, 1, 9, 14.3 uttiṣṭhatvāyuṣo 'rdhena ruror eva samanvitā //
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 11, 3.4 tenaiva bahuśokto 'haṃ sarpake tvātmaṇai dvija /
MBh, 1, 11, 6.1 prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 13, 12.1 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān /
MBh, 1, 13, 15.2 mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ //
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 13, 25.1 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ /
MBh, 1, 13, 41.1 nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān /
MBh, 1, 14, 7.1 varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te /
MBh, 1, 14, 8.3 ojasā tejasā caiva vikrameṇādhikau sutau /
MBh, 1, 15, 1.2 etasminn eva kāle tu bhaginyau te tapodhana /
MBh, 1, 15, 13.1 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi /
MBh, 1, 16, 3.2 adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam //
MBh, 1, 16, 15.8 devāśca dānavāścaiva dagdhāstena viṣeṇa ha /
MBh, 1, 16, 15.12 tenaiva tāpitā lokāstasya pratikuruṣva ha /
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 16, 23.1 dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān /
MBh, 1, 16, 26.1 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca /
MBh, 1, 16, 35.3 pārijātaśca tatraiva surabhiśca mahāmune /
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.5 kaustubhaścāpsarāścaiva airāvatamahāgajaḥ /
MBh, 1, 16, 36.10 atinirmathanād eva kālakūṭastataḥ paraḥ /
MBh, 1, 17, 8.2 śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau //
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 18, 9.1 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ /
MBh, 1, 19, 1.3 kadrūśca vinatā caiva bhaginyau te tapodhana //
MBh, 1, 19, 17.6 kadrūśca vinatā caiva dākṣāyaṇyau vihāyasā /
MBh, 1, 20, 4.1 etasminn antare caiva garuḍaḥ kāla āgate /
MBh, 1, 20, 8.6 nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ /
MBh, 1, 20, 11.1 balormimān sādhur adīnasattvaḥ samṛddhimān duṣprasahastvam eva /
MBh, 1, 20, 15.38 dṛśyanneva hi lokān sa bhasmarāśīkariṣyati /
MBh, 1, 20, 15.39 tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi /
MBh, 1, 20, 15.45 uditaścaiva savitā aruṇena tadāvṛtaḥ /
MBh, 1, 20, 15.47 aruṇaśca yathaivāsya sārathyam akarot prabhuḥ /
MBh, 1, 20, 15.48 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam //
MBh, 1, 21, 8.2 tvam eva paramaṃ trāṇam asmākam amarottama //
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 11.1 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 21, 14.1 śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 24, 8.3 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca //
MBh, 1, 25, 11.2 vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ //
MBh, 1, 25, 14.2 bhinnānām atulo nāśaḥ kṣipram eva pravartate //
MBh, 1, 25, 15.1 tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 25, 30.1 kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ /
MBh, 1, 26, 3.2 śākhām āsyena jagrāha teṣām evānvavekṣayā /
MBh, 1, 26, 21.1 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ /
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 1, 26, 43.4 cakrāṇi parighāṃścaiva triśūlāni paraśvadhān //
MBh, 1, 27, 14.1 indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ /
MBh, 1, 27, 20.2 prasādaḥ kriyatāṃ caiva devarājasya yācataḥ //
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 27, 28.1 uvāca caināṃ bhagavān mārīcaḥ punar eva ha /
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 28, 2.1 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ /
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 28, 15.2 nakhatuṇḍakṣatāścaiva susruvuḥ śoṇitaṃ bahu //
MBh, 1, 29, 4.1 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ /
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 29, 10.2 utpapāta javenaiva yantram unmathya vīryavān //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 29, 16.6 etasminn eva kāle tu bhagavān harivāhanaḥ //
MBh, 1, 29, 19.2 vajrasya ca kariṣyāmi tava caiva śatakrato //
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 2.3 balaṃ tu mama jānīhi mahaccāsahyam eva ca //
MBh, 1, 30, 3.3 guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato /
MBh, 1, 30, 5.2 pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam //
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 30, 17.1 adāsī caiva māteyam adyaprabhṛti cāstu me /
MBh, 1, 30, 21.3 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca /
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 31, 2.2 nāmanī caiva te prokte pakṣiṇor vainateyayoḥ //
MBh, 1, 31, 7.2 āryakaścādikaścaiva nāgaśca śalapotakaḥ //
MBh, 1, 31, 8.2 āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā //
MBh, 1, 31, 11.1 nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako 'paraḥ /
MBh, 1, 31, 15.1 kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ /
MBh, 1, 31, 15.3 sumukho vimukhaścaiva vimukho 'simukhastathā /
MBh, 1, 31, 18.2 aśakyānyeva saṃkhyātuṃ bhujagānāṃ tapodhana //
MBh, 1, 32, 14.1 kṛto 'tra parihāraśca pūrvam eva bhujaṃgama /
MBh, 1, 32, 17.2 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha /
MBh, 1, 32, 19.3 anyam eva varaṃ dadmi tavāhaṃ bhujagottama /
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 33, 5.2 śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ //
MBh, 1, 33, 7.3 sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ //
MBh, 1, 33, 15.2 hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 34, 3.2 sa daivam evāśrayate nānyat tatra parāyaṇam //
MBh, 1, 34, 4.2 daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama //
MBh, 1, 35, 4.2 samāpyaiva ca tat karma pitāmaham upāgaman //
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 36, 8.1 tato 'parasmin samprāpte kāle kasmiṃścid eva tu /
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 37, 6.2 pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam //
MBh, 1, 37, 8.1 sa ca maunavratopeto naiva taṃ pratyabhāṣata /
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 18.2 yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ //
MBh, 1, 37, 24.3 sarvathā vartamānasya rājñaḥ kṣantavyam eva hi //
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 38, 14.1 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 28.1 niścitya mantribhiścaiva sahito mantratattvavit /
MBh, 1, 38, 30.1 rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ /
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 39, 13.2 aham eva pradāsyāmi tat te yadyapi durlabham //
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 1, 39, 33.1 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ /
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 40, 5.2 śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ //
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 41, 21.5 kṣālanastāta jāyante sarva eva hi mānavāḥ /
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 42, 2.1 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ /
MBh, 1, 42, 8.4 śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama //
MBh, 1, 42, 15.2 bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata //
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 44, 18.1 vavṛdhe sa ca tatraiva nāgarājaniveśane /
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 44, 21.1 sa bāla eva tatrasthaścarann amitabuddhimān /
MBh, 1, 45, 8.2 dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana /
MBh, 1, 45, 9.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu /
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 45, 28.2 tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan //
MBh, 1, 46, 20.2 gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha //
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 46, 41.2 bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ /
MBh, 1, 47, 18.2 juhuvur mantravaccaiva samiddhaṃ jātavedasam //
MBh, 1, 48, 8.1 asito devalaścaiva nāradaḥ parvatastathā /
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 48, 14.3 gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam //
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 49, 15.2 bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt //
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 6.3 nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva //
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 16.3 tulyo 'si tenaiva mahātmanā vā /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 51, 11.2 tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau /
MBh, 1, 51, 11.7 hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ /
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 51, 11.10 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau /
MBh, 1, 51, 23.1 tato vedavidastatra sadasyāḥ sarva eva tam /
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 53, 9.2 āstīkasya vare datte tathaivopararāma ca //
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 23.4 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau //
MBh, 1, 53, 23.4 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau //
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 53, 27.2 bhṛguvaṃśāt prabhṛtyeva tvayā me kathitaṃ mahat /
MBh, 1, 53, 28.1 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana /
MBh, 1, 54, 2.2 kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham //
MBh, 1, 54, 14.2 gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā //
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 12.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā /
MBh, 1, 55, 18.1 vidurasyaiva vacanāt khanitrī vihitā tataḥ /
MBh, 1, 55, 21.13 ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam /
MBh, 1, 55, 21.27 śrutvā caivābhyagacchanta gatvā caivālabhanta tām //
MBh, 1, 55, 21.27 śrutvā caivābhyagacchanta gatvā caivālabhanta tām //
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 56, 13.5 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 1, 56, 13.6 ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 56, 23.1 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 56, 30.2 tan mahābhāratākhyānaṃ śrutvaiva pravilīyate /
MBh, 1, 56, 31.15 yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute /
MBh, 1, 56, 31.21 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 56, 32.16 iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca /
MBh, 1, 56, 32.19 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam /
MBh, 1, 56, 32.21 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam /
MBh, 1, 56, 32.21 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam /
MBh, 1, 56, 32.22 upacārastathaivāgryo vīryam apratimānuṣam /
MBh, 1, 57, 8.1 paśavyaścaiva puṇyaśca susthiro dhanadhānyavān /
MBh, 1, 57, 8.2 svārakṣyaścaiva saumyaśca bhogyair bhūmiguṇair yutaḥ //
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 21.8 sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ /
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 24.1 teṣāṃ śrīr vijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati /
MBh, 1, 57, 29.3 macchillaśca yaduścaiva rājanyaścāparājitaḥ //
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 57, 39.2 tad retaścāpi tatraiva pratijagrāha bhūmipaḥ /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 45.2 abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā //
MBh, 1, 57, 55.2 āsīn matsyasagandhaiva kaṃcit kālaṃ śucismitā //
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 57, 57.42 tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ /
MBh, 1, 57, 57.51 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam /
MBh, 1, 57, 57.53 etān utpādya putrāṃstvaṃ punar evāgamiṣyasi /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 57.60 tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 57, 67.1 tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi /
MBh, 1, 57, 68.16 tasmād iṣṭaphalārthāya dharmam eva samācaret /
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 1, 57, 68.48 arundhatī mahābhāgā adṛśyantyā sahaiva sā /
MBh, 1, 57, 68.59 jalapūrṇaghaṭaiścaiva sarvataḥ pariśobhitam /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 57, 69.22 mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 69.31 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca /
MBh, 1, 57, 70.1 sa mātaram upasthāya tapasyeva mano dadhe /
MBh, 1, 57, 74.2 sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam //
MBh, 1, 57, 75.1 prabhur variṣṭho varado vaiśaṃpāyanam eva ca /
MBh, 1, 57, 85.1 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param /
MBh, 1, 57, 88.5 satyakāddhṛdikāccaiva jajñāte 'straviśāradau /
MBh, 1, 57, 90.2 aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 57, 92.1 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 57, 99.3 tato duḥśāsanaścaiva duḥsahaścāpi bhārata /
MBh, 1, 57, 99.5 jayaḥ satyavrataścaiva purumitraśca bhārata /
MBh, 1, 57, 103.1 tathaiva sahadevācca śrutasenaḥ pratāpavān /
MBh, 1, 58, 8.3 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate /
MBh, 1, 58, 8.4 brāhmaṇā eva kurvanti nityam eva yuge yuge /
MBh, 1, 58, 8.4 brāhmaṇā eva kurvanti nityam eva yuge yuge /
MBh, 1, 58, 9.2 tathaivānyāni bhūtāni tiryagyonigatānyapi /
MBh, 1, 58, 10.3 ādhibhir vyādhibhiścaiva vimuktāḥ sarvaśo narāḥ //
MBh, 1, 58, 15.1 na bāla eva mriyate tadā kaścin narādhipa /
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 58, 30.2 diteḥ putrā danoścaiva tasmāllokād iha cyutāḥ //
MBh, 1, 58, 32.1 brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaivāpyapīḍayan /
MBh, 1, 58, 32.2 anyāni caiva bhūtāni pīḍayāmāsur ojasā //
MBh, 1, 58, 40.2 saṃnidhau lokapālānāṃ sarveṣām eva bhārata //
MBh, 1, 58, 41.2 pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ //
MBh, 1, 58, 44.2 tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 58, 47.1 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān /
MBh, 1, 59, 2.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ /
MBh, 1, 59, 5.1 dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā /
MBh, 1, 59, 6.1 dānavā rākṣasāścaiva gandharvāḥ pannagāstathā /
MBh, 1, 59, 8.2 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi //
MBh, 1, 59, 9.4 prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam //
MBh, 1, 59, 13.1 kadrūśca manujavyāghra dakṣakanyaiva bhārata /
MBh, 1, 59, 15.1 dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca /
MBh, 1, 59, 17.1 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 1, 59, 22.2 asilomā ca keśī ca durjayaścaiva dānavaḥ //
MBh, 1, 59, 26.1 śarabhaḥ śalabhaścaiva sūryācandramasau tathā /
MBh, 1, 59, 28.2 vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ //
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 59, 34.2 krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ //
MBh, 1, 59, 39.1 tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau /
MBh, 1, 59, 39.2 āruṇir vāruṇiścaiva vainateyā iti smṛtāḥ //
MBh, 1, 59, 40.2 kūrmaśca kulikaścaiva kādraveyā mahābalāḥ //
MBh, 1, 59, 42.1 pattravān arkaparṇaśca prayutaścaiva viśrutaḥ /
MBh, 1, 59, 42.2 bhīmaścitrarathaścaiva vikhyātaḥ sarvavid vaśī //
MBh, 1, 59, 43.2 kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ /
MBh, 1, 59, 43.2 kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ /
MBh, 1, 59, 45.2 brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ //
MBh, 1, 59, 48.2 aruṇā rakṣitā caiva rambhā tadvan manoramā //
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 59, 53.2 śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā //
MBh, 1, 59, 53.2 śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā //
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 60, 10.2 tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ //
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 60, 24.3 avijñātagatiścaiva dvau putrāvanilasya tu //
MBh, 1, 60, 25.3 śaṅkhaśca likhitaścaiva sarvaśāstraviśāradau //
MBh, 1, 60, 35.1 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa /
MBh, 1, 60, 37.2 vasūnāṃ bhārgavaṃ vidyād viśvedevāṃstathaiva ca //
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 60, 53.3 bhayo mahābhayaścaiva mṛtyur bhūtāntakastathā /
MBh, 1, 60, 54.3 bhāryā garutmataścaiva bhāsī krauñcī śukī tathā /
MBh, 1, 60, 55.2 bhāsī bhāsān ajanayad gṛdhrāṃścaiva janādhipa //
MBh, 1, 60, 57.1 śukī vijajñe dharmajña śukān eva manasvinī /
MBh, 1, 60, 59.1 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca /
MBh, 1, 60, 63.2 dvīpinaśca mahābhāga sarvān eva na saṃśayaḥ //
MBh, 1, 60, 65.2 rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm /
MBh, 1, 60, 66.3 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
MBh, 1, 60, 66.4 latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ /
MBh, 1, 60, 66.6 tato sutāste vijñeyāstān evāhur vanaspatīn /
MBh, 1, 60, 67.2 saṃpātiṃ janayāmāsa tathaiva ca jaṭāyuṣam /
MBh, 1, 61, 1.4 anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham //
MBh, 1, 61, 3.3 prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ //
MBh, 1, 61, 41.2 pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 61, 47.2 aparājita ityeva sa babhūva narādhipaḥ //
MBh, 1, 61, 52.1 samudrasenaśca nṛpasteṣām evābhavad gaṇāt /
MBh, 1, 61, 57.1 dantavaktraśca nāmāsīd durjayaścaiva nāmataḥ /
MBh, 1, 61, 58.1 āṣāḍho vāyuvegaśca bhūritejāstathaiva ca /
MBh, 1, 61, 59.1 kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca /
MBh, 1, 61, 59.2 śrutāyur uddhavaścaiva bṛhatsenastathaiva ca //
MBh, 1, 61, 59.2 śrutāyur uddhavaścaiva bṛhatsenastathaiva ca //
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 78.3 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata /
MBh, 1, 61, 78.4 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ /
MBh, 1, 61, 80.2 durbuddhir durmatiścaiva kurūṇām ayaśaskaraḥ //
MBh, 1, 61, 83.1 durmukho duḥsahaścaiva ye cānye nānuśabditāḥ /
MBh, 1, 61, 83.5 jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho /
MBh, 1, 61, 83.9 duḥsaho duḥśalaścaiva durmukhaśca tathāparaḥ /
MBh, 1, 61, 83.12 durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca /
MBh, 1, 61, 83.32 kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 61, 83.40 duḥśalāṃ caiva samaye sindhurājāya kauravaḥ /
MBh, 1, 61, 85.1 aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi /
MBh, 1, 61, 86.19 sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati /
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 64, 1.6 mṛgān anucaraṃścaiva vegenāśvān acodayat /
MBh, 1, 64, 2.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ /
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 65, 4.1 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 28.1 tejasastapasaścaiva kopasya ca mahātmanaḥ /
MBh, 1, 65, 42.2 tathetyuktvā vihite caiva tasmiṃstato yayau sāśramaṃ kauśikasya //
MBh, 1, 66, 7.7 tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 67, 7.1 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ /
MBh, 1, 67, 7.1 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 67, 7.3 ātmanaivātmano dānaṃ kartum arhasi dharmataḥ //
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 67, 12.1 paiśācaścāsuraścaiva na kartavyau kathaṃcana /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 67, 17.6 duḥṣantaḥ punar evāha yad yad icchasi tad vada /
MBh, 1, 67, 20.5 mūkāścaiva kirātāśca kubjā vāmanakaiḥ saha /
MBh, 1, 67, 20.17 śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje //
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 67, 31.2 mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ /
MBh, 1, 67, 32.2 prasanna eva tasyāhaṃ tvatkṛte varavarṇini /
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 68, 1.15 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca /
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 5.1 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati /
MBh, 1, 68, 6.2 ārohan damayaṃścaiva krīḍaṃśca paridhāvati /
MBh, 1, 68, 6.8 tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca /
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 68, 8.2 vikrameṇaujasā caiva balena ca samanvitaḥ /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 1, 68, 13.11 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ /
MBh, 1, 68, 13.44 vardhamānapuradvāraṃ praviśann eva pauravaḥ /
MBh, 1, 68, 13.76 putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 68, 18.1 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api /
MBh, 1, 68, 25.1 atra te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 28.2 vidanti cainaṃ devāśca svaścaivāntarapūruṣaḥ //
MBh, 1, 68, 38.2 tasmāt putra iti proktaḥ svayam eva svayambhuvā /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 41.17 kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate //
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ yā pativratā //
MBh, 1, 68, 47.1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 68, 67.2 viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ //
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 69, 2.1 menakā tridaśeṣveva tridaśāścānu menakām /
MBh, 1, 69, 2.2 mamaivodricyate janma duḥṣanta tava janmataḥ //
MBh, 1, 69, 22.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 69, 28.5 prasthitaivānavadyāṅgī saha putreṇa vai vanam /
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 69, 36.1 yadyahaṃ vacanād eva gṛhṇīyām imam ātmajam /
MBh, 1, 69, 39.1 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ /
MBh, 1, 69, 39.2 abravīccaiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 69, 40.6 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ /
MBh, 1, 69, 41.1 manyate caiva lokaste strībhāvān mayi saṃgatam /
MBh, 1, 69, 43.3 antaḥpuraṃ praveśyaiva /
MBh, 1, 69, 43.18 śakuntalāṃ tato rājā śāstroktenaiva karmaṇā /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 70, 13.1 venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca /
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 70, 15.1 pañcāśataṃ manoḥ putrāstathaivānye 'bhavan kṣitau /
MBh, 1, 70, 17.3 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam //
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 70, 27.2 tejasā tapasā caiva vikrameṇaujasā tathā /
MBh, 1, 70, 32.1 devayānyām ajāyetāṃ yadusturvasur eva ca /
MBh, 1, 70, 44.8 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 70, 44.18 atṛpta eva kāmānāṃ pūruṃ putram uvāca ha //
MBh, 1, 71, 24.3 gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam /
MBh, 1, 71, 26.2 jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca /
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 71, 36.6 saṃjīvito vadhyate caiva bhūyaḥ //
MBh, 1, 71, 38.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MBh, 1, 71, 40.3 saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam /
MBh, 1, 71, 40.5 samārabhat saṃrambhāccaiva kāvyaḥ /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 71, 45.2 dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 72, 2.2 bhrājase vidyayā caiva tapasā ca damena ca //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 10.2 tadā prabhṛti yā prītistāṃ tvam eva smarasva me //
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 73, 4.2 vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MBh, 1, 73, 16.1 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm /
MBh, 1, 73, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 73, 34.4 kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau /
MBh, 1, 73, 34.6 anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau //
MBh, 1, 73, 36.1 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ /
MBh, 1, 73, 36.4 gāyan nāhaṃ tad eveha /
MBh, 1, 74, 6.4 kruddhasya niṣphalānyeva dānayajñatapāṃsi ca /
MBh, 1, 75, 2.4 phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 75, 18.4 mā tvevāpagamacchukro devayānī ca matkṛte //
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 76, 2.2 tam eva deśaṃ samprāptā yathākāmaṃ cacāra sā /
MBh, 1, 76, 4.2 tam eva deśaṃ samprāpto jalārthī śramakarśitaḥ //
MBh, 1, 76, 6.6 gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata /
MBh, 1, 76, 7.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham //
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 76, 27.4 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MBh, 1, 76, 28.1 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ /
MBh, 1, 77, 4.5 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 77, 17.4 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet /
MBh, 1, 77, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 78, 6.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MBh, 1, 78, 8.3 jagāma bhārgavī veśma tathyam ityeva jajñuṣī //
MBh, 1, 78, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau /
MBh, 1, 78, 10.1 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 78, 13.2 varcasā rūpataścaiva sadṛśā me matāstava //
MBh, 1, 78, 15.1 te 'darśayan pradeśinyā tam eva nṛpasattamam /
MBh, 1, 78, 15.2 śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 78, 17.8 yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini /
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 24.2 nyavartata na caiva sma krodhasaṃraktalocanā //
MBh, 1, 78, 26.1 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā /
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 1, 79, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha /
MBh, 1, 79, 6.2 sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye /
MBh, 1, 79, 9.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 18.5 hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca /
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 1, 79, 18.6 bastānāṃ ca gavāṃ caiva śibikāyāstathaiva ca //
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 79, 23.23 hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca /
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 79, 26.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 80, 2.2 dharmāviruddhān rājendro yathārhati sa eva hi //
MBh, 1, 80, 9.5 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 19.2 druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam //
MBh, 1, 80, 24.4 yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam /
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 82, 5.7 mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 1, 83, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 85, 22.4 naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MBh, 1, 86, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca /
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 87, 2.3 grāma eva vasan bhikṣustayoḥ pūrvataraṃ gataḥ //
MBh, 1, 87, 4.2 asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam //
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.17 etasminn antare caiva mādhavī sā tapodhanā /
MBh, 1, 88, 12.21 āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā /
MBh, 1, 88, 12.38 svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ /
MBh, 1, 88, 12.41 duhitrā caiva dauhitraistārito 'haṃ mahātmabhiḥ /
MBh, 1, 88, 16.4 aṣṭakaśca śibiścaiva kāśeyaśca pratardanaḥ /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 88, 24.3 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva /
MBh, 1, 89, 1.3 yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 89, 15.1 duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca /
MBh, 1, 89, 32.4 abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca //
MBh, 1, 89, 33.1 cālayan vasudhāṃ caiva balena caturaṅgiṇā /
MBh, 1, 89, 40.2 punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ //
MBh, 1, 89, 46.2 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 49.2 dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca //
MBh, 1, 89, 51.6 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ /
MBh, 1, 89, 51.8 pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata /
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 90, 3.1 etām eva kathāṃ divyām ā prajāpatito manoḥ /
MBh, 1, 90, 8.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 91, 8.2 tam eva manasādhyāyam upāvartat saridvarā /
MBh, 1, 92, 12.3 tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam //
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 1, 92, 16.2 tathetyuktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 25.1 sa mṛgān mahiṣāṃścaiva vinighnan rājasattamaḥ /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 92, 32.5 pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam /
MBh, 1, 92, 33.1 uvāca caiva rājñaḥ sā hlādayantī mano girā /
MBh, 1, 92, 41.2 rājānaṃ ramayāmāsa yathā reme tathaiva saḥ //
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 92, 45.4 smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 93, 17.1 dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama /
MBh, 1, 93, 33.1 śaptvā ca tān mahābhāgastapasyeva mano dadhe /
MBh, 1, 93, 42.1 ayaṃ śāpād ṛṣestasya eka eva nṛpottama /
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 93, 43.3 tasmād devavrataścaiva gaṅgādattaśca so 'bhavat //
MBh, 1, 94, 1.4 śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham //
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 27.2 saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata //
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 94, 34.1 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ /
MBh, 1, 94, 37.4 ityuktvā sā mahābhāgā tatraivāntaradhīyata //
MBh, 1, 94, 43.1 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām /
MBh, 1, 94, 47.2 jātamātraiva me deyā varāya varavarṇinī /
MBh, 1, 94, 53.1 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ /
MBh, 1, 94, 57.1 apatyaṃ nastvam evaikaḥ kule mahati bhārata /
MBh, 1, 94, 58.2 asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ //
MBh, 1, 94, 61.1 evam eva manuṣyeṣu syācca sarvaprajāsvapi /
MBh, 1, 94, 65.1 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam /
MBh, 1, 94, 69.1 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 94, 82.1 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me /
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 94, 87.1 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa /
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 94, 93.2 sametāśca pṛthak caiva bhīṣmo 'yam iti cābruvan //
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 1, 96, 5.2 dadarśa kanyāstāścaiva bhīṣmaḥ śaṃtanunandanaḥ /
MBh, 1, 96, 6.5 apākrāmanta tāḥ sarvā vṛddha ityeva cintayā /
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 96, 20.2 aprāptāṃścaiva tān āśu bhīṣmaḥ sarvāṃstadāchinat /
MBh, 1, 96, 30.1 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te /
MBh, 1, 96, 31.12 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca /
MBh, 1, 96, 31.12 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca /
MBh, 1, 96, 39.4 svarājyam anvaśāccaiva dharmeṇa nṛpatistadā //
MBh, 1, 96, 40.2 svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya /
MBh, 1, 96, 42.1 so 'cireṇaiva kālena atyakrāman narādhipa /
MBh, 1, 96, 42.2 vanāni saritaścaiva śailāṃśca vividhadrumān //
MBh, 1, 96, 44.2 yathā duhitaraścaiva pratigṛhya yayau kurūn /
MBh, 1, 96, 50.2 cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ /
MBh, 1, 96, 50.5 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī /
MBh, 1, 96, 50.6 ityuktvā cānumānyaiva bhrātaraṃ svavaśānugam //
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.67 vismitaścaiva hṛṣṭaśca tasyānugrahabuddhimān /
MBh, 1, 96, 53.72 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 96, 53.127 niyamaṃ cakratustatra strī pumāṃścaiva tāvubhau /
MBh, 1, 96, 53.138 ambikāmbālike caiva pariṇīyāgnisaṃnidhau //
MBh, 1, 96, 56.2 sarvāsām eva nārīṇāṃ cittapramathano 'bhavat //
MBh, 1, 97, 8.2 bāla eva gataḥ svargam aputraḥ puruṣarṣabha //
MBh, 1, 97, 11.1 rājye caivābhiṣicyasva bhāratān anuśādhi ca /
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 98, 5.5 imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam //
MBh, 1, 98, 9.1 ayaṃ ca me mahābhāga kukṣāveva bṛhaspate /
MBh, 1, 98, 9.2 autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata //
MBh, 1, 98, 13.4 aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ /
MBh, 1, 98, 13.5 jagāma maithunāyaiva mamatāṃ cārulocanām /
MBh, 1, 98, 17.27 eka eva patir nāryā yāvajjīvaṃ parāyaṇam /
MBh, 1, 98, 26.2 janayāmāsa dharmātmā putrān ekādaśaiva tu //
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 32.5 kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ /
MBh, 1, 99, 3.10 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata /
MBh, 1, 99, 3.16 bāla eva gataḥ svargaṃ bhārato bharatarṣabha /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 9.5 purastād aruṇaścaiva taruṇaḥ saṃprakāśate /
MBh, 1, 99, 10.2 tamasā lokam āvṛtya naugatām eva bhārata //
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 99, 11.9 prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ /
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 1, 99, 20.1 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ /
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 99, 36.2 vettha dharmaṃ satyavati paraṃ cāparam eva ca /
MBh, 1, 99, 43.2 adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām /
MBh, 1, 99, 47.2 naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara /
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 18.1 nāma cāsya tad eveha bhaviṣyati śubhānane /
MBh, 1, 100, 20.1 taṃ mātā punar evānyam ekaṃ putram ayācata /
MBh, 1, 100, 28.4 pralambham ātmanaścaiva śūdrāyāḥ putrajanma ca //
MBh, 1, 100, 29.2 tasyai garbhaṃ samāvedya tatraivāntaradhīyata //
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 101, 4.4 tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ //
MBh, 1, 101, 5.2 nidhāya ca bhayāllīnāstatraivānvāgate bale //
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 101, 21.1 sa tathāntargatenaiva śūlena vyacaran muniḥ /
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 102, 15.6 tathaiva gajaśikṣāyām astreṣu vividheṣu ca /
MBh, 1, 102, 15.11 amātyo manujendrasya bāla eva yaśasvinaḥ /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 103, 4.2 tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ //
MBh, 1, 103, 5.2 subalasyātmajā caiva tathā madreśvarasya ca //
MBh, 1, 103, 6.2 ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ //
MBh, 1, 103, 14.4 bhīṣmasyānumate caiva vivāhaṃ samakārayat /
MBh, 1, 103, 17.3 tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa /
MBh, 1, 103, 17.6 tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām /
MBh, 1, 104, 6.2 abhicārābhisaṃyuktam abravīccaiva tāṃ muniḥ /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 1, 104, 9.38 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me /
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 105, 7.40 gajān aśvān rathāṃścaiva vāsāṃsyābharaṇāni ca /
MBh, 1, 105, 7.56 āmantrya prayayau rājā taiścaivābhyanumoditaḥ /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 107, 3.3 kiyatā caiva kālena teṣām āyuśca kiṃ param //
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 107, 18.2 svanugupteṣu deśeṣu rakṣā caiva vidhīyatām /
MBh, 1, 107, 19.3 aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu //
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 107, 23.4 jagāma parvatāyaiva tapase saṃśitavrataḥ //
MBh, 1, 107, 24.5 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 25.6 samānīya bahūn viprān bhīṣmaṃ viduram eva ca /
MBh, 1, 107, 25.7 anyāṃśca suhṛdo rājan kurūn sarvāṃstathaiva ca //
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 108, 2.3 duḥsaho duḥśalaścaiva jalasaṃdhaḥ samaḥ sahaḥ //
MBh, 1, 108, 3.2 durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca //
MBh, 1, 108, 12.2 bhīmakarmā subāhuśca bhīmavikrānta eva ca /
MBh, 1, 108, 13.3 dīrghadhvajo dīrghabhuja adīrgho dīrgha eva ca /
MBh, 1, 108, 14.1 kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā /
MBh, 1, 108, 16.1 sarve vedavidaścaiva rājaśāstreṣu kovidāḥ /
MBh, 1, 108, 18.4 kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā //
MBh, 1, 109, 3.2 tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ //
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 109, 29.3 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati //
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 110, 26.5 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ //
MBh, 1, 110, 28.2 adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ //
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 110, 38.1 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām /
MBh, 1, 110, 39.1 tatastasyānuyātrāṇi te caiva paricārakāḥ /
MBh, 1, 110, 41.2 dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata /
MBh, 1, 110, 41.4 bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan //
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 111, 26.2 nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā //
MBh, 1, 111, 27.2 ṣaḍ evābandhudāyādāḥ putrāstāñ śṛṇu me pṛthe //
MBh, 1, 111, 35.1 karmaṇyavasite tasmin sā tenaiva sahāvasat /
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 112, 4.2 apatyāya ca māṃ gaccha tvam eva kurunandana //
MBh, 1, 112, 9.3 devā brahmarṣayaścaiva cakruḥ karma svayaṃ tadā //
MBh, 1, 112, 32.2 yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā //
MBh, 1, 112, 34.1 tathā tvam api mayyeva manasā bharatarṣabha /
MBh, 1, 113, 6.1 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ /
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 113, 10.21 mām evānugatā patnī mama nityam anuvratā /
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 113, 14.3 tathaiva ca kuṭumbeṣu na pramādyanti karhicit /
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 38.8 tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca /
MBh, 1, 113, 39.2 adyaiva tvaṃ varārohe prayatasva yathāvidhi /
MBh, 1, 113, 40.12 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu /
MBh, 1, 113, 40.14 etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ /
MBh, 1, 113, 40.16 vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ /
MBh, 1, 113, 40.23 purāṇasya praṇītāśca tāvad eveha saṃhitā /
MBh, 1, 113, 40.32 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ /
MBh, 1, 113, 40.34 śaśvad abhyasyate loke veda eva ca sarvaśaḥ /
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 113, 40.40 sarvasyānugrahaścaiva vyāso vai vedapāragaḥ /
MBh, 1, 113, 40.46 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 114, 7.2 yaśasā tejasā caiva vṛttena ca samanvitaḥ //
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 9.7 tair eva niyamaiḥ sthitvā mantragrāmam udairayat /
MBh, 1, 114, 14.2 duryodhano 'pi tatraiva prajajñe vasudhādhipa //
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 114, 42.1 marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 114, 42.2 dakṣaḥ prajāpatiścaiva gandharvāpsarasastathā //
MBh, 1, 114, 46.1 kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ /
MBh, 1, 114, 49.1 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 114, 51.1 marīciḥ śicukā caiva vidyutparṇā tilottamā /
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 114, 53.1 kāmyā śāradvatī caiva nanṛtustatra saṃghaśaḥ /
MBh, 1, 114, 56.1 parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ /
MBh, 1, 114, 58.1 dahano 'theśvaraścaiva kapālī ca viśāṃ pate /
MBh, 1, 114, 59.2 nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti /
MBh, 1, 114, 59.5 kurumān madhumāṃścaiva rocamānaśca tejasā /
MBh, 1, 114, 62.2 aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ //
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 115, 3.1 gāndhāryāścaiva nṛpate jātaṃ putraśataṃ tathā /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 16.1 tato mādrī vicāryaiva jagāma manasāśvinau /
MBh, 1, 115, 17.2 tathaiva tāvapi yamau vāg uvācāśarīriṇī /
MBh, 1, 115, 17.3 karmato bhaktitaścaiva balato 'pi nayaistathā //
MBh, 1, 115, 19.2 bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate //
MBh, 1, 115, 21.5 anvavartanta pārthāśca mādrīputrau tathaiva ca /
MBh, 1, 115, 21.10 priyā babhūvustāsāṃ ca tathaiva muniyoṣitām //
MBh, 1, 115, 28.1 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ /
MBh, 1, 115, 28.8 tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaścaran /
MBh, 1, 115, 28.49 anvavardhanta pārthāśca mādrīputrau tathaiva ca /
MBh, 1, 116, 3.4 tadā kurabakaiścaiva mattabhramarakūjitaiḥ /
MBh, 1, 116, 3.5 cūtair mañjiribhiścaiva pārijātavanair api /
MBh, 1, 116, 10.2 śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām //
MBh, 1, 116, 15.2 ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ //
MBh, 1, 116, 15.2 ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ //
MBh, 1, 116, 16.1 tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 116, 25.2 aham evānuyāsyāmi bhartāram apalāyinam /
MBh, 1, 116, 26.4 na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ /
MBh, 1, 116, 30.5 niśceṣṭā patitā bhūmau mohenaiva cacāla sā /
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 1, 116, 30.29 tāritaścāpi bhartā syād ātmā putraistathaiva ca /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 116, 30.34 bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ /
MBh, 1, 116, 30.37 kuntyāśca vṛṣṇayo nāthā kuntibhojastathaiva ca /
MBh, 1, 116, 30.51 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 117, 5.2 bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi //
MBh, 1, 117, 6.1 tasminn eva kṣaṇe sarve tān ādāya pratasthire /
MBh, 1, 117, 6.2 pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ /
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
MBh, 1, 117, 17.1 tathaiva śirasā bhūmāvabhivādya praṇamya ca /
MBh, 1, 117, 23.15 yakṣyate rājasūyādyair dharma evāparaḥ sadā /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 117, 33.1 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ /
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 9.4 amātyā jñātayaścaiva suhṛdaścopatasthire //
MBh, 1, 118, 15.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ /
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 118, 28.4 viduro jñātayaścaiva cakruścāpyudakakriyām /
MBh, 1, 118, 28.5 ekakuṇḍe pṛthak caiva piṇḍāṃścaiva pṛthak pṛthak /
MBh, 1, 118, 28.5 ekakuṇḍe pṛthak caiva piṇḍāṃścaiva pṛthak pṛthak /
MBh, 1, 118, 30.1 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ /
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 119, 1.5 ekapāke pṛthak caiva svaśākhoktavidhānataḥ //
MBh, 1, 119, 4.1 satataṃ smānvatapyanta tam eva bharatarṣabham /
MBh, 1, 119, 7.4 tataḥ putrāśca pautrāśca rājānaḥ sarva eva hi /
MBh, 1, 119, 7.5 pāṇḍavāḥ kauravāścaiva rājyaiśvaryamadānvitāḥ /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 119, 9.3 sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam //
MBh, 1, 119, 17.2 eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ //
MBh, 1, 119, 26.3 prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ /
MBh, 1, 119, 27.1 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram /
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 30.13 udyānam abhipaśyanto bhrātaraḥ sarva eva te /
MBh, 1, 119, 30.26 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 31.2 vihārāvasatheṣveva vīrā vāsam arocayan //
MBh, 1, 119, 34.9 hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu //
MBh, 1, 119, 35.4 punar nidrāvaśaṃ prāptastatraiva prāsvapad balī /
MBh, 1, 119, 36.2 kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu //
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 119, 38.34 bruvanto bhīmasenastu yāto hyagrata eva naḥ /
MBh, 1, 119, 38.42 udyānāni vanaṃ caiva vicitāni samantataḥ /
MBh, 1, 119, 38.44 manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ /
MBh, 1, 119, 38.85 tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ /
MBh, 1, 119, 38.86 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 38.89 tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca /
MBh, 1, 119, 43.20 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.44 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 43.52 vihārāyataneṣveva vīrā vāsam arocayan /
MBh, 1, 119, 43.95 śete sma ca tadā bhīmo divasānyaṣṭa caiva tu /
MBh, 1, 119, 43.99 vadanto bhīmasenastu yāto hyagrata eva saḥ /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 119, 43.129 antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 120, 12.1 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ /
MBh, 1, 120, 16.2 ājagāma gṛhān eva mama putrāviti bruvan //
MBh, 1, 120, 18.2 tasmāt tayor nāma cakre tad eva sa mahīpatiḥ /
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 120, 21.2 dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ /
MBh, 1, 121, 2.5 pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha /
MBh, 1, 121, 2.6 śāstrataḥ pūjitaścaiva samyak tena mahātmanā /
MBh, 1, 121, 2.10 te 'cireṇaiva kālena sarvaśastraviśāradāḥ /
MBh, 1, 121, 2.20 so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm //
MBh, 1, 121, 9.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 121, 12.2 alabhad gautamī putram aśvatthāmānam eva ca //
MBh, 1, 121, 13.1 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ /
MBh, 1, 121, 14.2 aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati //
MBh, 1, 121, 15.2 tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat //
MBh, 1, 121, 16.4 sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha /
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 121, 16.12 nivedya śirasā bhūmau pādau caivābhyavādayat /
MBh, 1, 121, 18.3 brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana //
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 121, 20.1 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 121, 21.13 kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ /
MBh, 1, 121, 22.3 sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ //
MBh, 1, 122, 5.3 kālena saṃviharati kālenaiva praṇaśyati //
MBh, 1, 122, 8.1 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam /
MBh, 1, 122, 8.1 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 122, 11.8 syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ /
MBh, 1, 122, 15.3 vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam /
MBh, 1, 122, 17.2 tām apīṣīkayā caiva anyām apyanyayā punaḥ /
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 27.3 bālyāt prabhṛti kauravya sahādhyayanam eva ca //
MBh, 1, 122, 32.2 saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat //
MBh, 1, 122, 32.2 saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat //
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 46.1 rājaputrāstathaivānye sametya bharatarṣabha /
MBh, 1, 122, 46.3 vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ //
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 123, 6.9 arjunaṃ ca samānīya aśvatthāmānam eva ca /
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 123, 6.14 tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī /
MBh, 1, 123, 6.23 tāvān eva tu saṃhāre kartavya iti cāntataḥ /
MBh, 1, 123, 6.27 tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ /
MBh, 1, 123, 11.2 śiṣyaṃ dhanuṣi dharmajñasteṣām evānvavekṣayā /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 123, 35.5 bāḍham ityeva naiṣādiśchittvāṅguṣṭhau dadau tataḥ //
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 56.2 tenaiva kramayogena jijñāsuḥ paryapṛcchata //
MBh, 1, 123, 57.1 anyāṃśca śiṣyān bhīmādīn rājñaścaivānyadeśajān /
MBh, 1, 123, 61.1 muhūrtād iva taṃ droṇastathaiva samabhāṣata /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 124, 12.4 bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca /
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 128, 1.8 bhāradvājastatastāṃstu sarvān evābhyabhāṣata /
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 128, 4.21 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 128, 4.59 gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ /
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 128, 15.3 dakṣiṇāṃścaiva pāñcālān yāvaccarmaṇvatī nadī //
MBh, 1, 129, 18.4 vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 129, 18.50 kṛpaḥ śāradvataścaiva yata eva vayaṃ tataḥ /
MBh, 1, 129, 18.60 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati /
MBh, 1, 130, 11.2 mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam //
MBh, 1, 130, 18.1 kṛpaḥ śāradvataścaiva yata ete trayastataḥ /
MBh, 1, 130, 20.2 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati //
MBh, 1, 131, 10.3 nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ /
MBh, 1, 131, 10.4 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 131, 12.2 droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam //
MBh, 1, 131, 13.2 bhūriśravasam eva ca /
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 132, 7.2 vāraṇāvatam adyaiva yathā yāsi tathā kuru //
MBh, 1, 132, 9.3 balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi //
MBh, 1, 133, 2.2 anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca //
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 133, 4.4 sarvāḥ prakṛtayaścaiva prayayur vāraṇāvatam //
MBh, 1, 133, 8.3 kuta eva mahāprājñau mādrīputrau kariṣyataḥ //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 133, 23.4 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ //
MBh, 1, 133, 25.1 nivṛtte vidure caiva bhīṣme paurajane tathā /
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 134, 18.6 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 134, 18.10 tasmāt sahaiva vatsyāmo galanyastapadā vayam /
MBh, 1, 134, 18.16 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ /
MBh, 1, 134, 18.17 bāhlikapramukhā vṛddhā madhyasthā eva sarvadā /
MBh, 1, 134, 18.19 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa /
MBh, 1, 134, 18.35 tasmāt sahaiva vastavyaṃ tanmano'rpitaśalyavat /
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 1, 135, 8.1 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam /
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 135, 14.2 prāg eva viduro veda tenāsmān anvabodhayat //
MBh, 1, 135, 18.1 purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham /
MBh, 1, 135, 18.4 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca /
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 136, 4.1 āyudhāgāram ādīpya dagdhvā caiva purocanam /
MBh, 1, 136, 6.2 jagmur niśi gṛhān eva samanujñāpya mādhavīm /
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 136, 9.7 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ /
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 136, 19.21 karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 1, 136, 19.22 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ /
MBh, 1, 137, 5.2 droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ /
MBh, 1, 137, 7.4 putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ //
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.18 mātrā saha kumārāste sarve tatraiva saṃsthitāḥ /
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 137, 16.80 mā sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ /
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 138, 2.1 sa mṛdnan puṣpitāṃścaiva phalitāṃśca vanaspatīn /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 138, 14.3 bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat /
MBh, 1, 138, 24.1 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ /
MBh, 1, 138, 31.2 iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā //
MBh, 1, 139, 13.1 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam /
MBh, 1, 139, 16.1 muhūrtam iva tṛptiśca bhaved bhrātur mamaiva ca /
MBh, 1, 139, 30.2 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi /
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 140, 6.2 sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā //
MBh, 1, 140, 11.3 dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ //
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 5.1 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca /
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 142, 5.3 nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca //
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 142, 13.2 tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ /
MBh, 1, 142, 13.3 arjuno nakulaścaiva sahadevaśca vīryavān //
MBh, 1, 142, 14.2 kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau //
MBh, 1, 142, 26.3 karomi tava sāhāyyaṃ śīghram eva nihanyatām //
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 142, 31.2 hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe /
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 1, 142, 32.2 punar evārjuno vākyam uvācedaṃ vṛkodaram //
MBh, 1, 142, 34.2 prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī //
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 143, 1.7 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī /
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 143, 19.33 yudhiṣṭhiraṃ ca māṃ caiva varayāmāsa dharmataḥ /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 27.22 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī //
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 144, 8.5 samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 8.5 samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 9.1 samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 9.1 samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 9.2 dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ //
MBh, 1, 144, 12.5 punar eva ca dharmātmā idaṃ vacanam abravīt /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 145, 19.2 duhitrā caiva sahitaṃ dadarśa vikṛtānanam //
MBh, 1, 145, 23.2 arthaprāptau ca narakaḥ kṛtsna evopapadyate //
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 145, 34.1 kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam /
MBh, 1, 145, 34.10 kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam //
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 145, 37.5 kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūnyapi /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 146, 7.2 kanyā caiva kumāraśca kṛtāham anṛṇā tvayā //
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 146, 25.2 iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca //
MBh, 1, 146, 25.2 iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca //
MBh, 1, 146, 25.2 iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca //
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 146, 27.3 ubhayoḥ ko 'dhiko vidvān ātmā caivādhikaḥ kulāt /
MBh, 1, 146, 30.2 ato mām eva dharmajña prasthāpayitum arhasi //
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 147, 7.2 acireṇaiva kālena vinaśyeta na saṃśayaḥ //
MBh, 1, 147, 10.2 saṃtānaścaiva piṇḍaśca pratiṣṭhāsyatyasaṃśayam //
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 148, 5.1 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ /
MBh, 1, 148, 5.22 bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata /
MBh, 1, 148, 7.1 ekaikaścaiva puruṣastat prayacchati bhojanam /
MBh, 1, 148, 16.2 sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam /
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 149, 1.4 naiva svayaṃ saputrasya gamanaṃ tatra rocaye //
MBh, 1, 149, 4.3 brāhmaṇasyātitheścaiva svārthe prāṇair viyojanam //
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 9.2 niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca //
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 150, 2.1 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 1, 150, 4.2 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ /
MBh, 1, 150, 9.2 anyebhyaścaiva pāpebhyo nihataśca purocanaḥ //
MBh, 1, 150, 10.4 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam //
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 150, 14.2 hiḍimbasya vadhāccaiva viśvāso me vṛkodare //
MBh, 1, 150, 22.1 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam /
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 150, 26.9 āgantā nagaraṃ caiva tasmāt pāpād vimucyate //
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 7.2 rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ //
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 11.2 naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ /
MBh, 1, 151, 11.2 naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ /
MBh, 1, 151, 13.24 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam /
MBh, 1, 151, 13.25 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam /
MBh, 1, 151, 18.7 ākṣipto bhīmasenena punar evotthito hasan /
MBh, 1, 151, 18.8 āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale /
MBh, 1, 151, 18.17 svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat /
MBh, 1, 151, 18.25 muṣṭinā jānunā caiva vāmapārśve samāhataḥ /
MBh, 1, 151, 18.34 pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau /
MBh, 1, 151, 25.51 aho vidhivaśād eva gatāste yamasādanam /
MBh, 1, 151, 25.61 kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā /
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 151, 25.78 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 151, 25.85 mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ /
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 152, 1.5 niṣpapāta gṛhād rājan sahaiva paricāribhiḥ /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 6.4 sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm /
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 152, 12.2 jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat //
MBh, 1, 152, 14.4 grāmasādhāraṇenaiva sūcakena puraukasaḥ //
MBh, 1, 152, 19.2 tad adbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan /
MBh, 1, 152, 19.5 naśyanti śatravastasya upasargāstathaiva ca /
MBh, 1, 153, 2.2 tatraiva nyavasan rājan nihatya bakarākṣasam /
MBh, 1, 153, 9.2 vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ //
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 154, 7.2 cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ //
MBh, 1, 154, 10.2 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 154, 11.3 prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān //
MBh, 1, 154, 15.4 yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam /
MBh, 1, 154, 15.4 yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam /
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 154, 18.4 guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām //
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 154, 25.7 sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase /
MBh, 1, 155, 6.2 tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau //
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 1, 156, 7.1 subhikṣāścaiva pāñcālāḥ śrūyante śatrukarśana /
MBh, 1, 156, 10.3 uvāca gamanaṃ te ca tathetyevābruvaṃstadā //
MBh, 1, 157, 5.2 vicitrāśca kathāstāstāḥ punar evedam abravīt //
MBh, 1, 157, 12.2 punar evābravīd deva idaṃ vacanam uttamam //
MBh, 1, 157, 15.3 rājyaṃ caivāgataṃ pārthā indraprasthaṃ praviśya ha //
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.37 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 158, 2.5 vāri caivānumajjantaḥ /
MBh, 1, 158, 17.3 gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm /
MBh, 1, 158, 17.4 rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā /
MBh, 1, 158, 23.2 vyapovāha śarāṃstasya sarvān eva dhanaṃjayaḥ //
MBh, 1, 158, 38.1 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā /
MBh, 1, 158, 47.2 daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani //
MBh, 1, 158, 54.2 tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha //
MBh, 1, 159, 11.1 naktaṃ ca balam asmākaṃ bhūya evābhivardhate /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 160, 23.1 sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 160, 32.1 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 160, 39.2 saudāminīva sābhreṣu tatraivāntaradhīyata //
MBh, 1, 161, 5.2 dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām //
MBh, 1, 161, 12.6 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 1, 162, 1.6 sa tu rājā punar bhūmau tatraiva nipapāta ha /
MBh, 1, 162, 5.2 prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca //
MBh, 1, 162, 12.1 jagāma manasā caiva vasiṣṭham ṛṣisattamam /
MBh, 1, 162, 14.1 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam /
MBh, 1, 162, 15.2 ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā /
MBh, 1, 163, 3.2 ityuktaḥ savitā tena dadānītyeva niścitaḥ /
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 163, 9.2 lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā //
MBh, 1, 163, 11.1 vasiṣṭhenābhyanujñātastasminn eva dharādhare /
MBh, 1, 163, 12.2 ādideśa mahīpālastam eva sacivaṃ tadā /
MBh, 1, 163, 14.2 reme tasmin girau rājā tayaiva saha bhāryayā //
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 163, 17.1 tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ /
MBh, 1, 165, 1.3 vasator āśrame puṇye śaṃsa naḥ sarvam eva tat //
MBh, 1, 165, 8.2 tathaiva pratijagrāha vanyena haviṣā tathā //
MBh, 1, 165, 9.3 bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ /
MBh, 1, 165, 9.4 niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca /
MBh, 1, 165, 10.1 grāmyāraṇyā oṣadhīśca duduhe paya eva ca /
MBh, 1, 165, 12.2 sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ /
MBh, 1, 165, 12.6 lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 165, 35.4 barbarāṃścaiva pārśvataḥ /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 165, 40.10 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca /
MBh, 1, 165, 42.2 balābalaṃ viniścitya tapa eva paraṃ balam //
MBh, 1, 165, 43.2 bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe //
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 166, 32.2 tasmāt tasyaiva mūḍhasya bhaviṣyatyatra lolupā //
MBh, 1, 166, 38.2 vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha //
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 166, 46.3 jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati //
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 1, 167, 7.2 so 'gacchat parvatāṃścaiva saritaśca sarāṃsi ca //
MBh, 1, 167, 8.1 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā /
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 1, 167, 17.1 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata /
MBh, 1, 168, 3.3 vārayāmāsa tejasvī huṃkāreṇaiva bhārata //
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 169, 14.1 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha /
MBh, 1, 169, 18.3 ā garbhād anukṛntantaśceruścaiva vasuṃdharām //
MBh, 1, 170, 4.1 ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi /
MBh, 1, 170, 8.1 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ /
MBh, 1, 170, 10.2 sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ //
MBh, 1, 170, 17.2 vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ /
MBh, 1, 171, 11.2 īśaḥ san so 'pi tenaiva karmaṇā samprayujyate //
MBh, 1, 171, 12.1 rājabhiśceśvaraiścaiva yadi vai pitaro mama /
MBh, 1, 171, 15.2 dahed eṣa ca mām eva nigṛhītaḥ svatejasā //
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 171, 21.3 utsasarja sa caivāpa upayuṅkte mahodadhau //
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 172, 17.1 sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca /
MBh, 1, 173, 1.2 punaścaiva mahātejā viśvāmitrajighāṃsayā /
MBh, 1, 173, 9.3 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau //
MBh, 1, 173, 21.2 tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam //
MBh, 1, 173, 25.6 tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat /
MBh, 1, 174, 4.1 tvayyeva tāvat tiṣṭhantu hayā gandharvasattama /
MBh, 1, 174, 7.2 pādyena phalamūlena paurohityena caiva ha //
MBh, 1, 174, 13.2 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā /
MBh, 1, 175, 5.2 gacchatādyaiva pāñcālān drupadasya niveśanam /
MBh, 1, 175, 15.1 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram /
MBh, 1, 175, 15.2 anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam //
MBh, 1, 175, 16.1 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 176, 14.3 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 177, 5.1 śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ /
MBh, 1, 177, 7.1 bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān /
MBh, 1, 177, 8.1 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
MBh, 1, 177, 11.2 jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca //
MBh, 1, 177, 17.1 akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ /
MBh, 1, 177, 17.2 kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca //
MBh, 1, 177, 18.7 vīro vātapatiścaiva jhillī piṇḍārakastathā /
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 177, 20.5 damaghoṣātmajaścaiva śiśupālo mahābalaḥ /
MBh, 1, 177, 20.8 śiśupālaśca vikrānto jarāsaṃdhastathaiva ca //
MBh, 1, 178, 2.1 rūpeṇa vīryeṇa kulena caiva dharmeṇa caivāpi ca yauvanena /
MBh, 1, 178, 2.1 rūpeṇa vīryeṇa kulena caiva dharmeṇa caivāpi ca yauvanena /
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 8.1 halāyudhastatra ca keśavaśca vṛṣṇyandhakāścaiva yathā pradhānāḥ /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 17.43 tathaivāgāt svakaṃ rājyaṃ paścād anavalokayan /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 179, 21.2 āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām //
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 181, 8.6 padātayaḥ sarva eva pratyayudhyanta te parān /
MBh, 1, 181, 15.3 aviṣādasya caivāsya śastrāstravinayasya ca //
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 1, 181, 27.2 vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca //
MBh, 1, 181, 30.1 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 182, 15.10 pariśramād eva babhūva loke jīvanti pārthā iti niścayo 'sya /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 183, 9.2 mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 183, 9.4 tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 185, 10.1 suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 186, 3.3 āsthāya yānāni mahānti tāni kuntī ca kṛṣṇā ca sahaiva yāte /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 187, 19.1 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ /
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 1, 188, 14.4 tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ /
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 188, 21.2 vicetasaste tatraiva pratīkṣante sma tāvubhau //
MBh, 1, 188, 22.3 yathā devā daduścaiva rājaputryāḥ purā varam /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.63 latātvam atha saṃpede tam evābhyanuveṣṭatī /
MBh, 1, 188, 22.70 ekapatnī purā bhūtvā sadaivāgre yaśasvinī /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 188, 22.130 patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā /
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 26.1 āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham /
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 189, 30.1 tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam /
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 189, 46.4 saiva nāᄆāyanī bhūtvā rūpeṇāpratimā bhuvi /
MBh, 1, 189, 46.12 hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca /
MBh, 1, 189, 46.17 ekaiva draupadī rājan paulomī te na saṃśayaḥ /
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 190, 2.2 kṛtaṃ nimittaṃ hi varaikahetos tad evedam upapannaṃ bahūnām //
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 191, 5.1 yathendrāṇī harihaye svāhā caiva vibhāvasau /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 192, 7.37 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam /
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 192, 7.75 svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama /
MBh, 1, 192, 7.84 samprayāṇāsanābhyāṃ tu karśanena tathaiva ca /
MBh, 1, 192, 7.105 yathā punar arighnānāṃ prasavo yuddha eva ca /
MBh, 1, 192, 7.160 sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam /
MBh, 1, 192, 7.163 aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 192, 7.183 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam /
MBh, 1, 192, 7.198 svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ /
MBh, 1, 192, 7.206 tataḥ prayātā rājānaḥ sarva eva yathāgatam /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 192, 7.220 tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ /
MBh, 1, 192, 8.1 vṛtte svayaṃvare caiva rājānaḥ sarva eva te /
MBh, 1, 192, 8.1 vṛtte svayaṃvare caiva rājānaḥ sarva eva te /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 1, 192, 17.5 kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca /
MBh, 1, 192, 17.5 kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca /
MBh, 1, 192, 21.22 samāgatān pāṇḍaveyaistasminn eva svayaṃvare //
MBh, 1, 192, 22.2 yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama /
MBh, 1, 192, 22.2 yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama /
MBh, 1, 192, 25.1 tato duryodhanaścaiva rādheyaśca viśāṃ pate /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 193, 3.1 atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ /
MBh, 1, 193, 6.2 putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ //
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 1, 193, 11.4 sa hi tīkṣṇaśca śūraśca teṣāṃ caiva parāyaṇam //
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 194, 3.1 ihaiva vartamānāste samīpe tava pārthiva /
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 194, 5.2 śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam //
MBh, 1, 194, 13.2 yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama //
MBh, 1, 194, 14.2 saha putrair mahāvīryaistāvad evāśu vikrama /
MBh, 1, 194, 15.2 rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama //
MBh, 1, 194, 16.1 vasūni vividhān bhogān rājyam eva ca kevalam /
MBh, 1, 194, 20.2 śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi //
MBh, 1, 194, 24.1 bhūya eva tu bhīṣmaśca droṇo vidura eva ca /
MBh, 1, 194, 24.1 bhūya eva tu bhīṣmaśca droṇo vidura eva ca /
MBh, 1, 195, 1.3 yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam //
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 195, 7.2 te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ //
MBh, 1, 195, 8.1 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām /
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 1, 196, 25.2 duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam //
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 1, 197, 11.2 tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ //
MBh, 1, 197, 18.1 tathaiva kṛtinau yuddhe yamau yamasutāviva /
MBh, 1, 197, 23.3 teṣām anugrahaścāyaṃ sarveṣāṃ caiva naḥ kule /
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 197, 29.25 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam /
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 198, 3.1 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate /
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 6.3 tvam eva gatvā vidura tān ihānaya mācirāt //
MBh, 1, 198, 7.7 draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi /
MBh, 1, 199, 3.2 bhīmasenārjunau caiva yamau ca puruṣarṣabhau //
MBh, 1, 199, 7.2 yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ /
MBh, 1, 199, 8.1 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam /
MBh, 1, 199, 8.2 tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ //
MBh, 1, 199, 9.16 tathaiva tava putrāstu mayā tāta surakṣitāḥ /
MBh, 1, 199, 9.22 acireṇaiva kālena svarājyasthā bhavanti te /
MBh, 1, 199, 10.3 pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ //
MBh, 1, 199, 11.1 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm /
MBh, 1, 199, 11.14 pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ /
MBh, 1, 199, 13.2 droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca //
MBh, 1, 199, 22.11 putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 24.5 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate /
MBh, 1, 199, 25.12 abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam /
MBh, 1, 199, 25.17 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca /
MBh, 1, 199, 25.28 pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca /
MBh, 1, 199, 25.32 śīghram adyaiva rājendra yathoktaṃ kartum arhasi /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 25.60 tatraiva nivasanti sma khāṇḍavākhye nṛpottama /
MBh, 1, 199, 25.65 tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham /
MBh, 1, 199, 34.5 maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ //
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 199, 49.21 adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ /
MBh, 1, 200, 2.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 200, 13.1 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā /
MBh, 1, 201, 4.2 ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau //
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 201, 29.1 akālakaumudīṃ caiva cakratuḥ sārvakāmikīm /
MBh, 1, 201, 29.2 daityendrau paramaprītau tayoścaiva suhṛjjanaḥ //
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 1, 203, 5.2 ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ /
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 203, 6.2 sundopasundayoḥ karma sarvam eva śaśaṃsire //
MBh, 1, 203, 7.1 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca /
MBh, 1, 203, 8.1 tato devagaṇāḥ sarve te caiva paramarṣayaḥ /
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 1, 203, 27.1 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ /
MBh, 1, 203, 28.2 sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham //
MBh, 1, 203, 29.2 kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā //
MBh, 1, 204, 11.2 dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ //
MBh, 1, 204, 14.5 vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī /
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 205, 15.2 pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet //
MBh, 1, 205, 16.2 ajātaśatror nṛpater mama caivāpriyaṃ bhavet //
MBh, 1, 205, 17.4 śarīrasyāpi nāśena dharma eva viśiṣyate //
MBh, 1, 206, 2.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ /
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 206, 6.1 puṇyāni caiva tīrthāni dadarśa bharatarṣabha /
MBh, 1, 206, 19.2 dṛṣṭavatyeva kaunteya kandarpeṇāsmi mūrchitā //
MBh, 1, 206, 26.4 draupadyām eva kaunteya nāradasyābhyanujñayā /
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 34.7 niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham /
MBh, 1, 207, 7.2 mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata //
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 209, 2.1 rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ /
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 1, 209, 11.1 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha /
MBh, 1, 209, 12.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam /
MBh, 1, 209, 18.3 ityuktvā nāradaḥ sarvāstatraivāntaradhīyata //
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 21.2 tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate /
MBh, 1, 209, 24.7 ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 1, 210, 1.3 sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ //
MBh, 1, 210, 2.18 praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave /
MBh, 1, 210, 2.33 cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 1, 210, 8.2 mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ //
MBh, 1, 210, 9.1 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam /
MBh, 1, 210, 10.2 sahaiva vāsudevena dṛṣṭavān naṭanartakān //
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 210, 13.1 sa kathāḥ kathayann eva nidrayā janamejaya /
MBh, 1, 211, 2.2 bhojavṛṣṇyandhakāścaiva mahe tasya girestadā //
MBh, 1, 211, 4.2 nanṛtur nartakāścaiva jagur gānāni gāyanāḥ //
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 211, 10.1 akrūraḥ sāraṇaścaiva gado bhānur vidūrathaḥ /
MBh, 1, 211, 10.2 niśaṭhaścārudeṣṇaśca pṛthur vipṛthur eva ca //
MBh, 1, 211, 11.1 satyakaḥ sātyakiścaiva bhaṅgakārasahācarau /
MBh, 1, 211, 15.1 dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata /
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 211, 19.1 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam /
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.18 baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca /
MBh, 1, 212, 1.19 pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham /
MBh, 1, 212, 1.20 bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca /
MBh, 1, 212, 1.20 bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca /
MBh, 1, 212, 1.33 parvatāṃścaiva tīrthāni vanānyāyatanāni ca /
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.36 tāḥ kathāḥ kathayann eva kathānte janamejaya /
MBh, 1, 212, 1.69 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.119 taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati /
MBh, 1, 212, 1.128 sarāṃsi saritaścaiva vanāni ca kathaṃ yate /
MBh, 1, 212, 1.165 āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ /
MBh, 1, 212, 1.173 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.238 mama caiva viśālākṣi videśasthāstu bāndhavāḥ /
MBh, 1, 212, 1.248 janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 1.253 gāndharvastu kriyāhīno rāgād eva pravartate /
MBh, 1, 212, 1.256 ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ /
MBh, 1, 212, 1.259 vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca /
MBh, 1, 212, 1.259 vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca /
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 212, 1.362 subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ /
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 1.457 mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ /
MBh, 1, 212, 1.460 idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ /
MBh, 1, 212, 1.470 pūrvam eva tu pārthāya kṛṣṇena viniyojitam /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 212, 17.2 nāgān aśvāṃstathaiva ca /
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 213, 6.1 ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī /
MBh, 1, 213, 12.12 nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā /
MBh, 1, 213, 12.34 sānuṃ muñjāvataṃ caiva vanānyupavanāni ca /
MBh, 1, 213, 15.2 tatraiva gaccha kaunteya yatra sā sātvatātmajā /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 20.27 pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ /
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 1, 213, 21.8 purastād eva paurāṇāṃ saṃśayaḥ samajāyata /
MBh, 1, 213, 27.1 satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ /
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 1, 213, 28.1 cārudeṣṇaśca vikrānto jhillī vipṛthur eva ca /
MBh, 1, 213, 33.1 dahyatāguruṇā caiva deśe deśe sugandhinā /
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 43.1 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām /
MBh, 1, 213, 44.1 snāpanotsādane caiva suyuktaṃ vayasānvitam /
MBh, 1, 213, 44.3 ādhānodvāsane caiva preraṇe yatra yatra ca /
MBh, 1, 213, 52.4 drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 55.2 pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ /
MBh, 1, 213, 57.1 vāsudevastu pārthena tatraiva saha bhārata /
MBh, 1, 213, 60.1 abhīśca manyumāṃścaiva tatastam arimardanam /
MBh, 1, 213, 63.2 pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ //
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 1, 214, 12.1 sa hi sarvasya lokasya hitam ātmana eva ca /
MBh, 1, 215, 1.2 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam /
MBh, 1, 215, 8.2 bahūni ghorarūpāṇi ugravīryāṇi caiva hi /
MBh, 1, 215, 11.34 prapanna eva vo viprāḥ prasādaṃ kartum arhatha /
MBh, 1, 215, 11.75 dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ /
MBh, 1, 215, 11.92 bāḍham ityeva vacanaṃ rudram ṛṣir uvāca ha /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 1, 215, 11.136 khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.7 jitam ityeva bībhatsuṃ pratyuvāca janārdanaḥ /
MBh, 1, 216, 30.2 kāmaṃ samprajvalādyaiva kalyau svaḥ sāhyakarmaṇi /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 217, 15.1 tato jagmur mahātmānaḥ sarva eva divaukasaḥ /
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 217, 21.2 punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu //
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 1, 218, 36.1 rudrāśca vasavaścaiva marutaśca mahābalāḥ /
MBh, 1, 218, 40.1 āgatāṃścaiva tān dṛṣṭvā devān ekaikaśastataḥ /
MBh, 1, 218, 41.2 bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ //
MBh, 1, 218, 44.2 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ /
MBh, 1, 218, 50.2 bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ //
MBh, 1, 219, 2.1 mṛgāśca mahiṣāścaiva śataśaḥ pakṣiṇastathā /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 219, 28.5 vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ //
MBh, 1, 220, 17.2 tān apāsya sa tatraiva jagāma lapitāṃ prati /
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 220, 29.4 pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ /
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 1, 222, 2.3 anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ //
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 1, 222, 12.3 samākuleṣu jñāneṣu na buddhikṛtam eva tat //
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 1, 224, 1.3 uktavān apyaśītāṃśuṃ naiva sa sma na tapyate //
MBh, 1, 224, 11.1 tām eva tu mamāmitrīṃ cintayan paritapyase /
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 1, 224, 17.3 jagāma putrakān eva tvaritā putragṛddhinī //
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 1, 224, 25.2 tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm //
MBh, 1, 224, 26.4 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca /
MBh, 1, 224, 30.2 iṣṭam evaṃgate hitvā sā tathaiva ca vartase //
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 1, 224, 32.2 tataste sarva evainaṃ putrāḥ samyag upāsire /
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 11.1 aham eva ca taṃ kālaṃ vetsyāmi kurunandana /
MBh, 1, 225, 12.1 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca /
MBh, 2, 0, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 2, 0, 1.8 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ /
MBh, 2, 0, 1.11 kṛṣṇācca pāvakāccaiva pārthenāmitatejasā /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 2, 16.1 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī /
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 2, 23.15 abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ /
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 3, 16.4 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat /
MBh, 2, 3, 20.1 yathā vahner yathārkasya somasya ca yathaiva sā /
MBh, 2, 3, 29.2 mārutenaiva coddhūtair muktābindubhir ācitām /
MBh, 2, 4, 3.2 ahataiścaiva vāsobhir mālyair uccāvacair api //
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 2, 4, 11.2 satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca /
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 2, 4, 11.5 bodhāyano bharadvāja āpastambastathaiva ca /
MBh, 2, 4, 16.1 kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ /
MBh, 2, 4, 16.3 karkaro veṇujaṅghaśca kalāpaḥ kaṭha eva ca /
MBh, 2, 4, 16.4 śārṅgarastailakupyaśca parṇavalkastathaiva ca //
MBh, 2, 4, 19.1 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate /
MBh, 2, 4, 21.1 satataṃ kampayāmāsa yavanān eka eva yaḥ /
MBh, 2, 4, 27.1 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ /
MBh, 2, 4, 27.2 āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca //
MBh, 2, 4, 27.2 āhuko vipṛthuścaiva gadaḥ sāraṇa eva ca //
MBh, 2, 4, 28.2 bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān /
MBh, 2, 4, 28.4 ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ /
MBh, 2, 4, 30.1 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ /
MBh, 2, 4, 34.2 devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan /
MBh, 2, 4, 34.2 devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan /
MBh, 2, 4, 34.4 pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 5, 5.2 gāṃ caiva madhuparkaṃ ca sampradāyārdhyam eva ca /
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi vā punaḥ /
MBh, 2, 5, 32.1 kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ /
MBh, 2, 5, 43.2 yathārhaṃ guṇataścaiva dānenābhyavapadyase //
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 5, 47.2 abhiyāsi javenaiva samīkṣya trividhaṃ balam /
MBh, 2, 5, 50.1 kaccid ātmānam evāgre vijitya vijitendriyaḥ /
MBh, 2, 5, 58.2 rakṣasyātmānam evāgre tāṃśca svebhyo mithaśca tān //
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 2, 7, 9.3 śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ //
MBh, 2, 7, 12.1 vātaskandho viśākhaśca vidhātā kāla eva ca /
MBh, 2, 7, 14.2 samīkaḥ satyavāṃścaiva pracetāḥ satyasaṃgaraḥ //
MBh, 2, 7, 16.7 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu //
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 7, 20.1 yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ /
MBh, 2, 7, 21.1 tathaivāpsaraso rājan gandharvāśca manoramāḥ /
MBh, 2, 7, 22.1 stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā /
MBh, 2, 8, 3.2 naivātiśītā nātyuṣṇā manasaśca praharṣiṇī //
MBh, 2, 8, 6.2 rasavanti ca toyāni śītānyuṣṇāni caiva ha /
MBh, 2, 8, 11.2 bharataḥ surathaścaiva tathā rājā taporathaḥ /
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 2, 8, 17.1 alarkaḥ kakṣasenaśca gayo gaurāśva eva ca /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 8, 26.2 yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ //
MBh, 2, 9, 8.1 vāsukistakṣakaścaiva nāgaścairāvatastathā /
MBh, 2, 9, 8.2 kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān //
MBh, 2, 9, 9.3 kauravyaḥ svastikaścaiva elāputraḥ suvāmanaḥ /
MBh, 2, 9, 10.1 prahlādo mūṣikādaśca tathaiva janamejayaḥ /
MBh, 2, 9, 10.3 artho dharmaśca kāmaśca vasuḥ kapila eva ca /
MBh, 2, 9, 10.6 vāsukipramukhāścaiva sarve prāñjalayaḥ sthitāḥ /
MBh, 2, 9, 20.4 tṛtīyā jyeṣṭhilā caiva śoṇaścāpi mahānadaḥ /
MBh, 2, 9, 20.5 carmaṇvatī tathā caiva parṇāśā ca mahānadī /
MBh, 2, 9, 20.8 laṅghanī gomatī caiva saṃdhyā trisrotasā tathā /
MBh, 2, 9, 20.11 tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ /
MBh, 2, 9, 20.11 tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ /
MBh, 2, 9, 22.1 diśastathā mahī caiva tathā sarve mahīdharāḥ /
MBh, 2, 9, 23.2 stuvanto varuṇaṃ tasyāṃ sarva eva samāsate //
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 10, 11.2 pramlocāpyurvaśī caiva iḍā citrā vibhāvarī /
MBh, 2, 10, 18.2 sadā bhagavatī ca śrīstathaiva nalakūbaraḥ //
MBh, 2, 10, 19.3 kravyādāśca tathaivānye gandharvāśca mahābalāḥ /
MBh, 2, 10, 22.3 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa /
MBh, 2, 10, 22.6 tumburuḥ parvataścaiva śailūṣastvatha nāradaḥ /
MBh, 2, 10, 22.9 vidyādharādhipaścaiva candrāpīḍaḥ sahānujaiḥ /
MBh, 2, 10, 22.14 rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ /
MBh, 2, 10, 22.18 malayo darduraścaiva mahendro gandhamādanaḥ /
MBh, 2, 10, 22.22 nandīśvaraśca bhagavānmahākālastathaiva ca /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 2, 11, 15.3 atharvāṅgirasaścaiva vālakhilyā marīcipāḥ /
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 2, 11, 16.9 asito devalaścaiva jaigīṣavyaśca tattvavit /
MBh, 2, 11, 16.12 kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ //
MBh, 2, 11, 17.2 vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca /
MBh, 2, 11, 17.2 vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca /
MBh, 2, 11, 19.2 kālikā surabhī devī saramā caiva gautamī /
MBh, 2, 11, 19.4 viṃśatiḥ sapta caivānye lokapālāśca sarvaśaḥ //
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 2, 11, 20.2 śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca //
MBh, 2, 11, 21.1 mantro rathaṃtaraścaiva harimān vasumān api /
MBh, 2, 11, 22.1 maruto viśvakarmā ca vasavaścaiva bhārata /
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 2, 11, 27.1 kṣaṇā lavā muhūrtāśca divā rātristathaiva ca /
MBh, 2, 11, 29.1 aditir ditir danuścaiva surasā vinatā irā /
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 2, 11, 30.3 pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha /
MBh, 2, 11, 31.3 sthāvarā jaṅgamāścaiva mahābhūtāstathāpare /
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 2, 11, 45.2 gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ //
MBh, 2, 11, 46.2 sarvadevanikāyāśca sarvaśāstrāṇi caiva hi //
MBh, 2, 11, 48.1 eka eva tu rājarṣir hariścandro mahāmune /
MBh, 2, 11, 69.2 kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham /
MBh, 2, 12, 4.2 pratyarcitaśca taiḥ sarvair yajñāyaiva mano dadhe //
MBh, 2, 12, 6.1 bhūyaścādbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 8.4 śatrūṇāṃ kṣapaṇāccaiva bībhatsoḥ savyasācinaḥ /
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 17.8 bhūyastvadbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 12, 25.1 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam /
MBh, 2, 12, 29.6 pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ /
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 6.1 yayātestveva bhojānāṃ vistaro 'tiguṇo mahān /
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 13, 7.2 idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ /
MBh, 2, 13, 10.1 tam eva ca mahārāja śiṣyavat samupasthitaḥ /
MBh, 2, 13, 13.1 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau /
MBh, 2, 13, 14.2 sa vācā praṇatastasya karmaṇā caiva bhārata //
MBh, 2, 13, 24.2 jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ //
MBh, 2, 13, 28.1 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 13, 42.2 prapede yamunām eva so 'pi tasyāṃ nyamajjata //
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 13, 60.5 ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 13, 65.1 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā /
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 6.1 evam evābhijānanti kule jātā manasvinaḥ /
MBh, 2, 14, 6.3 vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā /
MBh, 2, 14, 10.4 sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge //
MBh, 2, 14, 13.2 tasmād etadbalād eva sāmrājyaṃ kurute 'dya saḥ //
MBh, 2, 15, 6.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 16, 3.1 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam /
MBh, 2, 16, 8.1 eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha /
MBh, 2, 16, 23.6 paurair anugatasyaiva patnībhyāṃ sahitasya ca /
MBh, 2, 16, 23.11 nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet /
MBh, 2, 16, 27.3 tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat //
MBh, 2, 16, 30.9 priyātitheyatāṃ caiva dīnānām anvavekṣaṇam /
MBh, 2, 16, 44.2 nirāśe putralābhāya sahasaivābhyagacchatām //
MBh, 2, 17, 1.10 likhitā caiva kuḍyeṣu putrair bahubhir āvṛtā /
MBh, 2, 17, 3.6 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati //
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 12.3 asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca /
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 17, 21.1 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ /
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 18, 20.1 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye /
MBh, 2, 18, 20.3 nayo jayo balaṃ caiva vikrame siddhim eṣyati //
MBh, 2, 18, 27.1 gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca /
MBh, 2, 19, 2.2 tathaivarṣigiristāta śubhāścaityakapañcamāḥ //
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 19, 10.2 kauśiko maṇimāṃścaiva vavṛdhāte hyanugraham //
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 2, 19, 33.1 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ /
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 20, 21.1 jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha /
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 22, 8.2 bhīmasenasya nādena jarāsaṃdhasya caiva ha //
MBh, 2, 22, 11.2 āropya bhrātarau caiva mokṣayāmāsa bāndhavān //
MBh, 2, 22, 27.2 bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam //
MBh, 2, 22, 34.2 kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram //
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 22, 39.1 jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ /
MBh, 2, 22, 41.2 abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā //
MBh, 2, 22, 42.1 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ /
MBh, 2, 22, 47.2 bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 2, 23, 1.3 rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata //
MBh, 2, 23, 8.1 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau /
MBh, 2, 23, 12.2 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te /
MBh, 2, 23, 17.2 tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat //
MBh, 2, 23, 25.1 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca /
MBh, 2, 24, 2.1 antargiriṃ ca kaunteyastathaiva ca bahirgirim /
MBh, 2, 24, 2.2 tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ //
MBh, 2, 24, 4.1 tair eva sahitaḥ sarvair anurajya ca tānnṛpān /
MBh, 2, 24, 10.2 kulūtān uttarāṃścaiva tāṃśca rājñaḥ samānayat //
MBh, 2, 24, 11.1 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt /
MBh, 2, 24, 16.2 vyajayallohitaṃ caiva maṇḍalair daśabhiḥ saha //
MBh, 2, 24, 18.2 uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat //
MBh, 2, 24, 26.3 mayūrasadṛśān anyān ubhayān eva cāparān //
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 2, 26, 15.2 sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ //
MBh, 2, 27, 1.3 kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ //
MBh, 2, 27, 3.2 mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ //
MBh, 2, 27, 8.2 anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ //
MBh, 2, 27, 10.1 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā /
MBh, 2, 27, 11.2 tarasaivājayad bhīmo nātitīvreṇa karmaṇā //
MBh, 2, 27, 12.1 śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ /
MBh, 2, 27, 12.1 śarmakān varmakāṃścaiva sāntvenaivājayat prabhuḥ /
MBh, 2, 27, 14.1 tataḥ suhmān prācyasuhmān samakṣāṃścaiva vīryavān /
MBh, 2, 27, 15.2 tair eva sahitaḥ sarvair girivrajam upādravat //
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 2, 27, 19.1 atha modāgiriṃ caiva rājānaṃ balavattaram /
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 27, 23.2 sarvānmlecchagaṇāṃścaiva vijigye bharatarṣabhaḥ //
MBh, 2, 28, 1.2 tathaiva sahadevo 'pi dharmarājena pūjitaḥ /
MBh, 2, 28, 2.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ /
MBh, 2, 28, 3.1 adhirājādhipaṃ caiva dantavakraṃ mahāhave /
MBh, 2, 28, 3.2 jigāya karadaṃ caiva svarājye saṃnyaveśayat //
MBh, 2, 28, 4.2 tathaivāparamatsyāṃśca vyajayat sa paṭaccarān //
MBh, 2, 28, 9.2 tatastair eva sahito narmadām abhito yayau //
MBh, 2, 28, 13.1 sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca /
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 2, 28, 43.1 tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam /
MBh, 2, 28, 45.2 kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā //
MBh, 2, 28, 46.1 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā /
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 48.1 pāṇḍyāṃśca draviḍāṃścaiva sahitāṃścoḍrakeralaiḥ /
MBh, 2, 28, 48.2 andhrāṃstalavanāṃścaiva kaliṅgān oṣṭrakarṇikān //
MBh, 2, 28, 49.1 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā /
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 53.1 vāsāṃsi ca mahārhāṇi maṇīṃścaiva mahādhanān /
MBh, 2, 29, 5.2 marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam //
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 2, 29, 10.1 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam /
MBh, 2, 29, 10.1 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam /
MBh, 2, 29, 10.2 uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram /
MBh, 2, 29, 11.1 ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ /
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 29, 15.2 pahlavān barbarāṃścaiva tān sarvān anayad vaśam //
MBh, 2, 30, 1.3 śatrūṇāṃ kṣapaṇāccaiva svakarmaniratāḥ prajāḥ //
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 2, 30, 4.2 rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ //
MBh, 2, 30, 8.2 vijñāya rājā kaunteyo yajñāyaiva mano dadhe //
MBh, 2, 30, 9.1 suhṛdaścaiva taṃ sarve pṛthak ca saha cābruvan /
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 30, 27.2 sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaścaiva sarvaśaḥ //
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 2, 30, 51.2 rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau //
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 31, 5.2 duryodhanapurogāśca bhrātaraḥ sarva eva te //
MBh, 2, 31, 7.1 acalo vṛṣakaścaiva karṇaśca rathināṃ varaḥ /
MBh, 2, 31, 10.2 pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ //
MBh, 2, 31, 11.2 ākarṣaḥ kuntalaścaiva vānavāsyāndhrakāstathā //
MBh, 2, 31, 12.1 draviḍāḥ siṃhalāścaiva rājā kāśmīrakastathā /
MBh, 2, 31, 13.1 bāhlikāścāpare śūrā rājānaḥ sarva eva te /
MBh, 2, 31, 15.1 rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ /
MBh, 2, 31, 16.1 ulmuko niśaṭhaścaiva vīraḥ prādyumnir eva ca /
MBh, 2, 31, 16.1 ulmuko niśaṭhaścaiva vīraḥ prādyumnir eva ca /
MBh, 2, 32, 1.2 pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ /
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 33, 23.1 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira /
MBh, 2, 33, 29.2 bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ //
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 16.1 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt /
MBh, 2, 34, 20.2 tvām eva kuravo vyaktaṃ pralambhante janārdana //
MBh, 2, 35, 22.1 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ /
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 2, 35, 25.2 diśaścopadiśaścaiva sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 37, 14.2 prabhavaścaiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira //
MBh, 2, 38, 33.1 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ /
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 41, 18.2 mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā //
MBh, 2, 41, 29.2 uvāca matimān bhīṣmastān eva vasudhādhipān //
MBh, 2, 41, 33.2 yāvad asyaiva devasya dehaṃ viśatu pātitaḥ //
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 2, 42, 21.1 tathā bruvata evāsya bhagavānmadhusūdanaḥ /
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 42, 44.1 anvagacchaṃstathaivānyān kṣatriyān kṣatriyarṣabhāḥ /
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 42, 52.2 subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ //
MBh, 2, 42, 53.1 niṣkramyāntaḥpurāccaiva yudhiṣṭhirasahāyavān /
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 2, 43, 27.1 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam /
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
MBh, 2, 43, 31.1 aśaktaścaika evāhaṃ tām āhartuṃ nṛpaśriyam /
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 44, 12.3 etān eva vijeṣyāmi yadi tvam anumanyase //
MBh, 2, 44, 22.2 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala /
MBh, 2, 45, 4.2 dīnaścintāparaścaiva tad viddhi bharatarṣabha //
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 2, 45, 28.2 tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha //
MBh, 2, 45, 55.1 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe /
MBh, 2, 45, 56.2 khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram //
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 46, 5.3 bhūya eva mahārāja yadi te śravaṇe matiḥ //
MBh, 2, 46, 29.1 punaśca tādṛśīm eva vāpīṃ jalajaśālinīm /
MBh, 2, 47, 11.2 kambalān vividhāṃścaiva dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 17.2 tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api //
MBh, 2, 47, 22.2 aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā //
MBh, 2, 47, 23.1 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ /
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 47, 24.2 aparāntasamudbhūtāṃstathaiva paraśūñ śitān //
MBh, 2, 47, 27.1 koṭiśaścaiva bahuśaḥ suvarṇaṃ padmasaṃmitam /
MBh, 2, 48, 5.2 himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu //
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 2, 48, 15.1 śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate /
MBh, 2, 48, 15.1 śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate /
MBh, 2, 48, 17.2 dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api //
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 48, 30.1 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca /
MBh, 2, 48, 32.1 prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ /
MBh, 2, 48, 32.2 upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca /
MBh, 2, 48, 37.1 pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca /
MBh, 2, 48, 37.2 visṛjyamānaṃ cānyatra puṇyāhasvana eva ca //
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 50, 1.3 dveṣṭā hyasukham ādatte yathaiva nidhanaṃ tathā //
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 51, 8.2 varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati //
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 2, 51, 13.1 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ tadvartināṃ cāpi tathaiva yuktam /
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 52, 6.3 prīto rājan putragaṇair vinītair viśoka evātmaratir dṛḍhātmā //
MBh, 2, 52, 8.2 prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve //
MBh, 2, 52, 10.3 kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 52, 24.1 sametya ca mahābāhuḥ somadattena caiva ha /
MBh, 2, 52, 25.1 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ /
MBh, 2, 52, 34.2 kalyāṇamanasaścaiva brāhmaṇān svasti vācya ca //
MBh, 2, 53, 3.2 śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat //
MBh, 2, 53, 5.1 akṣaglahaḥ so 'bhibhavet paraṃ nas tenaiva kālo bhavatīdam āttha /
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 53, 17.2 upohyamāne dyūte tu rājānaḥ sarva eva te /
MBh, 2, 53, 18.1 bhīṣmo droṇaḥ kṛpaścaiva viduraśca mahāmatiḥ /
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 2, 53, 24.2 santi me maṇayaścaiva dhanāni vividhāni ca /
MBh, 2, 53, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 1.2 mattaḥ kaitavakenaiva yajjito 'smi durodaram /
MBh, 2, 54, 3.2 ityuktaḥ śakuniḥ prāha jitam ityeva taṃ nṛpam //
MBh, 2, 54, 7.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 11.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 16.2 etāvantyeva dāsānāṃ sahasrāṇyuta santi me /
MBh, 2, 54, 18.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 2, 54, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 23.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 2, 54, 27.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 54, 29.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 56, 3.1 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 2, 57, 9.2 sa eva tasya kurute kāryāṇām anuśāsanam //
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 2, 58, 3.1 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam /
MBh, 2, 58, 3.2 śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām /
MBh, 2, 58, 4.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 6.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 8.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 10.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 13.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 15.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 25.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 28.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 58, 34.1 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā /
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 58, 43.2 jitam ityeva tān akṣān punar evānvapadyata //
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 10.3 ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ //
MBh, 2, 60, 16.2 ihaivaitām ānaya prātikāmin pratyakṣam asyāḥ kuravo bruvantu //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 38.2 gāndhārarājaḥ subalasya putras tathaiva duḥśāsanam abhyanandat //
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 60, 46.3 duḥśāsanaḥ paruṣāṇyapriyāṇi vākyānyuvācāmadhurāṇi caiva //
MBh, 2, 61, 1.3 na tābhir uta dīvyanti dayā caivāsti tāsvapi //
MBh, 2, 61, 3.1 vāhanāni dhanaṃ caiva kavacānyāyudhāni ca /
MBh, 2, 61, 3.2 rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 12.2 avivekena vākyasya narakaḥ sadya eva naḥ //
MBh, 2, 61, 14.1 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca /
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 62, 7.2 snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm //
MBh, 2, 62, 19.2 yat kṛcchram api samprāptā dharmam evānvavekṣase //
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 2, 62, 24.1 tiṣṭhatvayaṃ praśna udārasattve bhīme 'rjune sahadeve tathaiva /
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 2, 62, 38.1 tam uvāca tadā bhīṣmo droṇo vidura eva ca /
MBh, 2, 63, 9.1 bhīmārjunau yamau caiva sthitau te nṛpa śāsane /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 2, 63, 23.2 bhīṣmadroṇau gautamaścāpi vidvān svasti svastītyapi caivāhur uccaiḥ //
MBh, 2, 63, 24.1 tato gāndhārī viduraścaiva vidvāṃs tam utpātaṃ ghoram ālakṣya rājñe /
MBh, 2, 63, 36.2 vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā //
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 64, 11.2 adyaivaitānnihanmīha praśādhi vasudhām imām //
MBh, 2, 65, 3.1 idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam /
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 2, 66, 37.1 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 67, 8.2 amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 67, 21.3 jitam ityeva śakunir yudhiṣṭhiram abhāṣata //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 13.2 tathaiva pāṇḍavāḥ sarve yathā kākayavā api //
MBh, 2, 68, 15.1 tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt /
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 2, 68, 29.1 vākyaśūrasya caivāsya paruṣasya durātmanaḥ /
MBh, 2, 68, 30.2 naiva vācā vyavasitaṃ bhīma vijñāyate satām /
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 69, 2.1 droṇaṃ kṛpaṃ nṛpāṃścānyān aśvatthāmānam eva ca /
MBh, 2, 69, 3.1 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ /
MBh, 2, 69, 3.1 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ /
MBh, 2, 69, 4.3 manobhir eva kalyāṇaṃ dadhyuste tasya dhīmataḥ //
MBh, 2, 69, 5.3 sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā //
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 2, 69, 10.1 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ /
MBh, 2, 69, 16.2 visarge caiva kaubere vāruṇe caiva saṃyame //
MBh, 2, 69, 16.2 visarge caiva kaubere vāruṇe caiva saṃyame //
MBh, 2, 69, 17.1 ātmapradānaṃ saumyatvam adbhyaścaivopajīvanam /
MBh, 2, 70, 19.2 manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi //
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 2, 71, 2.1 dhaumyaścaiva kathaṃ kṣattar draupadī vā tapasvinī /
MBh, 2, 71, 33.2 duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān //
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 2, 72, 34.2 bāhupraharaṇenaiva bhīmena nihato yudhi //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 1, 23.1 mohajālasya yonir hi mūḍhair eva samāgamaḥ /
MBh, 3, 1, 26.2 puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt //
MBh, 3, 1, 30.1 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ /
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 1, 41.2 sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ /
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 2, 34.2 adharmabahulā caiva ghorā pāpānubandhinī //
MBh, 3, 2, 40.1 artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
MBh, 3, 2, 41.1 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca /
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 2, 45.1 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ /
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 3, 2, 51.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 3, 2, 55.2 putradārabhṛtāś caiva nirdaheyur apūjitāḥ //
MBh, 3, 2, 73.2 aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret //
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 3, 29.1 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ /
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 6, 2.2 yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam //
MBh, 3, 6, 5.2 jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat //
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 6, 10.1 tata utthāya viduraṃ pāṇḍaveyāḥ pratyagṛhṇan nṛpate sarva eva /
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 7, 14.2 śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ //
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 8, 12.3 aikamatyaṃ hi no rājan sarveṣām eva lakṣyate //
MBh, 3, 8, 14.2 roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāvubhau //
MBh, 3, 8, 19.1 yāvad eva paridyūnā yāvacchokaparāyaṇāḥ /
MBh, 3, 8, 20.2 bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā //
MBh, 3, 9, 2.2 nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ //
MBh, 3, 9, 9.2 pāṇḍavaiḥ sahito rājann eka evāsahāyavān //
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 10, 16.2 yadi putrasahasraṃ me sarvatra samam eva me /
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 11, 1.3 ahaṃ caiva vijānāmi sarve ceme narādhipāḥ //
MBh, 3, 11, 2.2 tad eva viduro 'pyāha bhīṣmo droṇaś ca māṃ mune //
MBh, 3, 11, 4.3 anvīya pāṇḍavān bhrātṝn ihaivāsmaddidṛkṣayā //
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 12, 35.1 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca /
MBh, 3, 12, 40.2 nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ //
MBh, 3, 12, 48.2 yathaivotpalapadmāni mattayor dvipayos tathā //
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 13, 58.1 garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān /
MBh, 3, 13, 76.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā //
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 13, 100.2 puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam //
MBh, 3, 13, 102.1 labdhāham api tatraiva vasatā savyasācinā /
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 14, 3.2 bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca //
MBh, 3, 14, 9.1 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca /
MBh, 3, 14, 16.1 śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ /
MBh, 3, 15, 6.2 āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt //
MBh, 3, 15, 22.2 śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam //
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 16, 6.2 sakacagrahaṇī caiva solkālātāvapothikā //
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 3, 16, 16.1 udapānāḥ kuruśreṣṭha tathaivāpyambarīṣakāḥ /
MBh, 3, 17, 3.2 valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam //
MBh, 3, 17, 4.2 pravaṇā nava caivāsañśālvasya śibire nṛpa //
MBh, 3, 17, 15.1 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ /
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 20.1 cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau /
MBh, 3, 19, 25.1 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ /
MBh, 3, 20, 6.1 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ /
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 21, 7.2 rājānam āhukaṃ caiva tathaivānakadundubhim /
MBh, 3, 21, 7.2 rājānam āhukaṃ caiva tathaivānakadundubhim /
MBh, 3, 21, 14.2 sarāṃsi saritaś caiva mārttikāvatam āsadam //
MBh, 3, 21, 17.2 āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ //
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 21, 33.1 tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam /
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 21, 35.2 vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam /
MBh, 3, 22, 3.1 tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva /
MBh, 3, 22, 4.2 dārukaṃ vājinaś caiva rathaṃ ca samavākirat //
MBh, 3, 22, 11.1 āhukasya vaco vīra tasyaiva paricārakaḥ /
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 23, 7.1 tasminn uparate śabde punar evānyato 'bhavat /
MBh, 3, 23, 9.1 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata /
MBh, 3, 23, 14.2 dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi //
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 23, 21.2 mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara //
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 25, 5.2 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā /
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 25, 14.1 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ /
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 26, 8.2 dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 27, 3.1 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ /
MBh, 3, 27, 4.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata //
MBh, 3, 27, 7.2 bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha //
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 27, 24.1 ṛtavākca suvāk caiva bṛhadaśva ṛtāvasuḥ /
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 28, 16.1 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām /
MBh, 3, 28, 33.1 nūnaṃ ca tava naivāsti manyur bharatasattama /
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 18.2 prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā //
MBh, 3, 29, 21.1 yo 'pakartṝṃśca kartṝṃśca tejasaivopagacchati /
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 29, 23.2 sa vai sukham avāpnoti loke 'muṣminn ihaiva ca //
MBh, 3, 29, 29.2 kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā //
MBh, 3, 29, 31.3 tathā lokabhayāccaiva kṣantavyam aparādhinaḥ //
MBh, 3, 30, 9.1 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 30, 13.1 tasmād balavatā caiva durbalena ca nityadā /
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 30, 32.2 kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam //
MBh, 3, 30, 38.2 ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān //
MBh, 3, 30, 41.1 kṣantavyam eva satataṃ puruṣeṇa vijānatā /
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 45.2 ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ /
MBh, 3, 30, 45.3 kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ //
MBh, 3, 30, 45.3 kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ //
MBh, 3, 30, 46.1 somadatto yuyutsuś ca droṇaputras tathaiva ca /
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 30, 49.2 arhas tasyāham ity eva tasmān māṃ vindate kṣamā //
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 5.2 brāhmaṇā guravaś caiva jānantyapi ca devatāḥ //
MBh, 3, 31, 6.1 bhīmasenārjunau caiva mādreyau ca mayā saha /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 31, 21.1 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye /
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 3, 31, 33.1 anyathaiva hi manyante puruṣās tāni tāni ca /
MBh, 3, 31, 33.2 anyathaiva prabhus tāni karoti vikaroti ca //
MBh, 3, 31, 38.2 anāryān sukhinaś caiva vihvalāmīva cintayā //
MBh, 3, 31, 42.2 kāraṇaṃ balam eveha janāñśocāmi durbalān //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 4.3 dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam //
MBh, 3, 32, 4.3 dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam //
MBh, 3, 32, 6.1 ativādānmadāccaiva mā dharmam atiśaṅkitaḥ /
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 32, 14.1 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca /
MBh, 3, 32, 14.2 rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca //
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 32, 27.1 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ /
MBh, 3, 32, 31.1 etāvad eva paryāptam upamānaṃ śucismite /
MBh, 3, 32, 32.1 bahunāpi hyavidvāṃso naiva tuṣyanty abuddhayaḥ /
MBh, 3, 32, 33.2 prabhavaś cāpyayaś caiva devaguhyāni bhāmini //
MBh, 3, 32, 35.1 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ /
MBh, 3, 33, 1.3 īśvaraṃ kuta evāham avamaṃsye prajāpatim //
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 33, 19.1 dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ /
MBh, 3, 33, 24.1 saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha /
MBh, 3, 33, 29.1 kartṛtvād eva puruṣaḥ karmasiddhau praśasyate /
MBh, 3, 33, 30.1 sarvam eva haṭhenaike diṣṭenaike vadantyuta /
MBh, 3, 33, 31.1 na caivaitāvatā kāryaṃ manyanta iti cāpare /
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 3, 33, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmataḥ /
MBh, 3, 33, 34.1 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ /
MBh, 3, 33, 35.2 tat tat saphalam eva syād yadi na syāt purākṛtam //
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 36.2 tathaivānarthasiddhiṃ ca yathā lokās tathaiva te //
MBh, 3, 33, 37.1 kartavyaṃ tveva karmeti manor eṣa viniścayaḥ /
MBh, 3, 33, 38.1 kurvato hi bhavatyeva prāyeṇeha yudhiṣṭhira /
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 33, 45.1 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapatyuta /
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā /
MBh, 3, 33, 51.2 bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ //
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 33, 54.2 ānṛṇyam āpnoti naraḥ parasyātmana eva ca //
MBh, 3, 33, 55.1 na caivātmāvamantavyaḥ puruṣeṇa kadācana /
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 20.2 anyair apahṛte rājye praśaṃsaiva na garhaṇā //
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 24.2 rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ //
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 49.2 tejasaivārthalipsāyāṃ yatasva puruṣarṣabha //
MBh, 3, 34, 51.1 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 34, 68.1 sarvathā saṃhatair eva durbalair balavān api /
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 34, 81.1 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam /
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 36, 6.2 prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe //
MBh, 3, 36, 6.2 prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe //
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 28.1 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ /
MBh, 3, 37, 7.1 bhūriśravāḥ śalaścaiva jalasaṃdhaśca vīryavān /
MBh, 3, 37, 8.2 sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ //
MBh, 3, 37, 9.1 rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ /
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 30.1 astrāṇīndrācca rudrācca lokapālebhya eva ca /
MBh, 3, 37, 35.2 anujñāya ca kaunteyaṃ tatraivāntaradhīyata //
MBh, 3, 38, 7.1 sarvayodheṣu caivāsya sadā vṛttir anuttamā /
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 38, 24.2 jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca /
MBh, 3, 38, 24.2 jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca /
MBh, 3, 38, 25.3 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ //
MBh, 3, 38, 28.1 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ /
MBh, 3, 38, 29.1 himavantam atikramya gandhamādanam eva ca /
MBh, 3, 38, 45.2 arjuno 'pyatha tatraiva tasthau yogasamanvitaḥ //
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 12.3 vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata //
MBh, 3, 39, 18.2 puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ //
MBh, 3, 39, 21.3 dviguṇenaiva kālena dvitīyaṃ māsam atyagāt //
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 40, 22.1 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ /
MBh, 3, 40, 22.2 mamaiva ca prahāreṇa jīvitād vyavaropitaḥ //
MBh, 3, 40, 51.1 nirucchvāso 'bhavaccaiva saṃniruddho mahātmanā /
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 42, 11.1 trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān /
MBh, 3, 42, 19.3 nivātakavacāś caiva saṃsādhyāḥ kurunandana //
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 3, 43, 9.2 dṛṣṭvā pārtho mahābāhur devam evānvatarkayat //
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 43, 29.2 svayaiva prabhayā tatra dyotante puṇyalabdhayā //
MBh, 3, 43, 33.2 guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 44, 14.2 tumburur nāradaś caiva gandharvau ca hahāhuhū //
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 46, 8.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 3, 46, 18.1 yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī /
MBh, 3, 46, 38.1 yasya mantrī ca goptā ca suhṛccaiva janārdanaḥ /
MBh, 3, 47, 4.2 vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān /
MBh, 3, 47, 7.1 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān /
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 49, 13.3 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ //
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 49, 22.1 tathaiva vedavacanaṃ śrūyate nityadā vibho /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 51, 12.1 nāradaḥ parvataś caiva mahātmānau mahāvratau /
MBh, 3, 51, 16.2 ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk //
MBh, 3, 51, 23.2 śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta //
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 10.1 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata /
MBh, 3, 52, 13.1 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 52, 23.1 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ /
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 53, 18.2 mām eva gatasaṃkalpā vṛṇīte surasattamāḥ //
MBh, 3, 53, 19.1 abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ /
MBh, 3, 53, 21.1 etāvad eva vibudhā yathāvṛttam udāhṛtam /
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 54, 16.1 vācā ca manasā caiva namaskāraṃ prayujya sā /
MBh, 3, 54, 18.1 vācā ca manasā caiva yathā nābhicarāmyaham /
MBh, 3, 54, 18.2 tena satyena vibudhās tam eva pradiśantu me //
MBh, 3, 54, 19.2 tena satyena me devās tam eva pradiśantu me //
MBh, 3, 54, 20.1 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ /
MBh, 3, 54, 24.2 bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 54, 30.2 lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ //
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 3, 59, 23.2 doleva muhur āyāti yāti caiva sabhāṃ muhuḥ //
MBh, 3, 59, 25.2 jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ //
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 61, 48.1 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā /
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 61, 59.1 abbhakṣair vāyubhakṣaiśca pattrāhāraistathaiva ca /
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 61.2 śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam //
MBh, 3, 61, 68.1 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha /
MBh, 3, 61, 80.1 sā vanāni girīṃś caiva sarāṃsi saritas tathā /
MBh, 3, 61, 89.2 tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam //
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 62, 12.3 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu //
MBh, 3, 62, 28.2 dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān //
MBh, 3, 62, 36.2 ihaiva vasatī bhadre bhartāram upalapsyase //
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 63, 19.3 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara //
MBh, 3, 63, 20.2 ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati //
MBh, 3, 63, 24.2 nāgarājas tato rājaṃs tatraivāntaradhīyata //
MBh, 3, 64, 3.1 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca /
MBh, 3, 64, 15.2 vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran //
MBh, 3, 65, 2.2 mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām //
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 14.2 yathaiva hi mamaiśvaryaṃ damayanti tathā tava //
MBh, 3, 66, 18.2 pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau //
MBh, 3, 66, 20.1 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa /
MBh, 3, 66, 22.1 tataḥ sā nacirād eva vidarbhān agamacchubhā /
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 67, 18.2 punarāgamanaṃ caiva tathā kāryam atandritaiḥ //
MBh, 3, 68, 7.2 kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata //
MBh, 3, 68, 8.3 rahitā bhartṛbhiś caiva na krudhyanti kadācana //
MBh, 3, 68, 12.2 śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya //
MBh, 3, 68, 16.2 tenaiva maṅgalenāśu sudevo yātu māciram /
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 69, 16.2 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka /
MBh, 3, 69, 16.3 yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya //
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 1.2 sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca /
MBh, 3, 70, 10.3 ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca //
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 71, 32.1 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā /
MBh, 3, 72, 14.2 ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ /
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā /
MBh, 3, 72, 21.2 tad eva vākyaṃ vaidarbhī śrotum icchatyaninditā //
MBh, 3, 72, 24.2 bāṣpasaṃdigdhayā vācā punar evedam abravīt //
MBh, 3, 72, 26.1 rahitā bhartṛbhiś caiva na krudhyanti kadācana /
MBh, 3, 72, 30.2 tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam //
MBh, 3, 72, 30.2 tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam //
MBh, 3, 73, 11.2 sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā //
MBh, 3, 73, 14.2 yad agnim api saṃspṛśya naiva dahyatyasau śubhe //
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 73, 27.2 tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham //
MBh, 3, 74, 19.1 mama ca vyavasāyena tapasā caiva nirjitaḥ /
MBh, 3, 74, 23.2 śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ //
MBh, 3, 75, 21.1 tathaiva maladigdhāṅgī pariṣvajya śucismitā /
MBh, 3, 76, 16.1 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati /
MBh, 3, 76, 18.2 sūtam anyam upādāya yayau svapuram eva hi //
MBh, 3, 77, 2.2 pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ //
MBh, 3, 77, 3.2 praviveśātisaṃrabdhas tarasaiva mahāmanāḥ //
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 77, 23.1 saubhrātraṃ caiva me tvatto na kadācit prahāsyati /
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi mā śucaḥ //
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 78, 13.3 arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ //
MBh, 3, 79, 2.2 ādityānāṃ yathā viṣṇus tathaiva pratibhāti me //
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 19.2 tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ //
MBh, 3, 80, 25.3 kṛtam ityeva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum //
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 80, 34.2 phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ //
MBh, 3, 80, 43.2 gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho //
MBh, 3, 80, 46.1 tasmiṃstīrthe mahābhāga nityam eva pitāmahaḥ /
MBh, 3, 80, 50.3 tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ //
MBh, 3, 80, 54.2 puṣkare snātamātrasya sarvam eva praṇaśyati //
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 57.2 kārttikīṃ vā vased ekāṃ puṣkare samam eva tat //
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 80, 77.2 yatra saṃnihito nityaṃ svayam eva hutāśanaḥ /
MBh, 3, 80, 84.2 mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha //
MBh, 3, 80, 92.2 gamanād eva tasyāṃ hi hayamedham avāpnuyāt //
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 80, 98.1 reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 80, 117.1 gamanād eva rājendra dīrghasattram ariṃdama /
MBh, 3, 80, 122.2 gosahasraphalaṃ caiva prāpnuyād bharatarṣabha //
MBh, 3, 80, 123.3 gavāmayam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 80, 129.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 7.2 yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet //
MBh, 3, 81, 11.3 daśāśvamedhike snātvā tad eva labhate phalam //
MBh, 3, 81, 19.1 tatraiva ca mahārāja yakṣī lokapariśrutā /
MBh, 3, 81, 23.2 pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ /
MBh, 3, 81, 32.2 āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā //
MBh, 3, 81, 47.1 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata /
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 81, 52.2 daśāśvamedhikaṃ caiva tasmiṃstīrthe mahīpate /
MBh, 3, 81, 58.2 brahmodumbaram ityeva prakāśaṃ bhuvi bhārata //
MBh, 3, 81, 59.2 kedāre caiva rājendra kapiṣṭhalamahātmanaḥ //
MBh, 3, 81, 63.3 ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama //
MBh, 3, 81, 84.1 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe /
MBh, 3, 81, 109.2 tvām eva bhagavan sarve praviśanti yugakṣaye //
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 119.1 viśvāmitrasya tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 120.3 punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 81, 129.1 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 132.1 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha /
MBh, 3, 81, 132.2 avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha /
MBh, 3, 81, 136.2 sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute //
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 81, 141.2 tam arcayitvā deveśaṃ gamanād eva sidhyati //
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 81, 148.1 tatraiva ca mahārāja viśveśvaram umāpatim /
MBh, 3, 81, 152.1 gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha /
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 81, 163.3 sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ //
MBh, 3, 81, 171.1 gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 82, 4.2 tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate //
MBh, 3, 82, 10.1 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata /
MBh, 3, 82, 13.3 tataḥ śākambharītyeva nāma tasyāḥ pratiṣṭhitam //
MBh, 3, 82, 24.2 puṇḍarīkam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 31.1 gaṅgāsaṃgamayoścaiva snāti yaḥ saṃgame naraḥ /
MBh, 3, 82, 31.2 daśāśvamedhān āpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 43.1 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata /
MBh, 3, 82, 46.1 kṛttikāmaghayoś caiva tīrtham āsādya bhārata /
MBh, 3, 82, 56.3 punātyāsaptamaṃ caiva kulaṃ bharatasattama //
MBh, 3, 82, 70.2 gomatīgaṅgayoś caiva saṃgame lokaviśrute /
MBh, 3, 82, 70.3 agniṣṭomam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 71.2 aśvamedham avāpnoti gamanād eva bhārata //
MBh, 3, 82, 73.2 akṣayān prāpnuyāllokān kulaṃ caiva samuddharet //
MBh, 3, 82, 74.2 pauṇḍarīkam avāpnoti prabhātām eva śarvarīm //
MBh, 3, 82, 83.1 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha /
MBh, 3, 82, 101.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 122.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 125.1 sarvatīrthavare caiva yo vaseta mahāhrade /
MBh, 3, 82, 129.2 kumāradhārā tatraiva triṣu lokeṣu viśrutā //
MBh, 3, 82, 142.2 daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet //
MBh, 3, 83, 12.2 gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet //
MBh, 3, 83, 15.1 mataṃgasya tu kedāras tatraiva kurunandana /
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 83, 28.2 rūpasya bhāgī bhavati subhagaś caiva jāyate //
MBh, 3, 83, 34.2 jātimātrahrade caiva tathā kanyāśrame nṛpa //
MBh, 3, 83, 35.2 agniṣṭomaśataṃ vinded gamanād eva bhārata //
MBh, 3, 83, 46.2 harir nārāyaṇo devo mahādevas tathaiva ca //
MBh, 3, 83, 58.1 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati /
MBh, 3, 83, 66.2 sanatkumārapramukhās tathaiva paramarṣayaḥ //
MBh, 3, 83, 67.1 aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare /
MBh, 3, 83, 68.1 saritaḥ sāgarāś caiva gandharvāpsarasas tathā /
MBh, 3, 83, 72.2 tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ //
MBh, 3, 83, 79.2 yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana //
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 83, 80.2 snāta eva tadāpnoti gaṅgāyamunasaṃgame //
MBh, 3, 83, 82.2 daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana //
MBh, 3, 83, 94.2 tava dharmeṇa dharmajña nityam evābhitoṣitāḥ //
MBh, 3, 83, 96.3 prītaḥ prītena manasā tatraivāntaradhīyata //
MBh, 3, 83, 97.2 pulastyavacanāccaiva pṛthivīm anucakrame //
MBh, 3, 83, 103.1 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ /
MBh, 3, 83, 106.2 sameṣyati tvayā caiva tena sārdham anuvraja //
MBh, 3, 83, 113.3 anujñāpya mahātmānaṃ tatraivāntaradhīyata //
MBh, 3, 83, 114.1 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan /
MBh, 3, 84, 13.1 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ /
MBh, 3, 84, 19.2 sarāṃsi saritaś caiva ramaṇīyāṃśca parvatān //
MBh, 3, 85, 8.1 mahānadī ca tatraiva tathā gayaśiro 'nagha /
MBh, 3, 85, 14.1 yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ /
MBh, 3, 85, 17.1 ayajad yatra kaunteya pūrvam eva pitāmahaḥ /
MBh, 3, 85, 23.2 saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca //
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 86, 14.1 tatraiva tṛṇasomāgneḥ sampannaphalamūlavān /
MBh, 3, 86, 15.2 agastyasyāśramaś caiva bahumūlaphalodakaḥ //
MBh, 3, 86, 24.2 āste harir acintyātmā tatraiva madhusūdanaḥ //
MBh, 3, 87, 9.1 tatra puṇyahradas tāta mainākaś caiva parvataḥ /
MBh, 3, 87, 10.2 cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava /
MBh, 3, 87, 10.3 tatrālpenaiva sidhyanti mānavās tapasā vibho //
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 26.2 tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ //
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 90, 9.2 idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha //
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 90, 20.1 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te /
MBh, 3, 91, 8.2 aṣṭakasya ca rājarṣer lomapādasya caiva ha //
MBh, 3, 91, 10.2 gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn /
MBh, 3, 91, 16.1 lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam /
MBh, 3, 92, 6.1 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho /
MBh, 3, 92, 7.2 tān adharmakṛto darpaḥ pūrvam eva samāviśat //
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 92, 17.1 yathaiva hi nṛgo rājā śibir auśīnaro yathā /
MBh, 3, 93, 6.1 gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ /
MBh, 3, 93, 10.1 saro gayaśiro yatra puṇyā caiva mahānadī /
MBh, 3, 93, 12.1 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate /
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 97, 6.1 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ /
MBh, 3, 97, 12.3 tāvad eva suvarṇasya ditsitaṃ te mahāsura //
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 22.1 tata ādhāya garbhaṃ tam agamad vanam eva saḥ /
MBh, 3, 97, 23.3 sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ //
MBh, 3, 97, 24.2 sa bāla eva tejasvī pitus tasya niveśane /
MBh, 3, 98, 1.2 bhūya evāham icchāmi maharṣes tasya dhīmataḥ /
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 100, 5.2 bharadvājāśrame caiva niyatā brahmacāriṇaḥ /
MBh, 3, 100, 10.1 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca /
MBh, 3, 100, 15.2 śramaṃ jagmuśca paramam ājagmuḥ kṣayam eva ca //
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 103, 13.2 tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ //
MBh, 3, 104, 12.1 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ /
MBh, 3, 104, 15.1 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva /
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 104, 17.2 vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ //
MBh, 3, 105, 4.2 sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ //
MBh, 3, 105, 10.2 rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata //
MBh, 3, 105, 13.2 nādhyagacchanta turagam aśvahartāram eva ca //
MBh, 3, 105, 15.2 na cāśvam adhigacchāmo nāśvahartāram eva ca //
MBh, 3, 105, 18.2 bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ //
MBh, 3, 105, 19.3 kuddālair hreṣukaiścaiva samudram akhanaṃs tadā //
MBh, 3, 106, 5.3 ātmānam ātmanāśvāsya hayam evānvacintayat //
MBh, 3, 106, 21.1 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha /
MBh, 3, 106, 27.1 tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ /
MBh, 3, 106, 35.2 praśaśāsa mahārāja yathaivāsya pitāmahaḥ //
MBh, 3, 109, 5.2 lomaśaṃ punar eva sma paryapṛcchat tad adbhutam //
MBh, 3, 109, 9.2 vyāharaṃś caiva puruṣo meghena vinivāryate //
MBh, 3, 109, 13.2 nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum //
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 110, 2.1 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ /
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 110, 16.2 ṛśyaśṛṅgas taponityo vana eva vyavardhata //
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 12.2 phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva /
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 111, 18.2 tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva //
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 112, 18.1 gacchāmi tasyāntikam eva tāta kā nāma sā vratacaryā ca tasya /
MBh, 3, 113, 7.1 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm /
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 113, 19.2 śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva //
MBh, 3, 113, 19.2 śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva //
MBh, 3, 113, 21.2 jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā //
MBh, 3, 113, 23.2 nalasya vā damayantī yathābhūd yathā śacī vajradharasya caiva //
MBh, 3, 113, 24.1 nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha /
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 12.2 devayānas tasya panthāś cakṣuś caiva prakāśate //
MBh, 3, 114, 14.2 upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana /
MBh, 3, 115, 2.2 bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān //
MBh, 3, 115, 4.2 tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam //
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 115, 23.2 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai /
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 3, 118, 16.2 saṃtarpayāmāsa tathaiva kṛṣṇā te cāpi viprāḥ saha lomaśena //
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 119, 2.2 vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam //
MBh, 3, 119, 14.2 śrutvaiva śabdaṃ hi vṛkodarasya muñcanti sainyāni śakṛtsamūtram //
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 120, 24.1 ubhau hi yuddhe 'pratimau pṛthivyāṃ vṛkodaraś caiva dhanaṃjayaś ca /
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 121, 2.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca /
MBh, 3, 121, 5.1 teṣveva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 121, 15.3 vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 122, 8.1 sā caiva sudatī tatra paśyamānā manoramān /
MBh, 3, 122, 9.1 rūpeṇa vayasā caiva madanena madena ca /
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 3, 122, 23.1 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava /
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 12.1 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu /
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 124, 13.2 etad eva yadā vākyam āmreḍayati vāsavaḥ /
MBh, 3, 125, 5.1 somārhāvaśvināvetau yathaivādya kṛtau tvayā /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 125, 13.1 ārcīkaparvataś caiva nivāso vai manīṣiṇām /
MBh, 3, 125, 14.2 vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca //
MBh, 3, 126, 9.1 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ /
MBh, 3, 126, 10.2 tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ /
MBh, 3, 126, 16.2 nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te //
MBh, 3, 126, 17.2 yuvanāśvo mayetyeva satyaṃ samabhipadyata //
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 31.2 abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan //
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 126, 36.2 nirjitā śāsanād eva saratnākarapattanā //
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 127, 18.3 kṛtam eva hi tad viddhi bhagavān prabravītu me //
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 128, 7.1 jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 128, 14.3 icchāmyaham anenaiva saha vastuṃ surālaye //
MBh, 3, 128, 17.4 saha tenaiva vipreṇa guruṇā sa gurupriyaḥ //
MBh, 3, 129, 2.2 yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ //
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 129, 15.1 atraiva bharato rājā medhyam aśvam avāsṛjat /
MBh, 3, 129, 16.1 atraiva puruṣavyāghra maruttaḥ sattram uttamam /
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 3, 129, 21.3 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca //
MBh, 3, 130, 9.1 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ /
MBh, 3, 130, 11.2 agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata //
MBh, 3, 130, 15.2 āśramaś caiva rukmiṇyā yatrāśāmyad akopanā //
MBh, 3, 130, 17.1 jalāṃ copajalāṃ caiva yamunām abhito nadīm /
MBh, 3, 131, 18.2 tam utsṛja mahīpāla kapotam imam eva me //
MBh, 3, 132, 3.2 aṣṭāvakraś caiva kahoḍasūnur auddālakiḥ śvetaketuś ca rājan //
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 133, 10.2 vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ /
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 134, 12.2 ṣaḍādhāne dakṣiṇām āhur eke ṣaḍ eveme ṛtavaḥ kālacakram /
MBh, 3, 134, 13.3 saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā //
MBh, 3, 134, 15.2 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam /
MBh, 3, 134, 16.3 daśaiva māsān bibhrati garbhavatyo daśerakā daśa dāśā daśārṇāḥ //
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 134, 18.2 saṃvatsaraṃ dvādaśamāsam āhur jagatyāḥ pādo dvādaśaivākṣarāṇi /
MBh, 3, 134, 20.2 adhomukhaṃ dhyānaparaṃ tadānīm aṣṭāvakraṃ cāpyudīryantam eva //
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 135, 8.2 atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya //
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 136, 7.3 sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata //
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 137, 8.1 śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam /
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 138, 13.2 gatavān eva kopasya vaśaṃ paramadurmatiḥ //
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 139, 3.2 āśrame tvabhavad raibhyo bhāryā caiva parāvasoḥ //
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 3, 139, 19.1 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira /
MBh, 3, 140, 4.1 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam /
MBh, 3, 140, 5.2 tathā kimpuruṣā rājan yakṣāś caiva caturguṇāḥ //
MBh, 3, 140, 13.2 gaṅgā ca yamunā caiva parvataś ca dadhātu te //
MBh, 3, 140, 16.3 śūnye'rjune'saṃnihite ca tāta tvam eva kṛṣṇāṃ bhajase 'sukheṣu //
MBh, 3, 141, 1.3 agninā tapasā caiva śakyaṃ gantuṃ vṛkodara //
MBh, 3, 141, 4.2 sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ //
MBh, 3, 141, 6.2 ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 141, 8.3 vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā //
MBh, 3, 141, 10.2 sūdāḥ paurogavāś caiva manyate yatra no bhavān //
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 141, 15.2 padbhir eva gamiṣyāmo mā rājan vimanā bhava //
MBh, 3, 141, 19.2 balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām //
MBh, 3, 141, 22.3 tapasā caiva kaunteya sarve yokṣyāmahe vayam //
MBh, 3, 141, 27.1 tatra te pūjitāstena sarva eva sukhoṣitāḥ /
MBh, 3, 141, 28.1 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā /
MBh, 3, 141, 29.2 padbhir eva mahāvīryā yayuḥ kauravanandanāḥ //
MBh, 3, 142, 6.1 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca /
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 143, 3.1 sarāṃsi saritaścaiva parvatāṃśca vanāni ca /
MBh, 3, 143, 7.2 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot //
MBh, 3, 144, 14.1 tat sarvam anavāpyaiva śramaśokāddhi karśitā /
MBh, 3, 145, 8.2 svenaivātmaprabhāvena dvitīya iva bhāskaraḥ //
MBh, 3, 145, 13.2 tathā kimpuruṣaiścaiva gandharvaiś ca samantataḥ //
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 145, 39.2 hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam //
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 146, 14.1 vātaṃ tam evābhimukho yatas tat puṣpam āgatam /
MBh, 3, 146, 39.1 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ /
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 146, 79.2 varjitaṃ mānuṣair bhāvais tathaiva puruṣair api //
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 148, 10.3 kṛtam eva na kartavyaṃ tasmin kāle yugottame //
MBh, 3, 148, 13.2 abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca //
MBh, 3, 148, 26.2 viṣṇur vai pītatāṃ yāti caturdhā veda eva ca //
MBh, 3, 148, 30.2 kāmāś copadravāś caiva tadā daivatakāritāḥ //
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 149, 34.1 dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 149, 41.2 nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam //
MBh, 3, 149, 47.1 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā /
MBh, 3, 150, 11.1 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava /
MBh, 3, 150, 12.2 tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn //
MBh, 3, 151, 8.2 rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca //
MBh, 3, 151, 9.1 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 152, 5.3 gandharvāpsarasaścaiva viharantyatra pāṇḍava //
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 152, 19.1 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva /
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 153, 9.1 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ /
MBh, 3, 153, 22.1 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ /
MBh, 3, 153, 22.2 lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ //
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 153, 28.2 tasyām eva nalinyāṃ te vijahrur amaropamāḥ //
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 154, 15.1 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ /
MBh, 3, 154, 28.1 tathaiva tasmin bruvati bhīmaseno yadṛcchayā /
MBh, 3, 154, 30.2 bhramantaṃ tatra tatraiva daivena vinivāritam //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 154, 40.3 bāhusaṃrambham evecchann abhidudrāva rākṣasam //
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 155, 7.2 kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām //
MBh, 3, 155, 14.1 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam /
MBh, 3, 155, 30.2 sudurgamāṃs te subahūn sukhenaivābhicakramuḥ //
MBh, 3, 155, 32.2 śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam //
MBh, 3, 155, 35.1 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca /
MBh, 3, 155, 44.2 tathaiva campakāśokān ketakān bakulāṃs tathā //
MBh, 3, 155, 49.3 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ //
MBh, 3, 155, 50.2 kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca /
MBh, 3, 155, 53.1 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ /
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 3, 155, 59.1 tathaiva vanarājīnām udārān racitān iva /
MBh, 3, 155, 72.1 latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ /
MBh, 3, 155, 82.1 manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ /
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 156, 18.1 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ /
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 156, 20.1 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ /
MBh, 3, 157, 6.3 śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ //
MBh, 3, 157, 10.2 rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho //
MBh, 3, 157, 61.2 tasminn evāntare dhīmān prajahārātha rākṣasaḥ //
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 158, 37.1 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ /
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 159, 14.1 tathaiva cānnapānāni svādūni ca bahūni ca /
MBh, 3, 159, 28.1 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ /
MBh, 3, 160, 2.1 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha /
MBh, 3, 160, 13.1 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ /
MBh, 3, 160, 15.1 atraiva pratitiṣṭhanti punar atrodayanti ca /
MBh, 3, 160, 19.2 svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ //
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 162, 2.2 pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ //
MBh, 3, 162, 6.1 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 163, 1.3 kṛṣṇayā caiva bībhatsur dharmaputram apūjayat //
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 3, 163, 39.1 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata /
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 163, 43.1 sa mām abhyetya samare tathaivābhimukhaṃ sthitam /
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 163, 47.3 dadānītyeva bhagavān abravīt tryambakaś ca mām //
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 3, 163, 53.1 anujñātastvahaṃ tena tatraiva samupāviśam /
MBh, 3, 163, 53.2 prekṣataścaiva me devas tatraivāntaradhīyata //
MBh, 3, 163, 53.2 prekṣataścaiva me devas tatraivāntaradhīyata //
MBh, 3, 164, 3.1 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam /
MBh, 3, 164, 8.1 divyāni caiva mālyāni sugandhīni navāni ca /
MBh, 3, 164, 10.1 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca /
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 164, 20.1 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya /
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 164, 30.1 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām /
MBh, 3, 164, 30.2 vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 164, 49.2 ādityān aśvinau caiva tān sarvān pratyapūjayam //
MBh, 3, 164, 57.2 atyarthaṃ pratigṛhyāham astreṣveva vyavasthitaḥ //
MBh, 3, 165, 8.2 viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat //
MBh, 3, 165, 13.1 babandha caiva me mūrdhni kirīṭam idam uttamam /
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 165, 16.1 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ /
MBh, 3, 166, 7.1 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale /
MBh, 3, 166, 13.1 tato nivātakavacāḥ sarva eva samantataḥ /
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 168, 19.1 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā /
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 170, 35.2 vicitrābharaṇāścaiva nandayantīva me manaḥ //
MBh, 3, 170, 43.2 ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca /
MBh, 3, 170, 44.1 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca /
MBh, 3, 170, 44.2 piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām //
MBh, 3, 170, 45.1 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca /
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 170, 46.2 tathaiva yātudhānānāṃ gadāmudgaradhāriṇām //
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 170, 61.2 nivātakavacāṃścaiva tato 'haṃ śakram āgamam //
MBh, 3, 170, 67.1 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya /
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 172, 12.1 tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ /
MBh, 3, 172, 12.1 tato brahmarṣayaścaiva siddhāścaiva surarṣayaḥ /
MBh, 3, 172, 12.2 jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire //
MBh, 3, 172, 13.1 rājarṣayaśca pravarās tathaiva ca divaukasaḥ /
MBh, 3, 172, 13.2 yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ //
MBh, 3, 172, 14.1 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ /
MBh, 3, 172, 16.2 nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ //
MBh, 3, 172, 22.1 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge /
MBh, 3, 172, 24.2 tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā //
MBh, 3, 173, 2.2 vaneṣu teṣveva tu te narendrāḥ sahārjunenendrasamena vīrāḥ /
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 173, 15.2 yathaiva kṛṣṇo 'pratimo balena tathaiva rājan sa śinipravīraḥ //
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 173, 20.2 uvāha cainān sagaṇāṃs tathaiva ghaṭotkacaḥ parvatanirjhareṣu //
MBh, 3, 173, 22.1 tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni /
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 174, 8.2 abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 176, 20.2 smārtam asti purāṇaṃ me yathaivādhigataṃ tathā //
MBh, 3, 176, 27.2 daivam eva paraṃ manye puruṣārtho nirarthakaḥ //
MBh, 3, 176, 35.1 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm /
MBh, 3, 176, 49.1 sa tasya padam unnīya tasmād evāśramāt prabhuḥ /
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 3, 177, 10.2 tasyaivānugrahād rājann agastyasya mahātmanaḥ //
MBh, 3, 177, 18.2 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
MBh, 3, 177, 18.4 ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira //
MBh, 3, 178, 3.3 ahiṃsāpriyayoścaiva gurulāghavam ucyatām //
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 178, 5.1 kasmāccid dānayogāddhi satyam eva viśiṣyate /
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 178, 19.1 jñānaṃ caivātra buddhiśca manaśca bharatarṣabha /
MBh, 3, 178, 26.2 buddhir utpadyate kārye manas tūtpannam eva hi //
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 179, 1.3 tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata //
MBh, 3, 179, 8.1 stokakāḥ śikhinaścaiva puṃskokilagaṇaiḥ saha /
MBh, 3, 179, 8.2 mattāḥ paripatanti sma dardurāś caiva darpitāḥ //
MBh, 3, 179, 13.2 nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ //
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 3, 179, 18.2 sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam //
MBh, 3, 180, 6.1 tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ /
MBh, 3, 180, 11.1 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje /
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 180, 25.1 ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ /
MBh, 3, 180, 26.1 yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī /
MBh, 3, 180, 26.1 yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī /
MBh, 3, 180, 27.1 yathāniruddhasya yathābhimanyor yathā sunīthasya yathaiva bhānoḥ /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 8.1 aihalaukikam evaitad utāho pāralaukikam /
MBh, 3, 181, 19.2 sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ /
MBh, 3, 181, 24.2 sambhavatyeva yugapad yonau nāstyantarābhavaḥ //
MBh, 3, 181, 31.1 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ /
MBh, 3, 181, 31.2 svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ /
MBh, 3, 181, 32.1 kiṃcid daivāddhaṭhāt kiṃcit kiṃcid eva svakarmabhiḥ /
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 183, 4.1 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī /
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 183, 13.2 ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ /
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 183, 20.1 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam /
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 183, 22.4 sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ //
MBh, 3, 183, 26.2 tathaiva nṛpatir bhūmāvadharmaṃ nudate bhṛśam //
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 183, 32.2 tapaḥ samabhisaṃdhāya vanam evānvapadyata //
MBh, 3, 184, 1.2 atraiva ca sarasvatyā gītaṃ parapuraṃjaya /
MBh, 3, 184, 19.3 tair evāhaṃ sampravṛddhā bhavāmi āpyāyitā rūpavatī ca vipra //
MBh, 3, 184, 20.2 divyena rūpeṇa ca prajñayā ca tenaiva siddhir iti viddhi vidvan //
MBh, 3, 185, 13.2 aliñjare jale caiva nāsau samabhavat kila //
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 18.1 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 185, 30.1 bījāni caiva sarvāṇi yathoktāni mayā purā /
MBh, 3, 185, 41.1 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire /
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 185, 42.2 adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha //
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 186, 22.1 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam /
MBh, 3, 186, 25.2 vratapratinidhiścaiva tasmin kāle pravartate //
MBh, 3, 186, 53.2 āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate //
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 186, 94.1 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api /
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 3, 186, 104.1 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam /
MBh, 3, 186, 108.1 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate /
MBh, 3, 186, 111.2 āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ //
MBh, 3, 186, 112.1 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā /
MBh, 3, 186, 112.2 vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca //
MBh, 3, 186, 114.1 tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate /
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 3, 187, 14.2 mattaḥ prādurbhavantyete mām eva praviśanti ca //
MBh, 3, 187, 16.2 mām eva satataṃ viprāś cintayanta upāsate //
MBh, 3, 187, 19.1 ratnākarāḥ samudrāś ca sarva eva caturdiśam /
MBh, 3, 187, 19.2 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me //
MBh, 3, 187, 19.2 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me //
MBh, 3, 187, 20.1 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca /
MBh, 3, 187, 20.2 mamaiva viddhi rūpāṇi sarvāṇyetāni sattama //
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 3, 187, 37.2 vihitaḥ sarvathaivāsau mamātmā munisattama //
MBh, 3, 187, 47.1 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca /
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 187, 53.1 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ /
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 188, 8.1 ityuktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata /
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 3, 188, 34.1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MBh, 3, 188, 43.1 ye yavānnā janapadā godhūmānnās tathaiva ca /
MBh, 3, 188, 56.1 ārāmāṃścaiva vṛkṣāṃśca nāśayiṣyanti nirvyathāḥ /
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 188, 73.1 ācāryopanidhiścaiva vatsyate tadanantaram /
MBh, 3, 188, 77.2 bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ //
MBh, 3, 188, 80.1 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 3, 189, 8.1 ārāmāś caiva caityāś ca taṭākānyavaṭās tathā /
MBh, 3, 189, 9.1 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ /
MBh, 3, 189, 10.1 jāsyanti sarvabījāni upyamānāni caiva ha /
MBh, 3, 189, 15.2 dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham //
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 190, 20.1 paryāśvastaśca rājā tayaiva saha śibikayā prāyād avighāṭitayā /
MBh, 3, 190, 24.1 sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat /
MBh, 3, 190, 24.2 sa kadācit tasmin vane ramye tayaiva saha vyavaharat /
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 190, 36.5 sarvathaiva me vadhyā maṇḍūkāḥ /
MBh, 3, 190, 51.3 kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti //
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 190, 81.2 varaṃ vṛṇe bhagavann ekam eva vimucyatāṃ kilbiṣād adya bhartā /
MBh, 3, 191, 14.1 sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati /
MBh, 3, 191, 22.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 11.2 sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca /
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 194, 7.3 sarvam eva mahāprājña vistareṇa tapodhana //
MBh, 3, 194, 9.2 suṣvāpa bhagavān viṣṇur apśayyām eka eva ha /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 194, 13.2 madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum //
MBh, 3, 194, 16.2 dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam //
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 3, 195, 16.2 tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ //
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 3, 195, 34.2 dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata /
MBh, 3, 195, 39.1 āyuṣmān dhṛtimāṃścaiva śrutvā bhavati parvasu /
MBh, 3, 196, 3.2 sūryācandramasau vāyuḥ pṛthivī vahnir eva ca //
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 196, 4.2 yaccānyad eva vihitaṃ taccāpi bhṛgunandana //
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 197, 25.1 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām /
MBh, 3, 197, 40.1 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama /
MBh, 3, 197, 44.2 tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau /
MBh, 3, 198, 3.2 taṃ gacchāmyaham adyaiva dharmaṃ praṣṭuṃ tapodhanam //
MBh, 3, 198, 16.1 bāḍham ityeva saṃhṛṣṭo vipro vacanam abravīt /
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 198, 35.1 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca /
MBh, 3, 198, 37.1 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 198, 51.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 3, 198, 54.1 pāpānāṃ viddhyadhiṣṭhānaṃ lobham eva dvijottama /
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 3, 198, 89.1 trīṇyeva tu padānyāhuḥ satāṃ vṛttam anuttamam /
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 3, 199, 29.2 kurvantyeva hi hiṃsāṃ te yatnād alpatarā bhavet //
MBh, 3, 199, 30.1 ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ /
MBh, 3, 199, 32.2 gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ //
MBh, 3, 200, 1.2 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira /
MBh, 3, 200, 3.2 anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet //
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 200, 13.2 vipulair abhijāyante labdhās tair eva maṅgalaiḥ //
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 31.1 yathā saṃbhṛtasambhāraḥ punar eva prajāyate /
MBh, 3, 200, 34.1 tiryagyonisahasrāṇi gatvā narakam eva ca /
MBh, 3, 200, 37.1 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ /
MBh, 3, 200, 40.1 anasūyuḥ kṛtajñaś ca kalyāṇānyeva sevate /
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 200, 44.3 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 3, 200, 48.1 prajñācakṣur nara iha doṣaṃ naivānurudhyate /
MBh, 3, 201, 6.3 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati //
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 201, 19.1 indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā /
MBh, 3, 202, 3.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
MBh, 3, 202, 7.2 śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca //
MBh, 3, 202, 17.1 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
MBh, 3, 202, 19.2 saṃniyamya tu tānyeva tataḥ siddhim avāpnute //
MBh, 3, 203, 2.2 sattvasya rajasaś caiva tamasaś ca yathātatham /
MBh, 3, 203, 7.2 akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ //
MBh, 3, 203, 9.1 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate /
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 203, 16.1 śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe /
MBh, 3, 203, 18.1 vastimūle gude caiva pāvakaḥ samupāśritaḥ /
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 204, 10.1 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ /
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 204, 14.3 anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ //
MBh, 3, 204, 16.2 bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ /
MBh, 3, 204, 21.1 etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ /
MBh, 3, 204, 22.2 saputradāraḥ śuśrūṣāṃ nityam eva karomyaham //
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 204, 26.1 pañcaiva guravo brahman puruṣasya bubhūṣataḥ /
MBh, 3, 204, 27.1 eteṣu yas tu varteta samyag eva dvijottama /
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 3, 206, 19.2 ta eva sukham edhante jñānatṛptā manīṣiṇaḥ //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 206, 29.2 bāḍham ityeva taṃ vyādhaḥ kṛtāñjalir uvāca ha /
MBh, 3, 207, 3.1 agnir yadā tveka eva bahutvaṃ cāsya karmasu /
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 207, 13.2 svasthānaṃ pratipadyasva śīghram eva tamonuda //
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 207, 15.2 bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca //
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 210, 1.3 agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ //
MBh, 3, 210, 8.1 bāhubhyām anudāttau ca viśve bhūtāni caiva ha /
MBh, 3, 210, 18.1 bṛhadukthatapasyaiva putro bhūmim upāśritaḥ /
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 211, 7.2 asurāñjanayan ghorān martyāṃścaiva pṛthagvidhān //
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 14.1 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ /
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 212, 22.1 carmaṇvatī mahī caiva medhyā medhātithis tathā /
MBh, 3, 212, 23.1 tamasā narmadā caiva nadī godāvarī tathā /
MBh, 3, 212, 23.2 veṇṇā praveṇī bhīmā ca medrathā caiva bhārata //
MBh, 3, 212, 24.2 kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca /
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
MBh, 3, 212, 26.2 atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat /
MBh, 3, 212, 29.1 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ /
MBh, 3, 213, 7.1 abhidhāvatu mā kaścit puruṣas trātu caiva ha /
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 17.1 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam /
MBh, 3, 213, 26.2 somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram //
MBh, 3, 213, 27.1 amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca /
MBh, 3, 213, 30.1 parva caiva caturviṃśaṃ tadā sūryam upasthitam /
MBh, 3, 213, 31.1 samālokyaikatām eva śaśino bhāskarasya ca /
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 214, 9.2 vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati //
MBh, 3, 214, 28.2 bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ //
MBh, 3, 214, 37.1 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 215, 17.2 aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ //
MBh, 3, 216, 1.2 grahāḥ sopagrahāścaiva ṛṣayo mātaras tathā /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 216, 8.2 babhrāma tatra tatraiva devasainyam acetanam //
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 217, 9.2 kākī ca halimā caiva rudrātha bṛhalī tathā /
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 218, 3.2 abhajat padmarūpā śrīḥ svayam eva śarīriṇī //
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 3, 218, 13.3 abhiṣicyasva caivādya prāptarūpo 'si sattama //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 3, 218, 25.2 ābaddhā tripuraghnena svayam eva yaśasvinā //
MBh, 3, 218, 35.2 skandena saha jātāni sarvāṇyeva janādhipa //
MBh, 3, 218, 41.2 arcitaś ca stutaś caiva sāntvayāmāsa tā api //
MBh, 3, 218, 47.3 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām //
MBh, 3, 219, 12.2 icchāmi nityam evāhaṃ tvayā putra sahāsitum //
MBh, 3, 219, 16.3 asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet //
MBh, 3, 219, 32.1 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ /
MBh, 3, 219, 34.2 sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi //
MBh, 3, 219, 43.1 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ /
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 3, 219, 55.1 vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt /
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 3, 220, 11.2 sūryaraśmiṣu cāpyanyad anyaccaivāpatad bhuvi /
MBh, 3, 220, 15.1 miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam /
MBh, 3, 220, 15.2 namaskāryaṃ sadaiveha bālānāṃ hitam icchatā //
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 221, 10.1 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ /
MBh, 3, 221, 16.1 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā /
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 3, 221, 23.2 agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā //
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 3, 221, 28.2 kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi /
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 3, 222, 11.1 yadaiva bhartā jānīyān mantramūlaparāṃ striyam /
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 222, 37.1 avadhānena subhage nityotthānatayaiva ca /
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 49.2 yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca //
MBh, 3, 222, 50.1 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ /
MBh, 3, 222, 51.1 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 224, 10.2 śrutakarmārjuniścaiva śatānīkaś ca nākuliḥ /
MBh, 3, 224, 13.1 bheje sarvātmanā caiva pradyumnajananī tathā /
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 225, 15.1 samīraṇenāpi samo balena samīraṇasyaiva suto balīyān /
MBh, 3, 225, 21.2 madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca //
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 227, 14.2 kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha //
MBh, 3, 227, 24.2 tad eva ca viniścitya dadṛśuḥ kurusattamam //
MBh, 3, 228, 9.2 yajñasenasya duhitā teja eva tu kevalam //
MBh, 3, 228, 20.1 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam /
MBh, 3, 229, 3.1 tathaiva tatsamīpasthān pṛthagāvasathān bahūn /
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 229, 3.2 karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ //
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 229, 19.1 tatra gandharvarājo vai pūrvam eva viśāṃ pate /
MBh, 3, 229, 20.1 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ /
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 230, 4.2 sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ //
MBh, 3, 230, 6.2 te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa /
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 231, 5.1 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī /
MBh, 3, 231, 18.1 śītavātātapasahāṃs tapasā caiva karśitān /
MBh, 3, 232, 7.1 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ /
MBh, 3, 232, 10.1 ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam /
MBh, 3, 232, 14.1 svayam eva pradhāveyaṃ yadi na syād vṛkodara /
MBh, 3, 232, 15.1 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam /
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 233, 15.1 ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi /
MBh, 3, 233, 17.2 gandharvān punar evedaṃ vacanaṃ pratyabhāṣata //
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 235, 11.2 te sarva eva rājānam abhijagmur yudhiṣṭhiram /
MBh, 3, 236, 4.1 tasya lajjānvitasyaiva śokavyākulacetasaḥ /
MBh, 3, 236, 9.2 diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ //
MBh, 3, 237, 4.1 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca /
MBh, 3, 237, 11.2 asmān evābhikarṣanto dīnān muditamānasāḥ //
MBh, 3, 238, 10.3 bhrātaraś caiva me sarve prayāntvadya puraṃ prati //
MBh, 3, 238, 11.1 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye /
MBh, 3, 238, 17.1 durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca /
MBh, 3, 238, 24.2 bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā //
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 36.2 nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ /
MBh, 3, 238, 46.1 avaśyam eva nṛpate rājño viṣayavāsibhiḥ /
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 3, 239, 8.2 saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān /
MBh, 3, 239, 12.1 suhṛdāṃ caiva tacchrutvā samanyur idam abravīt /
MBh, 3, 239, 12.3 naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata //
MBh, 3, 240, 1.3 śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ //
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 12.2 naiva śiṣyān na ca jñātīn na bālān sthavirān na ca //
MBh, 3, 240, 21.2 kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati //
MBh, 3, 240, 22.2 niyuktā rākṣasāś caiva ye te saṃśaptakā iti /
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 240, 27.2 tam eva deśaṃ yatrāsau tadā prāyam upāviśat //
MBh, 3, 240, 28.2 anujñātā ca rājñā sā tatraivāntaradhīyata //
MBh, 3, 240, 30.1 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 2.2 bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi //
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 241, 34.2 karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt //
MBh, 3, 241, 34.2 karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt //
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 242, 22.2 vāsobhir vividhaiś caiva yojayāmāsa hṛṣṭavat //
MBh, 3, 243, 3.3 naiva tasya krator eṣa kalām arhati ṣoḍaśīm //
MBh, 3, 243, 18.2 cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit //
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 245, 14.1 prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā /
MBh, 3, 245, 23.2 bhavatyahiṃsakaścaiva paramārogyam aśnute //
MBh, 3, 245, 25.2 prādurbhavati tadyogāt kalyāṇamatir eva saḥ //
MBh, 3, 246, 16.1 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ /
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 3, 247, 3.2 nānṛtā nāstikāścaiva tatra gacchanti mudgala //
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 247, 14.1 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca /
MBh, 3, 247, 47.3 jagāma tapase dhīmān punar evāśramaṃ prati //
MBh, 3, 248, 13.2 etām evāham ādāya gamiṣyāmi svam ālayam //
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 249, 3.2 yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya //
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 249, 11.1 yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca /
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 251, 6.1 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī /
MBh, 3, 251, 11.2 mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te //
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 253, 24.2 śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan //
MBh, 3, 253, 26.1 pracukruśuścāpyatha sindhurājaṃ vṛkodaraścaiva dhanaṃjayaśca /
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 3, 255, 51.1 sa taiḥ parivṛto rājā tatraivopaviveśa ha /
MBh, 3, 255, 52.2 svayam aśvāṃs tudantau tau javenaivābhyadhāvatām //
MBh, 3, 256, 3.2 gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha //
MBh, 3, 256, 8.2 tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase //
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 258, 15.2 amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca //
MBh, 3, 259, 18.2 tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ //
MBh, 3, 259, 19.1 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ /
MBh, 3, 259, 21.2 pralobhya varadānena sarvān eva pṛthak pṛthak //
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 260, 13.1 kāmavīryadharāścaiva sarve yuddhaviśāradāḥ /
MBh, 3, 261, 43.1 dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau /
MBh, 3, 261, 53.1 trikūṭaṃ samatikramya kālaparvatam eva ca /
MBh, 3, 261, 55.2 purā rāmabhayād eva tāpasyaṃ samupāśritam //
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 3, 262, 7.1 pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ /
MBh, 3, 263, 12.2 bhrātur āgamanaṃ caiva cintayan paryatapyata //
MBh, 3, 263, 13.1 garhayanneva rāmastu tvaritas taṃ samāsadat /
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 3, 264, 5.2 tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya //
MBh, 3, 264, 23.1 maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 3, 264, 66.2 śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ //
MBh, 3, 265, 12.2 kecid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ //
MBh, 3, 265, 13.2 upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama //
MBh, 3, 265, 15.2 yathaiva tridaśeśasya tathaiva mama bhāmini //
MBh, 3, 265, 15.2 yathaiva tridaśeśasya tathaiva mama bhāmini //
MBh, 3, 265, 26.2 pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ //
MBh, 3, 265, 28.2 āhārabhūtam asmākaṃ rāmam evānurudhyase //
MBh, 3, 265, 29.2 tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam //
MBh, 3, 265, 30.2 sevyamānā trijaṭayā tatraiva nyavasat tadā //
MBh, 3, 266, 27.1 vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ /
MBh, 3, 266, 39.2 dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā //
MBh, 3, 266, 52.2 icchāmi sarvam evaitacchrotuṃ plavagasattamāḥ //
MBh, 3, 266, 53.1 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam /
MBh, 3, 266, 53.2 prāyopaveśane caiva hetuṃ vistarato 'bruvam //
MBh, 3, 267, 1.2 tatas tatraiva rāmasya samāsīnasya taiḥ saha /
MBh, 3, 267, 3.1 koṭīśatavṛtau cāpi gajo gavaya eva ca /
MBh, 3, 267, 21.1 nivasantī nirābādhā tathaiva girisānuṣu /
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 267, 29.2 plavoḍupapratāraśca naivātra mama rocate //
MBh, 3, 267, 50.1 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam /
MBh, 3, 267, 50.2 sasainyaḥ setunā tena māsenaiva narādhipa //
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 3, 269, 2.2 prarujaś cārujaścaiva praghasaś caivamādayaḥ //
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 12.1 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ /
MBh, 3, 270, 6.2 dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ //
MBh, 3, 270, 13.1 gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim /
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 3, 270, 27.1 dūṣaṇāvarajau caiva vajravegapramāthinau /
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 272, 19.2 tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ //
MBh, 3, 273, 16.1 tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā /
MBh, 3, 273, 17.1 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 273, 30.2 jahi bhartāram evāsyā hate tasmin hatā bhavet //
MBh, 3, 274, 3.2 hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 3, 275, 18.1 śakraścāgniśca vāyuśca yamo varuṇa eva ca /
MBh, 3, 275, 19.1 rājā daśarathaścaiva divyabhāsvaramūrtimān /
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 275, 50.2 sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 58.1 tatas tair eva sahito rāmaḥ saumitriṇā saha /
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 16.2 pūrvam eva mayā rājann abhiprāyam imaṃ tava /
MBh, 3, 277, 17.1 prasādāccaiva tasmāt te svayambhuvihitād bhuvi /
MBh, 3, 277, 17.2 kanyā tejasvinī saumya kṣipram eva bhaviṣyati //
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 40.2 vanāni kramaśas tāta sarvāṇyevābhyagacchata //
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 3, 278, 3.2 ubhayoreva śirasā cakre pādābhivandanam //
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 5.2 kāryeṇa khalvanenaiva preṣitādyaiva cāgatā /
MBh, 3, 278, 5.2 kāryeṇa khalvanenaiva preṣitādyaiva cāgatā /
MBh, 3, 278, 20.1 nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā /
MBh, 3, 278, 29.2 pradānam eva tasmān me rocate duhitus tava //
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 279, 3.2 padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 3, 279, 7.2 satyavantaṃ samuddiśya sarvam eva nyavedayat //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 3, 279, 13.2 pūrvam evābhilaṣitaḥ sambandho me tvayā saha /
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 3, 279, 16.2 yayau svam eva bhavanaṃ yuktaḥ paramayā mudā //
MBh, 3, 279, 18.2 jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca //
MBh, 3, 279, 18.2 jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca //
MBh, 3, 279, 19.1 paricārairguṇaiścaiva praśrayeṇa damena ca /
MBh, 3, 279, 21.1 tathaiva priyavādena naipuṇena śamena ca /
MBh, 3, 279, 21.2 rahaścaivopacāreṇa bhartāraṃ paryatoṣayat //
MBh, 3, 280, 11.1 tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca /
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 3, 280, 32.2 mṛtam eva hi taṃ mene kāle munivacaḥ smaran //
MBh, 3, 281, 4.1 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca /
MBh, 3, 281, 9.2 sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca //
MBh, 3, 281, 12.2 pativratāsi sāvitri tathaiva ca tapo'nvitā /
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 3, 281, 31.2 hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ /
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 281, 57.1 tvayi putraśataṃ caiva satyavāñjanayiṣyati /
MBh, 3, 281, 59.2 nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau //
MBh, 3, 281, 70.2 svapno me yadi vā dṛṣṭo yadi vā satyam eva tat //
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 281, 82.2 vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ //
MBh, 3, 281, 85.1 purā mām ūcatuś caiva rātrāvasrāyamāṇakau /
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 3.1 tāvāśramān nadīścaiva vanāni ca sarāṃsi ca /
MBh, 3, 282, 12.1 samāhitena cīrṇāni sarvāṇyeva vratāni me /
MBh, 3, 282, 15.2 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ /
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 282, 26.1 śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 3, 282, 32.1 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti /
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 3, 283, 3.2 ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam //
MBh, 3, 283, 13.1 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 284, 34.1 puruṣasya pare loke kīrtir eva parāyaṇam /
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 286, 7.3 arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam //
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 287, 1.3 kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam //
MBh, 3, 287, 2.1 kutaś ca kavacaṃ tasya kuṇḍale caiva sattama /
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 287, 3.3 yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam //
MBh, 3, 287, 8.1 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca /
MBh, 3, 287, 17.2 nihato brahmadaṇḍena tālajaṅghas tathaiva ca //
MBh, 3, 287, 19.2 brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha //
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 3, 287, 25.1 tādṛśe hi kule jātā kule caiva vivardhitā /
MBh, 3, 288, 2.1 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti /
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 288, 17.2 āhārādi ca sarvaṃ tat tathaiva pratyavedayat //
MBh, 3, 288, 18.1 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca /
MBh, 3, 289, 5.1 nirbhartsanāpavādaiśca tathaivāpriyayā girā /
MBh, 3, 289, 6.2 durlabhyam api caivānnaṃ dīyatām iti so 'bravīt //
MBh, 3, 289, 7.1 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat /
MBh, 3, 289, 7.2 śiṣyavat putravaccaiva svasṛvacca susaṃyatā //
MBh, 3, 289, 11.1 taṃ sā paramam ityeva pratyuvāca yaśasvinī /
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 289, 23.1 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā /
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 3, 291, 11.2 tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām //
MBh, 3, 291, 14.2 adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā //
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 291, 23.3 svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām //
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 292, 4.2 kanyaiva tasya devasya prasādād amaraprabham //
MBh, 3, 292, 5.1 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam /
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 3, 293, 1.3 sūto 'dhiratha ityeva sadāro jāhnavīṃ yayau //
MBh, 3, 293, 13.2 vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ //
MBh, 3, 294, 8.2 naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam //
MBh, 3, 294, 14.1 vidito devadeveśa prāg evāsi mama prabho /
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 3, 294, 25.2 garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja //
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 3, 294, 32.2 tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ //
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 295, 4.1 anuguptaphalāhārāḥ sarva eva mitāśanāḥ /
MBh, 3, 295, 5.2 bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau //
MBh, 3, 296, 10.2 prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata //
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 31.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 38.3 avijñāyaiva tān praśnān pītvaiva nipapāta ha //
MBh, 3, 296, 43.2 ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam /
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ vā samam eva bhavatyuta /
MBh, 3, 297, 14.1 himavān pāriyātraśca vindhyo malaya eva ca /
MBh, 3, 297, 25.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham /
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 298, 14.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 16.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 3, 298, 25.3 sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ //
MBh, 3, 298, 26.1 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ /
MBh, 4, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 1, 1.7 tad eva lagnaṃ sudinaṃ tad eva /
MBh, 4, 1, 1.7 tad eva lagnaṃ sudinaṃ tad eva /
MBh, 4, 1, 1.8 tārābalaṃ candrabalaṃ tad eva /
MBh, 4, 1, 1.9 grahāśca sarve sumukhāstad eva /
MBh, 4, 1, 2.18 bhavadbhir eva sahitā vanyāhārā dvijottamāḥ /
MBh, 4, 1, 2.26 samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi /
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 4, 1, 10.6 ramaṇīyaṃ janākīrṇaṃ subhikṣaṃ sphītam eva ca /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 2, 18.4 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ //
MBh, 4, 2, 20.38 dakṣiṇaṃ caiva savyaṃ ca vāhāvanaḍuho yathā /
MBh, 4, 2, 22.2 veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ //
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 3, 17.6 kṛtā caiva sadā rakṣā vratenaiva narādhipa /
MBh, 4, 3, 17.6 kṛtā caiva sadā rakṣā vratenaiva narādhipa /
MBh, 4, 4, 4.2 pāñcālān eva gacchantu sūdapaurogavaiḥ saha //
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 4, 9.2 tad evāsanam anvicched yatra nābhiṣajet paraḥ //
MBh, 4, 4, 13.2 tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā //
MBh, 4, 4, 17.1 yacca bhartānuyuñjīta tad evābhyanuvartayet /
MBh, 4, 4, 18.1 samarthanāsu sarvāsu hitaṃ ca priyam eva ca /
MBh, 4, 4, 18.2 saṃvarṇayet tad evāsya priyād api hitaṃ vadet //
MBh, 4, 4, 25.2 priyam evācaran rājñaḥ priyo bhavati bhogavān //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 4, 46.1 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati /
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 5, 2.9 campakān bakulāṃścaiva puṃnāgān ketakīstathā /
MBh, 4, 5, 4.8 indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ /
MBh, 4, 5, 11.6 ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ /
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 5, 15.8 iti saṃdiśya taṃ pārthaḥ punar eva dhanaṃjayam /
MBh, 4, 5, 19.2 pratyaṣedhad bahūn ekaḥ sapatnāṃścaiva digjaye //
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 5, 24.20 vasūṃśca marutaścaiva jvalanaṃ cātitejasam /
MBh, 4, 5, 27.2 vivarjayiṣyanti narā dūrād eva śamīm imām /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 11.2 tena tenaiva sampannā kāśmīrīva turaṃgamā //
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 10, 11.2 bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ kalāsu nṛtte ca tathaiva vādite /
MBh, 4, 11, 7.2 duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam //
MBh, 4, 11, 8.2 janastu mām āha sa cāpi pāṇḍavo yudhiṣṭhiro granthikam eva nāmataḥ //
MBh, 4, 12, 3.2 tathaiva ca virāṭasya saputrasya viśāṃ pate //
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 14, 4.2 udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt //
MBh, 4, 14, 11.3 tvam eva rājñi jānāsi yathā sa nirapatrapaḥ //
MBh, 4, 14, 13.1 tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ /
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 16, 2.2 gātrāṇi vāsasī caiva prakṣālya salilena sā //
MBh, 4, 16, 15.1 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu /
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 17, 11.2 pravrajyāyaiva dīvyeta vinā durdyūtadevinam //
MBh, 4, 18, 11.1 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt /
MBh, 4, 19, 4.1 ya eva hetur bhavati puruṣasya jayāvahaḥ /
MBh, 4, 19, 7.1 sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati /
MBh, 4, 19, 15.1 tvam eva bhīma jānīṣe yanme pārtha sukhaṃ purā /
MBh, 4, 20, 2.3 tad ahaṃ tasya vijñāya sthita evāsmi bhāmini //
MBh, 4, 20, 10.2 kliśyamānāpi suśroṇī rāmam evānvapadyata //
MBh, 4, 20, 29.2 tava caiva samakṣaṃ vai bhīmasena mahābala //
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 21, 7.2 gatvā rājakulāyaiva draupadīm idam abravīt //
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 21, 9.2 aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ //
MBh, 4, 21, 18.3 divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa //
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 22, 15.3 śrutvaivābhyapatad bhīmaḥ śayanād avicārayan //
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 23, 8.2 sairandhrīm āgatāṃ brūyā mamaiva vacanād idam //
MBh, 4, 23, 12.2 gātrāṇi vāsasī caiva prakṣālya salilena sā //
MBh, 4, 23, 20.3 icchāmi vai tava śrotuṃ sarvam eva yathātatham //
MBh, 4, 23, 24.2 tataḥ sahaiva kanyābhir draupadī rājaveśma tat /
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 25, 6.2 praviśeyur jitakrodhāstāvad eva punar vanam //
MBh, 4, 26, 7.1 sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam /
MBh, 4, 27, 7.1 dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ /
MBh, 4, 27, 14.1 brahmaghoṣāśca bhūyāṃsaḥ pūrṇāhutyastathaiva ca /
MBh, 4, 28, 3.1 teṣāṃ caiva gatistīrthair vāsaścaiṣāṃ pracintyatām /
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 4, 30, 1.2 tatasteṣāṃ mahārāja tatraivāmitatejasām /
MBh, 4, 31, 8.2 sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ //
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 32, 1.2 tamasābhiplute loke rajasā caiva bhārata /
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 16.2 enam eva samārujya drāvayiṣyāmi śātravān //
MBh, 4, 32, 19.1 anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam /
MBh, 4, 32, 20.1 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam /
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 32, 24.3 nakulaścāpi saptaiva śatāni prāhiṇoccharaiḥ //
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 32, 37.2 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā /
MBh, 4, 32, 39.2 tasmād bhavanto matsyānām īśvarāḥ sarva eva hi //
MBh, 4, 32, 41.1 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate /
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 4, 32, 45.1 tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca /
MBh, 4, 32, 46.1 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata /
MBh, 4, 33, 2.2 drauṇiśca saubalaścaiva tathā duḥśāsanaḥ prabhuḥ //
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 33, 13.2 tasya tat satyam evāstu manuṣyendrasya bhāṣitam //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 7.2 anenaiva muhūrtena punaḥ pratyānaye paśūn //
MBh, 4, 35, 10.1 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata /
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 35, 19.1 sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ /
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 18.1 svayam eva ca mām āttha vaha māṃ kauravān prati /
MBh, 4, 36, 23.1 stotreṇa caiva sairandhryāstava vākyena tena ca /
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 4, 36, 38.2 bahulaṃ kṛpaṇaṃ caiva virāṭasya sutastadā //
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 38, 8.3 tādṛśānyeva sarvāṇi balavanti dṛḍhāni ca //
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 4, 38, 15.2 pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 38, 40.2 trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca //
MBh, 4, 38, 41.1 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 4, 39, 7.3 prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te //
MBh, 4, 39, 10.1 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca /
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 4, 40, 9.1 idaṃ tu cintayann eva parimuhyāmi kevalam /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 42, 3.2 vane janapade 'jñātair eṣa eva paṇo hi naḥ //
MBh, 4, 42, 14.1 teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ /
MBh, 4, 42, 14.1 teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ /
MBh, 4, 42, 16.2 bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇir eva ca //
MBh, 4, 42, 16.2 bhīṣmo droṇaḥ kṛpaścaiva vikarṇo drauṇir eva ca //
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 4, 43, 1.3 ayuddhamanasaścaiva sarvāṃścaivānavasthitān //
MBh, 4, 43, 1.3 ayuddhamanasaścaiva sarvāṃścaivānavasthitān //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 43, 17.2 adyaiva patatāṃ bhūmau vinadan bhairavān ravān //
MBh, 4, 44, 1.2 sadaiva tava rādheya yuddhe krūratarā matiḥ /
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 4, 44, 6.3 asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat //
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 45, 13.2 anyeṣāṃ caiva sattvānām api kīṭapipīlike //
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 46, 12.2 ācārya eva kṣamatāṃ śāntir atra vidhīyatām /
MBh, 4, 46, 14.2 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 4, 46, 14.3 tenaivāhaṃ prasanno vai param atra vidhīyatām //
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 47, 7.1 alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram /
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 4, 48, 12.2 tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam /
MBh, 4, 48, 18.1 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ /
MBh, 4, 48, 20.2 śīghratvam eva pārthasya pūjayanti sma cetasā //
MBh, 4, 49, 5.2 tam eva māṃ prāpaya rājaputra duryodhanāpāśrayajātadarpam //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 4, 51, 9.2 aṣṭakaśca śibiścaiva yayātir nahuṣo gayaḥ //
MBh, 4, 51, 17.2 saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ /
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 4, 53, 18.2 aprāptāṃścaiva tān pārthaścicheda kṛtahastavat //
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 53, 64.2 gandharvāpsarasaścaiva ye ca tatra samāgatāḥ //
MBh, 4, 54, 10.2 raṇamadhye dvayor eva sumahallomaharṣaṇam //
MBh, 4, 54, 17.1 sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā /
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 4, 55, 9.2 tathaiva baddham ātmānam abaddham iva manyase //
MBh, 4, 55, 13.2 idānīm eva tāvat tvam apayāto raṇānmama /
MBh, 4, 55, 15.2 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ /
MBh, 4, 57, 15.1 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam /
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 59, 21.1 prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam /
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 4, 60, 12.2 tathāvidhenaiva śareṇa pārtho duryodhanaṃ vakṣasi nirbibheda //
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 61, 5.1 droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram /
MBh, 4, 61, 5.1 droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 24.2 nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ //
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 61, 26.2 drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva //
MBh, 4, 61, 27.2 āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān //
MBh, 4, 62, 10.1 gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā /
MBh, 4, 62, 11.3 vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama //
MBh, 4, 63, 2.1 jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ /
MBh, 4, 63, 6.2 antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam //
MBh, 4, 63, 7.1 vijetum abhisaṃrabdha eka evātisāhasāt /
MBh, 4, 63, 8.2 karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 63, 28.1 tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ /
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 4, 63, 50.1 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt /
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 4, 67, 8.2 dayitaś cakrahastasya bāla evāstrakovidaḥ //
MBh, 4, 67, 20.4 anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca /
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 5, 1, 4.2 matsyasya rājñastu susaṃnikṛṣṭau janārdanaścaiva yudhiṣṭhiraśca //
MBh, 5, 1, 6.1 sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva /
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 5, 1, 16.2 tathāpi rājā sahitaḥ suhṛdbhir abhīpsate 'nāmayam eva teṣām //
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 1, 22.2 sametya sarve sahitāḥ suhṛdbhis teṣāṃ vināśāya yateyur eva //
MBh, 5, 2, 1.3 ajātaśatrośca hitaṃ hitaṃ ca duryodhanasyāpi tathaiva rājñaḥ //
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 2, 10.2 utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām //
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 4, 10.1 tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane /
MBh, 5, 4, 14.1 bāhlīko muñjakeśaśca caidyādhipatir eva ca /
MBh, 5, 4, 17.2 pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān //
MBh, 5, 4, 24.1 udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ /
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 6, 11.2 senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam //
MBh, 5, 7, 4.1 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ /
MBh, 5, 7, 10.1 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca /
MBh, 5, 7, 12.2 satataṃ saṃmataścaiva sadvṛttam anupālaya //
MBh, 5, 7, 14.2 sāhāyyam ubhayor eva kariṣyāmi suyodhana //
MBh, 5, 8, 13.3 kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ //
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 9, 15.4 nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam //
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 10, 15.1 samīpam etya ca tadā sarva eva mahaujasaḥ /
MBh, 5, 10, 21.1 sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ /
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 10, 31.1 bāḍham ityeva ṛṣayastam ūcur bharatarṣabha /
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 10, 37.2 enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 5, 13, 17.2 parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira //
MBh, 5, 13, 20.1 tataḥ śacīpatir vīraḥ punar eva vyanaśyata /
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 15, 23.1 bāḍham ityeva bhagavān bṛhaspatir uvāca tām /
MBh, 5, 15, 27.1 tasmācca bhagavān devaḥ svayam eva hutāśanaḥ /
MBh, 5, 15, 28.1 sa diśaḥ pradiśaścaiva parvatāṃśca vanāni ca /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 16, 14.2 śambaraśca balaścaiva tathobhau ghoravikramau //
MBh, 5, 16, 19.1 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ /
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 31.2 samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim //
MBh, 5, 17, 1.3 nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ /
MBh, 5, 17, 18.3 pitaraścaiva yakṣāśca bhujagā rākṣasāstathā //
MBh, 5, 18, 2.2 yamaśca varuṇaścaiva kuberaśca dhaneśvaraḥ //
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 19, 8.2 akṣauhiṇyaiva sainyasya dharmarājam upāgamat //
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 19, 12.1 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 19, 14.1 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan /
MBh, 5, 19, 17.2 akṣauhiṇyaiva senāyā duryodhanam upāgamat //
MBh, 5, 19, 22.2 sa ca samprāpya kauravyaṃ tatraivāntardadhe tadā //
MBh, 5, 19, 29.1 tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam /
MBh, 5, 19, 30.2 vāraṇā vāṭadhānaṃ ca yāmunaścaiva parvataḥ //
MBh, 5, 20, 12.2 sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ //
MBh, 5, 20, 16.1 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ /
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 20, 21.1 te bhavanto yathādharmaṃ yathāsamayam eva ca /
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 21, 20.2 sa bhavān pratiyātvadya pāṇḍavān eva māciram //
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 5.1 gharmaṃ śītaṃ kṣutpipāse tathaiva nidrāṃ tandrīṃ krodhaharṣau pramādam /
MBh, 5, 22, 5.2 dhṛtyā caiva prajñayā cābhibhūya dharmārthayogān prayatanti pārthāḥ //
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 22, 31.2 no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva /
MBh, 5, 22, 33.2 yathā rājñaḥ krodhadīptasya sūta manyor ahaṃ bhītataraḥ sadaiva //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 24, 1.2 yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 3.1 pāñcālānām adhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim /
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 25, 13.2 so 'haṃ prasādya praṇato vāsudevaṃ pāñcālānām adhipaṃ caiva vṛddham //
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 26, 11.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate 'dharmam eva //
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 26, 25.2 dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye //
MBh, 5, 26, 28.1 adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha /
MBh, 5, 26, 28.2 indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ //
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 6.1 manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva /
MBh, 5, 28, 9.2 nānāvidhāṃścaiva mahābalāṃśca rājanyabhojān anuśāsti kṛṣṇaḥ //
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 7.1 so 'yaṃ vidhir vihitaḥ karmaṇaiva tad vartate saṃjaya tatra karma /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 8.2 ahorātre vidadhat karmaṇaiva atandrito nityam udeti sūryaḥ //
MBh, 5, 29, 17.1 te ced ime kauravāṇām upāyam adhigaccheyur avadhenaiva pārthāḥ /
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 5, 30, 20.2 snehād amarṣaṃ sahate sadaiva sa somadattaḥ pūjanīyo mato me //
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 30, 42.1 ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ /
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 31, 5.2 tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ //
MBh, 5, 31, 11.1 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 31, 19.2 avasānaṃ bhaved atra kiṃcid eva tu pañcamam //
MBh, 5, 31, 23.1 alam eva śamāyāsmi tathā yuddhāya saṃjaya /
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 33, 29.1 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā /
MBh, 5, 33, 39.1 arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā /
MBh, 5, 33, 46.1 ekam evādvitīyaṃ tad yad rājannāvabudhyase /
MBh, 5, 33, 56.2 niyojayed yathāvat tāṃstrividheṣveva karmasu //
MBh, 5, 33, 57.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MBh, 5, 33, 63.1 pañcaiva pūjayaṃlloke yaśaḥ prāpnoti kevalam /
MBh, 5, 33, 69.1 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana /
MBh, 5, 33, 74.2 mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca //
MBh, 5, 33, 78.2 vartamānāni dṛśyante tānyeva susukhānyapi //
MBh, 5, 33, 79.1 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
MBh, 5, 33, 84.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 33, 84.2 putrārtham asurendreṇa gītaṃ caiva sudhanvanā //
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 5, 33, 95.2 sa tatra tatrādhigataḥ sadaiva mahājanasyādhipatyaṃ karoti //
MBh, 5, 33, 103.2 tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya //
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 34, 12.1 na rājyaṃ prāptam ityeva vartitavyam asāṃpratam /
MBh, 5, 34, 16.2 phalād rasaṃ sa labhate bījāccaiva phalaṃ punaḥ //
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 28.2 sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane //
MBh, 5, 34, 33.2 atha yā suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 34, 39.2 antyeṣvapi hi jātānāṃ vṛttam eva viśiṣyate //
MBh, 5, 34, 42.2 ete madāvaliptānām eta eva satāṃ damāḥ //
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 34, 48.1 saṃpannataram evānnaṃ daridrā bhuñjate sadā /
MBh, 5, 34, 55.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 34, 74.2 saiva durbhāṣitā rājann anarthāyopapadyate //
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 35, 8.2 ihaivāssva pratīkṣāva upasthāne virocana /
MBh, 5, 35, 9.3 sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau //
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 35, 14.2 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana /
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 35, 21.2 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 35, 50.1 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam /
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 35, 51.2 naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ //
MBh, 5, 35, 52.2 vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ //
MBh, 5, 35, 55.1 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ /
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 36, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 20.1 uttamān eva seveta prāpte kāle tu madhyamān /
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 36.2 sa eva bandhustanmitraṃ sā gatistatparāyaṇam //
MBh, 5, 36, 39.1 akasmād eva kupyanti prasīdantyanimittataḥ /
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati vā dhane /
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 36, 60.2 prasahya eva vātena śākhāskandhaṃ vimarditum //
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 10.1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 37, 12.1 śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ /
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 37, 37.1 buddhiḥ prabhāvastejaśca sattvam utthānam eva ca /
MBh, 5, 37, 40.1 tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ /
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 37, 57.1 sa eva khalu dārubhyo yadā nirmathya dīpyate /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 38, 16.1 kariṣyanna prabhāṣeta kṛtānyeva ca darśayet /
MBh, 5, 38, 18.3 amātye hyarthalipsā ca mantrarakṣaṇam eva ca //
MBh, 5, 38, 21.2 teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat //
MBh, 5, 38, 25.2 amātyaṃ nṛpatir veda rājā rājānam eva ca //
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 39, 12.2 yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham //
MBh, 5, 39, 12.2 yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 39, 28.2 śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati //
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 42.2 tad evāpaharatyenaṃ tasmāt kalyāṇam ācaret //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 7.3 katham etena dehena syād ihaiva samāgamaḥ //
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 43, 21.2 indriyebhyaśca pañcabhyo manasaścaiva bhārata /
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 43, 27.1 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 43, 29.2 tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam /
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 44, 6.2 ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam //
MBh, 5, 44, 15.1 gandharvāṇām anenaiva rūpam apsarasām abhūt /
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 5, 45, 10.2 haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 46, 2.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te /
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 75.2 dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam //
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 47, 81.2 evaṃrūpe vāsudeve 'prameye mahābale guṇasaṃpat sadaiva //
MBh, 5, 47, 83.1 paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ samprayujya /
MBh, 5, 47, 84.1 namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva /
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 48, 3.1 ādityāścaiva sādhyāśca ye ca saptarṣayo divi /
MBh, 5, 48, 17.3 nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha //
MBh, 5, 48, 20.2 nārāyaṇo naraścaiva sattvam ekaṃ dvidhākṛtam //
MBh, 5, 48, 21.2 tatra tatraiva jāyete yuddhakāle punaḥ punaḥ //
MBh, 5, 48, 22.1 tasmāt karmaiva kartavyam iti hovāca nāradaḥ /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 48, 27.1 trayāṇām eva ca mataṃ tattvam eko 'numanyase /
MBh, 5, 48, 27.2 rāmeṇa caiva śaptasya karṇasya bharatarṣabha //
MBh, 5, 48, 40.2 yamābhyām eva cāgamya gandharvāste parājitāḥ //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 29.2 aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca //
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 50, 1.3 ekatastveva te sarve sametā bhīma ekataḥ //
MBh, 5, 50, 12.1 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama /
MBh, 5, 50, 12.2 sa eva hetur bhedasya bhīmo bhīmaparākramaḥ //
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 50, 21.2 rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ //
MBh, 5, 50, 36.2 mama putrāśca bhṛtyāśca rājānaścaiva saṃjaya //
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā //
MBh, 5, 50, 45.2 jānantyete yathaivāhaṃ vīryajñastasya dhīmataḥ //
MBh, 5, 50, 51.2 nidhanaṃ brāhmaṇasyājau varam evāhur uttamam //
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 51, 2.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 5, 52, 1.3 tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ //
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 52, 16.2 jugupsati hyadharmeṇa mām evoddiśya kāraṇam //
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 53, 8.2 mayedaṃ kṛtam ityeva manyase rājasattama //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 55, 16.1 tulyāścaibhir vayasā vikrameṇa javena caivāpratirūpāḥ sadaśvāḥ /
MBh, 5, 56, 2.3 cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim //
MBh, 5, 56, 6.1 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
MBh, 5, 56, 7.2 akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ //
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 17.2 kekayān eva bhāgena kṛtvā yotsyanti saṃyuge //
MBh, 5, 56, 18.1 teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ /
MBh, 5, 56, 19.2 saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ //
MBh, 5, 56, 31.2 sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ //
MBh, 5, 56, 33.1 kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ /
MBh, 5, 56, 37.2 jayadrathaṃ somadattam aśvatthāmānam eva ca //
MBh, 5, 56, 47.2 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata /
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 57, 5.1 aṅgemāṃ samavekṣasva putra svām eva vāhinīm /
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 7.1 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe /
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
MBh, 5, 59, 17.1 yam āha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca /
MBh, 5, 60, 1.3 ādhāya vipulaṃ krodhaṃ punar evedam abravīt //
MBh, 5, 60, 5.1 naiva mānuṣavad devāḥ pravartante kadācana /
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 5, 60, 18.2 dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum //
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 60, 25.1 pāṇḍavāṃścaiva matsyāṃśca pāñcālān kekayaiḥ saha /
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 61, 8.2 śrutvaiva tat karma niyantum ātmā śakyastvayā vai saha bāndhavena //
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 61, 17.2 tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya //
MBh, 5, 62, 27.1 tathaiva tava putro 'yaṃ pṛthivīm eka icchati /
MBh, 5, 63, 13.1 ete hyapi yathaivāhaṃ mantum arhasi tāṃstathā /
MBh, 5, 63, 15.1 yaccaiva tasminnagare śrūyate mahad adbhutam /
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 64, 1.3 punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata //
MBh, 5, 64, 5.2 duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim //
MBh, 5, 64, 7.1 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca /
MBh, 5, 64, 7.1 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca /
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 64, 15.1 tato 'ham āmantrya caturbhujaṃ hariṃ dhanaṃjayaṃ caiva namasya satvaraḥ /
MBh, 5, 66, 4.1 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ /
MBh, 5, 66, 5.1 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ /
MBh, 5, 66, 5.2 manasaiva viśiṣṭātmā nayatyātmavaśaṃ vaśī //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 66, 15.2 ye tam eva prapadyante na te muhyanti mānavāḥ //
MBh, 5, 67, 14.2 andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ //
MBh, 5, 68, 4.2 sarvatattvalayāccaiva madhuhā madhusūdanaḥ //
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 5, 68, 11.1 asataśca sataścaiva sarvasya prabhavāpyayāt /
MBh, 5, 68, 13.1 viṣṇur vikramaṇād eva jayanājjiṣṇur ucyate /
MBh, 5, 70, 14.2 bhavatā caiva nāthena pañca grāmā vṛtā mayā //
MBh, 5, 70, 15.2 avasānaṃ ca govinda kiṃcid evātra pañcamam //
MBh, 5, 70, 22.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 70, 27.1 āpad evāsya maraṇāt puruṣasya garīyasī /
MBh, 5, 70, 32.1 taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati /
MBh, 5, 70, 33.1 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati /
MBh, 5, 70, 33.2 saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām //
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 5, 70, 34.2 tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati //
MBh, 5, 70, 35.1 prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate /
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 39.1 hrīmān avati devāṃśca pitṝn ātmānam eva ca /
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 5, 70, 54.1 parājayaśca maraṇānmanye naiva viśiṣyate /
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 70, 56.2 ta eva yuddhe hanyante yavīyānmucyate janaḥ //
MBh, 5, 70, 63.2 haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 70, 68.2 atra yā praṇipātena śāntiḥ saiva garīyasī //
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 70, 79.3 ubhayor eva vām arthe yāsyāmi kurusaṃsadam //
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 71, 29.1 garhayiṣyāmi caivainaṃ paurajānapadeṣvapi /
MBh, 5, 71, 34.1 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha /
MBh, 5, 71, 35.2 ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān /
MBh, 5, 72, 1.2 yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana /
MBh, 5, 72, 1.3 tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ //
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 73, 4.1 tvam anyadā bhīmasena yuddham eva praśaṃsasi /
MBh, 5, 74, 5.2 ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ //
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 75, 6.1 sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu /
MBh, 5, 75, 6.2 vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam //
MBh, 5, 75, 12.1 ya evaṃ kṛtabuddhiḥ san karmasveva pravartate /
MBh, 5, 75, 17.2 kuravo yuddham evātra raudraṃ karma bhaviṣyati //
MBh, 5, 76, 1.2 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana /
MBh, 5, 76, 2.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho /
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 77, 4.2 daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam //
MBh, 5, 77, 16.1 sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam /
MBh, 5, 77, 20.1 tadaiva te parābhūtā yadā saṃkalpitāstvayā /
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 78, 12.2 sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava //
MBh, 5, 78, 15.1 sa bhavān gamanād eva sādhayiṣyatyasaṃśayam /
MBh, 5, 78, 16.1 viduraścaiva bhīṣmaśca droṇaśca sahabāhlikaḥ /
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 79, 2.2 tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ //
MBh, 5, 80, 6.2 yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 80, 8.1 avasānaṃ mahābāho kiṃcid eva tu pañcamam /
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 15.1 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram /
MBh, 5, 80, 38.1 pañca caiva mahāvīryāḥ putrā me madhusūdana /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 81, 20.1 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan /
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 47.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam /
MBh, 5, 81, 50.1 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham /
MBh, 5, 81, 70.1 bhīṣmadroṇādayaścaiva viduraśca mahāmatiḥ /
MBh, 5, 82, 5.2 anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam //
MBh, 5, 82, 28.2 abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ //
MBh, 5, 83, 2.1 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim /
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 85, 9.1 pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa /
MBh, 5, 85, 10.2 anenaivābhyupāyena pāṇḍavebhyo bibhitsasi //
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 87, 4.2 yānair bahuvidhair anye padbhir eva tathāpare //
MBh, 5, 87, 13.2 sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 88, 5.1 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ /
MBh, 5, 88, 33.2 sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ //
MBh, 5, 88, 36.1 sadaiva sahadevasya bhrātaro madhusūdana /
MBh, 5, 88, 51.1 tatraiva dhṛtarāṣṭraśca mahārājaśca bāhlikaḥ /
MBh, 5, 88, 54.2 nānāvidhāni duḥkhāni sarvāṇyevānvakīrtayat //
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 27.1 akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate /
MBh, 5, 90, 10.1 saṃvicca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava /
MBh, 5, 91, 3.1 satyaṃ prāptaṃ ca yuktaṃ cāpyevam eva yathāttha mām /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 92, 1.2 tathā kathayator eva tayor buddhimatostadā /
MBh, 5, 92, 35.2 sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 23.2 śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa //
MBh, 5, 93, 25.1 etān eva purodhāya satkṛtya ca yathā purā /
MBh, 5, 93, 27.1 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa /
MBh, 5, 93, 30.2 pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt //
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 93, 37.2 tad eva te bhavatvadya śaśvacca bharatarṣabha //
MBh, 5, 93, 38.1 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ /
MBh, 5, 93, 39.1 bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ /
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 93, 55.2 indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 94, 10.1 pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān /
MBh, 5, 94, 14.2 naro nārāyaṇaścaiva tāpasāviti naḥ śrutam /
MBh, 5, 94, 18.2 śītavātātapaiścaiva karśitau puruṣottamau /
MBh, 5, 94, 22.2 ucyamānastathāpi sma bhūya evābhyabhāṣata /
MBh, 5, 94, 22.4 dambhodbhavo yuddham icchann āhvayatyeva tāpasau //
MBh, 5, 94, 29.1 teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā /
MBh, 5, 94, 35.2 pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam //
MBh, 5, 94, 39.1 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ /
MBh, 5, 94, 41.2 tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam //
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 95, 2.1 akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ /
MBh, 5, 95, 2.2 tathaiva bhagavantau tau naranārāyaṇāv ṛṣī //
MBh, 5, 95, 3.2 ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ //
MBh, 5, 95, 8.2 pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām //
MBh, 5, 95, 9.1 balavān aham ityeva na mantavyaṃ suyodhana /
MBh, 5, 95, 12.2 tasyaikaiva kule kanyā rūpato lokaviśrutā //
MBh, 5, 95, 13.2 śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate //
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 95, 17.1 devamānuṣalokau dvau mānasenaiva cakṣuṣā /
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 96, 7.2 mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata //
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 97, 4.2 ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate //
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 5, 98, 14.1 ākrīḍān paśya daityānāṃ tathaiva śayanānyuta /
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 5, 98, 17.3 devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām //
MBh, 5, 99, 8.1 daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam /
MBh, 5, 99, 8.2 hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā //
MBh, 5, 99, 9.2 analaścānilaścaiva viśālākṣo 'tha kuṇḍalī //
MBh, 5, 99, 14.1 susvaro madhuparkaśca hemavarṇastathaiva ca /
MBh, 5, 101, 9.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
MBh, 5, 101, 9.2 kālīyo nahuṣaścaiva kambalāśvatarāvubhau //
MBh, 5, 101, 10.1 bāhyakuṇḍo maṇir nāgastathaivāpūraṇaḥ khagaḥ /
MBh, 5, 101, 11.1 āryako nandakaścaiva tathā kalaśapotakau /
MBh, 5, 101, 12.2 āptaḥ koṭanakaścaiva śikhī niṣṭhūrikastathā //
MBh, 5, 101, 14.1 karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca /
MBh, 5, 101, 16.1 virajā dhāraṇaścaiva subāhur mukharo jayaḥ /
MBh, 5, 102, 2.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca /
MBh, 5, 102, 2.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca /
MBh, 5, 102, 3.2 devāsureṣu yuddheṣu manasaiva niyacchati //
MBh, 5, 102, 8.2 kule tava tathaivāstu guṇakeśī sumadhyamā //
MBh, 5, 102, 10.2 bahumānācca bhavatastathaivairāvatasya ca /
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 102, 19.1 śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ /
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 102, 24.1 mātalir nāradaścaiva sumukhaścaiva vāsava /
MBh, 5, 102, 24.1 mātalir nāradaścaiva sumukhaścaiva vāsava /
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 102, 25.2 viṣṇum evābravīd enaṃ bhavān eva dadātviti //
MBh, 5, 102, 29.1 nāradastvāryakaścaiva kṛtakāryau mudā yutau /
MBh, 5, 103, 8.1 etaccaivāham arhāmi bhūyaśca balavṛtrahan /
MBh, 5, 103, 13.2 vahāmi caivānujaṃ te tena mām avamanyase //
MBh, 5, 103, 20.2 aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 104, 4.3 uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu //
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 5, 106, 9.1 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām /
MBh, 5, 106, 10.2 atraivoktā savitrāsīt sāvitrī brahmavādiṣu //
MBh, 5, 106, 13.2 sūtiścaiva pratiṣṭhā ca nidhanaṃ ca prakāśate //
MBh, 5, 107, 11.1 atra sāvarṇinā caiva yavakrītātmajena ca /
MBh, 5, 107, 19.2 takṣakeṇa ca nāgena tathaivairāvatena ca //
MBh, 5, 108, 1.3 sadā salilarājasya pratiṣṭhā cādir eva ca //
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 108, 14.2 āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati /
MBh, 5, 109, 4.1 atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ /
MBh, 5, 109, 9.2 atra mandākinī caiva mandaraśca dvijarṣabha //
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 17.1 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 110, 21.1 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ /
MBh, 5, 111, 18.2 naiva cāsādayāmāsa tathārūpāṃsturaṃgamān //
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 5, 114, 12.2 bhaviṣyanti tathā putrā mama catvāra eva ca //
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 5, 115, 6.1 sa eva vibhavo 'smākam aśvānām api gālava /
MBh, 5, 115, 6.2 aham apyekam evāsyāṃ janayiṣyāmi pārthivam //
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 116, 2.1 gālavo vimṛśann eva svakāryagatamānasaḥ /
MBh, 5, 116, 7.2 pitṝn putraplavena tvam ātmānaṃ caiva tāraya //
MBh, 5, 116, 12.1 aham apyekam evāsyāṃ janayiṣyāmi gālava /
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 117, 15.2 putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ //
MBh, 5, 117, 22.2 catvāraścaiva rājānastathāhaṃ ca sumadhyame //
MBh, 5, 117, 23.2 pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha //
MBh, 5, 119, 1.3 kampitenaiva manasā dharṣitaḥ śokavahninā //
MBh, 5, 119, 5.1 te tu tatraiva rājānaḥ siddhāścāpsarasastathā /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 120, 7.2 vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān //
MBh, 5, 120, 8.2 yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca //
MBh, 5, 121, 6.1 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ /
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 14.1 taddhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ /
MBh, 5, 122, 16.1 jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 5, 122, 31.1 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha /
MBh, 5, 122, 33.2 madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate //
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 5, 122, 48.2 aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam //
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 123, 8.2 pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ //
MBh, 5, 123, 14.1 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃstathaiva ca /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 125, 2.2 mām eva hi viśeṣeṇa vibhāṣya parigarhase //
MBh, 5, 125, 4.2 mām eva parigarhante nānyaṃ kaṃcana pārthivam //
MBh, 5, 125, 8.2 tebhya evābhyanujñātaṃ tat tadā madhusūdana //
MBh, 5, 125, 15.2 śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat //
MBh, 5, 125, 16.1 mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana /
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 20.2 dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ //
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 127, 20.1 bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā /
MBh, 5, 127, 28.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 127, 37.2 prasanno hi sukhāya syād ubhayor eva keśavaḥ //
MBh, 5, 128, 5.1 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva /
MBh, 5, 128, 8.1 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam /
MBh, 5, 128, 13.1 dhṛtarāṣṭraṃ tataścaiva viduraṃ cānvabhāṣata /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 46.1 ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ /
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 6.1 ādityāścaiva sādhyāśca vasavo 'thāśvināvapi /
MBh, 5, 129, 6.2 marutaśca sahendreṇa viśvedevāstathaiva ca /
MBh, 5, 129, 6.3 babhūvuścaiva rūpāṇi yakṣagandharvarakṣasām //
MBh, 5, 129, 8.1 bhīmo yudhiṣṭhiraścaiva mādrīputrau ca pṛṣṭhataḥ /
MBh, 5, 129, 8.2 andhakā vṛṣṇayaścaiva pradyumnapramukhāstataḥ //
MBh, 5, 129, 10.1 adṛśyantodyatānyeva sarvapraharaṇāni ca /
MBh, 5, 129, 11.1 netrābhyāṃ nastataścaiva śrotrābhyāṃ ca samantataḥ /
MBh, 5, 129, 13.2 saṃjayaṃ ca mahābhāgam ṛṣīṃścaiva tapodhanān /
MBh, 5, 129, 17.1 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 24.2 dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata //
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 129, 28.1 jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ /
MBh, 5, 130, 2.3 ṛṣibhiśca mayā caiva na cāsau tad gṛhītavān //
MBh, 5, 130, 6.2 anuvākahatā buddhir dharmam evaikam īkṣate //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 5, 130, 22.1 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca /
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 130, 29.1 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate /
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 131, 19.2 udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi //
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 5, 131, 21.2 vidyāyām arthalābhe vā mātur uccāra eva saḥ //
MBh, 5, 131, 23.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 5, 131, 26.1 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ /
MBh, 5, 131, 30.1 etāvān eva puruṣo yad amarṣī yad akṣamī /
MBh, 5, 131, 30.2 kṣamāvānniramarṣaśca naiva strī na punaḥ pumān //
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 132, 12.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 132, 16.1 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale /
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 132, 26.2 tadaiva pravyathante 'sya śatravo vinamanti ca //
MBh, 5, 132, 33.3 voḍhavye dhuryanaḍuvan manye maraṇam eva tat //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 133, 4.3 tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam //
MBh, 5, 133, 10.2 sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ //
MBh, 5, 133, 16.1 priyābhāvācca puruṣo naiva prāpnoti śobhanam /
MBh, 5, 133, 17.3 kāruṇyam evātra paśya bhūtveha jaḍamūkavat //
MBh, 5, 133, 19.2 ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te //
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 133, 27.2 bhaviṣyatītyeva manaḥ kṛtvā satatam avyathaiḥ /
MBh, 5, 133, 30.2 spardhinaścaiva ye kecit tān yukta upadhāraya //
MBh, 5, 133, 33.1 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam /
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 134, 18.1 idaṃ puṃsavanaṃ caiva vīrājananam eva ca /
MBh, 5, 134, 18.1 idaṃ puṃsavanaṃ caiva vīrājananam eva ca /
MBh, 5, 136, 4.2 sabhāyāṃ draupadī caiva taiśca tanmarṣitaṃ tava //
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 136, 5.2 gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca /
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 137, 2.2 punar evottaraṃ vākyam uktavantau nararṣabhau //
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 137, 12.1 vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase /
MBh, 5, 138, 7.1 tvam eva karṇa jānāsi vedavādān sanātanān /
MBh, 5, 138, 7.2 tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ //
MBh, 5, 138, 17.1 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 5, 138, 25.2 āndhrāstālacarāścaiva cūcupā veṇupāstathā //
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 139, 1.3 sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca //
MBh, 5, 139, 1.3 sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca //
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 3.2 ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat //
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 139, 5.2 rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana //
MBh, 5, 139, 6.1 matsnehāccaiva rādhāyāḥ sadyaḥ kṣīram avātarat /
MBh, 5, 139, 22.2 sphītaṃ duryodhanāyaiva sampradadyām ariṃdama //
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 30.1 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ /
MBh, 5, 139, 34.1 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 139, 50.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṃgatāḥ /
MBh, 5, 139, 57.2 mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa //
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 140, 6.2 aindram astraṃ vikurvāṇam ubhe caivāgnimārute //
MBh, 5, 141, 15.2 pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam //
MBh, 5, 141, 38.1 śvetoṣṇīṣāśca dṛśyante traya eva janārdana /
MBh, 5, 141, 39.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 5, 141, 41.2 acireṇaiva kālena prāpsyāmo yamasādanam //
MBh, 5, 142, 4.1 upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ /
MBh, 5, 142, 5.2 mattaḥ putramadenaiva vidharme pathi vartate //
MBh, 5, 144, 3.2 cacāla naiva karṇasya matiḥ satyadhṛtestadā //
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 144, 20.3 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte //
MBh, 5, 145, 2.2 svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha //
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 5, 145, 16.2 tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ //
MBh, 5, 145, 24.2 tadābhyadhāvanmām eva prajāḥ kṣudbhayapīḍitāḥ //
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 5, 145, 34.1 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca /
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 146, 23.3 vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha //
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 146, 35.2 pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva //
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 147, 14.1 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ /
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 147, 29.1 tathaivāhaṃ matimatā paricintyeha pāṇḍunā /
MBh, 5, 147, 31.2 sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ //
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 148, 8.2 karmānukīrtanaṃ caiva devamānuṣasaṃhitam //
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 5, 148, 13.2 abhedāt kuruvaṃśasya kāryayogāt tathaiva ca //
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 149, 13.2 yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam //
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 5, 149, 54.1 phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam /
MBh, 5, 149, 64.2 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau //
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 150, 2.2 kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam //
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 150, 9.1 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ /
MBh, 5, 150, 10.2 bhīmasenārjunau caiva dāśārhasya mate sthitau //
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 151, 8.2 mama vā bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 151, 12.1 śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi /
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 5, 152, 21.1 senā pañcaśataṃ nāgā rathāstāvanta eva ca /
MBh, 5, 152, 23.1 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha /
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 152, 28.2 sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca //
MBh, 5, 152, 29.1 droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 153, 5.1 tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha /
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 5, 153, 7.1 tataste kṣatriyān eva papracchur dvijasattamāḥ /
MBh, 5, 153, 16.3 yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ //
MBh, 5, 153, 16.3 yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ //
MBh, 5, 153, 17.1 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa /
MBh, 5, 153, 20.1 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat /
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 5, 153, 21.1 na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa /
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 153, 27.1 tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān /
MBh, 5, 153, 35.2 yathaiva hāstinapuraṃ tadvacchibiram ābabhau //
MBh, 5, 154, 7.2 pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati /
MBh, 5, 154, 13.1 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām /
MBh, 5, 154, 14.1 arjunasyāpi netā ca saṃyantā caiva vājinām /
MBh, 5, 154, 21.2 vāsudevapurogāstu sarva evābhyavādayan //
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 155, 15.1 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā /
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 155, 34.2 duryodhanam upāgacchat tathaiva bharatarṣabha //
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 155, 37.2 upāviśan pāṇḍaveyā mantrāya punar eva hi //
MBh, 5, 156, 4.1 diṣṭam eva paraṃ manye pauruṣaṃ cāpyanarthakam /
MBh, 5, 156, 6.1 bhavatyeva hi me sūta buddhir doṣānudarśinī /
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 156, 15.1 kecid īśvaranirdiṣṭāḥ kecid eva yadṛcchayā /
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 157, 17.1 aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara /
MBh, 5, 158, 8.1 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ /
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 158, 29.1 sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt /
MBh, 5, 158, 31.1 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat /
MBh, 5, 158, 33.1 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ /
MBh, 5, 159, 2.2 prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ //
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 5, 159, 6.1 prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam /
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 5, 161, 10.1 evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha /
MBh, 5, 162, 2.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe /
MBh, 5, 162, 5.2 tatastat saṃjayastasmai sarvam eva nyavedayat /
MBh, 5, 162, 8.2 karma kārayituṃ caiva bhṛtān apyabhṛtāṃstathā //
MBh, 5, 162, 15.2 tathaivātirathānāṃ ca vettum icchāmi kaurava //
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 163, 5.1 kṛtavairaḥ purā caiva sahadevena pārthivaḥ /
MBh, 5, 164, 9.1 hanyād ekarathenaiva devānām api vāhinīm /
MBh, 5, 164, 17.2 putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati //
MBh, 5, 164, 18.1 hanyād ekarathenaiva devagandharvadānavān /
MBh, 5, 164, 28.1 bāhlīko 'tirathaścaiva samare cānivartitā /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 165, 1.2 acalo vṛṣakaścaiva bhrātarau sahitāvubhau /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 8.1 raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate /
MBh, 5, 165, 10.2 anāgasaṃ sadā dveṣād evam eva pade pade /
MBh, 5, 165, 12.1 sarvasya jagataścaiva gāṅgeya na mṛṣā vade /
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 18.1 mādrīputrau tu rathinau dvāveva puruṣarṣabhau /
MBh, 5, 166, 20.1 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ /
MBh, 5, 166, 22.2 jave prahāre saṃmarde sarva evātimānuṣāḥ /
MBh, 5, 166, 24.2 bālair api bhavantastaiḥ sarva eva viśeṣitāḥ //
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 5, 166, 31.1 vāsudevaśca saṃyantā yoddhā caiva dhanaṃjayaḥ /
MBh, 5, 166, 32.2 astragrāmaśca māhendro raudraḥ kaubera eva ca //
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 166, 37.3 taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi //
MBh, 5, 167, 1.3 vairāṭir uttaraścaiva ratho mama mahānmataḥ //
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 168, 20.1 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān /
MBh, 5, 169, 9.2 rathāścātirathāścaiva ye cāpyardharathā matāḥ //
MBh, 5, 169, 13.1 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ /
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 170, 7.2 vicitravīryo dharmātmā mām eva samudaikṣata //
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 170, 11.3 rājñaścaiva samāvṛttān pārthivān pṛthivīpate //
MBh, 5, 170, 17.1 tataste māṃ mahīpālāḥ sarva eva viśāṃ pate /
MBh, 5, 170, 20.1 hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe /
MBh, 5, 172, 1.3 mantriṇaśca dvijāṃścaiva tathaiva ca purohitān /
MBh, 5, 172, 1.3 mantriṇaśca dvijāṃścaiva tathaiva ca purohitān /
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 173, 15.1 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 174, 16.2 punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ //
MBh, 5, 175, 12.2 bhavantam eva satataṃ rāmaḥ kīrtayati prabho /
MBh, 5, 175, 27.2 asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate //
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 176, 4.1 sṛñjayasya vacaḥ śrutvā tava caiva śucismite /
MBh, 5, 176, 4.2 yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām //
MBh, 5, 176, 6.1 etad vicārya manasā bhavān eva viniścayam /
MBh, 5, 176, 7.2 ubhayor eva vā brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 12.1 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca /
MBh, 5, 176, 13.3 ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā //
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 176, 19.2 arcitaśca yathāyogaṃ niṣasāda sahaiva taiḥ //
MBh, 5, 176, 25.2 prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam //
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 5, 176, 35.2 visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana /
MBh, 5, 177, 13.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi /
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 5, 177, 17.3 tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate //
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 5, 178, 5.2 akāmeyam ihānītā punaścaiva visarjitā //
MBh, 5, 178, 10.2 mayā caivābhyanujñātā gatā saubhapuraṃ prati //
MBh, 5, 178, 14.2 ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ //
MBh, 5, 178, 16.1 iṣvastraṃ mama bālasya bhavataiva caturvidham /
MBh, 5, 179, 6.1 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 5, 179, 29.1 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya /
MBh, 5, 180, 21.1 catvārastena me vāhāḥ sūtaścaiva viśāṃ pate /
MBh, 5, 180, 21.2 pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ //
MBh, 5, 181, 5.1 abhivādya tathaivāhaṃ ratham āruhya bhārata /
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 5, 181, 12.2 vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ //
MBh, 5, 181, 20.1 tān āpatata evāsau rāmo bāṇān ajihmagān /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 181, 25.1 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ /
MBh, 5, 181, 30.3 rāmasya mama caivāśu vyomāvṛtya samantataḥ //
MBh, 5, 182, 1.2 samāgatasya rāmeṇa punar evātidāruṇam /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 182, 14.1 rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 183, 8.2 mayaiva saha rājendra jagāma vasudhātalam //
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 184, 10.2 tvam eva samare rāmaṃ vijetā bharatarṣabha //
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 184, 18.1 ityuktvāntarhitā rājan sarva eva dvijottamāḥ /
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 185, 4.2 hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi //
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 185, 18.1 tato vyomni prādurabhūt teja eva hi kevalam /
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 185, 22.2 idam antaram ityeva yoktukāmo 'smi bhārata //
MBh, 5, 186, 2.1 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane /
MBh, 5, 186, 2.1 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane /
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 186, 9.2 ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm //
MBh, 5, 186, 15.2 nivartasva raṇād asmād iti caiva pracoditaḥ //
MBh, 5, 186, 23.2 nāradenaiva sahitāḥ samāgamyedam abruvan //
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 186, 28.1 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 36.1 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 187, 2.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 187, 4.1 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 9.2 samare pātayiṣyāmi svayam eva bhṛgūdvaha //
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 187, 14.2 tadaiva vyathito dīno gatacetā ivābhavam //
MBh, 5, 187, 16.2 vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām //
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 5, 187, 25.2 cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca //
MBh, 5, 187, 25.2 cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca //
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 5, 187, 40.2 nadī ca rājan vatseṣu kanyā caivābhavat tadā //
MBh, 5, 188, 3.2 nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ //
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 5, 188, 15.2 paśyatām eva viprāṇāṃ tatraivāntaradhīyata //
MBh, 5, 188, 15.2 paśyatām eva viprāṇāṃ tatraivāntaradhīyata //
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 15.1 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā /
MBh, 5, 190, 1.4 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha //
MBh, 5, 190, 15.2 jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca //
MBh, 5, 190, 17.2 vijahāra mudā yuktaḥ strītvaṃ naivātirocayan //
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 192, 3.2 putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha /
MBh, 5, 192, 6.1 saṃbandhakaṃ caiva samarthya tasmin dāśārṇake vai nṛpatau narendra /
MBh, 5, 192, 20.2 tadbhayād eva ca jano visarjayati tad vanam //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 3.2 matprasādāt puraṃ caiva trāhi bandhūṃśca kevalān //
MBh, 5, 193, 6.2 kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi //
MBh, 5, 193, 21.3 tasyottaraṃ prativaco dūta eva vadiṣyati //
MBh, 5, 193, 28.2 hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 193, 43.2 tasmād adya prabhṛtyeva tvaṃ strī sa puruṣastathā //
MBh, 5, 193, 48.1 sthūṇastu śāpaṃ samprāpya tatraiva nyavasat tadā /
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 5, 194, 10.1 ārjavenaiva yuddhena yoddhavya itaro janaḥ /
MBh, 5, 194, 19.1 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt /
MBh, 5, 195, 9.2 asaṃśayaṃ mahārāja hanyur eva balaṃ tava //
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 5, 195, 15.2 ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān //
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 196, 12.2 yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam //
MBh, 5, 196, 14.1 tādṛśānyeva durgāṇi rājñām api mahīpatiḥ /
MBh, 5, 196, 19.1 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ /
MBh, 5, 197, 1.2 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 5, 197, 3.1 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam /
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 5, 197, 12.2 nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān //
MBh, 5, 197, 18.1 yudhiṣṭhiro yatra sainye svayam eva balārṇave /
MBh, 6, 1, 8.2 tāvad eva samāvṛttaṃ balaṃ pārthivasattama //
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 6, 1, 27.1 nivṛtte caiva no yuddhe prītiśca syāt parasparam /
MBh, 6, 1, 28.1 vācā yuddhe pravṛtte no vācaiva pratiyodhanam /
MBh, 6, 1, 29.2 aśvenāśvī padātiśca padātenaiva bhārata //
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 3, 2.2 kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān //
MBh, 6, 3, 5.1 tathaivānyāśca dṛśyante striyaśca brahmavādinām /
MBh, 6, 3, 6.2 krakarāñ śārikāścaiva śukāṃścāśubhavādinaḥ //
MBh, 6, 3, 16.2 citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ //
MBh, 6, 3, 18.2 pañcaśīrṣā yavāścaiva śataśīrṣāśca śālayaḥ //
MBh, 6, 3, 33.1 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 3, 40.1 prāsādaśikharāgreṣu puradvāreṣu caiva hi /
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, 4, 7.1 kulasyāsya vināśāya tathaiva ca mahīkṣitām /
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 4, 19.2 pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 4, 24.2 anuplavante meghāśca tathaivendradhanūṃṣi ca //
MBh, 6, 4, 28.1 durnivāratamā caiva prabhagnā mahatī camūḥ /
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 29.2 dīrṇā ityeva dīryante yodhāḥ śūratamā api /
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, 5, 1.3 dhṛtarāṣṭro 'pi tacchrutvā dhyānam evānvapadyata //
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 5, 16.2 sarveṣām eva bhūtānām anyonyenābhijīvanam //
MBh, 6, 5, 17.1 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ /
MBh, 6, 5, 20.2 bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam //
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, 7, 6.2 hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate //
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 6, 7, 14.2 candramāśca sanakṣatro vāyuścaiva pradakṣiṇam //
MBh, 6, 7, 18.1 tumburur nāradaścaiva viśvāvasur hahā huhūḥ /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, 7, 29.2 jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ //
MBh, 6, 7, 36.2 ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha //
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, 7, 52.3 karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 8, 30.1 ṣaṣṭistāni sahasrāṇi ṣaṣṭir eva śatāni ca /
MBh, 6, 8, 31.1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca /
MBh, 6, 9, 1.2 varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya /
MBh, 6, 9, 2.2 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu /
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 9, 15.1 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ /
MBh, 6, 9, 17.2 saṃkṣepo vistaraścaiva kartā kārayitā ca saḥ //
MBh, 6, 9, 20.1 sa vicintya mahārāja punar evābravīd vacaḥ /
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, 10, 7.1 tathaiva mucukundasya śiber auśīnarasya ca /
MBh, 6, 10, 8.2 sarveṣām eva rājendra priyaṃ bhārata bhāratam //
MBh, 6, 10, 15.1 nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām /
MBh, 6, 10, 24.1 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api /
MBh, 6, 10, 26.1 upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm /
MBh, 6, 10, 28.1 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām /
MBh, 6, 10, 29.1 durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm /
MBh, 6, 10, 30.2 loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm //
MBh, 6, 10, 31.1 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa /
MBh, 6, 10, 33.1 mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm /
MBh, 6, 10, 34.1 lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm /
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, 10, 38.1 śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca /
MBh, 6, 10, 40.1 pāñcālāḥ kauśijāścaiva ekapṛṣṭhā yugaṃdharāḥ /
MBh, 6, 10, 41.1 jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata /
MBh, 6, 10, 41.2 kuntayo 'vantayaścaiva tathaivāparakuntayaḥ //
MBh, 6, 10, 41.2 kuntayo 'vantayaścaiva tathaivāparakuntayaḥ //
MBh, 6, 10, 44.2 aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca //
MBh, 6, 10, 46.2 aṭavīśabarāścaiva marubhaumāśca māriṣa //
MBh, 6, 10, 48.1 andhrāśca bahavo rājann antargiryāstathaiva ca /
MBh, 6, 10, 50.1 śakā niṣādā niṣadhāstathaivānartanairṛtāḥ /
MBh, 6, 10, 58.1 karṇikāḥ kuntikāścaiva saudbhidā nalakālakāḥ /
MBh, 6, 10, 59.1 samaṅgāḥ kopanāścaiva kukurāṅgadamāriṣāḥ /
MBh, 6, 10, 60.2 tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha //
MBh, 6, 10, 61.1 mālakā mallakāścaiva tathaivāparavartakāḥ /
MBh, 6, 10, 61.1 mālakā mallakāścaiva tathaivāparavartakāḥ /
MBh, 6, 10, 61.2 kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā //
MBh, 6, 10, 65.1 tathaiva maradhāścīnāstathaiva daśamālikāḥ /
MBh, 6, 10, 65.1 tathaiva maradhāścīnāstathaiva daśamālikāḥ /
MBh, 6, 10, 67.1 ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ /
MBh, 6, 10, 68.1 tāmarā haṃsamārgāśca tathaiva karabhañjakāḥ /
MBh, 6, 10, 73.2 sāmnā dānena bhedena daṇḍenaiva ca pārthiva //
MBh, 6, 11, 2.2 ācakṣva me vistareṇa harivarṣaṃ tathaiva ca //
MBh, 6, 11, 12.2 lubdhāścānṛtakāścaiva puṣye jāyanti bhārata //
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 6, 12, 3.1 śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca /
MBh, 6, 12, 3.1 śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca /
MBh, 6, 12, 10.2 kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te //
MBh, 6, 12, 13.2 tathaiva parvatā rājan saptātra maṇibhūṣitāḥ /
MBh, 6, 12, 19.2 sarveṣveva mahāprājña dvīpeṣu kurunandana /
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 6, 12, 30.3 ikṣuvardhanikā caiva tathā bharatasattama //
MBh, 6, 12, 31.2 sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ //
MBh, 6, 12, 32.1 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca /
MBh, 6, 12, 33.2 magāśca maśakāścaiva mānasā mandagāstathā //
MBh, 6, 12, 36.2 svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam //
MBh, 6, 12, 37.1 etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum /
MBh, 6, 12, 37.2 etāvad eva śrotavyaṃ śākadvīpe mahaujasi //
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 6, 13, 22.2 munideśāt paraścaiva procyate dundubhisvanaḥ //
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 13, 31.2 siddham eva mahārāja bhuñjate tatra nityadā //
MBh, 6, 13, 35.1 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca /
MBh, 6, 13, 36.2 te śanaiḥ punar evāśu vāyūnmuñcanti nityaśaḥ //
MBh, 6, 13, 49.2 prīyante pitarastasya tathaiva ca pitāmahāḥ //
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 16, 8.1 dṛṣṭiścātīndriyā rājan dūrācchravaṇam eva ca /
MBh, 6, 16, 23.1 gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām /
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 25.1 tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ /
MBh, 6, 16, 29.2 sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ //
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 17, 1.3 tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ //
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, 17, 14.1 apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ /
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 17, 39.2 tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca //
MBh, 6, 18, 3.2 kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā //
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 18, 5.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, 22, 19.2 vācaḥ pradakṣiṇāścaiva yodhānām abhigarjatām //
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 1, 6.2 saubhadro draupadeyāśca sarva eva mahārathāḥ //
MBh, 6, BhaGī 1, 8.2 aśvatthāmā vikarṇaśca saumadattistathaiva ca //
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, BhaGī 1, 11.2 bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi //
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, BhaGī 1, 14.2 mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ //
MBh, 6, BhaGī 1, 19.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayan //
MBh, 6, BhaGī 1, 27.1 śvaśurānsuhṛdaścaiva senayorubhayorapi /
MBh, 6, BhaGī 1, 30.1 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate /
MBh, 6, BhaGī 1, 34.1 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ /
MBh, 6, BhaGī 1, 36.2 pāpamevāśrayedasmānhatvaitānātatāyinaḥ //
MBh, 6, BhaGī 1, 42.1 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 2, 24.1 acchedyo 'yamadāhyo 'yamakledyo 'śoṣya eva ca /
MBh, 6, BhaGī 2, 28.2 avyaktanidhanānyeva tatra kā paridevanā //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 2, 47.1 karmaṇyevādhikāraste mā phaleṣu kadācana /
MBh, 6, BhaGī 2, 55.3 ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate //
MBh, 6, BhaGī 3, 2.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me /
MBh, 6, BhaGī 3, 4.2 na ca saṃnyasanādeva siddhiṃ samadhigacchati //
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 3, 17.2 ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 3, 20.2 lokasaṃgrahamevāpi saṃpaśyankartumarhasi //
MBh, 6, BhaGī 3, 21.1 yadyadācarati śreṣṭhastattadevetaro janaḥ /
MBh, 6, BhaGī 3, 22.2 nānavāptamavāptavyaṃ varta eva ca karmaṇi //
MBh, 6, BhaGī 4, 3.1 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
MBh, 6, BhaGī 4, 11.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 4, 20.2 karmaṇyabhipravṛtto 'pi naiva kiṃcitkaroti saḥ //
MBh, 6, BhaGī 4, 24.2 brahmaiva tena gantavyaṃ brahmakarmasamādhinā //
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 4, 25.2 brahmāgnāvapare yajñaṃ yajñenaivopajuhvati //
MBh, 6, BhaGī 4, 36.2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, BhaGī 5, 18.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 6, BhaGī 5, 19.1 ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ /
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 5, 23.1 śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt /
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, BhaGī 5, 28.2 vigatecchābhayakrodho yaḥ sadā mukta eva saḥ //
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, BhaGī 6, 6.1 bandhurātmātmanastasya yenātmaivātmanā jitaḥ /
MBh, 6, BhaGī 6, 6.2 anātmanastu śatrutve vartetātmaiva śatruvat //
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, BhaGī 6, 18.1 yadā viniyataṃ cittamātmanyevāvatiṣṭhate /
MBh, 6, BhaGī 6, 20.2 yatra caivātmanātmānaṃ paśyannātmani tuṣyati //
MBh, 6, BhaGī 6, 21.2 vetti yatra na caivāyaṃ sthitaścalati tattvataḥ //
MBh, 6, BhaGī 6, 24.2 manasaivendriyagrāmaṃ viniyamya samantataḥ //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 6, 44.1 pūrvābhyāsena tenaiva hriyate hyavaśo 'pi saḥ /
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 7, 12.1 ye caiva sāttvikā bhāvā rājasāstāmasāśca ye /
MBh, 6, BhaGī 7, 12.2 matta eveti tānviddhi na tvahaṃ teṣu te mayi //
MBh, 6, BhaGī 7, 14.2 māmeva ye prapadyante māyāmetāṃ taranti te //
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 6, BhaGī 7, 18.2 āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim //
MBh, 6, BhaGī 7, 21.2 tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham //
MBh, 6, BhaGī 7, 22.2 labhate ca tataḥ kāmānmayaiva vihitānhi tān //
MBh, 6, BhaGī 8, 4.2 adhiyajño 'hamevātra dehe dehabhṛtāṃ vara //
MBh, 6, BhaGī 8, 5.1 antakāle ca māmeva smaranmuktvā kalevaram /
MBh, 6, BhaGī 8, 6.2 taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //
MBh, 6, BhaGī 8, 7.2 mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ //
MBh, 6, BhaGī 8, 10.1 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
MBh, 6, BhaGī 8, 18.2 rātryāgame pralīyante tatraivāvyaktasaṃjñake //
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 9, 12.2 rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ //
MBh, 6, BhaGī 9, 16.2 mantro 'ham ahamevājyam ahamagnir ahaṃ hutam //
MBh, 6, BhaGī 9, 17.2 vedyaṃ pavitramoṃkāra ṛksāma yajureva ca //
MBh, 6, BhaGī 9, 19.2 amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna //
MBh, 6, BhaGī 9, 23.2 te 'pi māmeva kaunteya yajantyavidhipūrvakam //
MBh, 6, BhaGī 9, 24.1 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca /
MBh, 6, BhaGī 9, 30.2 sādhureva sa mantavyaḥ samyagvyavasito hi saḥ //
MBh, 6, BhaGī 9, 34.2 māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ //
MBh, 6, BhaGī 10, 1.2 bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
MBh, 6, BhaGī 10, 4.2 sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayameva ca //
MBh, 6, BhaGī 10, 5.2 bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ //
MBh, 6, BhaGī 10, 11.1 teṣāmevānukampārthamahamajñānajaṃ tamaḥ /
MBh, 6, BhaGī 10, 13.2 asito devalo vyāsaḥ svayaṃ caiva bravīṣi me //
MBh, 6, BhaGī 10, 15.1 svayamevātmanātmānaṃ vettha tvaṃ puruṣottama /
MBh, 6, BhaGī 10, 20.2 ahamādiśca madhyaṃ ca bhūtānāmanta eva ca //
MBh, 6, BhaGī 10, 32.1 sargāṇāmādirantaśca madhyaṃ caivāhamarjuna /
MBh, 6, BhaGī 10, 33.2 ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ //
MBh, 6, BhaGī 10, 38.2 maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham //
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
MBh, 6, BhaGī 10, 41.2 tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam //
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 11, 26.1 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ /
MBh, 6, BhaGī 11, 28.1 yathā nadīnāṃ bahavo 'mbuvegāḥ samudramevābhimukhā dravanti /
MBh, 6, BhaGī 11, 29.2 tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ //
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 45.2 tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, BhaGī 11, 46.2 tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte //
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, BhaGī 12, 4.2 te prāpnuvanti māmeva sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 12, 6.2 ananyenaiva yogena māṃ dhyāyanta upāsate //
MBh, 6, BhaGī 12, 8.1 mayyeva mana ādhatsva mayi buddhiṃ niveśaya /
MBh, 6, BhaGī 12, 8.2 nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 6, BhaGī 13, 4.2 brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ //
MBh, 6, BhaGī 13, 5.1 mahābhūtānyahaṃkāro buddhiravyaktameva ca /
MBh, 6, BhaGī 13, 8.1 indriyārtheṣu vairāgyamanahaṃkāra eva ca /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 6, BhaGī 13, 19.1 prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi /
MBh, 6, BhaGī 13, 19.2 vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān //
MBh, 6, BhaGī 13, 25.2 te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ //
MBh, 6, BhaGī 13, 29.1 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ /
MBh, 6, BhaGī 13, 30.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 6, BhaGī 14, 10.2 rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā //
MBh, 6, BhaGī 14, 13.1 aprakāśo 'pravṛttiśca pramādo moha eva ca /
MBh, 6, BhaGī 14, 17.1 sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca /
MBh, 6, BhaGī 14, 17.2 pramādamohau tamaso bhavato 'jñānameva ca //
MBh, 6, BhaGī 14, 22.2 prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava /
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 15, 4.2 tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, BhaGī 15, 9.1 śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca /
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 15.2 vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham //
MBh, 6, BhaGī 15, 16.1 dvāvimau puruṣau loke kṣaraścākṣara eva ca /
MBh, 6, BhaGī 16, 4.1 dambho darpo 'timānaśca krodhaḥ pāruṣyameva ca /
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 16, 19.2 kṣipāmyajasramaśubhānāsurīṣveva yoniṣu //
MBh, 6, BhaGī 16, 20.2 mām aprāpyaiva kaunteya tato yāntyadhamāṃ gatim //
MBh, 6, BhaGī 17, 2.3 sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu //
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 6.2 māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān //
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 15.2 svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate //
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 6, BhaGī 17, 27.2 karma caiva tadarthīyaṃ sadityevābhidhīyate //
MBh, 6, BhaGī 17, 27.2 karma caiva tadarthīyaṃ sadityevābhidhīyate //
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 9.2 saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ //
MBh, 6, BhaGī 18, 14.2 vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam //
MBh, 6, BhaGī 18, 19.1 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
MBh, 6, BhaGī 18, 29.1 buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu /
MBh, 6, BhaGī 18, 31.1 yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 6, BhaGī 18, 42.1 śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca /
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya yā parā //
MBh, 6, BhaGī 18, 62.1 tameva śaraṇaṃ gaccha sarvabhāvena bhārata /
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, BhaGī 18, 68.2 bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ //
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 2.1 pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ /
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 41, 7.2 avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 6, 41, 17.1 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca /
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 46.1 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam /
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 81.2 sa eva me varaḥ satya udyoge yastvayā kṛtaḥ /
MBh, 6, 41, 98.1 avādayan dundubhīṃśca śataśaścaiva puṣkarān /
MBh, 6, 41, 101.1 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 43, 4.1 talatrābhihatāścaiva jyāśabdā bharatarṣabha /
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 44, 4.2 abhajyanta yugair eva yugāni bharatarṣabha //
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 44, 14.2 āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ //
MBh, 6, 44, 24.2 pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ //
MBh, 6, 44, 38.2 bhūmau nipatitāḥ saṃkhye jalam eva yayācire //
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 45, 8.2 abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān //
MBh, 6, 45, 19.1 tathaiva kṛtavarmā ca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 45, 23.1 parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoccharān /
MBh, 6, 45, 30.2 bhīmaśca kekayāścaiva sātyakiśca viśāṃ pate //
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 46, 11.2 vināśāyaiva gacchanti tathā me sainiko janaḥ //
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 46, 19.2 ārjavenaiva yuddhena vīra varṣaśatair api //
MBh, 6, 46, 29.1 tathaiva sabalāḥ sarve rājāno rājasattama /
MBh, 6, 46, 49.1 piśācā daradāścaiva puṇḍrāḥ kuṇḍīviṣaiḥ saha /
MBh, 6, 46, 49.2 maḍakā laḍakāścaiva taṅgaṇāḥ parataṅgaṇāḥ //
MBh, 6, 46, 50.1 bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata /
MBh, 6, 46, 51.2 śabarās tumbupāścaiva vatsāśca saha nākulaiḥ /
MBh, 6, 46, 52.2 pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ /
MBh, 6, 47, 2.2 saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca //
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 47, 9.2 bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ //
MBh, 6, 47, 13.1 vidarbhair mekalaiścaiva karṇaprāvaraṇair api /
MBh, 6, 47, 16.1 daradaiścūcupaiścaiva tathā kṣudrakamālavaiḥ /
MBh, 6, 47, 19.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 6, 47, 29.2 nabhaśca pṛthivīṃ caiva tumulo vyanunādayat //
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 48, 39.1 drauṇir duryodhanaścaiva vikarṇaśca tavātmajaḥ /
MBh, 6, 48, 40.1 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam /
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 49, 2.1 diṣṭam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 43.1 mūḍhāśca te tam evājau vinadantaḥ samādravan /
MBh, 6, 50, 50.1 agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha /
MBh, 6, 50, 50.3 patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ //
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 50, 79.3 muhur utpatatā caiva saṃmohaḥ samajāyata //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 50, 94.1 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 51, 7.2 śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ //
MBh, 6, 51, 15.1 saṃnivṛtte tava sute sarva eva janādhipāḥ /
MBh, 6, 51, 24.2 tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ //
MBh, 6, 51, 31.1 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ /
MBh, 6, 51, 32.1 pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa /
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 52, 12.2 tadanantaram evāsīnnīlo nīlāyudhaiḥ saha //
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 53, 4.2 pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana //
MBh, 6, 53, 8.1 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā /
MBh, 6, 53, 27.1 tathaiva bhīmaseno 'pi rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 53, 32.1 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha /
MBh, 6, 53, 33.2 ārjuniḥ sātyakiścaiva yayatuḥ saubalaṃ balam //
MBh, 6, 54, 3.2 prāsān paraśvadhāṃścaiva mudgarānmusalān api /
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 54, 29.1 tānnivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ /
MBh, 6, 54, 33.2 kṛpe caiva maheṣvāse dravatīyaṃ varūthinī //
MBh, 6, 54, 34.2 tathā droṇasya saṃgrāme drauṇeścaiva kṛpasya ca //
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 55, 71.1 tathā cintayatastasya bhūya eva pitāmahaḥ /
MBh, 6, 55, 82.1 ye yānti yāntveva śinipravīra ye 'pi sthitāḥ sātvata te 'pi yāntu /
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 131.1 śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau /
MBh, 6, 56, 2.1 taṃ droṇaduryodhanabāhlikāśca tathaiva durmarṣaṇacitrasenau /
MBh, 6, 56, 9.2 kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ //
MBh, 6, 56, 22.1 tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ /
MBh, 6, 57, 1.3 putraḥ sāṃyamaneścaiva saubhadraṃ samayodhayan //
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 57, 36.1 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ /
MBh, 6, 58, 1.2 daivam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 3.2 patitān pātyamānāṃśca hatān eva ca śaṃsasi //
MBh, 6, 58, 4.2 pāṇḍavā vijayantyeva jīyante caiva māmakāḥ //
MBh, 6, 58, 4.2 pāṇḍavā vijayantyeva jīyante caiva māmakāḥ //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 59, 9.2 bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 59, 14.2 sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ //
MBh, 6, 59, 21.2 dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt //
MBh, 6, 60, 2.1 kauravaṃ sātyakiścaiva śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 38.1 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ /
MBh, 6, 60, 48.2 saṃkruddho rākṣaso ghorastatraivāntaradhīyata //
MBh, 6, 60, 51.1 añjano vāmanaścaiva mahāpadmaśca suprabhaḥ /
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 60, 74.2 yuddhe sumanaso bhūtvā śibirāyaiva jagmire //
MBh, 6, 60, 77.3 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ //
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 61, 6.2 mayyeva daṇḍaḥ patati daivāt paramadāruṇaḥ //
MBh, 6, 61, 11.1 tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ /
MBh, 6, 61, 12.2 bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ /
MBh, 6, 61, 14.2 śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 61, 26.2 tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca /
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 6, 61, 67.1 vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ /
MBh, 6, 62, 2.2 tathā tad bhavitetyuktvā tatraivāntaradhīyata //
MBh, 6, 62, 6.2 bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam //
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 62, 36.2 balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati //
MBh, 6, 62, 36.2 balaṃ caiva raṇe nityaṃ bhayebhyaścaiva rakṣati //
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 63, 6.2 nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ //
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 63, 13.3 varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ //
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 6, 63, 16.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 65, 1.3 ubhe sene mahārāja yuddhāyaiva samīyatuḥ //
MBh, 6, 65, 4.2 tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ //
MBh, 6, 65, 6.2 rathinaḥ pattayaścaiva dantinaḥ sādinastathā //
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 66, 22.1 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram /
MBh, 6, 67, 9.1 bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ /
MBh, 6, 67, 15.1 hayārohavarāścaiva tava putreṇa coditāḥ /
MBh, 6, 68, 4.2 duḥsahaṃ caiva samare bhīmaseno 'bhyavartata //
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 68, 18.2 khaṃ diśaḥ pradiśaścaiva bhāsayāmāsur ojasā /
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 68, 31.2 āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ //
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 69, 10.2 tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ /
MBh, 6, 69, 32.1 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ /
MBh, 6, 69, 41.2 rathibhiḥ sādibhiścaiva samāstīryata medinī //
MBh, 6, 70, 13.2 ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā //
MBh, 6, 70, 32.2 samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam //
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 70, 34.2 sarveṣām eva sainyānāṃ pramohaḥ samajāyata //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 71, 3.1 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata /
MBh, 6, 71, 15.2 aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara //
MBh, 6, 71, 20.1 tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ /
MBh, 6, 71, 33.1 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam /
MBh, 6, 71, 33.2 muhyate tatra tatraiva samadeva varāṅganā //
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 1.3 vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya //
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 6, 73, 3.1 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate /
MBh, 6, 73, 7.1 cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca /
MBh, 6, 73, 23.2 sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata //
MBh, 6, 73, 29.1 mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ /
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 44.1 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 10.1 tān āpatata evājau bhīmaseno mahābalaḥ /
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 75, 31.1 vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ /
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 6, 75, 52.1 durmukho durjayaścaiva tathā durmarṣaṇo yuvā /
MBh, 6, 75, 56.2 rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ //
MBh, 6, 76, 1.3 jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ //
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 77, 16.1 daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca /
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 77, 31.1 cekitānastu samare kṛpam evānvayodhayat /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 78, 46.2 ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 79, 27.2 tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān //
MBh, 6, 79, 46.2 āruroha tato yānaṃ bhrātur eva yaśasvinaḥ //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 80, 49.2 purastāt pṛṣṭhataścaiva pārśvataścaiva sarvataḥ //
MBh, 6, 80, 49.2 purastāt pṛṣṭhataścaiva pārśvataścaiva sarvataḥ //
MBh, 6, 81, 5.2 tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi /
MBh, 6, 81, 16.1 kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau /
MBh, 6, 81, 27.1 tasthau ca tatraiva mahādhanuṣmāñ śaraistad astraṃ pratibādhamānaḥ /
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 7.1 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa /
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 82, 24.2 ekam ekaṃ samāhūya yuddhāyaivopatasthire //
MBh, 6, 82, 36.1 tathaiva tava putro 'pi sarvodyogena māriṣa /
MBh, 6, 82, 50.1 tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 83, 7.1 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān /
MBh, 6, 83, 7.2 pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ //
MBh, 6, 83, 9.2 mekalaistraipuraiścaiva cicchilaiśca samanvitaḥ //
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 85, 5.1 anyeṣāṃ caiva vīrāṇāṃ madhyagāstanayā mama /
MBh, 6, 85, 7.1 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā /
MBh, 6, 85, 10.2 suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca //
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 85, 13.1 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate /
MBh, 6, 85, 15.2 saṃrabdhānyabhyadhāvanta bhīṣmam eva jighāṃsayā //
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 6, 85, 19.2 tathaiva kaurave rājann avadhyanta pare raṇe //
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 6, 85, 24.1 tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ /
MBh, 6, 85, 36.1 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi /
MBh, 6, 85, 36.1 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi /
MBh, 6, 86, 2.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā /
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 6, 86, 35.2 tair eva tāḍayāmāsa subalasyātmajān raṇe //
MBh, 6, 86, 52.1 tena māyāmayāḥ kᄆptā hayāstāvanta eva hi /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 6, 86, 76.1 tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ /
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 86, 81.1 tathaiva bhīmasenasya pārṣatasya ca bhārata /
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 87, 3.3 antarikṣaṃ diśaścaiva sarvāśca pradiśastathā //
MBh, 6, 87, 4.2 ūrustambhaḥ samabhavad vepathuḥ sveda eva ca //
MBh, 6, 87, 5.1 sarva eva ca rājendra tāvakā dīnacetasaḥ /
MBh, 6, 87, 26.1 yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 89, 6.2 diśaḥ khaṃ pradiśaścaiva nādayan bhairavasvanaḥ //
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 89, 13.2 kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca //
MBh, 6, 89, 14.1 anūpādhipatiścaiva nīlaḥ svabalam āsthitaḥ /
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 89, 26.1 narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe /
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 38.1 vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ /
MBh, 6, 90, 41.1 droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca /
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 6, 91, 8.1 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha /
MBh, 6, 91, 39.3 cedipaścitraketuśca saṃkruddhāḥ sarva eva te //
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 91, 67.2 abhimanyuṃ tribhiścaiva kekayān pañcabhistathā //
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 91, 80.2 pāñcālaiḥ sṛñjayaiścaiva kekayaiścodyatāyudhaiḥ //
MBh, 6, 92, 17.1 hārdikyo bāhlikaścaiva sātyakiṃ samabhidrutau /
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 26.2 dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam //
MBh, 6, 92, 32.2 yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat //
MBh, 6, 92, 39.2 āruroha rathaṃ caiva hārdikyasya mahātmanaḥ //
MBh, 6, 92, 42.2 tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan //
MBh, 6, 92, 45.1 bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ /
MBh, 6, 92, 51.2 parighān paṭṭiśāṃścaiva bhiṇḍipālāṃśca māriṣa //
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 92, 57.1 parighair bhiṇḍipālaiśca śataghnībhistathaiva ca /
MBh, 6, 92, 69.1 graiveyaiścitrarūpaiśca rukmakakṣyābhir eva ca /
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 6, 93, 38.1 tad vacaḥ satyam evāstu jahi pārthān samāgatān /
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 6, 94, 8.2 eka eva samudyātaḥ paryāptaṃ tannidarśanam //
MBh, 6, 95, 5.2 dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya //
MBh, 6, 95, 7.1 tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam /
MBh, 6, 95, 10.1 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana /
MBh, 6, 95, 14.2 tatra sarvātmanā manye bhīṣmasyaivābhipālanam //
MBh, 6, 95, 27.1 kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ /
MBh, 6, 95, 27.2 śakuniḥ saindhavaścaiva kāmbojaśca sudakṣiṇaḥ //
MBh, 6, 95, 36.1 śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 95, 47.2 rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca //
MBh, 6, 96, 14.1 tathaiva caratastasya saubhadrasya mahātmanaḥ /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
MBh, 6, 96, 18.2 babhrāma tatra tatraiva yoṣinmadavaśād iva //
MBh, 6, 96, 29.1 tataḥ sa rākṣasaḥ kruddhaḥ samprāpyaivārjuniṃ raṇe /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 97, 36.1 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam /
MBh, 6, 97, 45.1 sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ /
MBh, 6, 97, 51.2 vimukto meghajālena yathaiva tapanastathā //
MBh, 6, 98, 14.2 pārtham evābhyavartanta maraṇe kṛtaniścayāḥ /
MBh, 6, 98, 19.2 pātayan vai tarugaṇān vinighnaṃścaiva sainikān //
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 98, 25.1 tathaiva bhagadattaśca śrutāyuśca mahābalaḥ /
MBh, 6, 98, 26.1 bhūriśravāḥ śalaścaiva saubalaśca viśāṃ pate /
MBh, 6, 98, 34.1 bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ /
MBh, 6, 98, 35.2 viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam /
MBh, 6, 99, 13.2 kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ //
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 99, 31.1 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 99, 43.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata /
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 101, 5.1 tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam /
MBh, 6, 101, 15.3 heṣatāṃ caiva śabdena na prājñāyata kiṃcana //
MBh, 6, 102, 8.1 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ /
MBh, 6, 102, 8.3 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham //
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 102, 62.1 anvag eva tataḥ pārthastam anudrutya keśavam /
MBh, 6, 102, 69.1 adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 14.1 na caivainaṃ mahātmānam utsahāmo nirīkṣitum /
MBh, 6, 103, 21.2 bhrātaraścaiva me śūrāḥ sāyakair bhṛśapīḍitāḥ //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 33.1 tava bhrātā mama sakhā saṃbandhī śiṣya eva ca /
MBh, 6, 103, 41.1 niyataṃ samavāpsyāmi sarvam eva yathepsitam /
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 47.1 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana /
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 77.2 mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ //
MBh, 6, 103, 97.3 dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate //
MBh, 6, 103, 99.2 śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu //
MBh, 6, 104, 5.2 pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān //
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 105, 8.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan //
MBh, 6, 106, 6.2 tathetarāṇi sainyāni sarvāṇyeva viśāṃ pate /
MBh, 6, 106, 11.1 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 6, 106, 43.1 pīḍitaścaiva putraste pāṇḍavena mahātmanā /
MBh, 6, 106, 44.2 avārayat tataḥ śūro bhūya eva parākramī //
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 107, 31.1 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam /
MBh, 6, 107, 40.1 tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 52.1 tathaiva cekitāno 'pi citrasenam ayodhayat /
MBh, 6, 107, 55.2 loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata //
MBh, 6, 108, 14.1 senayor ubhayoścaiva samantācchrūyate mahān /
MBh, 6, 108, 17.1 taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam /
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 108, 20.2 adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat //
MBh, 6, 108, 23.1 ajeyaḥ samare caiva devair api savāsavaiḥ /
MBh, 6, 108, 23.2 balavān buddhimāṃścaiva jitakleśo yudhāṃ varaḥ //
MBh, 6, 108, 30.2 ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ //
MBh, 6, 109, 30.2 bhagadattaṃ tribhiścaiva kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 109, 47.2 abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau //
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 3.1 citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca /
MBh, 6, 110, 7.1 citrasenādayaścaiva putrāstava viśāṃ pate /
MBh, 6, 110, 14.1 rathinaḥ sādinaścaiva tatra tatra nisūditāḥ /
MBh, 6, 110, 38.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 110, 41.1 tathaiva tāvakāḥ sarve puraskṛtya yatavratam /
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 28.2 daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 112, 32.2 ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ //
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 109.1 bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ /
MBh, 6, 112, 119.2 ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ //
MBh, 6, 112, 120.2 cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ //
MBh, 6, 112, 121.2 duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ /
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 112, 128.1 rathaneminikṛttāśca gajaiścaivāvapothitāḥ /
MBh, 6, 112, 132.1 vavur bahuvidhāścaiva dikṣu sarvāsu mārutāḥ /
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 6, 113, 5.1 tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata /
MBh, 6, 113, 37.1 yamau ca cekitānaśca kekayāḥ pañca caiva ha /
MBh, 6, 113, 40.2 bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā //
MBh, 6, 113, 41.2 bhīṣmam evābhidudrāva bībhatsur aparājitaḥ //
MBh, 6, 113, 42.2 virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau /
MBh, 6, 113, 42.3 dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā //
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 6, 114, 13.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 15.1 bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca /
MBh, 6, 114, 34.2 ṛṣayo vasavaścaiva viyatsthā bhīṣmam abruvan //
MBh, 6, 114, 37.1 devadundubhayaścaiva sampraṇedur mahāsvanāḥ /
MBh, 6, 114, 46.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 51.2 śarair anekasāhasrair mām evābhyasate raṇe //
MBh, 6, 114, 52.3 māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ //
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 72.2 samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 114, 94.2 bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane //
MBh, 6, 114, 101.2 pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 6, 114, 102.3 saṃmohaścaiva tumulaḥ kurūṇām abhavat tadā //
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 114, 111.1 ṛṣayaḥ pitaraścaiva praśaśaṃsur mahāvratam /
MBh, 6, 114, 112.1 mahopaniṣadaṃ caiva yogam āsthāya vīryavān /
MBh, 6, 115, 2.1 tadaiva nihatānmanye kurūn anyāṃśca pārthivān /
MBh, 6, 115, 11.2 rarāsa pṛthivī caiva bhīṣme śāṃtanave hate //
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 6, 115, 54.2 etair eva śaraiścāhaṃ dagdhavyo 'nte narādhipāḥ //
MBh, 6, 115, 59.1 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ /
MBh, 6, 115, 59.2 vīrāḥ svaśibirāṇyeva dhyāyantaḥ paramāturāḥ /
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 4.1 tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ /
MBh, 6, 116, 4.2 upānṛtyañ jaguścaiva vṛddhaṃ kurupitāmaham //
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 6, 116, 46.1 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ /
MBh, 6, 116, 46.3 etat kṣemam ahaṃ manye tava caiva kulasya ca //
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 117, 9.2 kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ //
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 7, 1, 31.2 bandhum āpadgatasyeva tam evopāgamanmanaḥ //
MBh, 7, 1, 36.1 sa tu tenaiva kopena rājan gāṅgeyam uktavān /
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 7.1 vasuprabhāve vasuvīryasaṃbhave gate vasūn eva vasuṃdharādhipe /
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 2, 28.2 tūṇāṃśca pūrṇānmahataḥ śarāṇām āsajya gātrāvaraṇāni caiva //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 3, 22.2 tasmāccaiva varaḥ prāpto duṣprāpaścākṛtātmabhiḥ //
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 5, 14.2 eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ //
MBh, 7, 5, 19.2 eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te //
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 6, 35.2 apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān //
MBh, 7, 7, 3.1 tatrainam arjunaścaiva pārṣataśca sahānugaḥ /
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 7, 9, 3.2 parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ //
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 9, 24.1 viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ /
MBh, 7, 10, 2.1 saṃvardhatā gopakule bālenaiva mahātmanā /
MBh, 7, 10, 6.2 vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe //
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 7, 10, 28.1 ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān /
MBh, 7, 10, 28.2 pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ //
MBh, 7, 10, 40.2 na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam //
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 10, 50.2 anyathaiva hi gacchanti daivād iti matir mama //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 12, 28.2 pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm //
MBh, 7, 13, 4.1 rathinaḥ sādinaścaiva nāgān aśvān padātinaḥ /
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 13, 65.1 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam /
MBh, 7, 13, 75.1 tatastām eva śalyasya saubhadraḥ paravīrahā /
MBh, 7, 14, 8.1 tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam /
MBh, 7, 14, 14.1 tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 14, 18.1 tathaiva bhīmasenasya dviṣatābhihatā gadā /
MBh, 7, 14, 20.1 tathaiva bhīmasenena dviṣate preṣitā gadā /
MBh, 7, 14, 21.1 te caivobhe gade śreṣṭhe samāsādya parasparam /
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 16, 17.2 satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca //
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 25.2 prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ //
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 30.1 brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ /
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 17, 12.1 tānyarjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ /
MBh, 7, 17, 12.2 anāgatānyeva śaraiścichedāśuparākramaḥ //
MBh, 7, 17, 15.1 bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam /
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 17, 20.2 sudharmā sudhanuścaiva subāhuśca samarpayan //
MBh, 7, 17, 26.2 amuhyaṃstatra tatraiva trastā mṛgagaṇā iva //
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 18, 38.1 etasminn antare caiva pramatte savyasācini /
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 19, 34.1 naiva sve na pare rājann ajñāyanta parasparam /
MBh, 7, 19, 37.1 narān eva narā jaghnur udagrāśca hayā hayān /
MBh, 7, 19, 43.2 vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan //
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 62.2 avagāhyāvamajjanto naiva mohaṃ pracakrire //
MBh, 7, 20, 45.1 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim /
MBh, 7, 20, 49.2 sṛñjayān pāṇḍavāṃścaiva droṇo vyakṣobhayad balī //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 7, 22, 5.2 abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram //
MBh, 7, 22, 8.2 kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca /
MBh, 7, 22, 46.1 śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ /
MBh, 7, 22, 49.2 aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata //
MBh, 7, 23, 2.1 samprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ /
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 23, 3.2 ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ //
MBh, 7, 23, 4.1 sa eva mahatīṃ senāṃ samāvartayad āhave /
MBh, 7, 23, 5.1 yukta eva hi bhāgyena dhruvam utpadyate naraḥ /
MBh, 7, 23, 7.2 cedayaścāpare vaṅgā mām eva samupāśritāḥ //
MBh, 7, 23, 17.1 vyaktam eva ca me śaṃsa yathā yuddham avartata /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 24, 43.1 putraste durjayaścaiva jayaśca vijayaśca ha /
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 25, 7.2 vyadhamat tānyanīkāni tathaiva pavanātmajaḥ //
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 26, 11.1 daśaiva tu sahasrāṇi trigartānāṃ narādhipa /
MBh, 7, 26, 19.1 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ /
MBh, 7, 26, 19.1 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ /
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 16.1 tad eva tava putrasya rājan durdyūtadevinaḥ /
MBh, 7, 27, 25.2 aprāptam eva cicheda bhagadattasya vīryavān //
MBh, 7, 28, 10.1 tataśchatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ /
MBh, 7, 28, 13.1 parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ /
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 30, 5.2 sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho //
MBh, 7, 30, 18.2 naiva tasyopamā kācit sambhaved iti me matiḥ //
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 34.2 nityābhitvaritān eva tvarayāmāsa pāṇḍavān //
MBh, 7, 31, 60.1 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā /
MBh, 7, 31, 67.1 tato duryodhano droṇo rājā caiva jayadrathaḥ /
MBh, 7, 31, 68.1 dhṛṣṭadyumnaśca bhīmaśca saubhadro 'rjuna eva ca /
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 3.2 sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ //
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 34, 16.2 pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ //
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 36, 11.2 tāṃścaiva prativivyādha tad adbhutam ivābhavat //
MBh, 7, 37, 17.1 cāpamaṇḍalam evāsya visphurad dikṣvadṛśyata /
MBh, 7, 38, 2.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 39, 13.2 pāñcālāḥ kekayāścaiva siṃhanādam athānadan //
MBh, 7, 40, 6.2 anyān api maheṣvāsāṃstūrṇam evābhidudruve //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 42, 16.2 tat tasya karma bhūtāni sarvāṇyevābhyapūjayan //
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 45, 9.1 tam anvag evāsya pitā putragṛddhī nyavartata /
MBh, 7, 46, 3.2 abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ /
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 20.2 saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ //
MBh, 7, 47, 28.2 abhīśavo hayāścaiva tathobhau pārṣṇisārathī //
MBh, 7, 47, 36.1 mayyeva nipatatyeṣa sāsir ityūrdhvadṛṣṭayaḥ /
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 7, 49, 2.2 tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ //
MBh, 7, 49, 10.1 aham eva subhadrāyāḥ keśavārjunayor api /
MBh, 7, 50, 3.2 gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata //
MBh, 7, 50, 5.1 aniṣṭaṃ caiva me śliṣṭaṃ hṛdayānnāpasarpati /
MBh, 7, 50, 6.1 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ /
MBh, 7, 50, 7.3 mā śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati //
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 50, 15.2 sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syānmamācyuta //
MBh, 7, 50, 18.2 apaśyaṃścaiva saubhadram idaṃ vacanam abravīt //
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 77.1 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān /
MBh, 7, 51, 4.2 prativīkṣitum apyājau bhettuṃ tat kuta eva tu //
MBh, 7, 51, 6.2 asahyam api taṃ bhāraṃ voḍhum evopacakrame //
MBh, 7, 51, 8.2 praveṣṭukāmāstenaiva yena sa prāviśaccamūm //
MBh, 7, 51, 15.1 etāvad eva nirvṛttam asmākaṃ śokavardhanam /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 7, 51, 28.3 tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 34.2 anarhate ca yo dadyād vṛṣalīpatyur eva ca //
MBh, 7, 51, 37.3 ihaiva sampraveṣṭāhaṃ jvalitaṃ jātavedasam //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 11.2 utsahante 'nyathā kartuṃ kuta eva narādhipāḥ //
MBh, 7, 52, 24.2 samam ācāryakaṃ tāta tava caivārjunasya ca /
MBh, 7, 52, 30.1 kuravaḥ pāṇḍavāścaiva vṛṣṇayo 'nye ca mānavāḥ /
MBh, 7, 53, 17.2 śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata //
MBh, 7, 53, 18.2 mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān //
MBh, 7, 53, 22.2 jaghān ekarathenaiva devarājapracoditaḥ //
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 53, 37.2 satyena te śape kṛṣṇa tathaivāyudham ālabhe //
MBh, 7, 53, 38.2 tam eva prathamaṃ droṇam abhiyāsyāmi keśava //
MBh, 7, 53, 39.2 tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam //
MBh, 7, 54, 1.3 nidrāṃ naivopalebhāte vāsudevadhanaṃjayau //
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 56, 12.2 jitvā ripugaṇāṃścaiva pārayatvarjuno vratam //
MBh, 7, 56, 35.1 balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca /
MBh, 7, 56, 36.1 pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam /
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 57, 1.2 kuntīputrastu taṃ mantraṃ smarann eva dhanaṃjayaḥ /
MBh, 7, 57, 28.1 suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca /
MBh, 7, 57, 29.1 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca /
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 57, 42.2 carācarasya sraṣṭāraṃ pratihartāram eva ca //
MBh, 7, 57, 77.1 sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ /
MBh, 7, 58, 1.2 tayoḥ saṃvadator eva kṛṣṇadārukayostadā /
MBh, 7, 58, 21.1 maṅgalyān pakṣiṇaścaiva yaccānyad api pūjitam /
MBh, 7, 58, 32.1 so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam /
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 7, 59, 4.1 śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān /
MBh, 7, 59, 4.2 yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 60, 22.2 prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ //
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 61, 27.1 śalyo bhūriśravāścaiva purumitro jayastathā /
MBh, 7, 61, 34.1 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām /
MBh, 7, 61, 39.2 aśmakāḥ kekayāścaiva kṣatradharmā ca saumakiḥ //
MBh, 7, 62, 5.1 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi /
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 17.3 te caiva saptasāhasrā dvisāhasrāśca saindhavāḥ //
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 63, 25.2 duryodhanaḥ sahāmātyastadanantaram eva ca //
MBh, 7, 64, 26.2 punar evābhyahanyanta tava sainyapraharṣaṇāḥ //
MBh, 7, 64, 51.1 hastinaṃ hastiyantāram aśvam āśvikam eva ca /
MBh, 7, 64, 58.2 kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca //
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 64, 60.2 śaraiḥ saṃmohitāścānye tam evābhimukhā yayau /
MBh, 7, 65, 8.2 jyākṣepaninadaiścaiva virāveṇa ca dantinām //
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 24.2 maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate //
MBh, 7, 65, 29.1 varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ /
MBh, 7, 66, 3.1 śivena dhyāhi māṃ brahman svasti caiva vadasva me /
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 5.2 tathāham api te rakṣyaḥ sadaiva dvijasattama //
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 67, 12.1 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa /
MBh, 7, 67, 29.2 tribhir eva yudhāmanyuṃ caturbhiścottamaujasam //
MBh, 7, 67, 30.2 saṃcichidatur apyasya dhvajaṃ kārmukam eva ca //
MBh, 7, 67, 41.1 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ /
MBh, 7, 67, 50.1 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ /
MBh, 7, 67, 50.2 ayudhyati na moktavyā sā tvayyeva pated iti //
MBh, 7, 67, 64.1 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ /
MBh, 7, 68, 1.2 hate sudakṣiṇe rājan vīre caiva śrutāyudhe /
MBh, 7, 68, 5.2 śirāṃsi pātayāmāsa bāhūṃścaiva dhanaṃjayaḥ //
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 68, 25.1 śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ /
MBh, 7, 68, 27.1 śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam /
MBh, 7, 68, 27.2 ayutāyuśca saṃkruddho dīrghāyuścaiva bhārata //
MBh, 7, 68, 41.2 yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha //
MBh, 7, 69, 4.1 tvarann ekarathenaiva sametya droṇam abravīt /
MBh, 7, 69, 14.1 asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ /
MBh, 7, 69, 42.1 yayātir nahuṣaścaiva dhundhumāro bhagīrathaḥ /
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 69, 44.1 svāhā svadhā śacī caiva svasti kurvantu te sadā /
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 7, 69, 45.1 asito devalaścaiva viśvāmitrastathāṅgirāḥ /
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 69, 47.2 diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ //
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 68.3 punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ //
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 70, 12.1 te 'pi sarvaprayatnena droṇam eva samādravan /
MBh, 7, 70, 16.1 yathaiva śaravarṣāṇi droṇo varṣati pārṣate /
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 70, 21.2 pāṇḍavair hanyamānāśca droṇam evāpare 'vrajan //
MBh, 7, 70, 31.2 babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata //
MBh, 7, 70, 32.1 tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava /
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 72, 27.2 tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ //
MBh, 7, 72, 29.1 hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī /
MBh, 7, 73, 8.1 dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ /
MBh, 7, 73, 19.1 ubhayoḥ patite chatre tathaiva patitau dhvajau /
MBh, 7, 73, 24.2 tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ //
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 73, 44.1 yad astram asyati droṇastad evāsyati sātyakiḥ /
MBh, 7, 74, 2.2 bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ //
MBh, 7, 74, 3.2 arjuno vāsudevaśca saindhavāyaiva jagmatuḥ //
MBh, 7, 74, 5.2 tatra tatraiva dīryante senāstava viśāṃ pate //
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 74, 47.2 iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot //
MBh, 7, 75, 16.2 yojayāmāsa saṃhṛṣṭaḥ punar eva rathottame //
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 76, 31.2 tava yodhā mahārāja hatam eva jayadratham //
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 7, 77, 24.1 tad asya kṣatriyāstatra sarva evābhyapūjayan /
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 77, 36.1 pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca /
MBh, 7, 77, 37.1 yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca /
MBh, 7, 78, 7.1 kaccid gāṇḍīvataḥ prāṇāstathaiva bharatarṣabha /
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 78, 44.2 pratisasvāna tatraiva kurupāṇḍavayor bale //
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 79, 11.1 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau /
MBh, 7, 79, 12.2 pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot //
MBh, 7, 79, 13.1 tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ /
MBh, 7, 79, 26.1 karṇo dvātriṃśatā caiva vṛṣasenaśca pañcabhiḥ /
MBh, 7, 80, 2.3 rūpato varṇataścaiva nāmataśca nibodha me //
MBh, 7, 80, 10.1 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata /
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 81, 17.2 yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa //
MBh, 7, 81, 20.1 bhūya eva tu viṃśatyā sāyakānāṃ samācinot /
MBh, 7, 81, 24.2 sarvabhūtānyamanyanta hatam eva yudhiṣṭhiram //
MBh, 7, 81, 34.2 aśāmayanmahāprājño brahmāstreṇaiva bhārata //
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 82, 34.1 visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ /
MBh, 7, 82, 35.3 nātikṛcchrāddhasann eva vijigye puruṣarṣabha //
MBh, 7, 82, 39.2 sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve //
MBh, 7, 83, 2.2 pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana //
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 84, 7.2 tāṃ tām alambuso rājanmāyayaiva nijaghnivān //
MBh, 7, 84, 14.2 yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata /
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 85, 17.1 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ /
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 85, 22.1 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam /
MBh, 7, 85, 29.1 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca /
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 85, 48.2 pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 85, 51.1 eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ /
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 54.1 ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ /
MBh, 7, 85, 57.1 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaśca me /
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 85, 69.1 bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 85, 77.2 sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm //
MBh, 7, 85, 82.1 eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm /
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 7, 86, 4.2 vaktum arhasi rājendra yathā pārthaṃ tathaiva mām //
MBh, 7, 86, 19.1 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 87, 7.2 tathā tavāpi vacanaṃ viśiṣṭataram eva me //
MBh, 7, 87, 8.2 tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava //
MBh, 7, 87, 24.2 tasyaiva vacanād rājannivṛttāḥ śvetavāhanāt //
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 87, 45.1 apramattā mahārāja mām eva pratyupasthitāḥ /
MBh, 7, 87, 74.2 bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata //
MBh, 7, 88, 16.1 tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ /
MBh, 7, 88, 21.2 daśabhiḥ sāyakaiścānyaiḥ ṣaḍbhir aṣṭābhir eva ca //
MBh, 7, 88, 24.1 tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ /
MBh, 7, 89, 15.2 saṃjayaikarathenaiva yuyudhāne ca māmakam //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 7, 89, 25.1 te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā /
MBh, 7, 89, 30.2 śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ //
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 90, 12.3 virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ //
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 91, 2.1 lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ /
MBh, 7, 91, 14.2 mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ //
MBh, 7, 91, 41.2 alātacakravaccaiva vyarocata mahīṃ gataḥ //
MBh, 7, 91, 53.2 droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan //
MBh, 7, 92, 21.1 nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 92, 26.1 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ /
MBh, 7, 92, 44.2 tasthau tatraiva balavān vārayan yudhi pāṇḍavān //
MBh, 7, 93, 10.1 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ /
MBh, 7, 93, 12.3 sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ //
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 93, 33.1 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ /
MBh, 7, 93, 34.2 śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe //
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 94, 8.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 94, 12.1 tathaiva tasyāvanipālaputraḥ saṃdhāya bāṇair aparair jvaladbhiḥ /
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 95, 13.3 mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 7, 95, 20.3 pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha /
MBh, 7, 95, 38.2 śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca //
MBh, 7, 96, 10.2 śakunir duḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ //
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 35.1 citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā /
MBh, 7, 97, 20.2 sādinaścaiva tān sarvān dasyūn api ca sarvaśaḥ //
MBh, 7, 97, 22.2 varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā //
MBh, 7, 97, 25.1 airāvaṇakule caiva tathānyeṣu kuleṣu ca /
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 34.1 teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām /
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 98, 20.2 gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ //
MBh, 7, 98, 37.2 tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ //
MBh, 7, 98, 45.2 na vivyathe tato droṇaḥ smayann evānvayudhyata //
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 99, 22.3 tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 101, 10.2 avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ //
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 101, 46.2 narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe //
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 9.1 padavīṃ preṣitaścaiva phalgunasya mayā raṇe /
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 102, 18.2 tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ /
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 102, 69.1 durmukho duḥsahaścaiva vikarṇaśca śalastathā /
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 102, 96.1 abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca /
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 103, 48.1 kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati /
MBh, 7, 104, 9.3 tumulenaiva śabdena karṇo 'pyabhyapatad balī //
MBh, 7, 104, 11.2 rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 7, 105, 4.3 vyāyacchanti ca tatrāpi sarva evāparājitāḥ //
MBh, 7, 105, 7.1 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam /
MBh, 7, 105, 8.1 nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge /
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 105, 11.4 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram //
MBh, 7, 105, 21.1 ihaiva tvaham āsiṣye preṣayiṣyāmi cāparān /
MBh, 7, 106, 15.1 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca /
MBh, 7, 106, 37.1 ayatnenaiva taṃ karṇaḥ śarair upasamākirat /
MBh, 7, 106, 50.1 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca /
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 108, 4.2 atra manye samāyatto jayo vājaya eva vā //
MBh, 7, 108, 11.2 jitān ityeva manvānaḥ pāṇḍavān avamanyate //
MBh, 7, 109, 21.1 tatastam evādhirathiḥ syandanaṃ durmukhe hate /
MBh, 7, 110, 1.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 7, 110, 6.1 aho durmukham evaikaṃ yuddhānām aviśāradam /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 112, 13.1 yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ /
MBh, 7, 112, 13.2 tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ //
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 112, 35.1 abhyayāccaiva samare droṇam astrabhṛtāṃ varam /
MBh, 7, 112, 39.1 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate /
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 13.1 nūnaṃ pārthārtham evāsmānmohayanti divaukasaḥ /
MBh, 7, 113, 24.1 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam /
MBh, 7, 114, 13.2 talaśabdaravaiścaiva trāsayantau parasparam //
MBh, 7, 114, 58.2 svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 115, 14.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 116, 14.1 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ /
MBh, 7, 116, 16.1 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca /
MBh, 7, 116, 17.2 śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ //
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 7, 118, 27.2 pāṇinā caiva savyena prāhiṇod asya dakṣiṇam //
MBh, 7, 118, 35.1 karṇena vṛṣasenena saindhavena tathaiva ca /
MBh, 7, 118, 41.2 vihito hyasya dhātraiva mṛtyuḥ sātyakir āhave //
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 119, 8.2 tadvīryaścāpi tatraiva kule śinir abhūnnṛpaḥ //
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 120, 8.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 8.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 21.2 śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada //
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 120, 40.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 40.2 aśvatthāmā kṛpaścaiva svayam eva ca saindhavaḥ //
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 120, 60.2 bhīmasenastribhiścaiva punaḥ pārthaśca saptabhiḥ //
MBh, 7, 120, 63.2 sāyakānāṃ śatenaiva sarvamarmasvatāḍayat //
MBh, 7, 120, 80.1 tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ /
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 16.3 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati //
MBh, 7, 121, 33.1 aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ /
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 122, 6.1 so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca /
MBh, 7, 122, 12.2 ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat //
MBh, 7, 122, 22.2 ghnanti tān eva durvṛttāste vai nirayagāminaḥ //
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 122, 38.1 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 53.1 nabhastalagatāścaiva devagandharvadānavāḥ /
MBh, 7, 122, 62.1 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ /
MBh, 7, 122, 72.1 drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ /
MBh, 7, 123, 12.1 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca /
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 123, 34.2 vāhanair āyudhaiścaiva sampūrṇāṃ paśya medinīm //
MBh, 7, 124, 4.2 diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare //
MBh, 7, 124, 10.1 tava caiva prasādena tridaśāstridaśeśvara /
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 124, 31.3 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham //
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 125, 5.2 sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ //
MBh, 7, 125, 21.1 kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca /
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 7, 125, 28.2 karṇam eva tu paśyāmi saṃpratyasmajjayaiṣiṇam //
MBh, 7, 125, 31.1 hato jayadrathaścaiva saumadattiśca vīryavān /
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 3.3 saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca //
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 126, 29.1 kṛpa eva ca durdharṣo yadi jīvati pārthiva /
MBh, 7, 127, 1.3 amarṣavaśam āpanno yuddhāyaiva mano dadhe //
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 127, 19.1 rājanītiṃ vyapāśritya prahitāścaiva kānanam /
MBh, 7, 128, 2.1 pāñcālāḥ kuravaścaiva yodhayantaḥ parasparam /
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 128, 8.1 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa /
MBh, 7, 128, 12.1 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 7, 128, 23.2 kekayāṃścaiva cedīṃśca bahubhir niśitaiḥ śaraiḥ //
MBh, 7, 129, 5.3 sātyakiśca maheṣvāso droṇam evābhyadhāvatām //
MBh, 7, 129, 6.2 pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām //
MBh, 7, 129, 7.1 tathaiva nakulo dhīmān sahadevaśca durjayaḥ /
MBh, 7, 129, 7.3 matsyāḥ śālveyasenāśca droṇam eva yayur yudhi //
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 129, 9.2 sasenāste 'bhyavartanta droṇam eva mahādyutim //
MBh, 7, 129, 10.2 droṇam evābhyavartanta puraskṛtya śikhaṇḍinam //
MBh, 7, 129, 11.2 sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham //
MBh, 7, 129, 19.2 sainyena rajasā caiva samantād utthitena ha //
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 129, 27.2 aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā //
MBh, 7, 129, 28.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 7, 130, 3.1 nihate saindhave vīre bhūriśravasi caiva hi /
MBh, 7, 130, 9.1 hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi /
MBh, 7, 130, 9.2 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 130, 25.2 talena nāśayāmāsa karṇasyaivāgrataḥ sthitam //
MBh, 7, 130, 26.2 tatastām eva jagrāha prahasan pāṇḍunandanaḥ //
MBh, 7, 130, 27.1 karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ /
MBh, 7, 130, 29.2 sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam /
MBh, 7, 130, 31.1 tatastu durmadaścaiva duṣkarṇaśca tavātmajau /
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 7, 131, 14.1 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha /
MBh, 7, 131, 83.2 karṇaśca vṛṣasenaśca kṛpo nīlastathaiva ca //
MBh, 7, 131, 89.2 piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān //
MBh, 7, 131, 104.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 132, 2.2 yuyudhānaśca saṃyattā yuddhāyaiva mano dadhuḥ //
MBh, 7, 132, 21.2 jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān /
MBh, 7, 132, 29.2 vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca /
MBh, 7, 132, 35.2 brahmāstreṇaiva rājendra tad astraṃ pratyavārayat //
MBh, 7, 132, 41.1 tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ /
MBh, 7, 133, 8.1 sarveṣām eva pārthānāṃ phalguno balavattaraḥ /
MBh, 7, 133, 11.1 pāñcālān kekayāṃścaiva vṛṣṇīṃścāpi samāgatān /
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 133, 34.2 nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ /
MBh, 7, 133, 54.2 duḥśāsano vṛṣaseno madrarājastvam eva ca /
MBh, 7, 133, 59.2 bhūriśravā jayaścaiva jalasaṃdhaḥ sudakṣiṇaḥ //
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 76.1 pāñcālān somakāṃścaiva jahi drauṇe sahānugān /
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 3.1 ahaṃ karṇaśca śalyaśca kṛpo hārdikya eva ca /
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 135, 37.2 sāyakāṃścaiva vividhān aśvatthāmni mumoca ha //
MBh, 7, 135, 47.1 pāñcālāṃścaiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 136, 1.2 tato yudhiṣṭhiraścaiva bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 136, 16.2 tamasā nidrayā caiva punar eva vyadīryata //
MBh, 7, 136, 16.2 tamasā nidrayā caiva punar eva vyadīryata //
MBh, 7, 137, 38.3 yudhiṣṭhirasya cicheda dhvajaṃ kārmukam eva ca //
MBh, 7, 138, 4.2 tamasā rajasā caiva samantād vipradudruvuḥ //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 17.1 jāmbūnadeṣvābharaṇeṣu caiva niṣkeṣu śuddheṣu śarāvareṣu /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 138, 24.1 tat saṃpradīptaṃ balam asmadīyaṃ niśāmya pārthāstvaritāstathaiva /
MBh, 7, 138, 25.1 gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ /
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 139, 6.1 asajjanta tato vīrā vīreṣveva pṛthak pṛthak /
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 7, 139, 15.3 rathino virathāṃścaiva kṛtān yuddheṣu māmakān //
MBh, 7, 139, 18.2 hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā //
MBh, 7, 139, 19.2 tāṃścaiva sarvān putraste samacodayad agrataḥ //
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 140, 2.1 abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān /
MBh, 7, 140, 2.2 abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā //
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 6.2 muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat //
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 141, 32.2 pāñcālāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 141, 60.2 sarvodyogenābhijagmur droṇam eva yuyutsayā //
MBh, 7, 142, 23.2 punaścaiva trisaptatyā bhūyaścaiva śatena ha //
MBh, 7, 142, 23.2 punaścaiva trisaptatyā bhūyaścaiva śatena ha //
MBh, 7, 142, 28.2 āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam //
MBh, 7, 142, 39.1 tam arjunaḥ śatenaiva patriṇām abhyatāḍayat /
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 143, 27.2 eka eva jvalaṃstasthau vṛṣasenaḥ pratāpavān //
MBh, 7, 144, 3.1 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati /
MBh, 7, 144, 3.2 tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi //
MBh, 7, 144, 10.2 punaścaiva śatenaiva nārācānāṃ stanāntare //
MBh, 7, 144, 10.2 punaścaiva śatenaiva nārācānāṃ stanāntare //
MBh, 7, 144, 27.2 pāñcālāḥ somakāścaiva parivavruḥ samantataḥ //
MBh, 7, 144, 28.1 tathaiva tava putrāśca parivavrur dvijottamam /
MBh, 7, 144, 30.1 dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate /
MBh, 7, 144, 31.1 pattīnāṃ dravatāṃ caiva padaśabdena medinī /
MBh, 7, 144, 33.2 tasmin eva pade yattā nigṛhṇanti sma bhārata //
MBh, 7, 144, 35.1 dhāvatāṃ dravatāṃ caiva punar āvartatām api /
MBh, 7, 145, 1.3 dhṛṣṭadyumno mahārāja droṇam evābhyavartata //
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 7, 145, 36.1 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ /
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 2.2 sādibhiśca gajaiścaiva parivavruḥ sma sātvatam //
MBh, 7, 146, 8.1 patitaiścāmaraiścaiva śvetachatraiśca bhārata /
MBh, 7, 146, 10.2 rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā //
MBh, 7, 146, 16.1 duryodhanastena tathā pūrvam evārditaḥ śaraiḥ /
MBh, 7, 146, 25.2 rathair anekasāhasrair gajaiścaiva sahasraśaḥ /
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 51.2 tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate //
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 6.1 tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam /
MBh, 7, 147, 10.1 tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ /
MBh, 7, 147, 17.1 apare mohitā mohāt tam evābhimukhā yayuḥ /
MBh, 7, 147, 23.2 pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 147, 34.1 rajasā tamasā caiva saṃvṛte bhṛśadāruṇe /
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 148, 16.2 karṇam evābhyamanyanta tato bhītā dravanti te //
MBh, 7, 148, 54.1 ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ /
MBh, 7, 148, 57.2 alam evāsmi karṇāya droṇāyālaṃ ca sattama /
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 149, 14.1 ghaṭotkacaśarair nunnā tathaiva kuruvāhinī /
MBh, 7, 150, 3.2 kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam /
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 59.2 aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ /
MBh, 7, 150, 61.2 kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ //
MBh, 7, 150, 64.3 karṇam abhyāhanaccaiva gajendram iva kesarī //
MBh, 7, 150, 89.2 dvairathaṃ sūtaputreṇa punar eva viśāṃ pate //
MBh, 7, 150, 91.2 cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve //
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 7, 151, 13.2 tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ //
MBh, 7, 151, 17.2 so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ //
MBh, 7, 152, 1.3 harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te //
MBh, 7, 152, 2.1 tathaiva tava putrāste duryodhanapurogamāḥ /
MBh, 7, 152, 5.2 tathaiva tāvakā rājan ghūrṇamānāstatastataḥ //
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 152, 31.1 pāñcālāḥ sṛñjayāścaiva vājinaḥ paramadvipāḥ /
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 153, 10.3 te karṇaṃ yodhayāmāsuḥ pāñcālā droṇam eva ca //
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 153, 19.1 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi /
MBh, 7, 153, 24.1 śamīpīlukarīraiśca śamyākaiścaiva bhārata /
MBh, 7, 153, 33.2 pāñcālāḥ pāṇḍavāścaiva siṃhanādān vinedire //
MBh, 7, 153, 40.2 pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata //
MBh, 7, 154, 6.2 maṇḍalānyeva cāpāni vyadṛśyanta janādhipa //
MBh, 7, 154, 19.2 sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata //
MBh, 7, 154, 21.2 antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośan kuravaḥ sarva eva /
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 44.2 hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ //
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 48.1 tato 'bruvan kuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām /
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 155, 12.2 karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya //
MBh, 7, 155, 15.1 yadi hi syāt sakavacastathaiva ca sakuṇḍalaḥ /
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 156, 10.1 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ /
MBh, 7, 156, 24.1 hatastathaiva māyāvī haiḍimbenāpyalāyudhaḥ /
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 37.1 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 7, 158, 6.2 anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ //
MBh, 7, 158, 7.1 daivam eva paraṃ manye yat karṇo hastasaṃsthayā /
MBh, 7, 158, 10.2 daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca /
MBh, 7, 158, 12.1 bhūya eva tu me śaṃsa yathā yuddham avartata /
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 158, 31.2 saiva me dviguṇā prītī rākṣasendre ghaṭotkace //
MBh, 7, 158, 36.1 eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ /
MBh, 7, 158, 37.1 katham asmāsu jīvatsu tvayi caiva janārdana /
MBh, 7, 158, 50.2 pāñcālāḥ pāṇḍavāścaiva yudhiṣṭhirapurogamāḥ //
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 7, 158, 61.1 nityaṃ ca puruṣavyāghra dharmam eva vicintaya /
MBh, 7, 158, 62.2 ityuktvā pāṇḍavaṃ vyāsastatraivāntaradhīyata //
MBh, 7, 159, 6.1 sātyakiḥ kekayāścaiva pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 159, 7.1 tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 159, 18.2 ātmānaṃ samare jaghnuḥ svān eva ca parān api //
MBh, 7, 159, 23.1 śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ /
MBh, 7, 159, 24.2 nimīlayata cātraiva raṇabhūmau muhūrtakam //
MBh, 7, 159, 36.1 sāyudhāḥ sagadāścaiva sakhaḍgāḥ saparaśvadhāḥ /
MBh, 7, 159, 50.1 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate /
MBh, 7, 160, 5.2 tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ //
MBh, 7, 160, 20.1 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava /
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 161, 15.1 uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca /
MBh, 7, 161, 17.1 naiva te na vayaṃ rājan prajñāsiṣma parasparam /
MBh, 7, 161, 20.2 gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ //
MBh, 7, 161, 21.1 tatastvabhyavasṛtyaiva saṃgrāmād uttarāṃ diśam /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 30.2 cedayaśca maheṣvāsā droṇam evābhyayur yudhi //
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 161, 33.2 droṇaṃ prati mahārāja virāṭaścaiva saṃyuge //
MBh, 7, 161, 35.1 hate virāṭe drupade kekayeṣu tathaiva ca /
MBh, 7, 161, 35.2 tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca /
MBh, 7, 161, 35.2 tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca /
MBh, 7, 161, 45.2 sthitāḥ paśyata me karma droṇam eva vrajāmyaham //
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 7, 162, 3.2 tānyevābhyudite sūrye samasajjanta bhārata //
MBh, 7, 162, 8.1 hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 162, 13.2 sa eva śabdastadrūpo vāsasāṃ nijyatām iva //
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 162, 21.1 tāvevāstāṃ nilayanaṃ tāvārtāyanam eva ca /
MBh, 7, 162, 21.2 tāvevānye samāsādya jagmur vaivasvatakṣayam //
MBh, 7, 162, 25.2 na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca //
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 44.2 vyajanaiḥ kaṅkaṭaiścaiva dhvajaiśca vinipātitaiḥ //
MBh, 7, 162, 46.1 urasyair maṇibhir niṣkaiścūḍāmaṇibhir eva ca /
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 7, 163, 6.1 tad asyāpūjayan karma sve pare caiva saṃyuge /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 163, 31.2 arjunenārjunaṃ droṇo manasaivābhyapūjayat //
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 163, 46.2 brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat //
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 164, 5.2 kirañ śarasahasrāṇi droṇam evābhyayād raṇe //
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 164, 11.1 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca /
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 164, 19.2 taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata //
MBh, 7, 164, 32.1 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 37.1 taṃ sātyakiḥ pratyavidhyat tathaiva daśabhiḥ śaraiḥ /
MBh, 7, 164, 38.2 achinat sātyakistūrṇaṃ śaraiścaivābhyavīvṛṣat //
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 164, 57.2 pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān //
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 164, 76.1 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat /
MBh, 7, 164, 80.3 tathaiva parighākārān bāhūn kanakabhūṣaṇān //
MBh, 7, 164, 84.1 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān /
MBh, 7, 164, 88.2 bhṛgavo 'ṅgirasaścaiva sūkṣmāścānye maharṣayaḥ //
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 141.1 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ /
MBh, 7, 165, 12.1 jajvaluścaiva śastrāṇi bhāradvājasya māriṣa /
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 165, 24.1 sa vasātīñ śibīṃścaiva bāhlīkān kauravān api /
MBh, 7, 165, 35.1 iti tatra mahārāja prākrośad drauṇim eva ca /
MBh, 7, 165, 42.1 vayam eva tadādrākṣma pañca mānuṣayonayaḥ /
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 7, 165, 52.1 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ /
MBh, 7, 165, 56.2 aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa //
MBh, 7, 165, 60.2 ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ //
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 165, 92.1 anyeṣvapi ca yuddheṣu naiva senādravat tadā /
MBh, 7, 165, 98.3 prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ //
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 166, 2.2 aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam //
MBh, 7, 166, 5.1 ekam eva hi loke 'smin ātmano guṇavattaram /
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 7, 166, 52.1 tenāhaṃ pāṇḍavāṃścaiva pāñcālānmatsyakekayān /
MBh, 7, 167, 3.2 apasavyaṃ mṛgāścaiva pāṇḍuputrān pracakrire //
MBh, 7, 167, 9.2 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ /
MBh, 7, 167, 45.2 avṛṇīta sadā putrānmām evābhyadhikaṃ guruḥ //
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 7, 168, 7.2 amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase //
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 168, 32.1 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ /
MBh, 7, 168, 34.1 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 169, 6.3 tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate //
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 7, 169, 15.2 tathānto vihitastena svayam eva mahātmanā //
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 7, 170, 6.2 vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu //
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 7, 171, 17.1 rathebhyastvavatīrṇāstu sarva eva sma tāvakāḥ /
MBh, 7, 171, 20.2 babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca //
MBh, 7, 171, 25.2 vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ //
MBh, 7, 171, 39.2 drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 171, 46.1 aṣṭabhir niśitaiścaiva so 'śvatthāmānam ārdayat /
MBh, 7, 171, 48.2 na tvenaṃ trāsyasi mayā grastam ātmānam eva ca //
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 7, 172, 3.1 eka eva tu bībhatsuḥ somakāvayavaiḥ saha /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 7, 172, 9.2 yuvarāje hate caiva vṛddhakṣatre ca paurave /
MBh, 7, 172, 16.2 vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca //
MBh, 7, 172, 22.1 diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ /
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 53.1 ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 7, 172, 82.1 tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso 'pi ca /
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 8, 1, 4.1 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ /
MBh, 8, 1, 5.2 cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 22.1 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca /
MBh, 8, 1, 22.2 droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca //
MBh, 8, 1, 23.1 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān /
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 1, 44.2 madrarājasya śalyasya drauṇeś caiva kṛpasya ca //
MBh, 8, 2, 2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate /
MBh, 8, 2, 3.2 ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ //
MBh, 8, 2, 12.2 mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ //
MBh, 8, 2, 15.1 droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ /
MBh, 8, 2, 16.1 sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ /
MBh, 8, 4, 9.2 pratijñāṃ smaratā caiva bhīmasenena pātitaḥ //
MBh, 8, 4, 42.1 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate /
MBh, 8, 4, 46.1 mālavā madrakāś caiva draviḍāś cogravikramāḥ /
MBh, 8, 4, 62.1 yo bāla eva samare saṃmitaḥ savyasācinā /
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 4, 90.3 divyāni rājan nihitāni caiva droṇena vīradvijasattamena //
MBh, 8, 4, 107.2 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 5, 1.2 śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ /
MBh, 8, 5, 29.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 8, 5, 37.1 aham eva purā bhūtvā sarvalokasya satkṛtaḥ /
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 6, 14.1 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati /
MBh, 8, 6, 19.2 bhavān prājñatamo nityaṃ mama caiva parā gatiḥ //
MBh, 8, 6, 22.2 rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha //
MBh, 8, 6, 27.1 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ /
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 7, 32.2 tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ //
MBh, 8, 7, 34.1 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 8, 9.2 sādinaḥ sādibhiś caiva tasmin paramasaṃkule //
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 9, 2.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm /
MBh, 8, 9, 11.2 sātyakiḥ kekayau caiva chādayāmāsa bhārata //
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 9, 30.2 cacāra maṇḍalāny eva gatapratyāgatāni ca //
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 10, 26.2 tatas tām eva cikṣepa prativindhyāya bhārata //
MBh, 8, 10, 27.3 patitābhāsayac caiva taṃ deśam aśanir yathā //
MBh, 8, 10, 29.1 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca /
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 11, 16.1 prakāśau ca muhūrtena tatraivāstām ariṃdamau /
MBh, 8, 11, 20.1 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca /
MBh, 8, 11, 21.2 īṣatur virathaṃ caiva kartum anyonyam āhave //
MBh, 8, 11, 22.2 tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ //
MBh, 8, 11, 41.1 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ /
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 12, 31.1 karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca /
MBh, 8, 12, 37.2 te te tat taccharair vyāptaṃ menire ''tmānam eva ca //
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 14, 53.1 apare tatra tatraiva paridhāvanti māninaḥ /
MBh, 8, 14, 54.2 saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ //
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 14, 59.2 gacchann evāśṛṇocchabdaṃ duryodhanabale mahat //
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 15, 2.2 śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca //
MBh, 8, 15, 18.2 mayaivaikena yudhyasva tryambakeṇāndhako yathā //
MBh, 8, 15, 24.3 iṣusaṃbādham ākāśam akarod diśa eva ca //
MBh, 8, 16, 15.1 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām /
MBh, 8, 16, 36.1 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ /
MBh, 8, 17, 17.2 sa papāta hato mlecchas tenaiva saha dantinā //
MBh, 8, 17, 23.2 dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca //
MBh, 8, 17, 29.2 vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ //
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 17, 68.2 khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ //
MBh, 8, 17, 71.2 samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate //
MBh, 8, 17, 87.1 hatāśvo virathaś caiva vivarmā ca viśāṃ pate /
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 17, 101.2 sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa /
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 17, 103.2 bhinnagātravarāś caiva chinnavālāś ca māriṣa /
MBh, 8, 17, 104.2 tam evābhimukhā yānti śalabhā iva pāvakam //
MBh, 8, 17, 106.2 rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ //
MBh, 8, 17, 107.1 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ /
MBh, 8, 17, 108.1 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ /
MBh, 8, 17, 113.1 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān /
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 18, 11.2 pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ //
MBh, 8, 18, 14.1 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn /
MBh, 8, 18, 22.1 hatāśvo virathaś caiva chinnadhanvā ca māriṣa /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 24.1 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ /
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 18, 30.2 tān āpatata evāśu cicheda paramāsinā //
MBh, 8, 18, 40.2 tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat //
MBh, 8, 18, 59.2 kirañ śaraśatāny eva gautamo 'nuyayau tadā //
MBh, 8, 19, 2.2 śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat //
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 25.1 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha /
MBh, 8, 19, 30.2 hastibhiḥ patitaiś caiva turagaiś cābhavan mahī /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 42.2 uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata //
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 19, 56.2 jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca //
MBh, 8, 19, 64.2 jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat //
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 20, 13.1 duryodhanasya cicheda dhvajaṃ kārmukam eva ca /
MBh, 8, 20, 15.1 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva /
MBh, 8, 20, 18.1 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau /
MBh, 8, 21, 26.1 uttamaujā yuyutsuś ca yamau pārṣata eva ca /
MBh, 8, 21, 31.2 diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoccharavṛṣṭibhiḥ //
MBh, 8, 21, 40.1 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te /
MBh, 8, 22, 22.2 aśrauṣaṃ nihatān putrān nityam eva ca nirjitān //
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 22, 52.2 āyāntu paścāt satataṃ mām eva bharatarṣabha //
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 23, 7.2 śakuniḥ saubalo drauṇir aham eva ca no balam /
MBh, 8, 23, 7.3 eṣām eva kṛto bhāgo navadhā pṛtanāpate //
MBh, 8, 23, 8.1 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 8, 23, 12.3 yāni karmāṇi kurute pratyakṣāṇi tathaiva te //
MBh, 8, 23, 14.1 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute /
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 23, 36.2 na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha //
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 23, 44.1 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ /
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 6.1 damena tapasā caiva niyamena ca pārthiva /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 17.2 prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam //
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 24, 26.2 mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān //
MBh, 8, 24, 42.2 devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ //
MBh, 8, 24, 59.2 asmattejobalaṃ yāvat tāvad dviguṇam eva ca /
MBh, 8, 24, 61.3 sarveṣāṃ no balārdhena tvam eva jahi śātravān //
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 24, 69.2 diśaś ca pradiśaś caiva parivāraṃ rathasya hi //
MBh, 8, 24, 73.1 śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca /
MBh, 8, 24, 82.1 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca /
MBh, 8, 24, 84.1 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca /
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 24, 104.2 tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca /
MBh, 8, 24, 117.1 ekībhāvaṃ gate caiva tripure samupāgate /
MBh, 8, 24, 125.1 yathaiva bhagavān brahmā lokadhātā pitāmahaḥ /
MBh, 8, 24, 128.3 tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ //
MBh, 8, 24, 138.2 tataḥ sa tapasā caiva damena niyamena ca /
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 34.2 ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca /
MBh, 8, 26, 35.1 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava /
MBh, 8, 26, 37.1 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire /
MBh, 8, 26, 37.1 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire /
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 27, 1.2 prayān eva tadā karṇo harṣayan vāhinīṃ tava /
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 27, 19.2 ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam //
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 56.1 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave /
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 27, 78.1 yāni caivāpy abaddhāni pravartante ca kāmataḥ /
MBh, 8, 27, 86.1 yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake /
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 28, 6.1 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam /
MBh, 8, 28, 8.1 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca /
MBh, 8, 28, 15.2 bhavān eva viśiṣṭo hi patatribhyo vihaṃgama //
MBh, 8, 28, 16.2 tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate //
MBh, 8, 28, 24.1 uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca /
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 8, 28, 31.1 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati /
MBh, 8, 28, 37.1 haṃsas tu mṛdukenaiva vikrāntum upacakrame /
MBh, 8, 28, 38.2 yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate //
MBh, 8, 28, 64.1 idānīm eva draṣṭāsi pradhane syandane sthitau /
MBh, 8, 29, 4.2 tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 8, 30, 23.2 kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham //
MBh, 8, 30, 39.1 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca /
MBh, 8, 30, 39.1 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca /
MBh, 8, 30, 53.1 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ /
MBh, 8, 30, 54.2 dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate //
MBh, 8, 30, 55.2 gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ //
MBh, 8, 30, 59.3 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ //
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 30, 79.3 pārvatīyāś ca viṣamā yathaiva girayas tathā //
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 31, 33.2 tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam /
MBh, 8, 31, 44.2 pradarāḥ prajvalanty ete dhvajaś caiva prakampate //
MBh, 8, 31, 56.1 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ /
MBh, 8, 31, 68.1 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ /
MBh, 8, 32, 10.2 tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha //
MBh, 8, 32, 39.2 punar eva ca tān karṇo jaghānāśu patatribhiḥ //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 32, 82.1 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe /
MBh, 8, 33, 8.1 sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram /
MBh, 8, 33, 21.1 sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca /
MBh, 8, 33, 33.1 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ /
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 34, 21.3 sa me kadācid adyaiva bhaved bhīmasamāgamāt //
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 36, 20.2 niṣeduś caiva mamluś ca babhramuś ca diśo daśa //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 36, 35.2 medomajjāvasātṛptās tṛptā māṃsasya caiva hi /
MBh, 8, 37, 6.2 tathā saṃśaptakāś caiva pārthasya samare sthitāḥ //
MBh, 8, 37, 13.1 apare jagṛhuś caiva keśavasya mahābhujau /
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 38, 1.3 ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ //
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 39, 24.2 tatra tatraiva dhāvantaḥ samadṛśyanta bhārata //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 31.2 yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi //
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 15.2 sāyakāś caiva dṛśyante niścarantaḥ samantataḥ //
MBh, 8, 40, 23.2 viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca //
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 8, 40, 50.1 viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca /
MBh, 8, 40, 56.1 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ /
MBh, 8, 40, 124.2 kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te //
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 42, 11.1 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam /
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 31.1 tathaiva pārṣato rājan drauṇim āhavaśobhinam /
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 43, 24.2 pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata //
MBh, 8, 43, 28.2 drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā //
MBh, 8, 43, 58.1 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ /
MBh, 8, 43, 60.1 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya /
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 44, 15.2 sahānīkān mahābāhur eka evābhyavārayat //
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 39.1 karṇaputras tu samare hitvā nakulam eva tu /
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 8, 44, 44.2 sārathiṃ ca mahārāja tribhir eva samārdayat /
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 45, 8.1 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ /
MBh, 8, 45, 30.1 sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha /
MBh, 8, 45, 32.3 vāhayāśvān naravyāghra bhadreṇaiva janeśvara //
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 45, 53.1 gacchann eva tu kaunteyo dharmarājadidṛkṣayā /
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 8, 45, 69.2 saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram //
MBh, 8, 46, 19.1 jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham /
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 46, 20.2 tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam //
MBh, 8, 46, 21.1 so 'haṃ tenaiva vīreṇa samareṣv apalāyinā /
MBh, 8, 46, 28.1 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna /
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 8, 47, 9.2 sarve pāñcālā hy udvijante sma karṇād gandhād gāvaḥ kesariṇo yathaiva //
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 48, 12.1 tathāpareṣām ṛṣisattamānāṃ śrutvā giraṃ pūjayatāṃ sadaiva /
MBh, 8, 49, 17.2 avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu //
MBh, 8, 49, 23.1 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā /
MBh, 8, 49, 23.1 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā /
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 49, 60.3 idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 90.1 ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam /
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 49, 96.2 saṃśaptakānāṃ kiṃcid evāvaśiṣṭaṃ sarvasya sainyasya hataṃ mayārdham //
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 8, 49, 104.1 gacchāmy ahaṃ vanam evādya pāpaḥ sukhaṃ bhavān vartatāṃ madvihīnaḥ /
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 6.1 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram /
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 50, 17.2 prāṇān eva parityakṣye jīvitārtho hi ko mama //
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 8, 50, 43.2 cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara /
MBh, 8, 50, 45.1 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate /
MBh, 8, 50, 52.1 śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca /
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 50, 53.2 vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna /
MBh, 8, 51, 11.1 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe /
MBh, 8, 51, 13.2 drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca /
MBh, 8, 51, 14.1 vīrān kṛtāstrān samare sarvān evānuvartinaḥ /
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 35.2 eka eva raṇe bhīṣma ekavīratvam āgataḥ //
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 51, 54.2 viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ //
MBh, 8, 51, 61.1 karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ /
MBh, 8, 51, 76.2 sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ //
MBh, 8, 51, 90.2 nirāśo jīvite tv adya rājye caiva dhanaṃjaya //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 52, 10.1 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt /
MBh, 8, 52, 29.3 bhavatsakāśe vakṣye ca punar evātmasaṃstavam //
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 54, 24.3 hāhākṛtāś caiva raṇe viśoka muñcanti nādān vipulān gajendrāḥ //
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 55, 24.1 śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān /
MBh, 8, 55, 37.2 nṛṇāṃ śatasahasre dve dve śate caiva bhārata //
MBh, 8, 55, 38.1 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca /
MBh, 8, 55, 54.2 caturbhiḥ sārathiṃ hy ārchad bhīmaṃ pañcabhir eva ca //
MBh, 8, 55, 58.1 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām /
MBh, 8, 55, 62.1 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate /
MBh, 8, 56, 8.2 yantāram abravīt karṇaḥ pāñcālān eva mā vaha //
MBh, 8, 56, 40.1 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ /
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 56, 50.2 nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān //
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 57, 1.3 sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe //
MBh, 8, 57, 5.1 kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ /
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 8, 57, 13.1 tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 57, 20.1 draupadeyān yudhāmanyum uttamaujasam eva ca /
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 33.3 pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt //
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 59, 18.2 tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ //
MBh, 8, 59, 38.2 karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ //
MBh, 8, 59, 39.2 dharmam evopalīyante karmavanti hi yāni ca //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 18.2 sādridrumā syāt pṛthivī viśīrṇā ity eva matvā janatā vyaṣīdat //
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 62, 10.2 vyāpannacetasaś caiva śokopahatamanyavaḥ //
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 58.2 tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ //
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 11.1 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam /
MBh, 8, 63, 21.2 sārathī pravarau caiva tayor āstāṃ mahābalau //
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 63, 25.2 tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi //
MBh, 8, 63, 26.1 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te /
MBh, 8, 63, 33.1 saritaḥ sāgarāś caiva girayaś ca narottama /
MBh, 8, 63, 38.2 pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ //
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 8, 63, 46.1 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca /
MBh, 8, 63, 50.2 vijayo dhruva evāstu vijayasya mahātmanaḥ //
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 8, 63, 66.2 bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā //
MBh, 8, 63, 68.2 nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā //
MBh, 8, 63, 71.2 sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata //
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 8, 63, 77.2 hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 16.2 śakās tukhārā yavanāś ca sādinaḥ sahaiva kāmbojavarair jighāṃsavaḥ //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 64, 22.1 dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati /
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 8, 64, 29.2 yathā bhavān āha sakhe tathaiva tan mamāpi ca jñāpayato vacaḥ śṛṇu //
MBh, 8, 65, 27.2 amṛṣyamāṇaḥ punar eva pārthaḥ śarān daśāṣṭau ca samudbabarha //
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 67, 2.1 yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca /
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 8, 68, 59.1 tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam /
MBh, 8, 68, 60.2 tadānvamodanta janārdanaṃ ca prabhākarāv abhyuditau yathaiva //
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 8, 69, 33.1 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha /
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 8, 69, 43.1 tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ /
MBh, 9, 1, 18.1 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam /
MBh, 9, 1, 23.2 tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati //
MBh, 9, 1, 24.1 rudann evābravīd vākyaṃ rājānaṃ janamejaya /
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 1, 46.2 tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī //
MBh, 9, 2, 3.2 kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai //
MBh, 9, 2, 19.1 bhīṣmaḥ pitāmahaścaiva bhāradvājo 'tha gautamaḥ /
MBh, 9, 2, 22.2 yodhayiṣyāmyahaṃ pārthān pāñcālāṃścaiva sarvaśaḥ //
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 2, 40.1 putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ /
MBh, 9, 2, 40.2 vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ //
MBh, 9, 2, 42.1 ahaṃ viyuktaḥ svair bhāgyaiḥ putraiścaiveha saṃjaya /
MBh, 9, 2, 52.2 acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ //
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.1 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān /
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 3, 11.2 saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā //
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 3, 13.2 hate bhīṣme ca droṇe ca karṇe caiva mahārathe //
MBh, 9, 3, 31.1 bāṇagocarasamprāptaṃ prekṣya caiva jayadratham /
MBh, 9, 3, 36.1 sātyakeścaiva yo vego bhīmasenasya cobhayoḥ /
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 9, 3, 39.2 akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam //
MBh, 9, 4, 7.3 sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu //
MBh, 9, 4, 8.3 sa ca me vacanaṃ brahman katham evābhimaṃsyate //
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 4, 25.2 nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ //
MBh, 9, 4, 37.1 panthānam amarair yātaṃ śūraiścaivānivartibhiḥ /
MBh, 9, 5, 1.3 sarva eva mahārāja yodhāstatra samāgatāḥ //
MBh, 9, 5, 2.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 5, 12.2 smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam //
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 6, 11.2 adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ /
MBh, 9, 6, 13.1 pāñcālāścedayaścaiva draupadeyāśca sarvaśaḥ /
MBh, 9, 6, 19.1 hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ /
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 7, 5.2 saṃnaddhānyeva dadṛśur mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 7, 11.1 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe /
MBh, 9, 7, 29.2 śalyam evābhidudrāva jighāṃsur bharatarṣabha //
MBh, 9, 7, 30.2 saṃśaptakagaṇāṃścaiva vegato 'bhividudruve //
MBh, 9, 7, 33.1 tathaivāyutaśo yodhāstāvakāḥ pāṇḍavān raṇe /
MBh, 9, 7, 37.2 daśa dantisahasrāṇi sapta caiva śatāni ca //
MBh, 9, 7, 40.2 eta eva samājagmur yuddhāya bharatarṣabha //
MBh, 9, 7, 42.1 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ /
MBh, 9, 8, 25.2 patantastatra tatraiva chinnābhrasadṛśā raṇe //
MBh, 9, 8, 37.2 amuhyat tatra tatraiva yoṣinmadavaśād iva //
MBh, 9, 8, 39.1 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 9, 9, 56.1 tathaiva tāvakāḥ sarve madrādhipatim añjasā /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 9, 63.1 tathaiva pāṇḍavī senā śarai rājan samantataḥ /
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 10, 6.2 tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān //
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 9, 10, 31.2 kṛtavarmā kṛpaścaiva saṃkruddhāvabhyadhāvatām //
MBh, 9, 10, 41.2 punar eva śitair bāṇair yudhiṣṭhiram apīḍayat //
MBh, 9, 10, 53.1 vṛkodarastvasaṃbhrāntastam evoddhṛtya tomaram /
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 11.1 tathaiva carato mārgānmaṇḍaleṣu mahātmanaḥ /
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 13, 13.1 cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale /
MBh, 9, 13, 15.1 śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām /
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 9, 13, 35.2 rathena meghaghoṣeṇa drauṇim evābhyadhāvata //
MBh, 9, 13, 41.2 āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ //
MBh, 9, 14, 17.1 tān āpatata evāśu pūrayānān rathasvanaiḥ /
MBh, 9, 14, 17.2 diśaśca pradiśaścaiva kampayānāṃśca medinīm /
MBh, 9, 14, 29.2 pratyudyayau rathenaiva matto mattam iva dvipam //
MBh, 9, 14, 30.2 sātyakeścaiva śūrasya madrāṇām adhipasya ca /
MBh, 9, 15, 2.2 kṣaṇenaiva ca pārthāṃste bahutvāt samaloḍayan //
MBh, 9, 15, 4.2 avākiraccharaugheṇa kṛtavarmāṇam eva ca //
MBh, 9, 15, 12.1 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām /
MBh, 9, 15, 28.1 tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān /
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 15, 36.2 pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau /
MBh, 9, 15, 37.1 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām /
MBh, 9, 15, 42.1 tasminmoham anuprāpte punar eva vṛkodaraḥ /
MBh, 9, 15, 42.2 yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā //
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 23.2 kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta //
MBh, 9, 16, 27.2 bhīmaḥ śatena vyakiraccharāṇāṃ mādrīputraḥ sahadevastathaiva //
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 16, 56.2 saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata //
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 16, 69.2 hārdikyaḥ sātyakiścaiva siṃhāviva madotkaṭau //
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 31.2 aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā //
MBh, 9, 18, 6.3 tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata //
MBh, 9, 18, 24.2 śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ //
MBh, 9, 18, 26.1 bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca /
MBh, 9, 18, 41.1 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ /
MBh, 9, 18, 62.2 punar evānvavartanta pāṇḍavān ātatāyinaḥ //
MBh, 9, 18, 63.1 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 20, 34.1 kekayān somakāṃścaiva pāñcālāṃścaiva māriṣa /
MBh, 9, 20, 34.1 kekayān somakāṃścaiva pāñcālāṃścaiva māriṣa /
MBh, 9, 21, 15.1 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ /
MBh, 9, 21, 26.1 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe /
MBh, 9, 21, 28.1 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam /
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 22, 14.2 pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan //
MBh, 9, 22, 15.2 na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 22, 58.2 rathān eva rathā yāntu kuñjarāḥ kuñjarān api //
MBh, 9, 22, 73.2 jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān //
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 23, 23.2 rādheye ca vikarṇe ca naivāśāmyata vaiśasam //
MBh, 9, 23, 24.2 saputre vai naravyāghre naivāśāmyata vaiśasam //
MBh, 9, 23, 25.2 śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam //
MBh, 9, 23, 26.1 bhūriśravasi śalye ca śālve caiva janārdana /
MBh, 9, 23, 26.2 āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam //
MBh, 9, 23, 27.2 bāhlike somadatte ca naivāśāmyata vaiśasam //
MBh, 9, 23, 28.2 duḥśāsane ca nihate naivāśāmyata vaiśasam //
MBh, 9, 23, 29.2 balinaśca raṇe kṛṣṇa naivāśāmyata vaiśasam //
MBh, 9, 23, 30.2 mohād vā yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 23, 34.1 yena śāṃtanavo bhīṣmo droṇo vidura eva ca /
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 9, 24, 10.1 tān apāsya gatāḥ kecit punar eva yuyutsavaḥ /
MBh, 9, 24, 25.2 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ //
MBh, 9, 24, 36.2 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 24, 55.1 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ /
MBh, 9, 25, 1.3 vadhyamāne bale caiva bhīmasenena saṃyuge //
MBh, 9, 25, 15.1 duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava /
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 25, 30.1 tān āpatata evāśu hataśeṣād balārṇavāt /
MBh, 9, 26, 5.2 kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ //
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 26, 16.1 aśvatthāmā kṛpaścaiva trigartādhipatistathā /
MBh, 9, 26, 16.2 ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 26, 27.2 bhīmaseno 'rjunaścaiva sahadevaśca māriṣa /
MBh, 9, 26, 29.2 suśarmā śakuniścaiva yuyudhāte kirīṭinā /
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 27, 9.1 nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ /
MBh, 9, 27, 17.2 vinirbhidyākaroccaiva siṃhanādam ariṃdama //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 7.1 kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa /
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 28, 34.1 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ /
MBh, 9, 28, 50.1 suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca /
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 28, 79.2 yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca //
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 29, 2.1 kṛtavarmā kṛpaścaiva droṇaputraśca vīryavān /
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 29, 24.2 duryodhanavacaścaiva śuśruvuḥ saṃgatā mithaḥ //
MBh, 9, 29, 26.2 ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi //
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 30, 9.2 hiraṇyakaśipuścaiva kriyayaiva niṣūditau /
MBh, 9, 30, 9.2 hiraṇyakaśipuścaiva kriyayaiva niṣūditau /
MBh, 9, 30, 9.3 vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ //
MBh, 9, 30, 12.1 vātāpir ilvalaścaiva triśirāśca tathā vibho /
MBh, 9, 30, 12.2 sundopasundāvasurau kriyayaiva niṣūditau //
MBh, 9, 30, 14.1 daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā /
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 27.2 ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana //
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 9, 30, 49.1 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 31, 15.2 dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmyaham //
MBh, 9, 31, 19.2 madrarājasya śalyasya bhūriśravasa eva ca //
MBh, 9, 31, 20.2 mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca //
MBh, 9, 31, 20.2 mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca //
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 31, 30.2 pāñcālān sṛñjayāṃścaiva ye cānye tava sainikāḥ //
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 7.1 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā /
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 32, 25.2 kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā //
MBh, 9, 32, 27.2 tad vaco bhīmasenasya sarva evābhyapūjayan //
MBh, 9, 32, 44.1 avaśiṣṭastvam evaikaḥ kulaghno 'dhamapūruṣaḥ /
MBh, 9, 33, 9.2 tathaiva codyatagadau pūjayāmāsatur balam //
MBh, 9, 33, 11.3 tathaiva te samāsādya papracchustam anāmayam //
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 16.1 suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ /
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 34, 24.2 tatra tatra tu tasyaiva sarvaṃ kᄆptam adṛśyata //
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 9, 34, 33.3 phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca //
MBh, 9, 34, 49.2 tathāpi somo bhagavān punar eva mahīpate /
MBh, 9, 34, 49.3 rohiṇīṃ nivasatyeva prīyamāṇo muhur muhuḥ //
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 9, 34, 57.2 na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata //
MBh, 9, 34, 62.2 śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ //
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 34, 65.1 vīrudoṣadhayaścaiva bījāni vividhāni ca /
MBh, 9, 34, 68.1 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati /
MBh, 9, 34, 80.2 ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam //
MBh, 9, 35, 2.2 upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ //
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 35, 8.1 sarve prajāpatisamāḥ prajāvantastathaiva ca /
MBh, 9, 35, 12.1 teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca /
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 35, 13.2 apūjayanmahābhāgaṃ tathā vidvattayaiva tu //
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 9, 35, 32.2 agnīn saṃkalpayāmāsa hotre cātmānam eva ca //
MBh, 9, 35, 37.2 śrutvā caivābravīd devān sarvān devapurohitaḥ //
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 9, 35, 50.2 prasavaścaiva yuvayor golāṅgūlarkṣavānarāḥ //
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 36, 6.1 tatrādṛśyanta gandharvāstathaivāpsarasāṃ gaṇāḥ /
MBh, 9, 36, 15.2 kālajñānagatiścaiva jyotiṣāṃ ca vyatikramaḥ //
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 36, 21.1 yakṣā vidyādharāścaiva rākṣasāścāmitaujasaḥ /
MBh, 9, 36, 22.2 vrataiśca niyamaiścaiva kāle kāle sma bhuñjate //
MBh, 9, 36, 26.1 pūjayitvā dvijāṃścaiva pūjitaśca tapodhanaiḥ /
MBh, 9, 36, 28.1 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān /
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 36, 59.2 parūṣakavanaiścaiva bilvair āmrātakaistathā //
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 37, 7.1 tatra caiva mahārāja dīkṣite prapitāmahe /
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 37, 28.2 saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam //
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 39, 4.1 tasya rājan gurukule vasato nityam eva ha /
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 8.1 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati /
MBh, 9, 39, 10.1 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān /
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 40, 28.2 vājinaḥ kuñjarāṃścaiva rathāṃścāśvatarīyutān //
MBh, 9, 41, 3.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata /
MBh, 9, 41, 27.1 idam antaram ityeva tataḥ sā saritāṃ varā /
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 9, 41, 39.2 āgacchacca punar mārgaṃ svam eva saritāṃ varā //
MBh, 9, 42, 11.1 kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe /
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 13.1 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī /
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 42, 15.1 vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt /
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 9, 42, 18.3 yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate //
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 43, 15.1 vardhatā caiva garbheṇa pṛthivī tena rañjitā /
MBh, 9, 43, 17.1 sa devastapasā caiva vīryeṇa ca samanvitaḥ /
MBh, 9, 43, 29.1 saptamātṛgaṇāścaiva samājagmur viśāṃ pate /
MBh, 9, 43, 47.1 pūrvam evādideśāsau nikāyeṣu mahātmanām /
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 4.2 dhātā caiva vidhātā ca tathā caivānilānalau //
MBh, 9, 44, 9.2 aṅgirāḥ kaśyapo 'triśca marīcir bhṛgur eva ca //
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 9, 44, 10.2 ṛtavaśca grahāścaiva jyotīṃṣi ca viśāṃ pate //
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 9, 44, 11.2 samudrāśca hradāścaiva tīrthāni vividhāni ca /
MBh, 9, 44, 11.3 pṛthivī dyaur diśaścaiva pādapāśca janādhipa //
MBh, 9, 44, 12.3 rākā ca dhiṣaṇā caiva patnyaścānyā divaukasām //
MBh, 9, 44, 13.1 himavāṃścaiva vindhyaśca meruścānekaśṛṅgavān /
MBh, 9, 44, 13.2 airāvataḥ sānucaraḥ kalāḥ kāṣṭhāstathaiva ca /
MBh, 9, 44, 14.2 aruṇo garuḍaścaiva vṛkṣāścauṣadhibhiḥ saha //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 9, 44, 18.2 sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu //
MBh, 9, 44, 28.1 subhrājo bhāskaraścaiva yau tau sūryānuyāyinau /
MBh, 9, 44, 29.2 somo 'pyanucarau prādānmaṇiṃ sumaṇim eva ca //
MBh, 9, 44, 31.1 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam /
MBh, 9, 44, 31.2 dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau /
MBh, 9, 44, 32.1 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāvubhau /
MBh, 9, 44, 33.1 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam /
MBh, 9, 44, 34.1 vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau /
MBh, 9, 44, 35.1 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ /
MBh, 9, 44, 35.2 ḍambarāḍambarau caiva dadau dhātā mahātmane //
MBh, 9, 44, 38.2 suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca /
MBh, 9, 44, 40.1 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau /
MBh, 9, 44, 41.1 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau /
MBh, 9, 44, 42.1 suvarcasaṃ mahātmānaṃ tathaivāpyativarcasam /
MBh, 9, 44, 43.1 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca /
MBh, 9, 44, 44.1 sthiraṃ cātisthiraṃ caiva merur evāparau dadau /
MBh, 9, 44, 44.1 sthiraṃ cātisthiraṃ caiva merur evāparau dadau /
MBh, 9, 44, 46.1 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau /
MBh, 9, 44, 47.1 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca /
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
MBh, 9, 44, 49.2 sāgarāḥ saritaścaiva girayaśca mahābalāḥ //
MBh, 9, 44, 52.1 śaṅkukarṇo nikumbhaśca padmaḥ kumuda eva ca /
MBh, 9, 44, 54.1 ekākṣo dvādaśākṣaśca tathaivaikajaṭaḥ prabhuḥ /
MBh, 9, 44, 58.2 samudravego rājendra śailakampī tathaiva ca //
MBh, 9, 44, 60.1 priyakaścaiva nandaśca gonandaśca pratāpavān /
MBh, 9, 44, 62.1 gāyano hasanaścaiva bāṇaḥ khaḍgaśca vīryavān /
MBh, 9, 44, 64.2 kālakākṣaḥ sitaścaiva bhūtalonmathanastathā //
MBh, 9, 44, 67.1 vasano madhuvarṇaśca kalaśodara eva ca /
MBh, 9, 44, 74.2 kharoṣṭravadanāścaiva varāhavadanāstathā //
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 81.2 kṛkalāsamukhāścaiva virajo'mbaradhāriṇaḥ //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 44, 100.1 vṛkodaranibhāścaiva kecid añjanasaṃnibhāḥ /
MBh, 9, 45, 3.2 śrīmatī bahulā caiva tathaiva bahuputrikā //
MBh, 9, 45, 3.2 śrīmatī bahulā caiva tathaiva bahuputrikā //
MBh, 9, 45, 6.2 śatruṃjayā tathā caiva krodhanā śalabhī kharī //
MBh, 9, 45, 13.3 kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata //
MBh, 9, 45, 14.1 lambasī ketakī caiva citrasenā tathā balā /
MBh, 9, 45, 18.1 ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā /
MBh, 9, 45, 18.2 pṛthuvaktrā madhurikā madhukumbhā tathaiva ca //
MBh, 9, 45, 19.2 khyātā dahadahā caiva tathā dhamadhamā nṛpa //
MBh, 9, 45, 20.2 amocā caiva kauravya tathā lambapayodharā //
MBh, 9, 45, 21.1 veṇuvīṇādharā caiva piṅgākṣī lohamekhalā /
MBh, 9, 45, 23.1 kāleḍikā vāmanikā mukuṭā caiva bhārata /
MBh, 9, 46, 10.2 jagmuḥ svānyeva sthānāni pūjayitvā jaleśvaram //
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 9, 46, 18.1 tato 'gnitīrtham āsādya śamīgarbhastham eva hi /
MBh, 9, 46, 23.1 tatrastham eva taṃ rājan dhanāni nidhayastathā /
MBh, 9, 46, 27.1 abhiṣiktaśca tatraiva samāgamya marudgaṇaiḥ /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 9, 47, 10.1 vrataiśca niyamaiścaiva tapasā ca tapodhana /
MBh, 9, 47, 43.1 tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ /
MBh, 9, 48, 10.2 munīṃścaivābhivādyātha yamunātīrtham āgamat //
MBh, 9, 48, 19.1 dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ /
MBh, 9, 48, 19.2 yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate //
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 48, 23.1 asito devalaścaiva tasminn eva mahātapāḥ /
MBh, 9, 48, 23.1 asito devalaścaiva tasminn eva mahātapāḥ /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 49, 3.2 kāñcane loṣṭake caiva samadarśī mahātapāḥ //
MBh, 9, 49, 7.2 devalo darśayann eva naivāyuñjata dharmataḥ //
MBh, 9, 49, 7.2 devalo darśayann eva naivāyuñjata dharmataḥ //
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 14.1 evaṃ vigaṇayann eva sa jagāma mahodadhim /
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 9, 49, 15.2 jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata //
MBh, 9, 49, 16.2 kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca //
MBh, 9, 49, 19.1 tataḥ sa praviśann eva svam āśramapadaṃ muniḥ /
MBh, 9, 49, 20.1 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana /
MBh, 9, 49, 21.2 praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ //
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 9, 49, 34.1 yajante puṇḍarīkeṇa rājasūyena caiva ye /
MBh, 9, 49, 35.1 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca /
MBh, 9, 49, 38.1 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca /
MBh, 9, 49, 48.1 tataḥ siddhāsta ūcur hi devalaṃ punar eva ha /
MBh, 9, 49, 50.2 praviśann eva cāpaśyajjaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 57.2 puṣpāṇy oṣadhayaścaiva rorūyante sahasraśaḥ //
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 50, 21.1 tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 51, 9.2 vārddhakena ca rājendra tapasā caiva karśitā //
MBh, 9, 52, 7.2 rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām //
MBh, 9, 52, 8.1 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca /
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 53, 20.2 sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam //
MBh, 9, 53, 22.1 śrutam etanmayā pūrvaṃ sarvam eva tapodhana /
MBh, 9, 53, 23.2 pūrvam eva hato bhīṣmo droṇaḥ sindhupatistathā /
MBh, 9, 54, 21.1 adrisāramayīṃ bhīmastathaivādāya vīryavān /
MBh, 9, 54, 26.2 tathaiva kālasya samau mṛtyoścaiva paraṃtapau //
MBh, 9, 54, 26.2 tathaiva kālasya samau mṛtyoścaiva paraṃtapau //
MBh, 9, 55, 11.2 girīṇāṃ śikharāṇyeva nyapatanta mahītale //
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 55, 37.1 naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai /
MBh, 9, 55, 40.1 tasya tad vacanaṃ śrutvā sarva evābhyapūjayan /
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 56, 6.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 56, 19.2 vañcayantau punaścaiva ceratuḥ kurusattamau //
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 7.2 māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu //
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 57, 28.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 57, 43.1 sṛtyā vañcayato rājan punar evotpatiṣyataḥ /
MBh, 9, 57, 49.1 yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca /
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 9, 57, 54.1 dhvajavanto 'stravantaśca śastravantastathaiva ca /
MBh, 9, 57, 59.1 tathaiva siddhā rājendra tathā vātikacāraṇāḥ /
MBh, 9, 58, 6.1 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ /
MBh, 9, 58, 6.2 punar evābravīd vākyaṃ yat tacchṛṇu narādhipa //
MBh, 9, 58, 23.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihvalāḥ /
MBh, 9, 59, 15.1 maitreyeṇābhiśaptaśca pūrvam eva maharṣiṇā /
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 60, 3.2 pāñcālāḥ sṛñjayāścaiva nihate kurunandane //
MBh, 9, 60, 6.1 cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 19.1 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ /
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 60, 39.3 sagaṇaḥ sasuhṛccaiva pāpamārgam anuṣṭhitaḥ //
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 9, 60, 54.2 bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca //
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 9, 61, 24.1 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 29.1 tathaiva ca mahābāho paryāyair bahubhir mayā /
MBh, 9, 62, 5.2 yatrāgamad ameyātmā svayam eva janārdanaḥ //
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 9, 62, 46.1 kim anyat kālayogāddhi diṣṭam eva parāyaṇam /
MBh, 9, 62, 47.2 dharmato nyāyataścaiva snehataśca paraṃtapa //
MBh, 9, 62, 49.2 gāndhāryāstava caivādya pāṇḍaveṣu pratiṣṭhitam //
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 9, 62, 70.2 bhūyastvayā sameṣyāmi kṣipram eva janārdana /
MBh, 9, 63, 4.2 yamayanmūrdhajāṃstatra vīkṣya caiva diśo daśa //
MBh, 9, 63, 18.2 mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya //
MBh, 9, 63, 28.2 kṛpaḥ śāradvataścaiva vaktavyā vacanānmama //
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 9, 64, 2.2 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ //
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 1, 40.2 caraṇāṃścaiva keṣāṃcid babhañja caraṇāyudhaḥ //
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 1, 61.1 aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām /
MBh, 10, 1, 62.2 rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ //
MBh, 10, 1, 63.2 vayam eva trayaḥ śiṣṭāstasminmahati vaiśase //
MBh, 10, 2, 4.2 pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ //
MBh, 10, 2, 4.2 pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ //
MBh, 10, 2, 8.1 tayor daivaṃ viniścitya svavaśenaiva vartate /
MBh, 10, 2, 9.2 viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi //
MBh, 10, 3, 7.1 tasyaiva tu manuṣyasya sā sā buddhistadā tadā /
MBh, 10, 3, 13.1 ekasminn eva puruṣe sā sā buddhistadā tadā /
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 10, 3, 16.2 ceṣṭante vividhāśceṣṭā hitam ityeva jānate //
MBh, 10, 3, 28.3 nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama //
MBh, 10, 3, 35.2 kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate //
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 4, 17.1 na cāhaṃ samare tāta kṛtavarmā tathaiva ca /
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 10, 4, 33.2 tato viśramitā caiva svaptā ca vigatajvaraḥ //
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 7.1 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam /
MBh, 10, 5, 9.2 tathaiva nyastaśastrāṇāṃ vimuktarathavājinām //
MBh, 10, 5, 30.2 samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi //
MBh, 10, 5, 33.1 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai /
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 7, 7.1 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca /
MBh, 10, 7, 10.2 iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam //
MBh, 10, 7, 17.1 kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca /
MBh, 10, 7, 18.1 dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata /
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 10, 7, 19.1 mahāmakaravaktrāśca timivaktrāstathaiva ca /
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 10, 7, 21.2 tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ //
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 10, 7, 22.2 meṣavaktrāstathaivānye tathā chāgamukhā nṛpa //
MBh, 10, 7, 23.1 śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca /
MBh, 10, 7, 30.2 nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca //
MBh, 10, 7, 32.1 gāyamānāstathaivānye nṛtyamānāstathāpare /
MBh, 10, 7, 50.2 svayam evātmanātmānam upahāram upāharat //
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 10, 8, 32.1 dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān /
MBh, 10, 8, 33.2 tathaiva mārayāmāsa vinardantam ariṃdamam //
MBh, 10, 8, 35.2 visphurantaṃ ca paśuvat tathaivainam amārayat //
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 38.2 śrāntānnyastāyudhān sarvān kṣaṇenaiva vyapothayat //
MBh, 10, 8, 39.1 yodhān aśvān dvipāṃścaiva prāchinat sa varāsinā /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 10, 8, 67.2 tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca //
MBh, 10, 8, 71.1 so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit /
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 10, 8, 86.2 tathaiva tānnipatitān apiṃṣan gajavājinaḥ //
MBh, 10, 8, 91.2 nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca //
MBh, 10, 8, 94.2 jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ //
MBh, 10, 8, 100.2 kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ //
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 10, 8, 103.1 bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam /
MBh, 10, 8, 139.1 yathaiva saṃsuptajane śibire prāviśanniśi /
MBh, 10, 8, 139.2 tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ //
MBh, 10, 8, 141.2 pāñcālān sṛñjayāṃścaiva vinikṛttān sahasraśaḥ /
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 151.1 idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram /
MBh, 10, 9, 4.2 śālāvṛkagaṇaiścaiva bhakṣayiṣyadbhir antikāt //
MBh, 10, 9, 6.3 aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ //
MBh, 10, 9, 36.1 kṛpasya tava vīryeṇa mama caiva pituśca me /
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 10, 9, 44.2 saindhavaṃ somadattaṃ ca bhūriśravasam eva ca //
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 10, 8.2 bhīmaseno 'rjunaścaiva mādrīputrau ca pāṇḍavau //
MBh, 10, 11, 15.1 ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ /
MBh, 10, 11, 18.2 putrāste bhrātaraścaiva tānna śocitum arhasi //
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 10, 12, 37.1 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava /
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 10, 13, 12.1 sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām /
MBh, 10, 13, 14.1 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam /
MBh, 10, 14, 1.2 iṅgitenaiva dāśārhastam abhiprāyam āditaḥ /
MBh, 10, 14, 3.1 bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata /
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 10, 14, 6.1 devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ /
MBh, 10, 14, 8.1 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 10, 15, 4.1 atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā /
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 25.1 pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ /
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 16, 4.1 tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati /
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 10, 16, 18.2 sahaiva bhavatā brahman sthāsyāmi puruṣeṣvaham /
MBh, 10, 16, 20.2 kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim //
MBh, 10, 16, 22.2 abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha //
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 10, 16, 34.2 taṃ gṛhītvā tato rājā śirasyevākarot tadā /
MBh, 10, 16, 34.3 guror ucchiṣṭam ityeva draupadyā vacanād api //
MBh, 10, 17, 3.2 drupadasyātmajāścaiva droṇaputreṇa pātitāḥ //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 10, 17, 22.1 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata /
MBh, 10, 17, 25.2 oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ //
MBh, 10, 18, 2.2 bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca //
MBh, 10, 18, 2.2 bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca //
MBh, 10, 18, 5.2 pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ //
MBh, 10, 18, 8.2 ājagāmātha tatraiva yatra devāḥ samījire //
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 10, 18, 14.1 sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata /
MBh, 10, 18, 17.2 kecit tatraiva ghūrṇanto gatāsava ivābhavan //
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 10, 18, 23.1 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha /
MBh, 11, 1, 1.2 hate duryodhane caiva hate sainye ca sarvaśaḥ /
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 1, 6.2 akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate /
MBh, 11, 1, 20.1 tanmām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam /
MBh, 11, 1, 24.2 śakuniścaiva duṣṭātmā citrasenaśca durmatiḥ /
MBh, 11, 1, 28.1 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
MBh, 11, 1, 30.2 sa bhraṣṭo madhulobhena śocatyeva yathā bhavān //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 11, 3, 1.3 bhuya eva tu vākyāni śrotum icchāmi tattvataḥ //
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 11, 3, 7.2 prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā //
MBh, 11, 3, 13.1 saṃvatsaragato vāpi dvisaṃvatsara eva vā /
MBh, 11, 4, 2.3 pūrvam eveha kalale vasate kiṃcid antaram //
MBh, 11, 4, 5.2 yonisaṃpīḍanāccaiva pūrvakarmabhir anvitaḥ //
MBh, 11, 4, 8.3 badhyamānaśca tair bhūyo naiva tṛptim upaiti saḥ //
MBh, 11, 4, 10.2 bhūya evātmanātmānaṃ badhyamānam upekṣate //
MBh, 11, 5, 15.3 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ //
MBh, 11, 5, 19.1 tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā /
MBh, 11, 5, 22.2 na caiva jīvitāśāyāṃ nirvedam upagacchati //
MBh, 11, 6, 5.1 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ /
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 11, 7, 3.2 kvacit kvacicchramāt sthātā kurute vāsam eva vā //
MBh, 11, 7, 5.1 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ /
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 11, 7, 11.2 krameṇāsya pralumpanti rūpam āyustathaiva ca //
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 8, 2.2 kṛṣṇadvaipāyanaścaiva kṣattā ca vidurastathā //
MBh, 11, 8, 9.2 taccaivāhaṃ kariṣyāmi adyaiva dvijasattama //
MBh, 11, 8, 9.2 taccaivāhaṃ kariṣyāmi adyaiva dvijasattama //
MBh, 11, 8, 29.1 śakunir mātulaścaiva karṇaśca paramaḥ sakhā /
MBh, 11, 8, 32.1 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ /
MBh, 11, 8, 33.1 pāṇḍavāḥ kauravāścaiva samāsādya parasparam /
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 8, 39.2 muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca //
MBh, 11, 8, 42.1 mama caiva niyogena vidheścāpyanivartanāt /
MBh, 11, 8, 48.2 dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata //
MBh, 11, 9, 4.2 śokaviprahatajñāno yānam evānvapadyata //
MBh, 11, 9, 5.1 gāndhārī caiva śokārtā bhartur vacanacoditā /
MBh, 11, 10, 1.3 śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca //
MBh, 11, 10, 2.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 11, 10, 4.1 duryodhanabalānmuktā vayam eva trayo rathāḥ /
MBh, 11, 10, 12.2 drupadasyātmajāścaiva draupadeyāśca pātitāḥ //
MBh, 11, 10, 15.2 ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini //
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 10, 21.2 svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau //
MBh, 11, 11, 3.2 yuyudhānena ca tathā tathaiva ca yuyutsunā //
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 11, 11, 17.1 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam /
MBh, 11, 11, 19.1 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ /
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 11, 13, 3.2 ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata //
MBh, 11, 13, 13.1 yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā /
MBh, 11, 13, 13.2 yathaiva dhṛtarāṣṭreṇa rakṣitavyāstathā mayā //
MBh, 11, 13, 15.2 nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ //
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 11, 14, 8.2 dharmarājājñayā caiva sthitāḥ sma samaye tadā //
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 11, 15, 15.1 tayaiva sahitā cāpi putrair anugatā pṛthā /
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 11, 16, 19.2 pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 28.1 jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ /
MBh, 11, 16, 44.2 kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ //
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 17, 21.1 tām evādya mahābāho paśyāmyanyānuśāsanāt /
MBh, 11, 17, 29.2 mukhaṃ vimṛjya putrasya bhartuścaiva tapasvinī //
MBh, 11, 18, 11.2 etābhir anavadyābhir mayā caivālpamedhayā //
MBh, 11, 18, 17.2 raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān //
MBh, 11, 18, 22.1 sahaiva sahadevena nakulenārjunena ca /
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 11, 20, 10.1 bale vīrye ca sadṛśastejasā caiva te 'nagha /
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 22, 12.2 tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ //
MBh, 11, 23, 27.1 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ /
MBh, 11, 23, 32.2 anapetāni vai śūrād yathaivādau prajāpateḥ //
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 11, 24, 9.1 śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca /
MBh, 11, 24, 27.1 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho /
MBh, 11, 25, 28.1 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha /
MBh, 11, 25, 31.1 tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 25, 32.1 śaṃtanoścaiva putreṇa prājñena vidureṇa ca /
MBh, 11, 25, 32.2 tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti //
MBh, 11, 25, 33.2 acireṇaiva me putrā bhasmībhūtā janārdana //
MBh, 11, 25, 37.2 ubhayatra samarthena śrutavākyena caiva ha //
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 25.1 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam /
MBh, 11, 26, 25.2 indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ //
MBh, 11, 26, 29.1 samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān /
MBh, 11, 26, 31.2 śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca //
MBh, 11, 26, 34.2 yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca //
MBh, 11, 26, 35.2 acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam //
MBh, 11, 26, 36.1 karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam /
MBh, 11, 26, 37.1 ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca /
MBh, 11, 27, 12.2 karṇam evānuśocanta bhūyaś cārtatarābhavan //
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 1, 36.1 na caiva vivṛto mantraḥ pṛthāyāstasya vā mune /
MBh, 12, 1, 42.1 sādṛśyahetum anvicchan pṛthāyāstava caiva ha /
MBh, 12, 2, 26.2 pramattasyaivam evānyaḥ śiraste pātayiṣyati //
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 3, 9.2 akampann avyathaṃścaiva dhārayāmāsa bhārgavam //
MBh, 12, 3, 14.2 tasminn evāsṛksaṃklinne tad adbhutam ivābhavat //
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 4, 6.1 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca /
MBh, 12, 5, 9.2 sahajaṃ kavacaṃ caiva mohito devamāyayā //
MBh, 12, 5, 13.2 kuberadroṇayoścaiva kṛpasya ca mahātmanaḥ //
MBh, 12, 7, 10.2 āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ //
MBh, 12, 7, 15.3 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 12, 7, 20.1 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ /
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 7, 22.1 sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ /
MBh, 12, 7, 26.2 anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā /
MBh, 12, 7, 26.3 asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ //
MBh, 12, 7, 28.2 asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi //
MBh, 12, 7, 39.1 sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca /
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 10.2 bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam //
MBh, 12, 8, 17.1 ardhād dharmaśca kāmaśca svargaścaiva narādhipa /
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 8, 29.2 kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ //
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 32.1 yathaiva pūrṇād udadheḥ syandantyāpo diśo daśa /
MBh, 12, 8, 36.2 juhāva sarvabhūtāni tathaivātmānam ātmanā //
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 9, 35.2 pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate //
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 12, 10, 6.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 10, 15.2 klībasya vākye tiṣṭhāmo yathaivāśaktayastathā //
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 10, 24.2 parvatāśca drumāścaiva kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 10, 26.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 10, 27.1 audakāḥ sṛṣṭayaścaiva jantavaḥ siddhim āpnuyuḥ /
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 10, 28.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 11, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 11, 5.1 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam /
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 11, 23.1 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ /
MBh, 12, 12, 4.2 te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva /
MBh, 12, 12, 8.1 anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ /
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 12, 20.1 vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ /
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 12, 21.2 tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā //
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 12, 30.2 duḥkhānām eva bhoktāro na sukhānāṃ kadācana //
MBh, 12, 13, 5.1 brahmamṛtyū ca tau rājann ātmanyeva samāśritau /
MBh, 12, 14, 34.2 dhūpair añjanayogaiśca nasyakarmabhir eva ca /
MBh, 12, 15, 1.2 yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt /
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 7.1 daṇḍasyaiva bhayād eke na khādanti parasparam /
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 12.2 daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 15, 49.1 lokayātrārtham eveha dharmapravacanaṃ kṛtam /
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 16, 13.1 sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ /
MBh, 12, 16, 22.2 anyaṃ dehaṃ samāsthāya punastenaiva yotsyase //
MBh, 12, 16, 23.1 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 6.2 abhogino 'balāścaiva yānti sthānam anuttamam //
MBh, 12, 17, 7.2 mucyasva mahato bhārāt tyāgam evābhisaṃśraya //
MBh, 12, 17, 22.2 tata eva ca vistāraṃ brahma sampadyate tadā //
MBh, 12, 18, 1.2 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt /
MBh, 12, 18, 10.1 devatātithibhiścaiva pitṛbhiścaiva pārthiva /
MBh, 12, 18, 10.1 devatātithibhiścaiva pitṛbhiścaiva pārthiva /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 18, 23.1 yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi /
MBh, 12, 18, 24.1 sadaiva yācamāneṣu satsu dambhavivarjiṣu /
MBh, 12, 18, 25.1 jātavedā yathā rājann ādagdhvaivopaśāmyati /
MBh, 12, 18, 25.2 sadaiva yācamāno vai tathā śāmyati na dvijaḥ //
MBh, 12, 18, 27.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 12, 18, 28.1 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ /
MBh, 12, 18, 38.1 pālayantaḥ prajāścaiva dānam uttamam āsthitāḥ /
MBh, 12, 19, 2.2 niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi //
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 19, 12.2 anantā adhanā eva svādhyāyena divaṃ gatāḥ //
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 20, 10.2 tasmāt sarvaṃ yajña evopayojyaṃ dhanaṃ tato 'nantara eva kāmaḥ //
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 21, 8.2 dānam eke praśaṃsanti kecid eva pratigraham /
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 21, 15.2 vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ //
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 22, 1.2 tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt /
MBh, 12, 22, 13.2 yathaivendro manuṣyendra cirāya vigatajvaraḥ //
MBh, 12, 23, 4.2 bhṛtyāścaivopajīvanti tān bhajasva mahīpate //
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 23, 5.2 gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī //
MBh, 12, 24, 6.2 tasmiṃśca bhakṣayatyeva śaṅkho 'pyāśramam āgamat //
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 24, 12.2 abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ //
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 24, 25.2 mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 25, 16.2 gomato dhaninaścaiva paripālyā viśeṣataḥ //
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva vā //
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 28, 6.1 teṣām anyatarāpattau yad yad evopasevate /
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 23.1 kule janma tathā vīryam ārogyaṃ dhairyam eva ca /
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 28, 34.2 evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha //
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 28, 46.1 rasāyanavidaścaiva suprayuktarasāyanāḥ /
MBh, 12, 28, 47.1 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ /
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya vā /
MBh, 12, 29, 3.1 sarve sma te saṃśayitāḥ punar eva janārdana /
MBh, 12, 29, 12.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 29, 15.1 mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn /
MBh, 12, 29, 21.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 27.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ /
MBh, 12, 29, 28.1 aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 34.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 35.1 śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 39.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ /
MBh, 12, 29, 40.1 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 45.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 46.1 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 29, 55.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 63.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 64.1 dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 72.2 svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi //
MBh, 12, 29, 73.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 77.1 mām eva dhāsyatītyevam indro 'bhyavapadyata /
MBh, 12, 29, 81.2 aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat //
MBh, 12, 29, 86.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 87.1 yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 92.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 97.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 103.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 29, 112.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 121.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 128.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 29, 136.2 putrāt puṇyataraścaiva mā putram anutapyathāḥ //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 30, 4.3 nāradaḥ parvataścaiva prāg ṛṣī lokapūjitau //
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 30, 6.2 nārado mātulaścaiva bhāgineyaśca parvataḥ //
MBh, 12, 30, 12.1 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati /
MBh, 12, 30, 15.2 nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata //
MBh, 12, 30, 24.1 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho /
MBh, 12, 30, 30.2 pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram //
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ //
MBh, 12, 31, 4.1 ahaṃ ca parvataścaiva svasrīyo me mahāmuniḥ /
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 31, 17.1 suvarṇaṣṭhīvanāccaiva svarṇaṣṭhīvī bhaviṣyati /
MBh, 12, 31, 20.1 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu /
MBh, 12, 31, 29.2 kumārasyāntaraprekṣī nityam evānvapadyata //
MBh, 12, 31, 33.1 tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ /
MBh, 12, 31, 34.1 hatvā tu rājaputraṃ sa tatraivāntaradhīyata /
MBh, 12, 31, 35.2 abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ //
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 32, 13.2 chettur eva bhavet pāpaṃ paraśor na kathaṃcana //
MBh, 12, 33, 1.3 śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ //
MBh, 12, 33, 2.2 vayasyā jñātayaścaiva bhrātaraśca pitāmaha //
MBh, 12, 33, 11.2 narake nipatiṣyāmo hyadhaḥśirasa eva ca //
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 34, 23.2 kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ //
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 35, 4.2 didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca //
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 35, 16.1 etānyeva tu karmāṇi kriyamāṇāni mānavān /
MBh, 12, 35, 25.2 gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca //
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 36, 1.2 tapasā karmabhiścaiva pradānena ca bhārata /
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 36, 8.2 brahmahā vipramucyeta sarvapāpebhya eva ca //
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 36, 40.1 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca /
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 37, 8.1 ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ /
MBh, 12, 37, 10.2 aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca //
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 37, 13.1 krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ /
MBh, 12, 37, 16.1 aruṇā mṛttikā caiva tathā caiva pipīlakāḥ /
MBh, 12, 37, 16.1 aruṇā mṛttikā caiva tathā caiva pipīlakāḥ /
MBh, 12, 37, 16.2 śleṣmātakastathā viprair abhakṣyaṃ viṣam eva ca //
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 37, 32.1 asamyak caiva yad dattam asamyak ca pratigrahaḥ /
MBh, 12, 37, 32.2 ubhayoḥ syād anarthāya dātur ādātur eva ca //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 37, 41.2 yathā hutam anagnau ca tathaiva syānnirākṛtau //
MBh, 12, 38, 4.1 dharmacaryā ca rājyaṃ ca nityam eva virudhyate /
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 38, 23.1 hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam /
MBh, 12, 38, 42.2 pādātāśca hayāścaiva pṛṣṭhataḥ samanuvrajan //
MBh, 12, 39, 4.2 bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau //
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 39, 15.2 dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān //
MBh, 12, 39, 17.2 dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca //
MBh, 12, 39, 25.2 anāmantryaiva tān viprāṃstam uvāca mahīpatim //
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 39, 28.2 vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ //
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 39, 32.1 jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā /
MBh, 12, 39, 44.2 yathāsya bhavitā mṛtyur acireṇaiva bhārata //
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 40, 6.1 yuyutsuḥ saṃjayaścaiva gāndhārī ca yaśasvinī /
MBh, 12, 40, 18.1 te prītā brāhmaṇā rājan svastyūcur jayam eva ca /
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 41, 9.1 mantre ca niścaye caiva ṣāḍguṇyasya ca cintane /
MBh, 12, 41, 13.1 dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi /
MBh, 12, 41, 14.1 sahadevaṃ samīpasthaṃ nityam eva samādiśat /
MBh, 12, 41, 15.2 tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ //
MBh, 12, 41, 16.1 viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim /
MBh, 12, 43, 6.2 pṛśnigarbhastvam evaikas triyugaṃ tvāṃ vadantyapi //
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 43, 11.1 samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ /
MBh, 12, 43, 11.2 vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca //
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 44, 14.1 yuyutsur viduraścaiva saṃjayaśca mahādyutiḥ /
MBh, 12, 44, 14.2 sudharmā caiva dhaumyaśca yathāsvaṃ jagmur ālayān //
MBh, 12, 45, 20.2 novāca bhagavān kiṃcid dhyānam evānvapadyata //
MBh, 12, 46, 4.1 indriyāṇi manaścaiva buddhau saṃveśitāni te /
MBh, 12, 46, 4.2 sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ //
MBh, 12, 46, 8.2 anādinidhanaś cādyas tvam eva puruṣottama //
MBh, 12, 46, 22.1 cāturvedyaṃ cāturhotraṃ cāturāśramyam eva ca /
MBh, 12, 46, 30.1 tava hyādyasya devasya kṣarasyaivākṣarasya ca /
MBh, 12, 47, 3.2 samāveśayad ātmānam ātmanyeva samāhitaḥ //
MBh, 12, 47, 64.2 nama ityeva kṛṣṇāya praṇāmam akarot tadā //
MBh, 12, 47, 68.2 sahasotthāya saṃhṛṣṭo yānam evānvapadyata //
MBh, 12, 47, 69.1 keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ /
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 49, 8.2 putrārthe śrapayāmāsa caruṃ gādhestathaiva ca //
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 39.2 nimittam avaliptā vai nṛśaṃsāścaiva nityadā //
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 49, 54.2 garbhasthaistu mahī vyāptā punar evābhavat tadā //
MBh, 12, 49, 55.1 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha /
MBh, 12, 49, 67.2 ṛkṣaiḥ saṃvardhito vipra ṛkṣavatyeva parvate //
MBh, 12, 49, 76.1 eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ /
MBh, 12, 49, 76.1 eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ /
MBh, 12, 49, 77.1 teṣām apacitiścaiva mayā kāryā na saṃśayaḥ /
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 50, 8.1 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ /
MBh, 12, 50, 8.2 catvāraḥ pāṇḍavāścaiva te ca śāradvatādayaḥ //
MBh, 12, 50, 13.2 kaccid avyākulā caiva buddhiste vadatāṃ vara //
MBh, 12, 50, 19.1 saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ /
MBh, 12, 50, 23.2 dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe //
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 52, 8.2 marmāṇi paritapyante bhrāntaṃ cetastathaiva ca //
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 52, 28.2 sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ //
MBh, 12, 52, 30.1 tathaivāmantrya gāṅgeyaṃ keśavaste ca pāṇḍavāḥ /
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 53, 14.3 na sainikaiśca yātavyaṃ yāsyāmo vayam eva hi //
MBh, 12, 53, 19.2 śaineyasahito dhīmān ratham evānvapadyata //
MBh, 12, 53, 21.1 meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca /
MBh, 12, 53, 25.2 bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca /
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 25.2 yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava /
MBh, 12, 54, 26.2 tathaiva yaśasā pūrṇe mayi ko vismayiṣyati //
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 56, 27.1 evaṃ caiva naravyāghra lokatantravighātakāḥ /
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 56, 32.2 brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca //
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 56, 39.2 hastiyantā gajasyeva śira evārurukṣati //
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 41.2 parīkṣyāste mahārāja sve pare caiva sarvadā //
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 56, 50.2 ayācyaṃ caiva yācante 'bhojyānyāhārayanti ca //
MBh, 12, 56, 53.1 vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau /
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 56, 57.2 līlayā caiva kurvanti sāvajñāstasya śāsanam /
MBh, 12, 56, 59.3 asmatpraṇeyo rājeti loke caiva vadantyuta //
MBh, 12, 56, 60.1 ete caivāpare caiva doṣāḥ prādurbhavantyuta /
MBh, 12, 56, 60.1 ete caivāpare caiva doṣāḥ prādurbhavantyuta /
MBh, 12, 57, 5.2 gurur vā yadi vā mitraṃ pratihantavya eva saḥ //
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 11.2 satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam //
MBh, 12, 57, 17.1 dviṭchidradarśī nṛpatir nityam eva praśasyate /
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 57, 32.1 ārabdhānyeva kāryāṇi na paryavasitāni ca /
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 58, 2.1 viśālākṣaśca bhagavān kāvyaścaiva mahātapāḥ /
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 58, 5.1 cāraśca praṇidhiścaiva kāle dānam amatsaraḥ /
MBh, 12, 58, 8.2 kāryeṣvakhedaḥ kośasya tathaiva ca vivardhanam //
MBh, 12, 58, 9.2 ketanānāṃ ca jīrṇānām avekṣā caiva sīdatām //
MBh, 12, 58, 11.2 aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā //
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 58, 20.1 yaccāsya kāryaṃ vṛjinam ārjavenaiva dhāryate /
MBh, 12, 58, 25.3 vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā //
MBh, 12, 58, 29.1 tato dvijātīn abhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ /
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 14.2 dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam //
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 59, 20.1 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca /
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 32.1 ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca /
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 33.1 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha /
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 36.2 vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam //
MBh, 12, 59, 39.1 āsuraścaiva vijayastathā kārtsnyena varṇitaḥ /
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 41.2 viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam //
MBh, 12, 59, 44.1 kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha /
MBh, 12, 59, 46.2 śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha //
MBh, 12, 59, 47.1 balavyasanamuktaṃ ca tathaiva balaharṣaṇam /
MBh, 12, 59, 48.1 tathā khātavidhānaṃ ca yogasaṃcāra eva ca /
MBh, 12, 59, 49.1 agnidair garadaiścaiva pratirūpakacārakaiḥ /
MBh, 12, 59, 52.2 avamardaḥ pratīghātastathaiva ca balīyasām //
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 55.2 kāraṇasya ca kartuśca guṇadoṣāstathaiva ca //
MBh, 12, 59, 56.1 duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām /
MBh, 12, 59, 57.1 alabdhalipsā labdhasya tathaiva ca vivardhanam /
MBh, 12, 59, 58.2 caturtho vyasanāghāte tathaivātrānuvarṇitaḥ //
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 59.2 daśoktāni kuruśreṣṭha vyasanānyatra caiva ha //
MBh, 12, 59, 61.1 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 62.1 yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ /
MBh, 12, 59, 65.1 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam /
MBh, 12, 59, 66.1 maṅgalālambhanaṃ caiva śarīrasya pratikriyā /
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 12, 59, 68.2 vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam //
MBh, 12, 59, 70.1 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam /
MBh, 12, 59, 71.1 dvāsaptatimatiścaiva proktā yā ca svayaṃbhuvā /
MBh, 12, 59, 81.2 sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca //
MBh, 12, 59, 82.1 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam /
MBh, 12, 59, 83.2 vṛddhopasevā dānaṃ ca śaucam utthānam eva ca //
MBh, 12, 59, 90.1 adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ /
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 59, 105.2 vedavedāṅgaviccaiva dhanurvede ca pāragaḥ //
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 112.2 pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt //
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 59, 124.2 prādurbabhūvur vainyasya cintanād eva pāṇḍava /
MBh, 12, 59, 129.1 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ /
MBh, 12, 59, 132.1 ātmanā karaṇaiścaiva samasyeha mahīkṣitaḥ /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 60, 7.2 prajanaḥ sveṣu dāreṣu śaucam adroha eva ca //
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 60, 9.2 svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate //
MBh, 12, 60, 12.1 pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ /
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 60, 28.2 teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt //
MBh, 12, 60, 33.2 śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat //
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 60, 50.2 yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam //
MBh, 12, 61, 6.1 etānyeva nimittāni munīnām ūrdhvaretasām /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 62, 8.2 tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate //
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 17.2 rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca //
MBh, 12, 63, 20.2 devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ //
MBh, 12, 64, 1.3 lokapālottarāścaiva kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 3.2 prarūpayanti tadbhāvam āgamair eva śāśvatam //
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 65, 20.2 bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca //
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 65, 34.1 anyāyena pravṛttāni nivṛttāni tathaiva ca /
MBh, 12, 65, 35.1 ādau pravartite cakre tathaivādiparāyaṇe /
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 22.1 sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca /
MBh, 12, 66, 23.1 deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca /
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 67, 1.2 cāturāśramya ukto 'tra cāturvarṇyastathaiva ca /
MBh, 12, 67, 2.2 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam /
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 9.2 suduhā yā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 68, 8.2 prajā rājabhayād eva na khādanti parasparam //
MBh, 12, 68, 9.1 rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam /
MBh, 12, 68, 12.2 abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ //
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 20.1 antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet /
MBh, 12, 68, 33.1 dharmam eva prapadyante na hiṃsanti parasparam /
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 69, 12.2 veśeṣu catvare caiva sabhāsvāvasatheṣu ca //
MBh, 12, 69, 15.2 lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 69, 24.1 ādadīta baliṃ caiva prajābhyaḥ kurunandana /
MBh, 12, 69, 24.2 ṣaḍbhāgam amitaprajñastāsām evābhiguptaye //
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 69, 35.1 sasyābhihāraṃ kuryācca svayam eva narādhipaḥ /
MBh, 12, 69, 43.1 dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā /
MBh, 12, 69, 46.1 naktam eva ca bhaktāni pācayeta narādhipaḥ /
MBh, 12, 69, 49.1 bhikṣukāṃścākrikāṃścaiva kṣībonmattān kuśīlavān /
MBh, 12, 69, 51.2 prapāśca vipaṇīścaiva yathoddeśaṃ samādiśet //
MBh, 12, 69, 53.1 parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca /
MBh, 12, 69, 58.1 naṭāśca nartakāścaiva mallā māyāvinastathā /
MBh, 12, 69, 62.1 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me /
MBh, 12, 69, 62.2 ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi //
MBh, 12, 69, 63.1 tathā janapadaścaiva puraṃ ca kurunandana /
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 12, 69, 66.1 vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 15.2 kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā //
MBh, 12, 70, 17.2 kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā //
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 72, 2.2 samāsenaiva te tāta dharmān vakṣyāmi niścitān /
MBh, 12, 72, 14.2 asthāne cāsya tad vittaṃ sarvam eva vinaśyati //
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 1.2 ya eva tu sato rakṣed asataśca nibarhayet /
MBh, 12, 73, 1.3 sa eva rājñā kartavyo rājan rājapurohitaḥ //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 73, 11.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
MBh, 12, 73, 19.1 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ /
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 74, 5.1 vimānanāt tayor eva prajā naśyeyur eva ha /
MBh, 12, 74, 5.1 vimānanāt tayor eva prajā naśyeyur eva ha /
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 27.1 pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva /
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 74, 29.1 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate /
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 3.2 utthānenāpramādena pūjayeccaiva dhārmikān //
MBh, 12, 76, 9.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 12, 76, 16.2 vanam eva gamiṣyāmi tasmād dharmacikīrṣayā //
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 76, 27.2 nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā //
MBh, 12, 76, 29.1 alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat /
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 12, 76, 35.1 tvam eva prītimāṃstasmāt kurūṇāṃ kurusattama /
MBh, 12, 77, 1.2 svakarmaṇyapare yuktāstathaivānye vikarmaṇi /
MBh, 12, 77, 7.1 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ /
MBh, 12, 77, 9.2 ṛte brahmasamebhyaśca devakalpebhya eva ca //
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 78, 29.2 yasmāt sarvāsvavasthāsu dharmam evānvavekṣase /
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 79, 16.1 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam /
MBh, 12, 79, 16.2 tasmād brahmabalenaiva samuttheyaṃ vijānatā //
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 26.2 brāhmaṇān parirakṣanto dharmam ātmānam eva ca //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 79, 30.2 duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe //
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 80, 2.3 ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca //
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 81, 25.2 ekārthād eva bhūtānāṃ bhedo bhavati sarvadā //
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 81, 32.1 jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā /
MBh, 12, 81, 35.1 nikṛtasya narair anyair jñātir eva parāyaṇam /
MBh, 12, 81, 36.1 ātmānam eva jānāti nikṛtaṃ bāndhavair api /
MBh, 12, 81, 36.2 teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate //
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 83, 11.1 tam eva kākam ādāya rājānaṃ draṣṭum āgamat /
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 83, 26.1 tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām /
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 33.1 vāyasaścaiva me rājann antakāyābhisaṃhitaḥ /
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 47.2 tatastaṃ saṃvṛṇotyeva tam atītya ca vardhate //
MBh, 12, 83, 49.1 bhavataiva kṛtā rājan bhavatā paripālitāḥ /
MBh, 12, 83, 53.2 bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ /
MBh, 12, 83, 56.2 bhavataiva hi tajjñeyaṃ yad idānīm anantaram //
MBh, 12, 83, 65.3 purohitakule caiva samprāpte brāhmaṇarṣabhe //
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā /
MBh, 12, 84, 18.1 yodhāḥ srauvāstathā maulāstathaivānye 'pyavaskṛtāḥ /
MBh, 12, 84, 19.1 yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā /
MBh, 12, 84, 23.1 hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati /
MBh, 12, 84, 23.2 avaśyaṃ janayatyeva sarvakarmasu saṃśayān //
MBh, 12, 84, 25.1 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 84, 30.1 saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 85, 7.1 dānam eva hi sarvatra sāntvenānabhijalpitam /
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 11.2 pure janapade caiva sarvadoṣānnivartayet //
MBh, 12, 87, 13.2 majjāsnehavasākṣaudram auṣadhagrāmam eva ca //
MBh, 12, 87, 19.1 bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam /
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 87, 21.2 pure janapade caiva jñātavyaṃ cāracakṣuṣā //
MBh, 12, 87, 22.1 tatastathā vidhātavyaṃ sarvam evāpramādataḥ /
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 87, 26.1 ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca /
MBh, 12, 88, 1.2 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 2.2 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 5.2 grāmāṇāṃ śatapālāya sarvam eva nivedayet //
MBh, 12, 88, 10.3 bhavet sa tān parikrāmet sarvān eva sadā svayam //
MBh, 12, 88, 12.2 śilpapratikarān eva śilpinaḥ pratikārayet //
MBh, 12, 88, 24.1 prāg eva tu karādānam anubhāṣya punaḥ punaḥ /
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 88, 31.1 āpatsveva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva /
MBh, 12, 89, 2.2 yathādeśaṃ yathākālam api caiva yathābalam /
MBh, 12, 89, 3.1 yathā tāsāṃ ca manyeta śreya ātmana eva ca /
MBh, 12, 89, 4.2 vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet //
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 89, 8.2 ucitenaiva bhoktavyāste bhaviṣyanti yatnataḥ //
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 89, 20.2 iṣṭādātāra evaite naite bhūtasya bhāvakāḥ //
MBh, 12, 89, 27.1 prājñaḥ śūro dhanasthaśca svām dhārmika eva ca /
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 90, 11.1 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira /
MBh, 12, 90, 11.2 tasmāddhetor hi bhuñjīta manuṣyān eva mānavaḥ //
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 91, 7.2 tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate //
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 91, 28.1 nigṛhītād amātyācca strībhyaścaiva viśeṣataḥ /
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 92, 3.1 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api /
MBh, 12, 92, 6.2 rājavṛttāni sarvāṇi rājaiva yugam ucyate //
MBh, 12, 92, 7.1 cāturvarṇyaṃ tathā vedāścāturāśramyam eva ca /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 14.1 durbalāṃstāta budhyethā nityam evāvimānitān /
MBh, 12, 92, 15.2 ā mūlaṃ nirdahatyeva mā sma durbalam āsadaḥ //
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 92, 29.1 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām /
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 40.1 yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ /
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 92, 43.2 paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ //
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 92, 49.2 saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk //
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ //
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
MBh, 12, 93, 9.2 sahaiva parivāreṇa kṣipram evāvasīdati //
MBh, 12, 93, 9.2 sahaiva parivāreṇa kṣipram evāvasīdati //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 93, 13.1 eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā /
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 3.2 tad eva viṣamasthasya svajano 'pi na mṛṣyate //
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 94, 32.1 yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate /
MBh, 12, 95, 1.2 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ /
MBh, 12, 95, 8.1 takṣatyātmānam evaiṣa vanaṃ paraśunā yathā /
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 97, 2.1 adharmayukto vijayo hyadhruvo 'svargya eva ca /
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 97, 15.1 alpenāpi hi saṃyuktastuṣyatyevāparādhikaḥ /
MBh, 12, 97, 15.2 śuddhaṃ jīvitam evāpi tādṛśo bahu manyate //
MBh, 12, 97, 18.1 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ /
MBh, 12, 97, 18.2 anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ //
MBh, 12, 97, 20.1 agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca /
MBh, 12, 98, 4.2 ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ //
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 98, 13.2 sa ha tenaiva raktena sarvapāpaiḥ pramucyate //
MBh, 12, 98, 17.1 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam /
MBh, 12, 98, 29.2 kṛtyamānāni gātrāṇi parair naivāvabudhyate //
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 100, 3.2 yodhān svān darśayāmāsa svargaṃ narakam eva ca //
MBh, 12, 100, 5.2 akīrtiḥ śāśvatī caiva patitavyam anantaram //
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 2.3 sādhvācāratayā kecit tathaivaupayikā api /
MBh, 12, 101, 5.1 amitrā eva rājānaṃ bhedenopacarantyuta /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 30.1 ihaiva te nivartantāṃ ye naḥ kecana bhīravaḥ /
MBh, 12, 101, 34.2 rāśivardhanamātrāste naiva te pretya no iha //
MBh, 12, 102, 2.2 yathācaritam evātra śastrapatraṃ vidhīyate /
MBh, 12, 102, 2.3 ācārād eva puruṣastathā karmasu vartate //
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 102, 17.1 udvṛttāścaiva sugrīvā vinatā vihagā iva /
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 103, 16.2 sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi //
MBh, 12, 103, 18.2 durnivāryatamā caiva prabhagnā mahatī camūḥ //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 11.2 jāgartyeva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ //
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 104, 15.2 balāni dūṣayed asya jānaṃścaiva pramāṇataḥ //
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 104, 22.1 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca /
MBh, 12, 104, 25.1 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret /
MBh, 12, 104, 27.1 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca /
MBh, 12, 104, 30.1 sthānāni śaṅkitānāṃ ca nityam eva vivarjayet /
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 104, 40.1 māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 12.2 anityaṃ sarvam evedam ahaṃ ca mama cāsti yat //
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 105, 20.2 arvāg eva hi te sarve mariṣyanti śaracchatāt //
MBh, 12, 105, 25.2 yādṛcchikaṃ mamāsīt tad rājyam ityeva cintaye /
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 105, 31.1 anarhān api caivānyānmanyate śrīmato janān /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 105, 37.1 tāṃ buddhim upajijñāsustvam evainān parityaja /
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 105, 48.2 brahmacaryopapannaśca tvadvidho naiva muhyati //
MBh, 12, 105, 49.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 12, 105, 52.1 mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati /
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 106, 9.1 tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ /
MBh, 12, 106, 12.2 teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ //
MBh, 12, 106, 13.1 yadyeva pratiṣeddhavyo yadyupekṣaṇam arhati /
MBh, 12, 106, 16.2 pratibhogasukhenaiva kośam asya virecaya //
MBh, 12, 106, 19.1 ubhayatra prasaktasya dharme cādharma eva ca /
MBh, 12, 106, 20.2 asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati //
MBh, 12, 107, 2.1 purastād eva bhagavanmayaitad apavarjitam /
MBh, 12, 107, 5.1 ubhayor eva vām arthe yatiṣye tava tasya ca /
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 107, 12.1 amātyaḥ śūra eva syād buddhisampanna eva ca /
MBh, 12, 107, 12.1 amātyaḥ śūra eva syād buddhisampanna eva ca /
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 18.1 ātmanyeva hi saṃdṛśyāvubhau jayaparājayau /
MBh, 12, 107, 22.2 dharmato nītitaścaiva balena ca jito mayā //
MBh, 12, 108, 3.1 ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 108, 15.1 arthā hyevādhigamyante saṃghātabalapauruṣāt /
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 108, 31.1 bhedāccaiva pramādācca nāmyante ripubhir gaṇāḥ /
MBh, 12, 108, 31.2 tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat //
MBh, 12, 109, 1.3 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.1 eta eva trayo lokā eta evāśramāstrayaḥ /
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 109, 14.2 tad āsīnme śataguṇaṃ sahasraguṇam eva ca /
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 110, 2.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ /
MBh, 12, 110, 21.1 dhanam ityeva pāpānāṃ sarveṣām iha niścayaḥ /
MBh, 12, 110, 22.1 cyutā devamanuṣyebhyo yathā pretāstathaiva te /
MBh, 12, 110, 24.2 svakarmaṇā hataṃ hanti hata eva sa hanyate /
MBh, 12, 110, 25.1 yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ /
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 112, 43.2 dhanena mahatā caiva buddhir asya vilobhyate //
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 51.2 sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate //
MBh, 12, 112, 53.1 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ /
MBh, 12, 112, 57.2 śucer api hi yuktasya doṣa eva nipātyate //
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 112, 66.2 svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati //
MBh, 12, 112, 72.1 pūjito 'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ /
MBh, 12, 112, 79.2 tvayi caiva hyaviśvāse mamodvego bhaviṣyati //
MBh, 12, 112, 80.2 asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam //
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 114, 12.2 pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati //
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 115, 3.2 duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai //
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 12, 116, 13.2 asahāyavatā tāta naivārthāḥ kecid apyuta /
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 7.2 tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ //
MBh, 12, 117, 21.2 tathaiva sa mahārāja vyāghraḥ samabhavat tadā //
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 118, 14.1 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca /
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 120, 13.2 māyūreṇa guṇenaiva strībhiścālakṣitaścaret /
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 12, 120, 20.2 āgamair upadiṣṭāni svasya caiva parasya ca //
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 12, 120, 27.1 etenaiva prakāreṇa kṛtyānām āgatiṃ gatim /
MBh, 12, 120, 28.2 ātmapratyayakośasya vasudhaiva vasuṃdharā //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 121, 10.3 prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ //
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 18.2 ghātayann abhidhāvaṃśca daṇḍa eva caratyuta //
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 121, 29.1 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca /
MBh, 12, 121, 30.2 virāddhiścaiva rāddhiśca kāryākārye balābale //
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 121, 39.1 evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ /
MBh, 12, 121, 40.2 bhūtātmā jīva ityeva nāmabhiḥ procyate 'ṣṭabhiḥ //
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /
MBh, 12, 121, 43.2 daiśikāścārakāścaiva tad aṣṭāṅgaṃ balaṃ smṛtam //
MBh, 12, 121, 46.2 rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca //
MBh, 12, 121, 46.2 rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca //
MBh, 12, 121, 50.2 jñeyo na sa narendrastho daṇḍapratyaya eva ca //
MBh, 12, 121, 55.3 samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt //
MBh, 12, 122, 11.2 tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 122, 49.3 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam //
MBh, 12, 123, 5.1 viṣayāścaiva kārtsnyena sarva āhārasiddhaye /
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 123, 15.2 tasmānnāstikatā caiva durācāraśca jāyate //
MBh, 12, 123, 21.2 dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn //
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva vā punaḥ //
MBh, 12, 125, 7.1 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā /
MBh, 12, 125, 11.1 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ /
MBh, 12, 125, 11.2 muhūrtam eva rājendra samena sa pathāgamat //
MBh, 12, 125, 13.1 tīrtvā nadānnadīścaiva palvalāni vanāni ca /
MBh, 12, 125, 13.2 atikramyābhyatikramya sasāraiva vane caran //
MBh, 12, 126, 9.1 śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca /
MBh, 12, 126, 9.2 tasya vāk caiva ceṣṭā ca sāmānye rājasattama //
MBh, 12, 126, 13.1 tasmiṃstu kathayatyeva rājā rājīvalocanaḥ /
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 126, 26.1 apṛcchaṃścaiva te tatra rājānam aparājitam /
MBh, 12, 126, 28.1 ekaputraḥ sa viprāgrya bāla eva ca so 'nagha /
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 126, 36.3 durlabhatvaṃ ca tasyaiva vedavākyam iva dvija //
MBh, 12, 126, 42.1 prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā /
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 127, 7.1 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham /
MBh, 12, 128, 9.1 anugamya gatīnāṃ ca sarvāsām eva niścayam /
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 4.2 ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ //
MBh, 12, 130, 8.1 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati /
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ //
MBh, 12, 130, 13.2 guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira //
MBh, 12, 130, 15.1 ācāram eva manyante garīyo dharmalakṣaṇam /
MBh, 12, 131, 5.1 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 132, 1.3 pratyakṣāveva dharmārthau kṣatriyasya vijānataḥ /
MBh, 12, 132, 3.1 bubhūṣed balavān eva sarvaṃ balavato vaśe /
MBh, 12, 132, 9.2 jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā //
MBh, 12, 132, 12.2 mahāmanāścaiva bhaved vivahecca mahākule //
MBh, 12, 133, 6.1 apyanekaśatāḥ senā eka eva jigāya saḥ /
MBh, 12, 133, 9.2 teṣām āsajya geheṣu kālya eva sa gacchati //
MBh, 12, 133, 11.3 grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ //
MBh, 12, 133, 19.1 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ /
MBh, 12, 133, 21.2 tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā //
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 134, 4.2 abhogyā hy oṣadhīśchittvā bhogyā eva pacantyuta //
MBh, 12, 134, 7.2 ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ //
MBh, 12, 134, 9.1 yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam /
MBh, 12, 134, 9.2 saiva vṛttir ayajñeṣu tathā dharmo vidhīyate //
MBh, 12, 134, 10.2 tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca //
MBh, 12, 135, 1.2 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam /
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 135, 14.1 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ /
MBh, 12, 135, 14.2 sarvān eva tu tāṃstatra te vidur grathitā iti //
MBh, 12, 135, 16.2 maraṇaṃ prāptavānmūḍho yathaivopahatendriyaḥ //
MBh, 12, 136, 4.2 etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi //
MBh, 12, 136, 6.2 ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet //
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 38.1 na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati /
MBh, 12, 136, 64.2 tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat //
MBh, 12, 136, 73.1 ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām /
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 77.2 tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe //
MBh, 12, 136, 88.2 vayam evātra kālajñā na kālaḥ parihāsyate //
MBh, 12, 136, 89.2 tad eva kāla ārabdhaṃ mahate 'rthāya kalpate //
MBh, 12, 136, 90.1 akālavipramuktānme tvatta eva bhayaṃ bhavet /
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 136, 125.2 arthānāṃ caiva sarveṣām anuśāstā ca me bhava //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 142.1 asminnilaya eva tvaṃ nyagrodhād avatāritaḥ /
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 12, 136, 155.2 sā gatā saha tenaiva kālayuktena hetunā //
MBh, 12, 136, 162.1 bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā /
MBh, 12, 136, 176.1 ityabhivyaktam evāsau palitenāvabhartsitaḥ /
MBh, 12, 136, 186.2 dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ //
MBh, 12, 136, 195.2 anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ //
MBh, 12, 136, 198.2 kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira //
MBh, 12, 136, 200.1 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca /
MBh, 12, 136, 210.2 kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam //
MBh, 12, 137, 8.2 puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha //
MBh, 12, 137, 16.1 sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ /
MBh, 12, 137, 18.1 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati /
MBh, 12, 137, 18.1 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati /
MBh, 12, 137, 21.2 sakṛt kṛtāparādhasya tatraiva parilambataḥ /
MBh, 12, 137, 29.1 pūrvaṃ saṃmānanā yatra paścāccaiva vimānanā /
MBh, 12, 137, 32.3 hṛdayaṃ tatra jānāti kartuścaiva kṛtasya ca //
MBh, 12, 137, 33.2 kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 137, 43.2 naiva śāntir na viśvāsaḥ karma trāsayate balāt //
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
MBh, 12, 137, 45.2 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ /
MBh, 12, 137, 45.3 kālenaiva pravartante kaḥ kasyehāparādhyati //
MBh, 12, 137, 46.1 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha /
MBh, 12, 137, 46.2 kāryate caiva kālena tannimittaṃ hi jīvati //
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 137, 75.2 hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ //
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 137, 93.2 na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 138, 8.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet //
MBh, 12, 138, 9.1 evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ /
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 138, 11.2 tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet //
MBh, 12, 138, 15.1 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet /
MBh, 12, 138, 17.2 aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 52.1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 138, 66.2 sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
MBh, 12, 139, 9.3 prajāsu vyādhayaścaiva maraṇaṃ ca bhayāni ca //
MBh, 12, 139, 16.1 nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ /
MBh, 12, 139, 17.1 sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca /
MBh, 12, 139, 21.2 parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā //
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 63.2 tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ //
MBh, 12, 139, 76.2 yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva //
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 140, 17.2 na tveva vacanaṃ kiṃcid animittād ihocyate //
MBh, 12, 140, 21.2 anapāhatam evedaṃ nedaṃ śāstram apārthakam //
MBh, 12, 140, 22.2 jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 35.2 brāhmaṇān eva seveta vidyāvṛddhāṃstapasvinaḥ /
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 141, 2.3 arhaḥ praṣṭuṃ bhavāṃścaiva praśnaṃ bharatasattama //
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 141, 25.1 diśo 'valokayāmāsa velāṃ caiva durātmavān /
MBh, 12, 142, 7.1 anuraktā hitā caiva snigdhā caiva pativratā /
MBh, 12, 142, 7.1 anuraktā hitā caiva snigdhā caiva pativratā /
MBh, 12, 144, 5.1 ākāśagamane caiva sukhitāhaṃ tvayā sukham /
MBh, 12, 145, 6.2 praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ //
MBh, 12, 146, 4.1 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ /
MBh, 12, 146, 11.1 antarmṛtyur aśuddhātmā pāpam evānucintayan /
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 147, 16.3 sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara //
MBh, 12, 147, 20.1 kecid eva mahāprājñāḥ parijñāsyanti kāryatām /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 148, 1.4 purastād dāruṇo bhūtvā sucitrataram eva tat //
MBh, 12, 148, 5.1 etad eva hi kārpaṇyaṃ samagram asamīkṣitam /
MBh, 12, 148, 5.2 tasmāt samīkṣayaiva syād bhavet tasmiṃstato guṇaḥ //
MBh, 12, 148, 7.1 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya /
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 148, 31.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 12, 149, 5.1 iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi /
MBh, 12, 149, 37.2 tat kartaiva samaśnāti bāndhavānāṃ kim atra hi //
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 149, 68.2 dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale //
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā /
MBh, 12, 149, 74.1 ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ /
MBh, 12, 149, 74.1 ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ /
MBh, 12, 149, 75.2 adharmam anṛtaṃ caiva dūrāt prājño nivartayet //
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 149, 80.3 iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam //
MBh, 12, 149, 83.1 pradīptāḥ putraśokena yathaivābuddhayastathā /
MBh, 12, 149, 103.1 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca /
MBh, 12, 150, 8.1 sadaiva śakunāstāta mṛgāścādhastathā gajāḥ /
MBh, 12, 150, 12.1 śoṣayatyeva pātālaṃ vivān gandhavahaḥ śuciḥ /
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 150, 17.1 tathaiva mṛgajātībhir anyābhir upaśobhase /
MBh, 12, 150, 18.2 triviṣṭapasamaṃ manye tavāyatanam eva ha //
MBh, 12, 150, 19.2 pālayatyeva satataṃ bhīmaḥ sarvatrago 'nilaḥ //
MBh, 12, 150, 23.3 parameṣṭhī tathā naiva yena rakṣati mānilaḥ //
MBh, 12, 150, 35.2 te hi jānanti vāyośca balam ātmana eva ca //
MBh, 12, 151, 8.1 tasya viśramaṇād eva prasādo yaḥ kṛtastava /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 19.2 śākhāḥ skandhān praśākhāśca svayam eva vyaśātayat //
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 152, 5.2 abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate //
MBh, 12, 152, 6.2 kūṭavidyādayaścaiva rūpaiśvaryamadastathā //
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 152, 22.2 dātāro na gṛhītāro dayāvantastathaiva ca //
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 153, 4.3 mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca //
MBh, 12, 153, 6.3 kāmaḥ krodhaśca darpaśca tandrīr ālasyam eva ca //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 153, 11.1 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca /
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 153, 12.1 tasyājñānāt tu lobho hi lobhād ajñānam eva ca /
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 154, 3.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 154, 14.1 āśrameṣu caturṣvāhur damam evottamaṃ vratam /
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 154, 30.2 saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha //
MBh, 12, 154, 34.1 eka eva dame doṣo dvitīyo nopapadyate /
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 156, 2.2 satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate //
MBh, 12, 156, 4.2 satyam eva namasyeta satyaṃ hi paramā gatiḥ //
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 8.2 amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā //
MBh, 12, 156, 9.2 ahiṃsā caiva rājendra satyākārāstrayodaśa //
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 18.2 śubhaṃ karma nirākāro vītarāgatvam eva ca //
MBh, 12, 156, 22.2 bhajante satyam eveha bṛṃhayanti ca bhārata //
MBh, 12, 156, 26.2 aśvamedhasahasrāddhi satyam evātiricyate //
MBh, 12, 157, 4.2 vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān //
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 157, 18.1 etānyeva jitānyāhuḥ praśamācca trayodaśa /
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 158, 4.3 ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ //
MBh, 12, 158, 9.2 samāneṣveva doṣeṣu vṛttyartham upaghātayet //
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 159, 4.2 brāhmaṇāścaiva yajñāśca sahānnāḥ sahadakṣiṇāḥ //
MBh, 12, 159, 11.1 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā /
MBh, 12, 159, 30.2 aduṣṭā hi striyo ratnam āpa ityeva dharmataḥ //
MBh, 12, 159, 42.1 sahasraṃ tveva varṣāṇāṃ nipātya narake vaset /
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 159, 49.1 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet /
MBh, 12, 159, 52.2 śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāśca gāḥ //
MBh, 12, 159, 53.1 śvabarbarakharān hatvā śaudram eva vrataṃ caret /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 12, 159, 68.1 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati /
MBh, 12, 159, 69.2 dānaṃ vādānasakteṣu sarvam eva prakalpayet /
MBh, 12, 160, 2.2 matastu mama dharmajña khaḍga eva susaṃśitaḥ //
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 12, 160, 5.1 atra me saṃśayaścaiva kautūhalam atīva ca /
MBh, 12, 160, 18.2 gandharvāpsarasaścaiva rakṣāṃsi vividhāni ca //
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 27.1 hiraṇyakaśipuścaiva hiraṇyākṣo virocanaḥ /
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 160, 36.1 tathā brahmarṣibhiścaiva sadasyair upaśobhitam /
MBh, 12, 160, 38.2 prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca //
MBh, 12, 160, 38.2 prāṃśu durdarśanaṃ caivāpyatitejastathaiva ca //
MBh, 12, 160, 43.1 tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ /
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 160, 70.2 aser eva pramāṇāni parimāṇavyatikramāt //
MBh, 12, 160, 82.2 śrīgarbho vijayaścaiva dharmapālastathaiva ca //
MBh, 12, 160, 82.2 śrīgarbho vijayaścaiva dharmapālastathaiva ca //
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 161, 11.1 artha ityeva sarveṣāṃ karmaṇām avyatikramaḥ /
MBh, 12, 161, 16.2 vidvāṃsaścaiva śāntāśca muktāḥ sarvaparigrahaiḥ //
MBh, 12, 161, 18.1 āstikā nāstikāścaiva niyatāḥ saṃyame pare /
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 161, 31.2 daivakarmakṛtaścaiva yuktāḥ kāmena karmasu //
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 48.2 niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te /
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 162, 12.2 suhṛdaścaiva kalyāṇān āśu tyajati kilbiṣī //
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 162, 34.3 bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ //
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 164, 5.1 vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān /
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
MBh, 12, 165, 17.2 vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān //
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 166, 21.2 dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ //
MBh, 12, 167, 10.2 tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ //
MBh, 12, 168, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 11.2 sarve tatra gamiṣyāmo yata evāgatā vayam //
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso vā duḥkham eva vā /
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 40.2 tadātmajyotir ātmā ca ātmanyeva prasīdati //
MBh, 12, 168, 41.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 168, 41.2 tad eva paritāpārthaṃ sarvaṃ sampadyate tadā //
MBh, 12, 169, 11.3 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ //
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 169, 13.2 akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati //
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 18.1 saṃcinvānakam evaikaṃ kāmānām avitṛptakam /
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 169, 28.1 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā /
MBh, 12, 169, 34.2 ātmanyeva bhaviṣyāmi na māṃ tārayati prajā //
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 170, 7.2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 171, 3.1 etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye /
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 171, 9.1 na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam /
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 13.2 anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate //
MBh, 12, 171, 14.1 tasmānnirveda eveha gantavyaḥ sukham īpsatā /
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 27.2 na ca tuṣyati labdhena bhūya eva ca mārgati //
MBh, 12, 171, 28.1 anutarṣula evārthaḥ svādu gāṅgam ivodakam /
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 45.2 sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam //
MBh, 12, 171, 46.1 tasmāt kāmaśca lobhaśca tṛṣṇā kārpaṇyam eva ca /
MBh, 12, 171, 47.1 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca /
MBh, 12, 171, 48.2 kāmasya vaśago nityaṃ duḥkham eva prapadyate //
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 171, 57.1 atraivodāharantīmaṃ bodhyasya padasaṃcayam /
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 172, 11.1 svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ /
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 173, 15.2 upāyair bahubhiścaiva vaśyān ātmani kurvate //
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 173, 22.1 jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ /
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 27.1 paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām /
MBh, 12, 173, 27.1 paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām /
MBh, 12, 173, 30.2 yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca //
MBh, 12, 173, 31.1 aprāśanam asaṃsparśam asaṃdarśanam eva ca /
MBh, 12, 173, 32.2 manuṣyā mānuṣair eva dāsatvam upapāditāḥ //
MBh, 12, 173, 39.1 na kenacit pravādena satyenaivāpahāriṇā /
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 174, 3.1 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam /
MBh, 12, 174, 10.2 tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 175, 20.1 sa eva bhagavān viṣṇur ananta iti viśrutaḥ /
MBh, 12, 175, 22.2 gaganasya diśāṃ caiva bhūtalasyānilasya ca /
MBh, 12, 175, 27.2 tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca //
MBh, 12, 175, 31.1 paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca /
MBh, 12, 175, 31.2 trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā /
MBh, 12, 175, 35.3 brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me //
MBh, 12, 176, 5.2 kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau /
MBh, 12, 177, 2.2 pañcānām eva bhūtatvaṃ kathaṃ samupapadyate //
MBh, 12, 177, 7.1 anūṣmaṇām aceṣṭānāṃ ghanānāṃ caiva tattvataḥ /
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 177, 11.2 mlāyate caiva śīte na sparśastenātra vidyate //
MBh, 12, 177, 13.1 vallī veṣṭayate vṛkṣaṃ sarvataścaiva gacchati /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 177, 22.1 śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca /
MBh, 12, 177, 23.1 śleṣmā pittam atha svedo vasā śoṇitam eva ca /
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 177, 27.2 iṣṭaścāniṣṭagandhaśca madhuraḥ kaṭur eva ca //
MBh, 12, 177, 28.1 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 12, 177, 34.2 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 177, 39.2 āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu //
MBh, 12, 178, 6.1 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ /
MBh, 12, 179, 1.2 yadi prāṇāyate vāyur vāyur eva viceṣṭate /
MBh, 12, 179, 1.3 śvasityābhāṣate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 2.2 agnir jarayate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 3.1 jantoḥ pramīyamāṇasya jīvo naivopalabhyate /
MBh, 12, 179, 3.2 vāyur eva jahātyenam ūṣmabhāvaśca naśyati //
MBh, 12, 179, 9.1 vyādhivraṇaparikleśair medinī caiva śīryate /
MBh, 12, 179, 12.1 gauśca pratigrahītā ca dātā caiva samaṃ yadā /
MBh, 12, 179, 12.2 ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ //
MBh, 12, 180, 4.1 naśyatītyeva jānāmi śāntam agnim anindhanam /
MBh, 12, 180, 5.2 samidhām upayogānte sann evāgnir na dṛśyate /
MBh, 12, 180, 9.1 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca /
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 2.2 ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ //
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 182, 16.2 nirvāṇād eva nirvāṇo na ca kiṃcid vicintayet /
MBh, 12, 183, 3.1 svargaḥ prakāśa ityāhur narakaṃ tama eva ca /
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 183, 14.1 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam /
MBh, 12, 183, 14.2 narake duḥkham evāhuḥ samaṃ tu paramaṃ padam //
MBh, 12, 184, 3.1 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca /
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 184, 15.1 avajñānam ahaṃkāro dambhaścaiva vigarhitaḥ /
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 185, 21.2 ihaiva parivartante na te yāntyuttarāṃ diśam //
MBh, 12, 186, 8.2 brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam //
MBh, 12, 186, 16.2 maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret //
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 10.2 mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate //
MBh, 12, 187, 11.1 indriyāṇi manaścaiva vijñānānyasya bhārata /
MBh, 12, 187, 12.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 187, 13.2 etena sarvam evedaṃ viddhyabhivyāptam antaram //
MBh, 12, 187, 15.2 samavekṣya śanaiścaiva labhate śamam uttamam //
MBh, 12, 187, 16.1 guṇānnenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 27.2 sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā //
MBh, 12, 187, 28.1 trividhā vedanā caiva sarvasattveṣu dṛśyate /
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 187, 31.2 pravṛttaṃ raja ityeva tannasaṃrabhya cintayet //
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 187, 47.1 evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ /
MBh, 12, 187, 60.1 loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ /
MBh, 12, 188, 10.1 indriyāṇi manaścaiva yadā piṇḍīkarotyayam /
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 188, 19.1 evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet /
MBh, 12, 188, 19.2 saṃharet kramaśaścaiva sa samyak praśamiṣyati //
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 188, 20.1 svayam eva manaścaiva pañcavargaśca bhārata /
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 189, 7.1 saṃnyāsa eva vedānte vartate japanaṃ prati /
MBh, 12, 189, 13.2 sāmyam utpādya manaso manasyeva mano dadhat //
MBh, 12, 189, 20.2 utkrāmati ca mārgastho naiva kvacana jāyate //
MBh, 12, 190, 1.3 ekaivaiṣā gatisteṣām uta yāntyaparām api //
MBh, 12, 190, 5.1 ahaṃkārakṛtaścaiva sarve nirayagāminaḥ /
MBh, 12, 190, 7.2 sa eva nirayastasya nāsau tasmāt pramucyate //
MBh, 12, 190, 9.2 calām eva gatiṃ yāti nirayaṃ vādhigacchati //
MBh, 12, 191, 7.2 dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca //
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 192, 5.1 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca /
MBh, 12, 192, 5.2 vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 192, 14.2 nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ //
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 192, 60.2 kuta evāvarān rājanmṛṣāvādaparāyaṇaḥ //
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 192, 65.2 vratacaryāstathā satyam oṃkāraḥ satyam eva ca //
MBh, 12, 192, 66.1 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca /
MBh, 12, 192, 68.1 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam /
MBh, 12, 192, 81.2 yadi dharmaḥ śruto vipra sahaiva phalam astu nau //
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 192, 113.3 samam astu sahaivāstu pratigṛhṇātu vai bhavān //
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 192, 126.2 niḥspṛhaḥ sarvato muktastatraiva ramate sukhī //
MBh, 12, 193, 5.2 bhavatā cābhyanujñāto japeyaṃ bhūya eva hi //
MBh, 12, 193, 9.3 saha devair upayayau lokapālaistathaiva ca //
MBh, 12, 193, 11.2 nāradaḥ parvataścaiva viśvāvasur hahā huhūḥ //
MBh, 12, 193, 15.2 viṣayapratisaṃhāram ubhāveva pracakratuḥ //
MBh, 12, 193, 16.1 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca /
MBh, 12, 193, 17.2 kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau //
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 193, 22.1 bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ /
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 193, 30.2 ityuktvā sa tadā devastatraivāntaradhīyata /
MBh, 12, 193, 32.1 etat phalaṃ jāpakānāṃ gatiścaiva prakīrtitā /
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 7.1 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke /
MBh, 12, 195, 9.2 tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva //
MBh, 12, 195, 13.1 tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt /
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 197, 3.1 sa eva lulite tasmin yathā rūpaṃ na paśyati /
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 197, 9.1 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī /
MBh, 12, 197, 13.2 sa evāstam upāgacchaṃstad evātmani yacchati //
MBh, 12, 197, 13.2 sa evāstam upāgacchaṃstad evātmani yacchati //
MBh, 12, 197, 17.2 tadā sampadyate brahma tatraiva pralayaṃ gatam //
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 198, 15.2 nivartante nivṛttau ca sargaṃ naivopayānti ca //
MBh, 12, 199, 2.1 tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ /
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 199, 28.2 tair evāyaṃ cendriyair vardhamānair glāyadbhir vā vartate karmarūpaḥ //
MBh, 12, 200, 5.2 puruṣaḥ sarvam ityeva śrūyate bahudhā vibhuḥ //
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 200, 9.2 apsveva śayanaṃ cakre mahātmā puruṣottamaḥ //
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 200, 27.1 tasya vikramaṇād eva devānāṃ śrīr vyavardhata /
MBh, 12, 200, 29.2 pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat //
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 200, 32.2 padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha //
MBh, 12, 200, 35.2 saṃkalpād eva caiteṣām apatyam udapadyata //
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 12, 201, 10.1 aryamā caiva bhagavān ye cānye tanayā vibho /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 201, 15.2 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ //
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 12, 201, 17.1 nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi /
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 201, 19.3 pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ //
MBh, 12, 201, 20.1 eta evaṃvidhā devā manor eva prajāpateḥ /
MBh, 12, 201, 21.2 ṛbhavo marutaścaiva devānāṃ coditā gaṇāḥ //
MBh, 12, 201, 24.2 svajād anyakṛtāccaiva sarvapāpāt pramucyate //
MBh, 12, 201, 25.2 auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ //
MBh, 12, 201, 27.1 unmuco vimucaścaiva svastyātreyaśca vīryavān /
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 201, 32.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 12, 202, 21.2 saṃnāditā yena lokāḥ sarvāścaiva diśo daśa //
MBh, 12, 202, 23.2 sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam //
MBh, 12, 202, 24.2 petur gatāsavaścaiva viṣṇutejovimohitāḥ //
MBh, 12, 202, 25.1 rasātalagatāṃścaiva varāhastridaśadviṣaḥ /
MBh, 12, 202, 33.1 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ /
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 203, 15.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 203, 36.1 ajaraḥ so 'maraścaiva vyaktāvyaktopadeśavān /
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 203, 41.1 svapnayoge yathaivātmā pañcendriyasamāgataḥ /
MBh, 12, 203, 41.2 deham utsṛjya vai yāti tathaivātropalabhyate //
MBh, 12, 204, 13.2 kṣetrajñam evānuyāti pāṃsur vāterito yathā /
MBh, 12, 205, 11.1 mṛnmayaṃ śaraṇaṃ yadvanmṛdaiva parilipyate /
MBh, 12, 205, 15.2 kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca //
MBh, 12, 205, 17.1 sattvena rajasā caiva tamasā caiva mohitāḥ /
MBh, 12, 205, 17.1 sattvena rajasā caiva tamasā caiva mohitāḥ /
MBh, 12, 205, 21.3 sattvasya rajasaścaiva tamasaśca nibodha tān //
MBh, 12, 205, 28.1 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam /
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 205, 30.2 hetuḥ sa evānādāne śuddhadharmānupālane //
MBh, 12, 206, 7.1 tṛṣṇābhibhūtastair baddhastān evābhipariplavan /
MBh, 12, 206, 11.1 śukrato rasataścaiva snehājjāyanti jantavaḥ /
MBh, 12, 206, 20.1 indriyāṇāṃ rajasyeva prabhavapralayāvubhau /
MBh, 12, 207, 2.1 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate /
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 207, 9.1 jihvayā rasanaṃ yacca tad eva parivarjitam /
MBh, 12, 207, 16.2 majjāṃ caiva sirājālaistarpayanti rasā nṛṇām //
MBh, 12, 207, 25.1 guṇānāṃ sāmyam āgamya manasaiva manovaham /
MBh, 12, 207, 26.1 bhavitā manaso jñānaṃ mana eva pratāyate /
MBh, 12, 208, 6.2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MBh, 12, 208, 14.1 tān eva ca yathā dasyūn kṣiptvā gacchecchivāṃ diśam /
MBh, 12, 208, 22.1 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam /
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 210, 15.2 sūryaśca candramāścaiva bhāsatastapasā divi //
MBh, 12, 210, 24.1 yathāgamaṃ ca tat sarvaṃ buddhyā tannaiva budhyate /
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 210, 35.1 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam /
MBh, 12, 211, 29.1 pretya bhūtātyayaś caiva devatābhyupayācanam /
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 211, 36.1 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet /
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 1.3 punar evānupapraccha sāmparāye bhavābhavau //
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 212, 17.1 tyāga eva hi sarveṣām uktānām api karmaṇām /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 212, 30.2 pravṛttaṃ raja ityeva tatastad abhicintayet //
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 213, 2.2 damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ /
MBh, 12, 213, 2.3 sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ //
MBh, 12, 213, 8.1 āśrameṣu ca sarveṣu dama eva viśiṣyate /
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 214, 5.1 sadopavāsī ca bhaved brahmacārī sadaiva ca /
MBh, 12, 214, 7.2 vighasāśī sadā ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 8.3 vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 9.2 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca /
MBh, 12, 215, 1.3 puruṣaṃ yojayatyeva phalayogena bhārata //
MBh, 12, 215, 15.1 svabhāvāt sampravartante nivartante tathaiva ca /
MBh, 12, 215, 20.1 aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca /
MBh, 12, 215, 23.1 svabhāvād eva tat sarvam iti me niścitā matiḥ /
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 27.1 svabhāvabhāvino bhāvān sarvān eveha niścaye /
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 216, 5.1 sa eva hyastam ayate sa sma vidyotate diśaḥ /
MBh, 12, 216, 6.1 sa vāyur varuṇaścaiva sa raviḥ sa ca candramāḥ /
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 15.2 akartā hyeva bhavati kartā tveva karoti tat //
MBh, 12, 217, 16.2 kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ //
MBh, 12, 217, 20.1 dagdham evānudahati hatam evānuhanti ca /
MBh, 12, 217, 20.1 dagdham evānudahati hatam evānuhanti ca /
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 217, 22.2 syānme harṣaśca darpaśca krodhaścaiva śacīpate //
MBh, 12, 217, 24.2 vibhīṣaṇāni yānīkṣya palāyethāstvam eva me //
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 217, 42.2 tapāmi caiva trailokyaṃ vidyotāmyaham eva ca //
MBh, 12, 217, 42.2 tapāmi caiva trailokyaṃ vidyotāmyaham eva ca //
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 47.2 asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā //
MBh, 12, 217, 48.2 anādinidhanaṃ cāhur akṣaraṃ param eva ca //
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 217, 53.2 muhūrtam api caivāhur ekaṃ santam anekadhā /
MBh, 12, 217, 54.2 balavīryopapannāni yathaiva tvaṃ śacīpate //
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 12.2 satye sthitāsmi dāne ca vrate tapasi caiva hi /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 21.1 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī /
MBh, 12, 218, 23.2 āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ /
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 12, 218, 35.1 sthāpito hyasya samayaḥ pūrvam eva svayaṃbhuvā /
MBh, 12, 218, 38.2 vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā //
MBh, 12, 219, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 219, 10.1 yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā /
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 11.1 yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ /
MBh, 12, 219, 11.2 tatra tatraiva vasati na yatra svayam icchati //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 219, 21.2 tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati //
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 219, 22.1 labdhavyānyeva labhate gantavyānyeva gacchati /
MBh, 12, 219, 22.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
MBh, 12, 220, 3.2 putradāraiḥ sukhaiścaiva viyuktasya dhanena ca /
MBh, 12, 220, 6.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 220, 23.2 hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ //
MBh, 12, 220, 24.2 ekaḥ prāpnoti vijayam ekaścaiva parābhavam //
MBh, 12, 220, 53.1 hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ /
MBh, 12, 220, 53.1 hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ /
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 220, 76.1 ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha /
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 220, 93.2 sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām //
MBh, 12, 220, 99.1 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ /
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 220, 100.3 ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca //
MBh, 12, 221, 1.3 parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha //
MBh, 12, 221, 2.2 mana eva manuṣyasya pūrvarūpāṇi śaṃsati /
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 221, 22.1 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca /
MBh, 12, 221, 22.2 ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ //
MBh, 12, 221, 24.2 nivasāmi manuṣyendre sadaiva balasūdana //
MBh, 12, 221, 25.2 praśrite dānaśīle ca sadaiva nivasāmyaham //
MBh, 12, 221, 36.2 rātrau dadhi ca saktūṃśca nityam eva vyavarjayan //
MBh, 12, 221, 39.2 dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām //
MBh, 12, 221, 41.1 dharmam evānvavartanta na hiṃsanti parasparam /
MBh, 12, 221, 42.1 pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan /
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 45.1 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā /
MBh, 12, 221, 48.1 sāham evaṃguṇeṣveva dānaveṣvavasaṃ purā /
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 12, 222, 17.2 dharmam evānuvartante dharmajñā dvijasattama /
MBh, 12, 224, 1.3 dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge //
MBh, 12, 224, 2.2 sargaśca nidhanaṃ caiva kuta etat pravartate //
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 224, 33.2 agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ //
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 224, 44.2 ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim //
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 46.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 224, 49.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta //
MBh, 12, 224, 56.2 śarvaryanteṣu jātānāṃ tānyevaibhyo dadāti saḥ //
MBh, 12, 224, 63.2 kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhistapa eva ca //
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 224, 70.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 224, 72.2 svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ //
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 225, 4.2 sarvam evedam āpūrya tiṣṭhanti ca caranti ca //
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
MBh, 12, 225, 14.3 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ //
MBh, 12, 225, 16.2 yugasāhasrayor ādāvahno rātryāstathaiva ca //
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 228, 26.2 tathaiva vyaktam ātmānam avyaktaṃ pratipadyate //
MBh, 12, 228, 27.3 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me //
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 228, 29.2 jīryate mriyate caiva caturbhir lakṣaṇair yutam //
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 229, 1.3 unmajjaṃśca nimajjaṃśca jñānam evābhisaṃśrayet //
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 229, 10.1 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate /
MBh, 12, 229, 10.2 vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ //
MBh, 12, 229, 25.1 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ /
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 231, 12.1 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
MBh, 12, 231, 19.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 231, 25.1 kālaḥ pacati bhūtāni sarvāṇyevātmanātmani /
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
MBh, 12, 231, 31.1 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 232, 26.1 śūnyā giriguhāścaiva devatāyatanāni ca /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 234, 22.2 dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet //
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 235, 10.1 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 12, 235, 10.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 12, 235, 21.1 parasparaṃ tathaivāhuścāturāśramyam eva tat /
MBh, 12, 235, 21.1 parasparaṃ tathaivāhuścāturāśramyam eva tat /
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 12, 236, 16.1 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ /
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 236, 24.2 sadaiva yājināṃ yajñād ātmanījyā nivartate //
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 237, 1.2 vartamānastathaivātra vānaprasthāśrame yathā /
MBh, 12, 237, 4.2 eka eva carennityaṃ siddhyartham asahāyavān //
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 237, 10.1 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet /
MBh, 12, 237, 15.2 kālam eva pratīkṣeta nideśaṃ bhṛtako yathā //
MBh, 12, 237, 18.2 sarvāṇyevāpidhīyante padajātāni kauñjare //
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 237, 27.2 tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede //
MBh, 12, 238, 15.1 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca /
MBh, 12, 238, 15.2 tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam /
MBh, 12, 238, 17.2 na tarkaśāstradagdhāya tathaiva piśunāya ca //
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 239, 1.2 adhyātmaṃ vistareṇeha punar eva vadasva me /
MBh, 12, 239, 3.1 bhūmir āpastathā jyotir vāyur ākāśam eva ca /
MBh, 12, 239, 5.1 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam /
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 239, 14.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam //
MBh, 12, 239, 15.1 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ /
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 239, 19.1 guṇān nenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 240, 3.1 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā /
MBh, 12, 240, 9.3 indriyāṇyeva medhyāni vijetavyāni kṛtsnaśaḥ //
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 240, 15.3 sarveṣām eva bhūtānāṃ tamasyapagate yathā //
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 240, 19.1 paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham /
MBh, 12, 240, 21.1 yathā matsyo 'dbhir anyaḥ san samprayuktau tathaiva tau /
MBh, 12, 240, 22.1 iṣīkā vā yathā muñje pṛthak ca saha caiva ca /
MBh, 12, 240, 22.2 tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau //
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 241, 10.2 ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam //
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 243, 4.2 naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃcana //
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 245, 3.1 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate /
MBh, 12, 245, 5.1 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam /
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 246, 6.2 sa tam eva tato hanti viṣaṃ grastam ivāturam //
MBh, 12, 246, 11.2 advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ //
MBh, 12, 247, 4.2 jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā //
MBh, 12, 247, 8.1 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca /
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 248, 12.2 yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa //
MBh, 12, 249, 7.1 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam /
MBh, 12, 249, 7.2 sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham //
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 249, 13.3 tejastat svaṃ nijagrāha punar evāntar ātmanā //
MBh, 12, 249, 20.1 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini /
MBh, 12, 249, 22.1 pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ /
MBh, 12, 249, 22.2 mānavānāṃ hitārthāya yayāce punar eva ca //
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 250, 18.2 tathaivaikapade tāta punar anyāni sapta sā //
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 250, 19.1 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada /
MBh, 12, 250, 23.3 tasthau pitāmahaṃ caiva toṣayāmāsa yatnataḥ //
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 250, 28.2 ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā //
MBh, 12, 250, 30.2 strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam //
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 250, 38.1 sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva /
MBh, 12, 250, 41.2 tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 251, 4.3 ubhayatra sukhodarka iha caiva paratra ca //
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 15.2 bahudhācaritaṃ pāpam anyatraivānupaśyati //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 18.2 dṛśyate caiva sa punastulyarūpo yadṛcchayā //
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 252, 19.2 ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet //
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 12, 253, 27.2 vyavardhanta ca tatraiva na cākampata jājaliḥ //
MBh, 12, 253, 28.2 tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ //
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 253, 37.2 naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ //
MBh, 12, 253, 46.1 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ /
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 254, 23.2 yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kenacit //
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 254, 38.2 mānuṣā mānuṣān eva dāsabhogena bhuñjate //
MBh, 12, 254, 44.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham /
MBh, 12, 254, 44.3 tathaivānaḍuho yuktān samavekṣasva jājale //
MBh, 12, 254, 47.2 ṛṣayaste mahābhāgāḥ prajāsveva hi jājale /
MBh, 12, 254, 52.1 upapattyā hi sampanno yatibhiścaiva sevyate /
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 255, 14.3 pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama //
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 255, 39.2 jājale tīrtham ātmaiva mā sma deśātithir bhava //
MBh, 12, 256, 6.1 ahiṃsādikṛtaṃ karma iha caiva paratra ca /
MBh, 12, 256, 11.1 aśraddadhāna evaiko devānāṃ nārhate haviḥ /
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 256, 16.2 śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ /
MBh, 12, 256, 16.3 svavartmani sthitaścaiva garīyān eṣa jājale //
MBh, 12, 256, 18.2 tulādhārasya kaunteya śāntim evānvapadyata //
MBh, 12, 256, 19.1 tato 'cireṇa kālena tulādhāraḥ sa eva ca /
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
MBh, 12, 257, 10.2 viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ /
MBh, 12, 257, 11.1 yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ /
MBh, 12, 257, 11.3 mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat //
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 36.2 vyuccaraṃśca mahādoṣaṃ nara evāparādhyati //
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 48.1 īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ /
MBh, 12, 258, 52.1 trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā /
MBh, 12, 258, 58.2 patnīṃ caiva nirākārāṃ parām abhyagamanmudam //
MBh, 12, 258, 67.2 apriye caiva kartavye cirakārī praśasyate //
MBh, 12, 258, 68.1 bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca /
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 12, 259, 11.1 asādhuścaiva puruṣo labhate śīlam ekadā /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 259, 17.2 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ /
MBh, 12, 259, 18.1 ahanyamāneṣu punaḥ sarvam eva parābhavet /
MBh, 12, 259, 18.2 pūrve pūrvatare caiva suśāsyā abhavañ janāḥ //
MBh, 12, 259, 19.2 purā dhigdaṇḍa evāsīd vāgdaṇḍastadanantaram //
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 259, 25.2 sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ //
MBh, 12, 259, 26.2 sadaiva hi guror vṛttam anuvartanti mānavāḥ //
MBh, 12, 259, 29.1 ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā /
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 12, 259, 31.2 āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca //
MBh, 12, 260, 13.1 gacchatyeva parityāgī vānaprasthaśca gacchati /
MBh, 12, 260, 20.1 tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 260, 29.2 evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 33.1 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca /
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 260, 38.1 tasmād brahman yajetaiva yājayeccāvicārayan /
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 261, 3.2 brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ //
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 261, 19.3 cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ //
MBh, 12, 261, 20.2 brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ //
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 28.1 moghānyaguptadvārasya sarvāṇyeva bhavantyuta /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 50.1 vaiguṇyam eva paśyanti na guṇān anuyuñjate /
MBh, 12, 261, 50.2 teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam //
MBh, 12, 261, 51.3 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ //
MBh, 12, 262, 4.1 dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ /
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 262, 12.1 ya eva prathamaḥ kalpastam evābhyācaran saha /
MBh, 12, 262, 12.1 ya eva prathamaḥ kalpastam evābhyācaran saha /
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 20.1 gṛhebhya eva niṣkramya vanam anye samāśritāḥ /
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 262, 25.2 karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham //
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 263, 4.2 bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ //
MBh, 12, 263, 7.1 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata /
MBh, 12, 263, 8.2 eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca //
MBh, 12, 263, 14.1 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ /
MBh, 12, 263, 20.3 devānām eva vacanāt kuṇḍadhāraṃ mahādyutim //
MBh, 12, 263, 23.3 anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam //
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 26.3 phalānyevāyam aśnātu kāyakleśavivarjitaḥ //
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 31.3 gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 47.3 tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ //
MBh, 12, 263, 51.1 kṣāntam eva mayetyuktvā kuṇḍadhāro dvijarṣabham /
MBh, 12, 263, 51.2 sampariṣvajya bāhubhyāṃ tatraivāntaradhīyata //
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 265, 8.1 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati /
MBh, 12, 265, 10.1 pāpaṃ cintayate caiva prabravīti karoti ca /
MBh, 12, 265, 11.2 sa neha sukham āpnoti kuta eva paratra vai //
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 265, 14.1 tasya sādhusamācārād abhyāsāccaiva vardhate /
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 265, 15.2 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 12, 265, 19.1 prajñācakṣur yadā kāme doṣam evānupaśyati /
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 266, 7.2 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit //
MBh, 12, 267, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 267, 7.1 āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau /
MBh, 12, 267, 9.1 pañcaiva tāni kālaśca bhāvābhāvau ca kevalau /
MBh, 12, 267, 10.1 abhāvād bhāviteṣveva tebhyaśca prabhavantyapi /
MBh, 12, 267, 10.2 vinaṣṭo 'pi ca tānyeva jantur bhavati pañcadhā //
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 267, 25.1 sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ /
MBh, 12, 267, 32.1 yathaivotpadyate kiṃcit pañcatvaṃ gacchate tathā /
MBh, 12, 267, 34.1 tatra naivānutapyante prājñā niścitaniścayāḥ /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
MBh, 12, 268, 7.1 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate /
MBh, 12, 268, 7.2 tathaiva tṛṣṇā vittena vardhamānena vardhate //
MBh, 12, 268, 8.1 kiṃcid eva mamatvena yadā bhavati kalpitam /
MBh, 12, 268, 8.2 tad eva paritāpāya nāśe sampadyate punaḥ //
MBh, 12, 269, 11.2 abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ //
MBh, 12, 269, 12.2 śayyāsane vivikte ca nityam evābhipūjayet //
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 12, 269, 16.1 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ /
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 270, 4.2 indriyārthair guṇaiścaiva aṣṭābhiḥ prapitāmaha //
MBh, 12, 270, 7.2 udyogād eva dharmajña kālenaiva gamiṣyatha //
MBh, 12, 270, 7.2 udyogād eva dharmajña kālenaiva gamiṣyatha //
MBh, 12, 270, 8.2 tata eva samutthena tamasā rudhyate 'pi ca //
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 270, 19.1 tiryagyonisahasrāṇi gatvā narakam eva ca /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 12, 270, 21.2 sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca //
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 12, 271, 9.2 samprāptum indriyāṇāṃ tu saṃyamenaiva śakyate //
MBh, 12, 271, 10.1 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ /
MBh, 12, 271, 12.2 yatnena mahatā caivāpyekajātau viśudhyate //
MBh, 12, 271, 15.1 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ /
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 271, 21.2 bāhavastu diśo daitya śrotram ākāśam eva ca //
MBh, 12, 271, 25.1 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ /
MBh, 12, 271, 25.1 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ /
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 12, 271, 38.2 sa caiva tasminnivasatyanīśo yugakṣaye tamasā saṃvṛtātmā //
MBh, 12, 271, 40.1 sa tatra saṃhāravisargam eva svakarmajair bandhanaiḥ kliśyamānaḥ /
MBh, 12, 271, 42.1 gatīḥ sahasrāṇi ca pañca tasya catvāri saṃvartakṛtāni caiva /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 272, 6.1 yathā caivābhavad yuddhaṃ taccācakṣva pitāmaha /
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 272, 15.1 astraiśca vividhair divyaiḥ pāvakolkābhir eva ca /
MBh, 12, 272, 23.1 eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ /
MBh, 12, 272, 24.1 mā kārṣīḥ kaśmalaṃ śakra kaścid evetaro yathā /
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 272, 29.1 tato 'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ /
MBh, 12, 272, 34.3 viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ //
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 272, 41.2 murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 12, 273, 7.2 kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat //
MBh, 12, 273, 8.1 tato nādaḥ samabhavat punar eva samantataḥ /
MBh, 12, 273, 9.2 vajreṇa viṣṇuyuktena divam eva samāviśat //
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 12, 273, 12.1 kapālamālinī caiva kṛśā ca bharatarṣabha /
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 23.3 kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me //
MBh, 12, 273, 32.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 273, 53.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 58.1 vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire /
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 8.1 tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau /
MBh, 12, 274, 9.2 aṅgiraḥpramukhāścaiva tathā devarṣayo 'pare //
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 274, 12.1 tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 274, 33.2 āsyair anye cāgrasanta tathaiva paricārakān //
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 274, 39.1 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkastathaiva ca /
MBh, 12, 274, 39.2 karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca //
MBh, 12, 274, 55.2 namasyaścaiva mānyaśca sarvaprāṇibhir īśvaraḥ //
MBh, 12, 275, 2.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 275, 6.1 upakramān ahaṃ veda punar eva phalodayān /
MBh, 12, 275, 8.1 vihitenaiva jīvanti arogāṅgā divaukasaḥ /
MBh, 12, 275, 8.2 balavanto 'balāścaiva tadvad asmān sabhājaya //
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 275, 17.2 utseko narakāyaiva tasmāt taṃ saṃtyajāmyaham //
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 276, 13.3 nayanti caiva te samyag abhipretam asaṃśayam //
MBh, 12, 276, 14.2 yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 276, 24.2 svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt //
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 276, 31.2 dīpyate tveva lokeṣu śanair api subhāṣitam //
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 50.2 ajasraṃ caiva vartante vaset tatrāvicārayan //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 12, 277, 14.1 āhārasaṃcayāścaiva tathā kīṭapipīlikāḥ /
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //
MBh, 12, 277, 16.1 svayam utpadyate jantuḥ svayam eva vivardhate /
MBh, 12, 277, 16.2 sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati //
MBh, 12, 277, 17.1 bhojanācchādane caiva mātrā pitrā ca saṃgraham /
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 277, 21.1 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā /
MBh, 12, 277, 25.2 krodho lobhastathā mohaḥ sattvavānmukta eva saḥ //
MBh, 12, 277, 26.2 na pramādyati saṃmohāt satataṃ mukta eva saḥ //
MBh, 12, 277, 28.1 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ /
MBh, 12, 277, 28.2 yaḥ paśyati sadā yukto yathāvanmukta eva saḥ //
MBh, 12, 277, 29.2 yastattvato vijānāti loke 'sminmukta eva saḥ //
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 277, 31.2 avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate //
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 12, 277, 33.2 na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ //
MBh, 12, 277, 34.2 śālayaśca kadannaṃ ca yasya syānmukta eva saḥ //
MBh, 12, 277, 35.2 āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ //
MBh, 12, 277, 36.2 tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ //
MBh, 12, 277, 37.2 icchādveṣau bhayodvegau sarvathā mukta eva saḥ //
MBh, 12, 277, 39.1 valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca /
MBh, 12, 277, 43.2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MBh, 12, 277, 44.1 apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca /
MBh, 12, 277, 45.2 asāram iva mānuṣyaṃ sarvathā mukta eva saḥ //
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 279, 14.1 lokayātrāśrayaścaiva śabdo vedāśrayaḥ kṛtaḥ /
MBh, 12, 279, 22.2 anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva //
MBh, 12, 280, 6.1 ajñānāddhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet /
MBh, 12, 280, 6.2 pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 280, 13.1 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati /
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 281, 8.1 tair eva phalapatraiśca sa māṭharam atoṣayat /
MBh, 12, 281, 15.1 asito devalaścaiva tathā nāradaparvatau /
MBh, 12, 281, 16.1 vasiṣṭho jamadagniśca viśvāmitro 'trir eva ca /
MBh, 12, 281, 18.1 anarhāścārhatāṃ prāptāḥ santaḥ stutvā tam eva ha /
MBh, 12, 282, 7.2 yaścinoti śubhānyeva sa bhadrāṇīha paśyati //
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 283, 4.1 raṅgāvataraṇaṃ caiva tathā rūpopajīvanam /
MBh, 12, 283, 8.1 dharma eva sadā nṝṇām iha rājan praśasyate /
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 283, 19.2 rājānaḥ kṣatriyāścaiva maṇḍaleṣu pṛthak pṛthak //
MBh, 12, 283, 21.1 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ /
MBh, 12, 283, 21.2 āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ //
MBh, 12, 283, 22.1 pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca /
MBh, 12, 283, 22.1 pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca /
MBh, 12, 283, 26.1 iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca /
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 7.2 puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati //
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 284, 25.1 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ /
MBh, 12, 284, 28.2 prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ //
MBh, 12, 284, 30.2 sa kṛtvā pāpakānyeva nirayaṃ pratipadyate //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 285, 7.1 caturṇām eva varṇānām āgamaḥ puruṣarṣabha /
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 285, 14.2 vaṭastāṇḍyaḥ kṛpaścaiva kakṣīvān kamaṭhādayaḥ //
MBh, 12, 285, 15.2 āyur mataṅgo dattaśca drupado matsya eva ca //
MBh, 12, 285, 16.2 pratiṣṭhitā vedavido dame tapasi caiva hi //
MBh, 12, 285, 17.2 aṅgirāḥ kaśyapaścaiva vasiṣṭho bhṛgur eva ca //
MBh, 12, 285, 17.2 aṅgirāḥ kaśyapaścaiva vasiṣṭho bhṛgur eva ca //
MBh, 12, 285, 20.2 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa /
MBh, 12, 285, 23.2 śrāddhakarmātitheyaṃ ca satyam akrodha eva ca //
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 285, 33.1 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate /
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 286, 8.2 sāvaśeṣāyuṣaṃ cāpi kaścid evāpakarṣati //
MBh, 12, 286, 38.2 yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ //
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 287, 6.2 saṃvasatyeva durbuddhir asatsu viṣayeṣvapi //
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 288, 18.1 pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca /
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 289, 13.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ /
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
MBh, 12, 289, 27.1 prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret /
MBh, 12, 289, 37.1 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ /
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 12, 290, 8.2 āsurān viṣayāñjñātvā vaiśvadevāṃstathaiva ca //
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 290, 27.1 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ /
MBh, 12, 290, 28.1 prajāpatīn ṛṣīṃścaiva mārgāṃśca subahūn varān /
MBh, 12, 290, 47.2 kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca //
MBh, 12, 290, 49.2 jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha //
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 12, 290, 78.2 yadi tatraiva vijñāne vartante yatayaḥ pare //
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 290, 97.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ //
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 291, 21.2 mahāntaṃ cāpyahaṃkāram avidyāsargam eva ca //
MBh, 12, 291, 22.1 avidhiśca vidhiścaiva samutpannau tathaikataḥ /
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 291, 26.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
MBh, 12, 291, 26.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 39.1 sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān /
MBh, 12, 291, 44.2 rajasā rājasāṃścaiva sāttvikān sattvasaṃśrayāt //
MBh, 12, 291, 48.2 pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate //
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 12, 292, 7.3 abhimanyatyabhīmānāt tathaiva sukṛtānyapi //
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 292, 9.2 iṣṭakāprastare caiva kaṇṭakaprastare tathā //
MBh, 12, 292, 12.2 siṃhacarmaparīdhānaḥ paṭṭavāsāstathaiva ca //
MBh, 12, 292, 13.1 kīṭakāvasanaścaiva cīravāsāstathaiva ca /
MBh, 12, 292, 15.1 caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca /
MBh, 12, 292, 15.2 ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ //
MBh, 12, 292, 15.2 ṣaḍrātrabhojanaścaiva tathaivāṣṭāhabhojanaḥ //
MBh, 12, 292, 16.1 saptarātradaśāhāro dvādaśāhāra eva ca /
MBh, 12, 292, 16.2 māsopavāsī mūlāśī phalāhārastathaiva ca //
MBh, 12, 292, 17.1 vāyubhakṣo 'mbupiṇyākagomayādana eva ca /
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 12, 292, 17.2 gomūtrabhojanaścaiva śākapuṣpāda eva ca //
MBh, 12, 292, 18.1 śaivālabhojanaścaiva tathācāmena vartayan /
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 292, 24.1 abhimanyatyasaṃbodhāt tathaiva trividhān guṇān /
MBh, 12, 292, 24.2 sattvaṃ rajastamaścaiva dharmārthau kāma eva ca /
MBh, 12, 292, 24.2 sattvaṃ rajastamaścaiva dharmārthau kāma eva ca /
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 12, 292, 25.3 yajanādhyayane caiva yaccānyad api kiṃcana //
MBh, 12, 292, 27.1 prakṛtiḥ kurute devī mahāpralayam eva ca /
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 292, 33.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam //
MBh, 12, 292, 34.1 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama /
MBh, 12, 292, 38.1 mamatvenāvṛto nityaṃ tatraiva parivartate /
MBh, 12, 292, 39.2 sa eva phalam aśnāti triṣu lokeṣu mūrtimān //
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 292, 44.2 vāgādīni pravartante guṇeṣveva guṇaiḥ saha /
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 12, 293, 5.2 dhāma tasyopayuñjanti bhūya eva tu jāyate //
MBh, 12, 293, 8.2 mamāyam iti manvānastatraiva parivartate //
MBh, 12, 293, 9.1 pañcaviṃśastathaivātmā tasyaiva ā pratibodhanāt /
MBh, 12, 293, 9.1 pañcaviṃśastathaivātmā tasyaiva ā pratibodhanāt /
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
MBh, 12, 293, 11.1 tathaivāpratibuddho 'pi jñeyo nṛpatisattama /
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 293, 19.1 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau /
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 293, 30.1 yad eva yogāḥ paśyanti sāṃkhyaistad anugamyate /
MBh, 12, 293, 32.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca //
MBh, 12, 293, 34.1 guṇā guṇeṣu jāyante tatraiva niviśanti ca /
MBh, 12, 293, 36.2 naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate //
MBh, 12, 293, 36.2 naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate //
MBh, 12, 293, 41.2 tadā sa guṇavān eva parameṇānupaśyati //
MBh, 12, 293, 43.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca //
MBh, 12, 293, 49.1 tattvanistattvayor etat pṛthag eva nidarśanam /
MBh, 12, 294, 5.1 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca /
MBh, 12, 294, 5.2 sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha //
MBh, 12, 294, 6.3 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me //
MBh, 12, 294, 7.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 294, 13.2 pūrvarātre pare caiva dhārayeta mano 'tmani //
MBh, 12, 294, 22.1 tad evāhur aṇubhyo 'ṇu tanmahadbhyo mahattaram /
MBh, 12, 294, 29.2 pañca caiva viśeṣā vai tathā pañcendriyāṇi ca //
MBh, 12, 294, 30.1 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 39.1 anyad eva ca jñānaṃ syād anyajjñeyaṃ tad ucyate /
MBh, 12, 294, 41.2 sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate //
MBh, 12, 295, 9.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ //
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 12.1 anādinidhanāvetāvubhāveveśvarau matau /
MBh, 12, 295, 18.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 295, 24.1 aham eva hi saṃmohād anyam anyaṃ janājjanam /
MBh, 12, 295, 25.2 ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham //
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 296, 2.2 ātmānaṃ bahudhā kṛtvā tānyeva ca vicakṣate //
MBh, 12, 296, 3.2 avyaktabodhanāccaiva budhyamānaṃ vadantyapi //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 4.2 kadācit tveva khalvetad āhur apratibuddhakam //
MBh, 12, 296, 6.2 avyaktabodhanāccaiva budhyamānaṃ vadantyuta //
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 296, 16.2 kevalena balenaiva samatāṃ yātyasaṃśayam //
MBh, 12, 296, 23.1 evam evāvagantavyaṃ nānātvaikatvam etayoḥ /
MBh, 12, 296, 27.1 niyogadharmiṇā caiva niyogātmā bhavatyapi /
MBh, 12, 296, 28.1 śucikarmā śuciścaiva bhavatyamitadīptimān /
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 296, 50.2 tasmāt tvaṃ virajāścaiva vitamaskaśca pārthiva //
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 297, 10.1 vane grāmyasukhācāro yathā grāmyastathaiva saḥ /
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 297, 19.2 aśubhebhyaḥ samākṣipya śubheṣvevāvatārayet //
MBh, 12, 298, 6.1 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca /
MBh, 12, 298, 6.1 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 12.2 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam //
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 13.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 298, 15.2 tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ //
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 21.1 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam /
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 299, 13.2 ihaiva parivartante tiryagyonipraveśinaḥ //
MBh, 12, 299, 14.2 rātrir etāvatī caiva manasaśca narādhipa //
MBh, 12, 299, 15.2 na cendriyāṇi paśyanti mana evātra paśyati //
MBh, 12, 300, 1.2 tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca /
MBh, 12, 300, 2.2 anādinidhano brahmā nityaścākṣara eva ca //
MBh, 12, 301, 8.2 rasa evādhibhūtaṃ tu āpastatrādhidaivatam //
MBh, 12, 301, 9.2 gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam //
MBh, 12, 301, 10.2 sparśa evādhibhūtaṃ tu pavanaścādhidaivatam //
MBh, 12, 301, 17.1 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca /
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 301, 23.2 bhedaḥ paruṣatā caiva kāmakrodhau madastathā /
MBh, 12, 302, 1.3 kṛtsnasya caiva jagatastiṣṭhantyanapagāḥ sadā //
MBh, 12, 302, 2.1 śatadhā sahasradhā caiva tathā śatasahasradhā /
MBh, 12, 302, 5.2 sattvasya rajasaścaiva tamasaśca śṛṇuṣva me //
MBh, 12, 302, 6.2 tamasaśca tathā sattvaṃ sattvasyāvyaktam eva ca //
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 302, 16.1 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca /
MBh, 12, 302, 16.2 tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ //
MBh, 12, 302, 17.2 sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca //
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 3.2 upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ //
MBh, 12, 303, 3.2 upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ //
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 18.1 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ /
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 304, 3.2 vayaṃ tu rājan paśyāma ekam eva tu niścayāt //
MBh, 12, 304, 4.1 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate /
MBh, 12, 304, 5.2 tenaiva cātha dehena vicaranti diśo daśa //
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 9.1 dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva /
MBh, 12, 304, 10.2 vātādhikyaṃ bhavatyeva tasmāddhi na samācaret //
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 304, 15.1 manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 304, 23.2 tathaivottaramāṇasya ekāgramanasastathā //
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 305, 1.2 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 305, 6.1 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca /
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 12, 305, 9.2 tathaiva dhruvam ityāhuḥ pūrṇenduṃ dīpam eva ca /
MBh, 12, 305, 13.2 tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk //
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 306, 11.1 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 306, 28.1 viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca /
MBh, 12, 306, 28.3 sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca //
MBh, 12, 306, 29.1 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca /
MBh, 12, 306, 31.2 bāḍham ityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ //
MBh, 12, 306, 33.1 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva /
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 12, 306, 39.1 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca /
MBh, 12, 306, 41.1 tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate /
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 306, 59.1 nāradasyāsureścaiva pulastyasya ca dhīmataḥ /
MBh, 12, 306, 60.1 kaśyapasya pituścaiva pūrvam eva mayā śrutam /
MBh, 12, 306, 60.1 kaśyapasya pituścaiva pūrvam eva mayā śrutam /
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 306, 65.1 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca /
MBh, 12, 306, 65.2 tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ //
MBh, 12, 306, 67.2 kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 72.2 yathaiva budhyate matsyastathaiṣo 'pyanubudhyate /
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 307, 10.1 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ /
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 307, 14.2 āgamāṃs tv anatikramya dadyāccaiva yajeta ca //
MBh, 12, 308, 29.2 jñānād eva ca vairāgyaṃ jāyate yena mucyate //
MBh, 12, 308, 31.2 ihaiva gatamohena caratā muktasaṅginā //
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 41.1 yame ca niyame caiva dveṣe kāme parigrahe /
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 12, 308, 48.1 yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam /
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 50.2 kaiṃcanye cetare caiva jantur jñānena mucyate //
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 308, 75.2 kṛtyam āgamane caiva vaktum arhasi tattvataḥ //
MBh, 12, 308, 78.1 navabhir navabhiścaiva doṣair vāgbuddhidūṣaṇaiḥ /
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 308, 100.2 tathaiva vyabhicāreṇa na vartante parasparam /
MBh, 12, 308, 101.3 yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ //
MBh, 12, 308, 107.1 guṇastvevāparastatra saṃghāta iti ṣoḍaśaḥ /
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 308, 116.2 yāsām eva nipātena kalalaṃ nāma jāyate //
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 12, 308, 126.1 ātmanyevātmanātmānaṃ yathā tvam anupaśyasi /
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 308, 130.1 priye caivāpriye caiva durbale balavatyapi /
MBh, 12, 308, 130.1 priye caivāpriye caiva durbale balavatyapi /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 136.2 tad anena prasaṅgena phalenaiveha yujyate //
MBh, 12, 308, 137.1 evam evopabhogeṣu bhojanācchādaneṣu ca /
MBh, 12, 308, 139.2 mantre cāmātyasamitau kuta eva svatantratā //
MBh, 12, 308, 145.1 prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate /
MBh, 12, 308, 146.2 tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam //
MBh, 12, 308, 148.1 putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ /
MBh, 12, 308, 148.2 paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ //
MBh, 12, 308, 150.2 śirorogādibhī rogaistathaiva vinipātibhiḥ //
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 309, 19.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 309, 36.2 puraika eva nīyase kuruṣva sāṃparāyikam //
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
MBh, 12, 309, 46.2 yad eva yasya yautakaṃ tad eva tatra so 'śnute //
MBh, 12, 309, 46.2 yad eva yasya yautakaṃ tad eva tatra so 'śnute //
MBh, 12, 309, 47.1 paratra yena jīvyate tad eva putra dīyatām /
MBh, 12, 309, 48.1 na yāvad eva pacyate mahājanasya yāvakam /
MBh, 12, 309, 48.2 apakva eva yāvake purā praṇīyase tvara //
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 309, 50.2 tad eva tasya yautakaṃ bhavatyamutra gacchataḥ //
MBh, 12, 309, 54.2 ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ //
MBh, 12, 309, 55.2 prakāśagūḍhavṛttiṣu svadharmam eva pālaya //
MBh, 12, 309, 56.2 svam eva karma rakṣyatāṃ svakarma tatra gacchati //
MBh, 12, 309, 57.2 yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam //
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 309, 68.2 abuddhimohajair guṇaiḥ śataika eva yujyate //
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 309, 85.2 svakṛtaistāni yātāni bhavāṃścaiva gamiṣyati //
MBh, 12, 309, 86.2 svajanastu daridrāṇāṃ jīvatām eva naśyati //
MBh, 12, 309, 87.2 tataḥ kleśam avāpnoti paratreha tathaiva ca //
MBh, 12, 309, 89.1 tad etat sampradṛśyaiva karmabhūmiṃ praviśya tām /
MBh, 12, 310, 8.2 saṃniyamya tu tānyeva siddhiṃ prāpnoti mānavaḥ //
MBh, 12, 310, 10.2 śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ //
MBh, 12, 310, 12.1 śailarājasutā caiva devī tatrābhavat purā /
MBh, 12, 310, 17.1 tatra brahmarṣayaścaiva sarve devarṣayastathā /
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 310, 18.2 maruto mārutaścaiva sāgarāḥ saritastathā //
MBh, 12, 311, 6.3 bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ //
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 311, 8.1 so 'viśaṅkena manasā tathaiva dvijasattamaḥ /
MBh, 12, 311, 14.2 devadundubhayaścaiva prāvādyanta mahāsvanāḥ //
MBh, 12, 311, 16.2 devā devarṣayaścaiva tathā brahmarṣayo 'pi ca //
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 12, 312, 4.2 yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata //
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 12, 312, 16.1 pitur vacanam ājñāya tam evārthaṃ vicintayan /
MBh, 12, 312, 18.1 udyānāni ca ramyāṇi tathaivāyatanāni ca /
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 312, 19.1 so 'cireṇaiva kālena videhān āsasāda ha /
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 312, 27.2 tathaiva ca śukastatra nirmanyuḥ samatiṣṭhata //
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 312, 40.1 krīḍantyaśca hasantyaśca gāyantyaścaiva tāḥ śukam /
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 12, 312, 43.2 niṣasādāsane puṇye tam evārthaṃ vicintayan //
MBh, 12, 312, 45.2 strībhiḥ parivṛto dhīmān dhyānam evānvapadyata //
MBh, 12, 313, 6.2 gāṃ caiva samanujñāya rājānam anumānya ca //
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 12, 313, 9.2 kim āgamanam ityeva paryapṛcchata pārthivaḥ //
MBh, 12, 313, 17.2 anasūyur yathānyāyam āhitāgnistathaiva ca //
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 12, 313, 28.1 rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet /
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 313, 37.2 kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca //
MBh, 12, 313, 37.2 kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca //
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 313, 38.2 jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā //
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 313, 43.1 tasyaiva ca prasādena prādurbhūtaṃ mahāmune /
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 314, 4.2 kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca //
MBh, 12, 314, 7.2 yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ //
MBh, 12, 314, 24.1 sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanam eva ca /
MBh, 12, 315, 13.2 rajasā tamasā caiva somaḥ sopaplavo yathā //
MBh, 12, 315, 35.2 prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate //
MBh, 12, 315, 52.1 yena sṛṣṭaḥ parābhūto yātyeva na nivartate /
MBh, 12, 316, 16.1 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca /
MBh, 12, 316, 16.1 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca /
MBh, 12, 316, 23.2 brāhmaṇe nacirād eva sukham āyātyanuttamam //
MBh, 12, 316, 45.1 indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā /
MBh, 12, 316, 56.1 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ /
MBh, 12, 316, 56.2 badhyate mathyate caiva karmabhir manthavat sadā //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 317, 21.2 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ //
MBh, 12, 317, 24.1 saṃcinvānakam evainaṃ kāmānām avitṛptakam /
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 12, 318, 12.2 vañcanāyāṃ ca lokasya sa sukheṣveva jīryate //
MBh, 12, 318, 16.2 siddhau prayatamānānāṃ naivāṇḍam upajāyate //
MBh, 12, 318, 17.2 āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 318, 51.2 akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ //
MBh, 12, 318, 54.2 kampitaḥ patate bhūmiṃ punaścaivādhirohati /
MBh, 12, 318, 54.3 kṣīyate hi sadā somaḥ punaścaivābhipūryate //
MBh, 12, 318, 63.2 mokṣam evānusaṃcintya gamanāya mano dadhe /
MBh, 12, 319, 15.2 ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ //
MBh, 12, 319, 21.2 acireṇaiva kālena nabhaścarati candravat /
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 27.1 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ /
MBh, 12, 320, 4.1 ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca /
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 12, 320, 10.1 so 'viśaṅkena manasā tathaivābhyapatacchukaḥ /
MBh, 12, 320, 10.2 tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte /
MBh, 12, 320, 11.1 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ /
MBh, 12, 320, 17.1 tasyāṃ krīḍantyabhiratāḥ snānti caivāpsarogaṇāḥ /
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 12, 320, 33.1 agner bhūmer apāṃ vāyor antarikṣasya caiva ha /
MBh, 12, 320, 34.2 mama caiva prabhāvena brahmatejomayaḥ śuciḥ //
MBh, 12, 320, 39.1 iti janma gatiścaiva śukasya bharatarṣabha /
MBh, 12, 320, 40.2 vyāsaścaiva mahāyogī saṃjalpeṣu pade pade //
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 321, 9.2 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca //
MBh, 12, 321, 9.2 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca //
MBh, 12, 321, 12.1 tapasā tejasā caiva durnirīkṣau surair api /
MBh, 12, 321, 18.1 tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare /
MBh, 12, 321, 21.2 pūjitaścaiva vidhinā yathāproktena śāstrataḥ //
MBh, 12, 321, 34.1 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca /
MBh, 12, 321, 34.2 kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca //
MBh, 12, 321, 38.1 ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca /
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 22.1 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca /
MBh, 12, 322, 30.2 maryādā vividhāścaiva divi bhūmau ca saṃsthitāḥ //
MBh, 12, 322, 34.1 ādāveva hi tacchāstram oṃkārasvarabhūṣitam /
MBh, 12, 322, 39.1 sūryācandramasau vāyur bhūmir āpo 'gnir eva ca /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 12, 322, 51.1 utpanne ''ṅgirase caiva yuge prathamakalpite /
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 12.2 ṛte hyekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ //
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 326, 21.1 sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai /
MBh, 12, 326, 23.2 puruṣo niṣkriyaścaiva jñānadṛśyaśca kathyate //
MBh, 12, 326, 26.1 sattvaṃ rajastamaścaiva guṇān etān pracakṣate /
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 326, 33.2 utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ //
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 326, 38.2 jñeyaḥ sa eva bhagavāñjīvaḥ saṃkarṣaṇaḥ prabhuḥ //
MBh, 12, 326, 40.2 akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada //
MBh, 12, 326, 40.2 akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada //
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 12, 326, 49.1 agrataścaiva me paśya vasūn aṣṭau surottamān /
MBh, 12, 326, 49.2 nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ //
MBh, 12, 326, 51.1 tapāṃsi niyamāṃścaiva yamān api pṛthagvidhān /
MBh, 12, 326, 54.2 trīṃścaivemān guṇān paśya matsthānmūrtivivarjitān //
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 58.2 ahaṃkārakṛtaṃ caiva nāma paryāyavācakam //
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 12, 326, 82.1 dvāparasya kaleścaiva saṃdhau paryavasānike /
MBh, 12, 326, 88.2 bhaviṣyati vadhastasya matta eva dvijottama //
MBh, 12, 326, 94.1 haṃso hayaśirāścaiva prādurbhāvā dvijottama /
MBh, 12, 326, 98.2 etāvad uktvā vacanaṃ tatraivāntaradhīyata //
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 327, 2.2 pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ //
MBh, 12, 327, 8.2 sūryastārādhipo vāyur agnir varuṇa eva ca /
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 327, 16.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 327, 28.2 bhūtebhyaścaiva niṣpannā mūrtimanto 'ṣṭa tāñśṛṇu //
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 49.3 devā devarṣayaścaiva sarve bhāgān akalpayan //
MBh, 12, 327, 62.2 pravṛttidharmiṇaścaiva prājāpatyena kalpitāḥ //
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 327, 86.1 evam uktvā hayaśirāstatraivāntaradhīyata /
MBh, 12, 327, 91.2 ādityapataye caiva vasūnāṃ pataye tathā //
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 12, 328, 8.2 ṛgvede sayajurvede tathaivātharvasāmasu /
MBh, 12, 328, 8.3 purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna //
MBh, 12, 328, 9.1 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca /
MBh, 12, 328, 15.3 tatra brahmā samabhavat sa tasyaiva prasādajaḥ //
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 328, 24.1 rudro nārāyaṇaścaiva sattvam ekaṃ dvidhākṛtam /
MBh, 12, 328, 26.2 ṛta ātmānam eveti tato rudraṃ bhajāmyaham //
MBh, 12, 328, 28.1 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata /
MBh, 12, 328, 30.2 teṣām ekāntinaḥ śreṣṭhāste caivānanyadevatāḥ /
MBh, 12, 328, 30.3 aham eva gatisteṣāṃ nirāśīḥkarmakāriṇām //
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 12, 328, 33.1 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau /
MBh, 12, 328, 44.2 utathye 'ntarhite caiva kadācid devamāyayā /
MBh, 12, 329, 3.4 tama ityevābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 4.4 tama eva purastād abhavad viśvarūpam /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 12, 329, 38.5 sa maharṣivākyasamakālam eva tasmād yānād avāpatat //
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 12, 330, 1.3 bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak //
MBh, 12, 330, 2.1 bodhanāt tāpanāccaiva jagato harṣaṇaṃ bhavet /
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 12, 330, 11.1 saccāsaccaiva kaunteya mayāveśitam ātmani /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 330, 29.2 sa prajāpatir evāhaṃ cetanāt sarvalokakṛt //
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 12, 330, 36.2 so 'ham evottare bhāge kramākṣaravibhāgavit //
MBh, 12, 330, 42.1 tatkālasamayaṃ caiva dakṣayajño babhūva ha /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 53.1 devān rajastamaścaiva samāviviśatustadā /
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 12, 330, 58.2 naro nārāyaṇaścaiva jātau dharmakulodvahau //
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 12, 330, 67.2 nāmāni caiva guhyāni niruktāni ca bhārata /
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 331, 13.1 tebhyo dhanyataraścaiva nāradaḥ parameṣṭhijaḥ /
MBh, 12, 331, 38.2 iha caivāgato 'smyadya visṛṣṭaḥ paramātmanā //
MBh, 12, 331, 43.3 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ //
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 331, 51.3 iha caivāgatastena visṛṣṭaḥ paramātmanā //
MBh, 12, 332, 8.1 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam /
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 332, 26.2 tam evābhyarcayan devaṃ naranārāyaṇau ca tau //
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 9.2 putrāśca pitaraścaiva parasparam apūjayan //
MBh, 12, 333, 14.2 saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ //
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 12, 333, 19.2 aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ //
MBh, 12, 333, 20.2 ko vā mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 333, 22.2 ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ //
MBh, 12, 333, 22.2 ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ //
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
MBh, 12, 334, 3.2 tasminn evāśrame ramye tepatustapa uttamam //
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 335, 1.3 janma dharmagṛhe caiva naranārāyaṇātmakam /
MBh, 12, 335, 8.2 utpannasaṃśayo rājā tam eva samacodayat //
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 12, 335, 17.2 apsveva śayanaṃ cakre nidrāyogam upāgataḥ /
MBh, 12, 335, 21.1 pūrvam eva ca padmasya patre sūryāṃśusaprabhe /
MBh, 12, 335, 51.1 sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca /
MBh, 12, 335, 55.3 yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca //
MBh, 12, 335, 56.3 dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum //
MBh, 12, 335, 67.2 tatraivāntardadhe devo yata evāgato hariḥ //
MBh, 12, 335, 67.2 tatraivāntardadhe devo yata evāgato hariḥ //
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 335, 77.1 pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ /
MBh, 12, 335, 78.1 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ /
MBh, 12, 335, 82.2 svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam //
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 3.1 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam /
MBh, 12, 336, 9.1 āgatiśca gatiścaiva pūrvaṃ te kathitā mayā /
MBh, 12, 336, 10.1 saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ /
MBh, 12, 336, 14.1 phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire /
MBh, 12, 336, 32.1 tenaivādyena dharmeṇa brahmā lokavisargakṛt /
MBh, 12, 336, 54.1 harir eva hi kṣetrajño nirmamo niṣkalastathā /
MBh, 12, 336, 56.1 akartā caiva kartā ca kāryaṃ kāraṇam eva ca /
MBh, 12, 336, 56.1 akartā caiva kartā ca kāryaṃ kāraṇam eva ca /
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 336, 71.1 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte /
MBh, 12, 336, 72.2 rajasā tamasā caiva mānuṣaṃ samabhiplutam //
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 80.2 sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
MBh, 12, 336, 82.1 kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
MBh, 12, 337, 6.2 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama /
MBh, 12, 337, 7.2 bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase //
MBh, 12, 337, 11.1 sumantur jaiminiścaiva pailaśca sudṛḍhavrataḥ /
MBh, 12, 337, 27.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 12, 337, 27.2 prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam //
MBh, 12, 337, 28.1 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat /
MBh, 12, 337, 31.1 avaśyam eva taiḥ sarvair varadānena darpitaiḥ /
MBh, 12, 337, 52.2 tasminmanvantare caiva saptarṣigaṇapūrvakaḥ /
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 337, 61.1 apāntaratamāścaiva vedācāryaḥ sa ucyate /
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 12, 338, 1.2 bahavaḥ puruṣā brahmann utāho eka eva tu /
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 12, 339, 7.2 sāṃkhyena vidhinā caiva yogena ca yathākramam //
MBh, 12, 339, 20.2 evaṃ sa eva bhagavāñjñānena pratibodhitaḥ //
MBh, 12, 340, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 342, 3.1 aham ātmānam ātmastham eka evātmani sthitaḥ /
MBh, 12, 342, 4.1 yāvad evānatītaṃ me vayaḥ putraphalāśritam /
MBh, 12, 343, 4.2 padmanābho mahābhāgaḥ padma ityeva viśrutaḥ //
MBh, 12, 343, 5.1 sa vācā karmaṇā caiva manasā ca dvijarṣabha /
MBh, 12, 344, 1.2 atibhārodyatasyaiva bhārāpanayanaṃ mahat /
MBh, 12, 345, 2.2 paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ //
MBh, 12, 345, 11.1 samprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ /
MBh, 12, 345, 13.3 tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ //
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 12, 348, 18.2 nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava //
MBh, 12, 348, 20.1 eṣa tatraiva gacchāmi yatra tiṣṭhatyasau dvijaḥ /
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 12, 350, 13.1 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam /
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 353, 2.1 sa tena kṛtasaṃskāro dharmam evopatasthivān /
MBh, 12, 353, 2.2 tathaiva ca kathām etāṃ rājan kathitavāṃs tadā //
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 1, 5.3 tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ //
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 1, 26.3 lubdhakena mahābhāgā pāpe naivākaronmatim //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 45.1 sāttvikā rājasāścaiva tāmasā ye ca kecana /
MBh, 13, 1, 46.1 jaṅgamāḥ sthāvarāścaiva divi vā yadi vā bhuvi /
MBh, 13, 1, 47.1 pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ /
MBh, 13, 1, 49.1 saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga /
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 52.2 doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam //
MBh, 13, 1, 53.2 mṛtyo vidoṣaḥ syām eva yathā tanme prayojanam //
MBh, 13, 1, 55.2 mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama /
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 1, 56.1 mṛtyustvaṃ caiva hetur hi jantor asya vināśane /
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 1, 73.3 abhūd viroṣo 'rjunako viśokā caiva gautamī //
MBh, 13, 2, 13.2 viṣayaśca prabhāvaśca tulyam evābhyavartata //
MBh, 13, 2, 26.2 niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ //
MBh, 13, 2, 36.2 śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam //
MBh, 13, 2, 40.1 gṛhasthaścāvajeṣyāmi mṛtyum ityeva sa prabho /
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 51.1 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye /
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 72.2 buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 3, 6.1 ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ /
MBh, 13, 3, 11.1 tapovighnakarī caiva pañcacūḍā susaṃmatā /
MBh, 13, 3, 12.1 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā /
MBh, 13, 3, 15.1 dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca /
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 4, 21.2 chandayāmāsa caivaināṃ vareṇa varavarṇinīm //
MBh, 13, 4, 26.1 tava caiva guṇaślāghī putra utpatsyate śubhe /
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 48.2 tapasvino brahmavido gotrakartāra eva ca //
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 13, 4, 52.1 lālāṭyo nāradaścaiva tathā kūrcamukhaḥ smṛtaḥ /
MBh, 13, 4, 52.2 vādulir musalaścaiva rakṣogrīvastathaiva ca //
MBh, 13, 4, 52.2 vādulir musalaścaiva rakṣogrīvastathaiva ca //
MBh, 13, 4, 53.1 aṅghriko naikabhṛccaiva śilāyūpaḥ sitaḥ śuciḥ /
MBh, 13, 4, 55.2 tathaiva copagahanastatharṣiścārjunāyanaḥ //
MBh, 13, 4, 56.2 sūtir vibhūtiḥ sūtaśca suraṅgaśca tathaiva hi //
MBh, 13, 4, 57.1 ārāddhir nāmayaś caiva cāmpeyojjayanau tathā /
MBh, 13, 4, 57.2 navatantur bakanakhaḥ śayonaratir eva ca //
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 13, 5, 31.1 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ /
MBh, 13, 6, 5.2 bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam //
MBh, 13, 6, 15.2 śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 6, 27.2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 8, 17.2 etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam //
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 8, 25.1 vyavasāyastayoḥ śīghram ubhayor eva vidyate /
MBh, 13, 9, 7.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 9, 18.1 sa eva hi yadā tuṣṭo vacasā pratinandati /
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 9, 19.2 puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati //
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 10, 25.1 bāḍham ityeva taṃ vipra uvāca bharatarṣabha /
MBh, 13, 10, 26.2 pavitram āsanaṃ caiva bṛsīṃ ca samupānayat //
MBh, 13, 10, 32.1 tathaiva sa ṛṣistāta kāladharmam avāpya ha /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 10, 58.2 tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ //
MBh, 13, 10, 61.1 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa /
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 12, 43.3 sarva eveha jīvantu putrāste satyavādini //
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 14, 17.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhur eva ca //
MBh, 13, 14, 21.2 devapatnyo devakanyā devamātara eva ca //
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 14, 39.2 marīcipāḥ phenapāśca tathaiva mṛgacāriṇaḥ //
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 14, 45.1 tejasā tapasā caiva dīpyamānaṃ yathānalam /
MBh, 13, 14, 50.1 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā /
MBh, 13, 14, 51.1 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha /
MBh, 13, 14, 53.1 tasyaiva putrapravaro mandaro nāma viśrutaḥ /
MBh, 13, 14, 56.3 mamaivānucaro nityaṃ bhavitāsīti cābravīt //
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 14, 87.1 ekaṃ varṣaśataṃ caiva phalāhārastadābhavam /
MBh, 13, 14, 87.3 śatāni sapta caivāhaṃ vāyubhakṣastadābhavam //
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā /
MBh, 13, 14, 134.2 karasthenaiva govinda lavaṇasyeha rakṣasaḥ //
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 14, 145.2 śakrādyā devatāścaiva sarva eva samabhyayuḥ //
MBh, 13, 14, 145.2 śakrādyā devatāścaiva sarva eva samabhyayuḥ //
MBh, 13, 14, 148.1 brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ /
MBh, 13, 14, 158.1 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ /
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 162.2 tat sarvaṃ bhagavān eva iti me niścitā matiḥ //
MBh, 13, 14, 176.1 anayā caiva bhaktyā te atyarthaṃ prītimān aham /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 183.3 yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ //
MBh, 13, 14, 185.2 kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati //
MBh, 13, 14, 188.1 atītānāgataṃ caiva vartamānaṃ ca yad vibho /
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
MBh, 13, 14, 196.2 mameśāno varaṃ dattvā tatraivāntaradhīyata //
MBh, 13, 14, 198.1 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān /
MBh, 13, 15, 13.1 pramathānāṃ gaṇaiścaiva samantāt parivāritam /
MBh, 13, 15, 19.1 muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ /
MBh, 13, 15, 20.1 sanatkumāro vedāśca itihāsāstathaiva ca /
MBh, 13, 15, 21.2 bhṛgur dakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca //
MBh, 13, 15, 25.1 gandharvāpsarasaścaiva gītavāditrakovidāḥ /
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 35.2 hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 16, 12.1 ṛṣir āsīt kṛte tāta taṇḍir ityeva viśrutaḥ /
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 18.3 adhilokyādhivijñānam adhiyajñastvam eva hi //
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 39.2 mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ //
MBh, 13, 16, 40.2 teṣām evātmanātmānaṃ darśayatyeṣa hṛcchayaḥ //
MBh, 13, 16, 52.2 dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca //
MBh, 13, 16, 52.2 dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca //
MBh, 13, 16, 54.1 aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param /
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 16, 71.2 stūyamānaśca vibudhaistatraivāntaradhīyata //
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 17, 10.2 yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam //
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 17, 21.1 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ /
MBh, 13, 17, 21.3 brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ //
MBh, 13, 17, 22.2 svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ //
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 17, 41.1 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca /
MBh, 13, 17, 44.1 dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca /
MBh, 13, 17, 55.2 jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca //
MBh, 13, 17, 70.2 vajrahastaśca viṣkambhī camūstambhana eva ca //
MBh, 13, 17, 74.1 caturmukho mahāliṅgaścāruliṅgastathaiva ca /
MBh, 13, 17, 77.1 akṣaraṃ paramaṃ brahma balavāñ śakra eva ca /
MBh, 13, 17, 87.1 snehano 'snehanaścaiva ajitaśca mahāmuniḥ /
MBh, 13, 17, 93.1 agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ /
MBh, 13, 17, 95.1 kapilo 'kapilaḥ śūra āyuścaiva paro 'paraḥ /
MBh, 13, 17, 140.2 nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ //
MBh, 13, 17, 148.2 sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ //
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 17, 152.2 tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ //
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 17, 156.1 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ /
MBh, 13, 17, 160.2 tasyaiva ca prasādena bhaktir utpadyate nṛṇām /
MBh, 13, 17, 169.3 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca //
MBh, 13, 18, 4.2 ālambāyana ityeva viśrutaḥ karuṇātmakaḥ //
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 18, 14.1 asito devalaścaiva prāha pāṇḍusutaṃ nṛpam /
MBh, 13, 18, 14.3 tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ //
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 26.2 āyuścaiva saputrasya saṃvatsaraśatāyutam //
MBh, 13, 18, 31.2 ajaraścāmaraścaiva parāśara sutastava //
MBh, 13, 18, 32.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 18, 37.3 sagaṇo daivataśreṣṭhastatraivāntaradhīyata //
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 19, 16.2 dhanadaṃ samatikramya himavantaṃ tathaiva ca /
MBh, 13, 19, 22.2 tad atikramya bhavanaṃ tvayā yātavyam eva hi //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 20, 20.2 vidyutā praśamā dāntā vidyotā ratir eva ca //
MBh, 13, 20, 27.1 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa /
MBh, 13, 20, 32.3 maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca //
MBh, 13, 20, 43.1 sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca /
MBh, 13, 20, 55.2 prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām //
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 21, 20.2 kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ /
MBh, 13, 21, 23.2 kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet //
MBh, 13, 22, 19.1 kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām /
MBh, 13, 23, 1.3 brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam //
MBh, 13, 23, 10.2 pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi //
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 22.1 medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 24, 5.2 parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 9.1 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā /
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 24, 13.1 yāvantaḥ patitā viprā jaḍonmattāstathaiva ca /
MBh, 13, 24, 15.2 somavikrayiṇaścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 16.1 gāyanā nartakāścaiva plavakā vādakāstathā /
MBh, 13, 24, 16.2 kathakā yodhakāścaiva rājannārhanti ketanam //
MBh, 13, 24, 20.2 stenāśca patitāścaiva rājannārhanti ketanam //
MBh, 13, 24, 23.2 ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 26.2 na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet //
MBh, 13, 24, 29.1 uditāstamito yaśca tathaivāstamitoditaḥ /
MBh, 13, 24, 38.2 etad eva niroṃkāraṃ kṣatriyasya vidhīyate /
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 59.2 nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu //
MBh, 13, 24, 67.1 pāṣaṇḍā dūṣakāścaiva samayānāṃ ca dūṣakāḥ /
MBh, 13, 24, 67.2 ye pratyavasitāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 70.1 vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ /
MBh, 13, 24, 70.1 vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ /
MBh, 13, 24, 70.2 vedānāṃ lekhakāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 72.2 kṣīravikrayikāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 73.1 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira /
MBh, 13, 24, 74.1 śastravikrayakāścaiva kartāraśca yudhiṣṭhira /
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 24, 77.1 aprāptadamakāś caiva nāsānāṃ vedhakāstathā /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 24, 82.1 sarveṣveva tu kāryeṣu daivapūrveṣu bhārata /
MBh, 13, 24, 83.1 dānena tapasā caiva satyena ca yudhiṣṭhira /
MBh, 13, 24, 87.1 nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca /
MBh, 13, 24, 87.2 nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ //
MBh, 13, 24, 88.1 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata /
MBh, 13, 24, 91.1 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ /
MBh, 13, 24, 91.2 bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 94.1 sahasrapariveṣṭārastathaiva ca sahasradāḥ /
MBh, 13, 24, 96.2 dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ //
MBh, 13, 24, 97.2 vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ //
MBh, 13, 26, 28.1 śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca /
MBh, 13, 26, 33.1 gaṅgāhrada upaspṛśya tathā caivotpalāvane /
MBh, 13, 26, 40.1 muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam /
MBh, 13, 26, 53.1 kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam /
MBh, 13, 27, 7.2 nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 27, 33.2 tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 35.2 tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ //
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 55.2 spṛśate so 'pi pāpmānaṃ sadya evāpamārjati //
MBh, 13, 27, 64.1 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca /
MBh, 13, 27, 66.1 jātyandhair iha tulyāste mṛtaiḥ paṅgubhir eva ca /
MBh, 13, 27, 71.2 dadhāra śirasā devīṃ tām eva divi sevate //
MBh, 13, 27, 73.1 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ /
MBh, 13, 27, 91.1 kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 29, 6.2 sa tasyām eva suciraṃ mataṅga parivartate //
MBh, 13, 29, 8.2 vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 9.2 rājanyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 10.2 brahmabandhuściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 11.2 kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 12.2 tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 13.2 śrotriyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 14.1 tadaiva krodhaharṣau ca kāmadveṣau ca putraka /
MBh, 13, 30, 10.1 yaḥ pāpebhyaḥ pāpatamasteṣām adhama eva saḥ /
MBh, 13, 31, 3.2 tad eva tāvad gāṅgeya śrotum icchāmyahaṃ vibho //
MBh, 13, 31, 9.2 dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ //
MBh, 13, 31, 14.1 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ /
MBh, 13, 31, 18.2 gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm //
MBh, 13, 31, 43.1 athānupadam evāśu tatrāgacchat pratardanaḥ /
MBh, 13, 31, 54.2 vītahavyo mahārāja brahmavāditvam eva ca //
MBh, 13, 31, 64.1 tathaiva kathito vaṃśo mayā gārtsamadastava /
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 32, 14.1 prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ /
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 23.1 ayonīn agniyonīṃśca brahmayonīṃstathaiva ca /
MBh, 13, 32, 30.1 tathaiva viprapravarānnamaskṛtya yatavratān /
MBh, 13, 32, 31.2 prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te //
MBh, 13, 33, 2.4 śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet //
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 33, 5.2 teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate //
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 33, 13.2 dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet //
MBh, 13, 34, 1.2 brāhmaṇān eva satataṃ bhṛśaṃ sampratipūjayet /
MBh, 13, 34, 2.1 ete bhogair alaṃkārair anyaiścaiva kimicchakaiḥ /
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 10.2 tena tenaiva prīyante pitaro devatāstathā //
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 34, 12.1 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca /
MBh, 13, 34, 15.2 brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 34, 26.1 teṣām eva prabhāvena sahasranayano hyasau /
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
MBh, 13, 35, 11.1 yaccaiva mānuṣe loke yacca deveṣu kiṃcana /
MBh, 13, 35, 18.1 kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ /
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 36, 18.2 brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān //
MBh, 13, 37, 10.1 tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca /
MBh, 13, 37, 10.2 apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati //
MBh, 13, 37, 13.2 ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi //
MBh, 13, 37, 15.1 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate /
MBh, 13, 37, 15.1 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate /
MBh, 13, 37, 16.2 anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān //
MBh, 13, 37, 18.1 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca /
MBh, 13, 38, 15.2 īṣacca kurute sevāṃ tam evecchanti yoṣitaḥ //
MBh, 13, 38, 17.2 virūpaṃ rūpavantaṃ vā pumān ityeva bhuñjate //
MBh, 13, 38, 26.2 dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ //
MBh, 13, 38, 28.2 tathaiva bahu manyante yathā ratyām anugraham //
MBh, 13, 38, 30.2 yataḥ pumāṃsaḥ pramadāśca nirmitās tadaiva doṣāḥ pramadāsu nārada //
MBh, 13, 39, 1.4 striyaśca puruṣeṣveva pratyakṣaṃ lokasākṣikam //
MBh, 13, 39, 4.3 gāvo navatṛṇānīva gṛhṇantyeva navānnavān //
MBh, 13, 39, 5.2 baleḥ kumbhīnaseścaiva sarvāstā yoṣito viduḥ //
MBh, 13, 40, 12.2 durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ //
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 40, 31.2 virūpo rūpavāṃścaiva yuvā vṛddhastathaiva ca //
MBh, 13, 40, 31.2 virūpo rūpavāṃścaiva yuvā vṛddhastathaiva ca //
MBh, 13, 40, 32.1 prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca /
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 40, 53.2 tapaśca vipulaṃ dṛṣṭvā guror ātmana eva ca //
MBh, 13, 40, 57.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 41, 12.1 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ /
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 42, 3.1 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 42, 31.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 43, 2.3 te tvā jānanti nipuṇa ātmā ca rucir eva ca //
MBh, 13, 43, 11.1 te caiva hi bhaveyuste lokāḥ pāpakṛto yathā /
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 43, 24.2 khedam āsthāya bhuñjīta dharmam āsthāya caiva hi //
MBh, 13, 44, 3.2 adbhir eva pradātavyā kanyā guṇavate vare /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 8.2 paiśāca āsuraścaiva na kartavyau kathaṃcana //
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 44, 25.2 tam evāhur garīyāṃsaṃ yaścāsau jñātibhiḥ kṛtaḥ //
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 44, 50.2 tam evānuvratā bhūtvā pāṇigrāhasya nāma sā //
MBh, 13, 44, 51.1 likhantyeva tu keṣāṃcid apareṣāṃ śanair api /
MBh, 13, 45, 7.1 asminn eva prakaraṇe sukratur vākyam abravīt /
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 45, 12.2 yathaivātmā tathā putraḥ putreṇa duhitā samā /
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 45, 13.2 dauhitra eva vā riktham aputrasya pitur haret //
MBh, 13, 45, 16.2 vikrītāsu ca ye putrā bhavanti pitur eva te //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 45, 21.2 alpaṃ vā bahu vā rājan vikrayastāvad eva saḥ //
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 47, 12.2 tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt //
MBh, 13, 47, 20.2 yatra tatra samutpanno guṇāyaivopakalpate //
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 47, 48.1 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 47, 52.2 śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ //
MBh, 13, 47, 56.1 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana /
MBh, 13, 47, 57.2 sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ //
MBh, 13, 47, 60.2 madhyamo madhyamaṃ caiva kanīyāṃstu kanīyasam //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 48, 8.2 śūdrā śūdrasya cāpyekā śūdram eva prajāyate //
MBh, 13, 48, 18.2 hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te //
MBh, 13, 48, 19.1 agamyāgamanāccaiva vartate varṇasaṃkaraḥ /
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 48, 37.1 svabhāvaścaiva nārīṇāṃ narāṇām iha dūṣaṇam /
MBh, 13, 48, 42.1 yathaiva sadṛśo rūpe mātāpitror hi jāyate /
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 8.2 ṣaḍ apadhvaṃsajāste hi tathaivāpasadāñ śṛṇu //
MBh, 13, 49, 9.2 vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadāstrayaḥ //
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 13, 49, 10.2 brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 49, 18.1 kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 49, 19.2 kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 50, 1.3 mahābhāgyaṃ gavāṃ caiva tanme brūhi pitāmaha //
MBh, 13, 50, 4.1 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca /
MBh, 13, 50, 8.1 gaṅgā ca yamunā caiva saritaścānugāstayoḥ /
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 51, 28.2 annam eva sadā gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 51, 35.2 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune /
MBh, 13, 51, 42.1 tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ /
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 52, 5.2 rāmasya ca naravyāghra viśvāmitrasya caiva ha //
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 52, 38.1 tayostu prekṣator eva bhārgavāṇāṃ kulodvahaḥ /
MBh, 13, 53, 3.2 tad eva cintayāmāsa cyavanasya viceṣṭitam //
MBh, 13, 53, 7.1 tenaiva ca sa kālena pratyabudhyata vīryavān /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 53, 23.1 tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 35.2 sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu //
MBh, 13, 53, 37.1 sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi /
MBh, 13, 53, 41.2 pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ //
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 54, 4.2 aśokānmucukundāṃśca phullāṃścaivātimuktakān //
MBh, 13, 54, 14.1 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim /
MBh, 13, 54, 15.2 svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu //
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 54, 20.1 tato 'nyasmin vanoddeśe punar eva dadarśa tam /
MBh, 13, 54, 21.1 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ /
MBh, 13, 54, 21.1 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ /
MBh, 13, 54, 21.2 gandharvāḥ pādapāścaiva sarvam antaradhīyata //
MBh, 13, 54, 26.1 trailokyarājyād api hi tapa eva viśiṣyate /
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 54, 38.1 eṣa eva varo mukhyaḥ prāpto me bhṛgunandana /
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 55, 4.1 antardhānam akasmācca punar eva ca darśanam /
MBh, 13, 55, 8.2 na caivātrādhigacchāmi sarvasyāsya viniścayam /
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 55, 31.1 vaṃśaste pārthivaśreṣṭha bhṛgūṇām eva tejasā /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 56, 2.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa /
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 56, 8.2 sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati //
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 57, 9.1 jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca /
MBh, 13, 57, 9.2 saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha //
MBh, 13, 57, 37.2 pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra //
MBh, 13, 58, 5.1 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca /
MBh, 13, 58, 7.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
MBh, 13, 58, 8.2 priyo bhavati bhūtānām iha caiva paratra ca //
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 58, 21.2 nivapan pūjayaṃścaiva teṣvānṛṇyaṃ nigacchati //
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 58, 22.2 ta eva naḥ pūjyatamā ye cānye priyavādinaḥ //
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
MBh, 13, 59, 13.2 kāryam ityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 60, 4.3 tasya vaitānikaṃ karma dānaṃ caiveha pāvanam //
MBh, 13, 60, 22.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 13, 61, 6.1 svakarmaivopajīvanti narā iha paratra ca /
MBh, 13, 61, 10.2 saiva pāpaṃ pāvayati saiva pāpāt pramocayet //
MBh, 13, 61, 10.2 saiva pāpaṃ pāvayati saiva pāpāt pramocayet //
MBh, 13, 61, 12.3 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ //
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 61, 15.1 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi /
MBh, 13, 61, 19.2 aśakyam ekam evaitad bhūmidānam anuttamam //
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 61, 32.1 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha /
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
MBh, 13, 61, 85.1 śatam apsarasaścaiva divyamālyavibhūṣitāḥ /
MBh, 13, 62, 5.2 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā /
MBh, 13, 62, 8.1 annād gṛhasthā loke 'smin bhikṣavastata eva ca /
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā /
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 62, 50.1 kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ /
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 63, 9.1 apūpān punarvasau dattvā tathaivānnāni śobhane /
MBh, 13, 63, 10.1 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca /
MBh, 13, 63, 18.2 prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ //
MBh, 13, 63, 28.1 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca /
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 64, 18.3 kṛcchrāt sa viṣamāccaiva vipra mokṣam avāpnute //
MBh, 13, 65, 3.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi //
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 22.3 asito devalaścaiva devayajñam upāgaman //
MBh, 13, 65, 34.1 aṭavīparvatāścaiva nadītīrthāni yāni ca /
MBh, 13, 65, 36.1 gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca /
MBh, 13, 65, 62.2 pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati //
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 66, 12.2 amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā //
MBh, 13, 66, 12.2 amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā //
MBh, 13, 66, 15.1 annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ /
MBh, 13, 66, 18.1 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 1.3 annānāṃ vāsasāṃ caiva bhūya eva bravīhi me //
MBh, 13, 67, 1.3 annānāṃ vāsasāṃ caiva bhūya eva bravīhi me //
MBh, 13, 67, 8.2 apatyeṣu tathā vṛtte samastenaiva dhīmatā /
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 67, 19.2 puṣkariṇyastaḍāgāni kūpāṃścaivātra khānayet //
MBh, 13, 67, 29.2 ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca //
MBh, 13, 67, 32.1 gāvaḥ suvarṇaṃ ca tathā tilāścaivānuvarṇitāḥ /
MBh, 13, 67, 33.1 vivāhāṃścaiva kurvīta putrān utpādayeta ca /
MBh, 13, 68, 1.2 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam /
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 68, 8.2 pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana //
MBh, 13, 68, 12.2 nāśayatyaśubhaṃ caiva duḥsvapnaṃ ca vyapohati //
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 69, 1.2 atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane /
MBh, 13, 69, 18.3 saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana //
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 69, 22.1 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā /
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 70, 24.2 sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān //
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
MBh, 13, 70, 25.2 ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ //
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 71, 5.3 yathāpṛcchat padmayonim etad eva śatakratuḥ //
MBh, 13, 71, 12.1 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate /
MBh, 13, 72, 7.2 gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana //
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 74, 23.2 yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ //
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 74, 29.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 75, 10.2 kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ //
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 76, 22.1 yāstu tasmād apakramya somam evābhisaṃśritāḥ /
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 76, 30.2 pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 77, 24.1 evaṃ rātrau divā caiva sameṣu viṣameṣu ca /
MBh, 13, 78, 3.1 sa eva cetasā tena hato lipyeta sarvadā /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 79, 3.1 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca /
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 80, 1.3 pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha //
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 20.1 raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ /
MBh, 13, 80, 33.2 arcayeta sadā caiva namaskāraiśca pūjayet /
MBh, 13, 81, 7.1 indro vivasvān somaśca viṣṇur āpo 'gnir eva ca /
MBh, 13, 81, 25.3 paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata //
MBh, 13, 82, 1.3 teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira //
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 9.1 nāradaḥ parvataścaiva viśvāvasuhahāhuhū /
MBh, 13, 82, 16.1 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava /
MBh, 13, 82, 17.1 dhārayanti prajāścaiva payasā haviṣā tathā /
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 13, 82, 20.1 munīṃśca dhārayantīha prajāścaivāpi karmaṇā /
MBh, 13, 82, 20.3 upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi //
MBh, 13, 82, 22.1 etā hi varadattāśca varadāścaiva vāsava /
MBh, 13, 82, 23.1 yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 4.2 ṛṣiṇā nāciketena pūrvam eva nidarśitam //
MBh, 13, 83, 5.1 vedopaniṣade caiva sarvakarmasu dakṣiṇā /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 83, 38.1 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 83, 56.2 ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ //
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
MBh, 13, 84, 21.2 lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha /
MBh, 13, 84, 31.1 bilavāsagatāṃścaiva nirādānān acetasaḥ /
MBh, 13, 84, 32.1 ityuktvā tāṃstato devāḥ punar eva mahīm imām /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 84, 46.1 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ /
MBh, 13, 84, 61.2 tvayyeva tad ahaṃ manye dharmādharmau ca kevalau //
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 80.2 agnīṣomātmakaṃ caiva jātarūpam udāhṛtam //
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 85, 7.1 devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ /
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 85, 13.2 saguṇastejaso nityaṃ tamasyākāśam eva ca //
MBh, 13, 85, 15.2 bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat //
MBh, 13, 85, 16.1 aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat /
MBh, 13, 85, 17.3 atraivātreti ca vibho jātam atriṃ vadantyapi //
MBh, 13, 85, 27.3 mamaiva tānyapatyāni varuṇo hyavaśātmakaḥ //
MBh, 13, 85, 28.2 mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat //
MBh, 13, 85, 29.1 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
MBh, 13, 85, 38.2 bṛhaspatir utathyaśca vayasyaḥ śāntir eva ca //
MBh, 13, 85, 41.2 bhṛguśca virajāścaiva kāśī cograśca dharmavit //
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 85, 45.2 tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ //
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 85, 52.1 te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ /
MBh, 13, 85, 63.1 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām /
MBh, 13, 85, 64.2 anāvṛtagatiścaiva kāmacārī bhavatyuta //
MBh, 13, 85, 65.1 na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat /
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 85, 69.2 pradānasya phalaṃ caiva janma cāgnyam anuttamam //
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
MBh, 13, 86, 20.1 tato devāḥ priyāṇyasya sarva eva samācaran /
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 86, 31.1 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ /
MBh, 13, 87, 1.3 tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva //
MBh, 13, 87, 15.1 dvādaśyām īhamānasya nityam eva pradṛśyate /
MBh, 13, 87, 19.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 88, 6.1 ājena māsān prīyante pañcaiva pitaro nṛpa /
MBh, 13, 88, 7.1 māsān aṣṭau pārṣatena rauraveṇa navaiva tu /
MBh, 13, 88, 13.1 ājena vāpi lauhena maghāsveva yatavrataḥ /
MBh, 13, 90, 3.1 devatāḥ pūjayantīha daivenaiveha tejasā /
MBh, 13, 90, 9.2 avratānām upādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca //
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
MBh, 13, 90, 19.1 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi /
MBh, 13, 90, 30.1 krośād ardhatṛtīyāt tu pāvayed eka eva hi /
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 46.2 dūrād eva parīkṣeta brāhmaṇān vedapāragān /
MBh, 13, 91, 3.3 yena saṃkalpitaṃ caiva tanme śṛṇu janādhipa //
MBh, 13, 91, 8.2 tam eva gaṇayañśokaṃ virātre pratyabudhyata //
MBh, 13, 91, 10.2 yāni tasyaiva bhojyāni mūlāni ca phalāni ca //
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 91, 24.2 tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā //
MBh, 13, 91, 25.2 vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca //
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 91, 30.2 grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca //
MBh, 13, 91, 31.1 vivasvān vīryavān hrīmān kīrtimān kṛta eva ca /
MBh, 13, 91, 32.2 uṣṇīnābho nabhodaśca viśvāyur dīptir eva ca //
MBh, 13, 91, 34.2 saptakṛt somavarcāśca viśvakṛt kavir eva ca //
MBh, 13, 91, 35.1 anugoptā sugoptā ca naptā ceśvara eva ca /
MBh, 13, 91, 37.1 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ /
MBh, 13, 91, 39.2 kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca //
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 91, 40.2 kṛṣṇājājī viḍaścaiva śītapākī tathaiva ca /
MBh, 13, 91, 40.2 kṛṣṇājājī viḍaścaiva śītapākī tathaiva ca /
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 4.2 somam evābhyapadyanta nivāpānnābhipīḍitāḥ //
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 93, 5.2 sadopavāsī ca bhaved brahmacārī tathaiva ca //
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 93, 8.1 vighasāśī sadā ca syāt sadā caivātithipriyaḥ /
MBh, 13, 93, 9.3 vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ //
MBh, 13, 93, 10.2 antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca /
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 4.2 viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī //
MBh, 13, 94, 5.2 śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha //
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 94, 21.1 apakvam eva tanmāṃsam abhūt teṣāṃ ca dhīmatām /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 94, 32.3 tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt //
MBh, 13, 94, 36.3 ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ //
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 94, 42.2 ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 95, 12.2 anyonyena nivedyātha prātiṣṭhanta sahaiva te //
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 55.1 ta uktvā bāḍham ityeva sarva eva śunaḥsakham /
MBh, 13, 95, 55.1 ta uktvā bāḍham ityeva sarva eva śunaḥsakham /
MBh, 13, 95, 60.2 yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 68.1 aśucir brahmakūṭo 'stu ṛddhyā caivāpyahaṃkṛtaḥ /
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 96, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 96, 22.2 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu /
MBh, 13, 96, 31.2 anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu /
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 97, 11.2 tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca //
MBh, 13, 97, 15.2 śirastāvat pradīptaṃ me pādau caiva tapodhana /
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 98, 9.2 saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca //
MBh, 13, 98, 15.1 adyaprabhṛti caivaitalloke sampracariṣyati /
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 99, 24.2 kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham //
MBh, 13, 99, 29.2 tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān //
MBh, 13, 99, 33.1 tasmāt taḍāgaṃ kurvīta ārāmāṃścaiva ropayet /
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 100, 5.2 ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava /
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 100, 10.1 prajānāṃ pataye caiva pṛthagghomo vidhīyate /
MBh, 13, 100, 10.2 tathaiva cānupūrvyeṇa balikarma prayojayet //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 100, 19.1 ācāryasya pituścaiva sakhyur āptasya cātitheḥ /
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 101, 15.3 etasminn antare caiva vīrudoṣadhya eva ca //
MBh, 13, 101, 15.3 etasminn antare caiva vīrudoṣadhya eva ca //
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 101, 22.2 oṣadhyo bahuvīryāśca bahurūpāstathaiva ca //
MBh, 13, 101, 30.2 raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet //
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 101, 38.1 niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ /
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 101, 43.2 dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ //
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 101, 46.1 andhaṃ tamastamisraṃ ca dakṣiṇāyanam eva ca /
MBh, 13, 101, 47.1 yasmād ūrdhvagam etat tu tamasaścaiva bheṣajam /
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 101, 55.2 rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān //
MBh, 13, 102, 2.1 dhūpapradānasya phalaṃ pradīpasya tathaiva ca /
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 102, 9.2 sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama //
MBh, 13, 102, 10.2 sarvāścaiva kriyāstasya paryahīyanta bhūpate //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 13, 103, 3.1 tathaiva dīpadānāni sarvopakaraṇāni ca /
MBh, 13, 103, 4.3 dhūpapradānair dīpaiśca namaskāraistathaiva ca //
MBh, 13, 103, 35.2 sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ //
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 105, 46.1 gayāṃ gayaśiraścaiva vipāśāṃ sthūlavālukām /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 8.2 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam /
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 106, 32.2 vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena //
MBh, 13, 106, 33.2 śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ //
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 106, 36.2 na caiva teṣāṃ deveśa phalenāham ihāgataḥ //
MBh, 13, 107, 17.1 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ /
MBh, 13, 107, 18.2 tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ //
MBh, 13, 107, 21.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 31.2 sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ //
MBh, 13, 107, 33.1 abhivādayeta vṛddhāṃśca āsanaṃ caiva dāpayet /
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 48.2 ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā //
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 107, 51.2 catuṣpathān prakurvīta sarvān eva pradakṣiṇān //
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 66.2 vāgyato dantakāṣṭhaṃ ca nityam eva samācaret /
MBh, 13, 107, 67.1 mātāpitaram utthāya pūrvam evābhivādayet /
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 77.2 kāñcanī caiva yā mālā na sā duṣyati karhicit /
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 107, 79.1 anyad eva bhaved vāsaḥ śayanīye narottama /
MBh, 13, 107, 79.2 anyad rathyāsu devānām arcāyām anyad eva hi //
MBh, 13, 107, 80.2 pṛthag evānulimpeta kesareṇa ca buddhimān //
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 13, 107, 84.1 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca /
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 107, 92.1 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret /
MBh, 13, 107, 93.1 ācamya caiva hastena parisrāvya tathodakam /
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 107.2 niviśeyur yadā tatra śāntim eva tadācaret //
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 107, 114.2 śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane //
MBh, 13, 107, 115.1 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret /
MBh, 13, 107, 123.2 samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā //
MBh, 13, 107, 124.1 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām /
MBh, 13, 107, 124.1 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām /
MBh, 13, 107, 126.1 apasmārikule jātāṃ nihīnāṃ caiva varjayet /
MBh, 13, 107, 128.2 avarā patitā caiva na grāhyā bhūtim icchatā //
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 107, 138.2 hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha /
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 108, 9.2 akīrtiṃ janayatyeva kīrtim antardadhāti ca //
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 108, 17.2 tam eva copajīveran yathaiva pitaraṃ tathā //
MBh, 13, 108, 17.2 tam eva copajīveran yathaiva pitaraṃ tathā //
MBh, 13, 109, 1.2 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha /
MBh, 13, 109, 9.2 yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃstaṃ tapodhanam //
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 109, 28.1 tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 53.3 kāñcīnūpuraśabdena suptaścaiva prabodhyate //
MBh, 13, 109, 61.2 tāvantyeva sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 13, 110, 7.1 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ /
MBh, 13, 110, 26.1 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate /
MBh, 13, 110, 27.2 padmānyaṣṭādaśa tathā patāke dve tathaiva ca //
MBh, 13, 110, 30.2 sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet //
MBh, 13, 110, 34.2 padmavarṇanibhaṃ caiva vimānam adhirohati //
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 110, 39.1 aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca /
MBh, 13, 110, 58.1 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca /
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 110, 73.1 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati /
MBh, 13, 110, 73.2 mārutauśanase caiva brahmalokaṃ ca gacchati //
MBh, 13, 110, 88.2 aśvinor marutāṃ caiva sukheṣvabhirataḥ sadā //
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 110, 120.1 vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā /
MBh, 13, 110, 125.1 nānāvidhasurūpābhir nānārāgābhir eva ca /
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 13, 110, 129.1 vipruṣaścaiva yāvantyo nipatanti nabhastalāt /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 111, 10.2 śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā //
MBh, 13, 111, 11.1 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ /
MBh, 13, 111, 14.2 kevalaṃ guṇasampannaḥ śucir eva naraḥ sadā //
MBh, 13, 111, 17.1 prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt /
MBh, 13, 111, 18.1 parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā /
MBh, 13, 111, 19.2 ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt //
MBh, 13, 112, 12.2 jñātisaṃbandhivargaśca mitravargastathaiva ca //
MBh, 13, 112, 14.3 tathaivādharmasaṃyukto narakāyopapadyate //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 29.4 sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha //
MBh, 13, 112, 53.2 tāḍayitvā tu tāveva jāyate kacchapo nṛpa //
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
MBh, 13, 112, 69.2 pipīlakastu ṣaṇ māsān kīṭaḥ syānmāsam eva ca /
MBh, 13, 112, 83.3 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ //
MBh, 13, 112, 91.2 bahūn kleśān samāsādya saṃsārāṃścaiva viṃśatim //
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 113, 7.1 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam /
MBh, 13, 113, 9.1 annam eva praśaṃsanti devarṣipitṛmānavāḥ /
MBh, 13, 113, 27.2 rūpavān kīrtimāṃścaiva dhanavāṃścopapadyate //
MBh, 13, 114, 2.3 śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha //
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 115, 1.3 punar eva mahātejāḥ papraccha vadatāṃ varam //
MBh, 13, 115, 3.2 vācā ca manasā caiva kathaṃ duḥkhāt pramucyate //
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 6.2 sarvāṇyevāpidhīyante padajātāni kauñjare /
MBh, 13, 115, 7.1 karmaṇā lipyate jantur vācā ca manasaiva ca //
MBh, 13, 115, 14.1 acintitam anuddiṣṭam asaṃkalpitam eva ca /
MBh, 13, 115, 14.3 praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā //
MBh, 13, 116, 11.1 saptarṣayo vālakhilyāstathaiva ca marīcipāḥ /
MBh, 13, 116, 31.1 yasmād grasati caivāyur hiṃsakānāṃ mahādyute /
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 13, 116, 37.2 hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ //
MBh, 13, 116, 47.2 saṃskartā copabhoktā ca ghātakāḥ sarva eva te //
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 116, 66.2 nṛgeṇa viṣvagaśvena tathaiva śaśabindunā /
MBh, 13, 116, 69.1 silena pṛthunā caiva vīrasenena caiva ha /
MBh, 13, 116, 69.1 silena pṛthunā caiva vīrasenena caiva ha /
MBh, 13, 117, 3.1 tatra me buddhir atraiva visarge parimuhyate /
MBh, 13, 117, 4.2 bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha //
MBh, 13, 117, 4.2 bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha //
MBh, 13, 117, 23.1 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam /
MBh, 13, 118, 9.1 kīṭa saṃtrastarūpo 'si tvaritaścaiva lakṣyase /
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 118, 17.2 mānuṣāstiryagāścaiva pṛthagbhogā viśeṣataḥ //
MBh, 13, 118, 28.1 karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye /
MBh, 13, 119, 1.3 mamaiva kīṭa tat karma yena tvaṃ na pramuhyase //
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 119, 9.1 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 119, 22.1 rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān /
MBh, 13, 120, 1.2 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān /
MBh, 13, 120, 3.2 kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam /
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 120, 7.1 acireṇaiva kālena kīṭaḥ pārthivasattama /
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 121, 7.2 ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca //
MBh, 13, 121, 10.1 trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 121, 10.3 idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam //
MBh, 13, 121, 12.3 ato dānapavitreṇa prīto 'smi tapasaiva ca //
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 14.1 adhikaṃ mārjanāt tāta tathaivāpyanulepanāt /
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 121, 18.1 tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam /
MBh, 13, 121, 19.1 tannaḥ pratyakṣam evedam upalabdham asaṃśayam /
MBh, 13, 121, 20.1 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham /
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 122, 4.2 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam /
MBh, 13, 122, 6.1 api me darśanād eva bhavato 'bhyudayo mahān /
MBh, 13, 122, 12.2 sa cānnājjāyate tasmāt sūkṣma eva vyatikramaḥ //
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
MBh, 13, 123, 1.4 loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati //
MBh, 13, 123, 5.2 tapasaiva cāpanuded yaccānyad api duṣkṛtam //
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 123, 17.2 dānena tapasā caiva sarvapāpam apohyate //
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 125, 29.1 cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te /
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 13, 126, 11.1 kṛṣṇadvaipāyanaścaiva dhaumyaśca japatāṃ varaḥ /
MBh, 13, 126, 11.2 devalaḥ kāśyapaścaiva hastikāśyapa eva ca //
MBh, 13, 126, 11.2 devalaḥ kāśyapaścaiva hastikāśyapa eva ca //
MBh, 13, 126, 21.1 tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ /
MBh, 13, 126, 26.3 bhavāñśītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati //
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 126, 28.2 tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam //
MBh, 13, 126, 46.1 vardhayantastathaivānye pūjayantastathāpare /
MBh, 13, 127, 13.1 munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ /
MBh, 13, 127, 14.2 bhāvāśca sarve nyagbhūtāstatraivāsan samāgatāḥ //
MBh, 13, 127, 21.2 apradhṛṣyataraṃ caiva mahoragasamākulam //
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 127, 38.2 prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ //
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 128, 32.2 tathopanayanaṃ caiva dvijāyaivopapadyate //
MBh, 13, 128, 32.2 tathopanayanaṃ caiva dvijāyaivopapadyate //
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 13, 128, 45.2 dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate //
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 128, 49.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 128, 53.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 13, 129, 23.2 yukto yogaṃ prati sadā pratisaṃkhyānam eva ca //
MBh, 13, 129, 25.2 ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ //
MBh, 13, 129, 45.1 somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca /
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 130, 7.1 nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 34.3 dīptimantaḥ kayā caiva caryayātha bhavanti te //
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 57.1 brāhmaṇyam eva samprāpya rakṣitavyaṃ yatātmabhiḥ /
MBh, 13, 132, 11.1 mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 132, 44.2 priyadarśāstathā cānye darśanād eva mānavāḥ //
MBh, 13, 132, 45.2 mahāprajñāstathaivānye jñānavijñānadarśinaḥ //
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 133, 26.1 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ /
MBh, 13, 133, 30.2 svakarmaphalam āpnoti svayam eva naraḥ sadā //
MBh, 13, 133, 33.2 hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha //
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
MBh, 13, 133, 53.2 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca /
MBh, 13, 133, 59.1 yajvānaśca tathaivānye nirhomāśca tathāpare /
MBh, 13, 134, 4.2 rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ //
MBh, 13, 134, 5.2 pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ //
MBh, 13, 134, 8.1 striyaścaiva viśeṣeṇa strījanasya gatiḥ sadā /
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 134, 14.1 strī ca bhūteśa satataṃ striyam evānudhāvati /
MBh, 13, 134, 14.2 mayā saṃmānitāścaiva bhaviṣyanti saridvarāḥ //
MBh, 13, 134, 28.2 anyathaiva hyahaṃmānī durbalaṃ vadate vacaḥ //
MBh, 13, 134, 29.2 tvam evārhasi no devi strīdharmam anuśāsitum //
MBh, 13, 134, 31.2 tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet //
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 134, 57.2 gandharvāpsarasaścaiva praṇamya śirasā bhavam //
MBh, 13, 135, 1.3 yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata //
MBh, 13, 135, 5.1 tam eva cārcayannityaṃ bhaktyā puruṣam avyayam /
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 13, 135, 15.2 avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca //
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 136, 22.2 havir yajñeṣu ca vahan bhūya evābhiśobhate //
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 139, 13.1 tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha /
MBh, 13, 139, 23.2 suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā //
MBh, 13, 139, 25.2 tasmād deśānnadīṃ caiva provācāsau dvijottamaḥ //
MBh, 13, 139, 28.2 mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya //
MBh, 13, 139, 30.2 ityuktvā tām upādāya svam eva bhavanaṃ yayau //
MBh, 13, 140, 20.1 abhyadravanta devāṃste sahasrāṇi daśaiva ha /
MBh, 13, 140, 25.2 brahmadattavarāścaiva hatā daityā mahātmanā //
MBh, 13, 141, 3.2 devā nṛpatiśārdūla sahaiva balibhistadā //
MBh, 13, 141, 7.2 timiraghnaśca savitā dasyuhā caiva no bhava //
MBh, 13, 141, 22.1 tam āpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ /
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 142, 1.3 śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa //
MBh, 13, 142, 6.3 bhūgatān hi vijetāro vayam ityeva pārthiva //
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 142, 17.3 praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam //
MBh, 13, 143, 7.3 sṛṣṭistathaiveyam anuprasūtā sa nirmame viśvam idaṃ purāṇam //
MBh, 13, 143, 8.1 asya nābhyāṃ puṣkaraṃ samprasūtaṃ yatrotpannaḥ svayam evāmitaujāḥ /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 13, 143, 19.1 tenāsurā vijitāḥ sarva eva tasya vikrāntair vijitānīha trīṇi /
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 143, 20.1 sa eva kālaṃ vibhajann udeti tasyottaraṃ dakṣiṇaṃ cāyane dve /
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 27.2 tam evāhur ṛṣim ekaṃ purāṇaṃ sa viśvakṛd vidadhātyātmabhāvān //
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
MBh, 13, 144, 3.3 īśvarasya satastasya iha caiva paratra ca //
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
MBh, 13, 144, 20.1 sadaiva tu mayā tasya cittajñena gṛhe janaḥ /
MBh, 13, 144, 20.2 sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā /
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 144, 22.1 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā /
MBh, 13, 144, 22.2 tenocchiṣṭena gātrāṇi śiraścaivābhyamṛkṣayam //
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 144, 31.2 padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ //
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 144, 35.1 yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati /
MBh, 13, 144, 35.2 yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati //
MBh, 13, 144, 37.2 sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana //
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 144, 44.2 ityuktvā sa tadā putra tatraivāntaradhīyata //
MBh, 13, 144, 46.2 tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca //
MBh, 13, 145, 7.1 na caivotsahate sthātuṃ kaścid agre mahātmanaḥ /
MBh, 13, 145, 14.1 āpaścukṣubhire caiva cakampe ca vasuṃdharā /
MBh, 13, 145, 23.1 tena caivātikopena sa yajñaḥ saṃdhito 'bhavat /
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 13, 145, 24.2 āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā //
MBh, 13, 145, 30.1 taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ /
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 145, 40.1 ekadhā ca dvidhā caiva bahudhā ca sa eva ca /
MBh, 13, 145, 40.1 ekadhā ca dvidhā caiva bahudhā ca sa eva ca /
MBh, 13, 145, 40.2 śatadhā sahasradhā caiva tathā śatasahasradhā //
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 13, 146, 11.2 sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ //
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 13, 146, 27.1 sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ /
MBh, 13, 146, 28.1 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe /
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 11.2 tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira //
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 13, 147, 14.2 dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca //
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 13, 147, 16.2 punar eveha me buddhiḥ saṃśaye parimuhyate /
MBh, 13, 147, 19.1 eka eveti jānīhi tridhā tasya pradarśanam /
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 147, 20.1 ukto mārgastrayāṇāṃ ca tat tathaiva samācara /
MBh, 13, 147, 21.1 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ /
MBh, 13, 147, 25.1 brāhmaṇān eva sevasva satkṛtya bahu manya ca /
MBh, 13, 147, 25.2 eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān //
MBh, 13, 148, 2.2 rajasā tamasā caiva samavastīrṇacetasaḥ /
MBh, 13, 148, 4.1 dharma eva ratisteṣām ācāryopāsanād bhavet /
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 13, 148, 15.2 ṛtukāle tathā nārī ṛtum eva pratīkṣate /
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 13, 148, 34.2 tasmāt sarvāṇi bhūtāni dharmam eva samāsate //
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 13, 149, 2.3 kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ //
MBh, 13, 150, 2.1 kāla evātra kālena nigrahānugrahau dadat /
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 13, 151, 8.2 nāradaḥ parvataścaiva viśvāvasur hahāhuhūḥ //
MBh, 13, 151, 12.1 śarvaryo divasāścaiva mārīcaḥ kaśyapastathā /
MBh, 13, 151, 13.1 nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ /
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //
MBh, 13, 151, 15.1 gaṅgā mahānadī caiva kapilā narmadā tathā /
MBh, 13, 151, 16.1 sarayūr gaṇḍakī caiva lohityaśca mahānadaḥ /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /
MBh, 13, 151, 20.1 hiraṇvatī vitastā ca tathaivekṣumatī nadī /
MBh, 13, 151, 22.2 nadī bhīmarathī caiva bāhudā ca mahānadī /
MBh, 13, 151, 25.1 himavān parvataścaiva divyauṣadhisamanvitaḥ /
MBh, 13, 151, 27.2 puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ /
MBh, 13, 151, 27.2 puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ /
MBh, 13, 151, 27.3 diśaśca vidiśaścaiva kṣitiḥ sarve mahīruhāḥ //
MBh, 13, 151, 28.1 viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā /
MBh, 13, 151, 35.1 ṛṣir dīrghatamāścaiva gautamaḥ kaśyapastathā /
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 13, 151, 37.1 viśvāmitro bharadvājo jamadagnistathaiva ca /
MBh, 13, 151, 38.2 devaśarmā ca dhaumyaśca hastikāśyapa eva ca //
MBh, 13, 151, 39.1 lomaśo nāciketaśca lomaharṣaṇa eva ca /
MBh, 13, 151, 39.2 ṛṣir ugraśravāścaiva bhārgavaścyavanastathā //
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 13, 151, 43.1 yavano janakaścaiva tathā dṛḍharatho nṛpaḥ /
MBh, 13, 151, 43.2 raghur naravaraścaiva tathā daśaratho nṛpaḥ //
MBh, 13, 151, 45.1 mahodayo hyalarkaśca ailaścaiva narādhipaḥ /
MBh, 13, 151, 48.2 śibir auśīnaraścaiva gayaścaiva narādhipaḥ //
MBh, 13, 151, 48.2 śibir auśīnaraścaiva gayaścaiva narādhipaḥ //
MBh, 13, 151, 49.2 ailo nalaśca rājarṣir manuścaiva prajāpatiḥ //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 13, 152, 13.1 paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ /
MBh, 13, 153, 20.2 ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me //
MBh, 13, 153, 23.2 yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam //
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
MBh, 13, 153, 49.1 ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha /
MBh, 13, 153, 49.2 punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ //
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 13, 153, 50.2 ācāryā ṛtvijaścaiva pūjanīyā narādhipa //
MBh, 13, 154, 17.1 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ /
MBh, 14, 1, 9.1 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate /
MBh, 14, 1, 12.1 svasti ced icchase rājan kulasyātmana eva ca /
MBh, 14, 1, 13.1 karṇaśca śakuniścaiva mainaṃ paśyatu karhicit /
MBh, 14, 2, 5.2 kṛṣṇadvaipāyanāccaiva nāradād vidurāt tathā //
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 3, 4.1 tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira /
MBh, 14, 3, 5.1 yajñena tapasā caiva dānena ca narādhipa /
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 4, 27.1 tasyaiva ca samīpe sa yajñavāṭo babhūva ha /
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 5, 4.1 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ /
MBh, 14, 5, 9.2 dhyānād evābhavad rājanmukhavātena sarvaśaḥ //
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 5, 22.2 tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana //
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 6, 14.2 vipralambham upādhyāyāt sarvam eva nyavedayat //
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 7, 9.2 vartate yājane caiva tena karmāṇi kāraya //
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 8, 4.2 yamaśca varuṇaścaiva kuberaśca sahānugaḥ //
MBh, 14, 8, 5.2 gandharvāpsarasaścaiva yakṣā devarṣayastathā //
MBh, 14, 8, 6.1 ādityā marutaścaiva yātudhānāśca sarvaśaḥ /
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 8, 20.2 ajāya kṛṣṇanetrāya virūpākṣāya caiva ha //
MBh, 14, 8, 24.1 daṇḍine taptatapase tathaiva krūrakarmaṇe /
MBh, 14, 8, 24.2 sahasraśirase caiva sahasracaraṇāya ca /
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 12.2 sarveṣām eva devānāṃ kṣapitānyāyudhāni me //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 10, 17.3 svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva //
MBh, 14, 10, 17.3 svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva //
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 12, 2.2 mānaso jāyate vyādhir manasyeveti niścayaḥ //
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 13, 4.1 brahma mṛtyuśca tau rājann ātmanyeva vyavasthitau /
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 14, 4.2 vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam //
MBh, 14, 14, 6.2 vyāsaṃ ca nāradaṃ caiva tāṃścānyān abravīnnṛpaḥ //
MBh, 14, 14, 10.2 devarṣiṇā nāradena devasthānena caiva ha //
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 15, 19.1 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata /
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 16, 22.2 tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha //
MBh, 14, 16, 31.1 punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ /
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 14, 17, 2.2 kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate /
MBh, 14, 17, 19.2 tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ //
MBh, 14, 17, 22.1 śarīraṃ ca jahātyeva nirucchvāsaśca dṛśyate /
MBh, 14, 17, 23.3 tair eva na vijānāti prāṇam āhārasaṃbhavam //
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 17, 33.2 ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ //
MBh, 14, 17, 34.1 ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ /
MBh, 14, 18, 3.1 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam /
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
MBh, 14, 18, 12.1 tatastat kṣīyate caiva punaścānyat pracīyate /
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 18, 14.2 damaḥ praśāntatā caiva bhūtānāṃ cānukampanam //
MBh, 14, 18, 28.2 bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca //
MBh, 14, 19, 3.2 amānī nirabhīmānaḥ sarvato mukta eva saḥ //
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 19, 5.2 nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ //
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 19, 24.1 anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate /
MBh, 14, 19, 29.1 samyag yuktvā yadātmānam ātmanyeva prapaśyati /
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 40.2 kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ /
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 19, 49.3 mokṣadharmāśritaḥ samyak tatraivāntaradhīyata //
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 20, 6.2 etad eva vyavasyanti karma karmeti karmiṇaḥ //
MBh, 14, 20, 7.1 moham eva niyacchanti karmaṇā jñānavarjitāḥ /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 15.1 tata eva pravartante tam eva praviśanti ca /
MBh, 14, 20, 15.1 tata eva pravartante tam eva praviśanti ca /
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 20, 27.1 anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ /
MBh, 14, 21, 2.1 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate /
MBh, 14, 21, 8.2 tasmāt te vartayiṣyāmi tayor eva samāhvayam //
MBh, 14, 21, 10.1 mana ityeva bhagavāṃstadā prāha sarasvatīm /
MBh, 14, 21, 11.1 sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama /
MBh, 14, 21, 16.1 ghoṣiṇī jātanirghoṣā nityam eva pravartate /
MBh, 14, 21, 16.2 tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī //
MBh, 14, 21, 21.1 tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi /
MBh, 14, 22, 2.1 ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam /
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 22, 27.2 bubhukṣayā pīḍyamāno viṣayān eva dhāvasi //
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 18.2 prāṇāpānāvudānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 23.2 eka eva mamaivātmā bahudhāpyupacīyate //
MBh, 14, 23, 23.2 eka eva mamaivātmā bahudhāpyupacīyate //
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 15.1 ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 18.1 saccāsaccaiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 14, 25, 4.1 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ /
MBh, 14, 25, 10.1 abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 2.2 tenānuśiṣṭā guruṇā sadaiva parābhūtā dānavāḥ sarva eva //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 5.2 tenānuśiṣṭā guruṇā sadaiva lokadviṣṭāḥ pannagāḥ sarva eva //
MBh, 14, 26, 9.2 sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu //
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 26, 17.1 brahmaiva samidhastasya brahmāgnir brahma saṃstaraḥ /
MBh, 14, 27, 3.3 girayaḥ parvatāścaiva kiyatyadhvani tad vanam //
MBh, 14, 27, 19.1 tatraiva pratitiṣṭhanti punastatrodayanti ca /
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 27, 21.1 girayaḥ parvatāścaiva santi tatra samāsataḥ /
MBh, 14, 28, 10.1 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca /
MBh, 14, 28, 22.2 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 29, 8.2 sa tam āśramam āgamya rāmam evānvapadyata //
MBh, 14, 29, 20.1 tathaiva taṃ mahātmānam ṛcīkapramukhāstadā /
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 9.2 āghrāya subahūn gandhāṃstān eva pratigṛdhyati /
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 12.2 iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati /
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 15.2 spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati /
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 18.2 śrutvā vai vividhāñ śabdāṃstān eva pratigṛdhyati /
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 30, 21.2 dṛṣṭvā vai vividhān bhāvāṃstān eva pratigṛdhyati /
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 33, 8.2 madbhāvabhāvaniratā mamaivātmānam eṣyasi //
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 34, 10.3 kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate //
MBh, 14, 34, 12.3 kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya //
MBh, 14, 35, 16.1 vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca /
MBh, 14, 35, 16.1 vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca /
MBh, 14, 35, 24.1 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ /
MBh, 14, 35, 30.1 brahmacārikam evāhur āśramaṃ prathamaṃ padam /
MBh, 14, 35, 33.1 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate /
MBh, 14, 35, 35.2 kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau //
MBh, 14, 35, 37.1 mahān ātmā tathāvyaktam ahaṃkārastathaiva ca /
MBh, 14, 36, 3.2 praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ //
MBh, 14, 36, 5.1 anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ /
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 36, 9.1 pravṛttyātmakam evāhū rajaḥ paryāyakārakam /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 20.2 aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 34.1 bhāvato guṇataścaiva yonitaścaiva tattvataḥ /
MBh, 14, 36, 34.1 bhāvato guṇataścaiva yonitaścaiva tattvataḥ /
MBh, 14, 37, 4.1 vadhabandhaparikleśāḥ krayo vikraya eva ca /
MBh, 14, 37, 9.1 saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye /
MBh, 14, 37, 10.2 yājanādhyāpane cobhe tathaivāhuḥ parigraham //
MBh, 14, 37, 11.2 abhidrohastathā māyā nikṛtir māna eva ca //
MBh, 14, 37, 16.2 pretyabhāvikam īhanta iha laukikam eva ca /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 2.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca /
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 12.2 tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma //
MBh, 14, 39, 20.2 prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 39, 21.3 sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ //
MBh, 14, 39, 23.2 sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam /
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 40, 8.3 viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ //
MBh, 14, 41, 1.3 aham ityeva sambhūto dvitīyaḥ sarga ucyate //
MBh, 14, 41, 3.2 aham ityeva tat sarvam abhimantā sa ucyate //
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
MBh, 14, 42, 13.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 42, 20.1 acarāṇyapi bhūtāni khecarāṇi tathaiva ca /
MBh, 14, 42, 20.2 aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān //
MBh, 14, 42, 26.2 vimuktaḥ sarvapāpebhya iti caiva nibodhata //
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 42, 59.2 ekadhā bahudhā caiva vikurvāṇastatastataḥ //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 43, 4.2 śveto nīlaśca bhāsaśca kāṣṭhavāṃścaiva parvataḥ //
MBh, 14, 43, 11.1 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān /
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 43, 40.1 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca /
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 44, 3.1 bhūmir ādistu gandhānāṃ rasānām āpa eva ca /
MBh, 14, 44, 5.2 oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca /
MBh, 14, 44, 9.2 dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ //
MBh, 14, 44, 16.2 lokānām ādir avyaktaṃ sarvasyāntastad eva ca //
MBh, 14, 45, 11.1 kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ /
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
MBh, 14, 46, 1.3 adhītavān yathāśakti tathaiva brahmacaryavān //
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā //
MBh, 14, 46, 7.1 pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam /
MBh, 14, 46, 9.1 saṃskṛtaḥ sarvasaṃskāraistathaiva brahmacaryavān /
MBh, 14, 46, 14.2 askanditamanāścaiva laghvāśī devatāśrayaḥ //
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 46, 35.1 ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca /
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 46, 43.1 nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca /
MBh, 14, 46, 43.2 nirmamo nirahaṃkāro niryogakṣema eva ca //
MBh, 14, 46, 46.1 agandharasam asparśam arūpāśabdam eva ca /
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 47, 3.1 jñānena tapasā caiva dhīrāḥ paśyanti tat padam /
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 47, 7.1 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati /
MBh, 14, 47, 7.2 tathaivaikatvanānātve sa duḥkhāt parimucyate //
MBh, 14, 47, 8.2 ihalokastha evaiṣa brahmabhūyāya kalpate //
MBh, 14, 47, 10.1 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca /
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
MBh, 14, 48, 8.1 etenaivānumānena manyante 'tha manīṣiṇaḥ /
MBh, 14, 48, 11.1 tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ /
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 14, 48, 28.2 sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā //
MBh, 14, 49, 1.3 samastam iha tacchrutvā samyag evāvadhāryatām //
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 12.3 evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ //
MBh, 14, 49, 21.1 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate /
MBh, 14, 49, 22.1 tam eva ca yathādhvānaṃ rathenehāśugāminā /
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 49, 29.2 mamatvenābhibhūtaḥ sa tatraiva parivartate //
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 49, 35.1 bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam /
MBh, 14, 49, 42.2 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca /
MBh, 14, 49, 49.1 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 14, 49, 51.1 tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ /
MBh, 14, 50, 1.3 niyame ca visarge ca bhūtātmā mana eva ca //
MBh, 14, 50, 5.1 indriyagrāmasaṃyukto manaḥsārathir eva ca /
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
MBh, 14, 50, 12.2 tebhyaḥ prasūtāsteṣveva mahābhūteṣu pañcasu /
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 50, 16.2 tapasaiva prasidhyanti tapomūlaṃ hi sādhanam //
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 14, 50, 20.2 tathaiva tapasā devā mahābhāgā divaṃ gatāḥ //
MBh, 14, 50, 25.1 avyaktād eva sambhūtaḥ samayajño gataḥ punaḥ /
MBh, 14, 50, 35.1 prasādenaiva sattvasya prasādaṃ samavāpnuyāt /
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 51, 2.1 tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ /
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 14, 51, 5.2 punar evābravīd vākyam idaṃ bharatasattama //
MBh, 14, 51, 13.2 tvam eveha yugānteṣu nidhanaṃ procyase 'nagha //
MBh, 14, 51, 15.2 kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt //
MBh, 14, 51, 16.1 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ /
MBh, 14, 51, 20.2 saindhavasya ca pāpasya bhūriśravasa eva ca //
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 51, 29.1 gāndhāryāśca pṛthāyāśca dharmarājñastathaiva ca /
MBh, 14, 51, 32.2 dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān //
MBh, 14, 51, 45.2 phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava //
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 51, 52.1 tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ /
MBh, 14, 52, 3.1 kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām /
MBh, 14, 52, 6.2 divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ //
MBh, 14, 53, 4.2 gandharvāpsarasaścaiva viddhi matprabhavān dvija //
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
MBh, 14, 53, 5.2 akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam //
MBh, 14, 53, 6.2 daivāni caiva karmāṇi viddhi sarvaṃ madātmakam //
MBh, 14, 53, 7.1 asacca sadasaccaiva yad viśvaṃ sadasataḥ param /
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
MBh, 14, 53, 12.1 tatrāhaṃ vartamānaiśca nivṛttaiścaiva mānavaiḥ /
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
MBh, 14, 53, 18.1 nāgayonau yadā caiva tadā vartāmi nāgavat /
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 17.1 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva /
MBh, 14, 54, 20.2 śvabhiḥ saha mahārāja tatraivāntaradhīyata //
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
MBh, 14, 55, 5.2 samyak caivopacāreṇa gautamaḥ prītimān abhūt //
MBh, 14, 55, 28.2 uttaṅkastu mahārāja punar evābravīd vacaḥ /
MBh, 14, 56, 11.2 yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ /
MBh, 14, 56, 12.2 pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha /
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
MBh, 14, 57, 20.1 śākhāsvāsajya tasyaiva kṛṣṇājinam ariṃdama /
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 58, 2.3 dvārakām eva govindaḥ śīghravegair mahāhayaiḥ //
MBh, 14, 58, 3.1 sarāṃsi ca nadīścaiva vanāni vividhāni ca /
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
MBh, 14, 58, 12.1 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha /
MBh, 14, 58, 15.2 govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam //
MBh, 14, 59, 7.1 prādhānyatastu gadataḥ samāsenaiva me śṛṇu /
MBh, 14, 59, 33.1 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata /
MBh, 14, 59, 34.2 viduraḥ saṃjayaścaiva dharmarājam upasthitau //
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
MBh, 14, 60, 30.2 kasmād eva vilapatīṃ nādyeha pratibhāṣase //
MBh, 14, 60, 37.1 samanujñāpya dharmajñā rājānaṃ bhīmam eva ca /
MBh, 14, 60, 37.2 yamau yamopamau caiva dadau dānānyanekaśaḥ //
MBh, 14, 60, 40.2 tām anujñāpya caivemāṃ subhadrāṃ samupānayam //
MBh, 14, 61, 2.1 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 14, 61, 7.1 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye /
MBh, 14, 61, 8.3 kukṣistha eva tasyāstu sa garbhaḥ sampralīyata //
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 62, 14.1 taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃśca tān /
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 62, 18.2 arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram //
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 63, 5.1 tathaiva sainikā rājan rājānam anuyānti ye /
MBh, 14, 63, 6.1 sa sarāṃsi nadīścaiva vanānyupavanāni ca /
MBh, 14, 63, 6.2 atyakrāmanmahārājo giriṃ caivānvapadyata //
MBh, 14, 63, 7.3 śive deśe same caiva tadā bharatasattama //
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 14, 64, 6.1 yakṣendrāya kuberāya maṇibhadrāya caiva ha /
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 14, 64, 16.2 śakaṭāni rathāścaiva tāvad eva kareṇavaḥ /
MBh, 14, 64, 19.2 goyute goyute caiva nyavasat puruṣarṣabhaḥ //
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 65, 3.1 raukmiṇeyena sahito yuyudhānena caiva ha /
MBh, 14, 65, 5.1 draupadīm uttarāṃ caiva pṛthāṃ cāpyavalokakaḥ /
MBh, 14, 65, 6.1 tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ /
MBh, 14, 65, 7.1 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ /
MBh, 14, 65, 7.2 vidureṇa mahātejāstathaiva ca yuyutsunā //
MBh, 14, 65, 10.2 āviśya pradiśaḥ sarvāḥ punar eva vyupāramat //
MBh, 14, 65, 13.1 pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm /
MBh, 14, 65, 20.1 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca /
MBh, 14, 65, 20.2 pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me //
MBh, 14, 66, 3.2 sottarāyāṃ nipatitā vijaye mayi caiva ha //
MBh, 14, 66, 6.1 śrutvābhimanyostanayaṃ jātaṃ ca mṛtam eva ca /
MBh, 14, 66, 9.2 pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama //
MBh, 14, 67, 10.1 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha /
MBh, 14, 67, 12.2 abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana //
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 68, 15.2 prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat //
MBh, 14, 70, 3.2 dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 70, 24.1 yajasva madanujñātaḥ prāpta eva kratur mayā /
MBh, 14, 70, 25.1 bhīmasenārjunau caiva tathā mādravatīsutau /
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 71, 5.1 aśvavidyāvidaścaiva sūtā viprāśca tadvidaḥ /
MBh, 14, 71, 7.4 saṃbhārāścaiva rājendra sarve saṃkalpitābhavan //
MBh, 14, 71, 20.2 kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ //
MBh, 14, 71, 25.2 bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat //
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 14, 72, 10.2 didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam //
MBh, 14, 72, 12.1 eṣa gacchati kaunteyasturagaścaiva dīptimān /
MBh, 14, 73, 6.2 nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ //
MBh, 14, 73, 12.1 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ /
MBh, 14, 73, 12.1 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ /
MBh, 14, 73, 14.1 ketuvarmā tu tejasvī tasyaivāvarajo yuvā /
MBh, 14, 73, 18.2 kirantam eva sa śarān dadṛśe pākaśāsaniḥ //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //
MBh, 14, 75, 26.2 tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ //
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
MBh, 14, 76, 28.1 tataste saindhavā yodhāḥ sarva eva sarājakāḥ /
MBh, 14, 77, 2.1 tataḥ saindhavayodhāste punar eva vyavasthitāḥ /
MBh, 14, 77, 3.1 tān prasahya mahāvīryaḥ punar eva vyavasthitān /
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 77, 16.1 tataḥ prāsāṃśca śaktīśca punar eva dhanaṃjaye /
MBh, 14, 77, 18.1 tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām /
MBh, 14, 77, 19.1 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām /
MBh, 14, 77, 19.1 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām /
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 77, 32.1 svasāraṃ mām avekṣasva svasrīyātmajam eva ca /
MBh, 14, 77, 43.2 punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam //
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
MBh, 14, 78, 32.2 śarair āśīviṣākāraiḥ punar evārdayad balī //
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 17.2 ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ //
MBh, 14, 80, 12.1 śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me /
MBh, 14, 80, 18.2 asminn eva raṇoddeśe śoṣayiṣye kalevaram //
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 14, 83, 20.1 tasyāpatata evāśu gadāṃ hemapariṣkṛtām /
MBh, 14, 83, 27.1 tam arjunaḥ samāśvāsya punar evedam abravīt /
MBh, 14, 83, 29.1 tato yatheṣṭam agamat punar eva sa kesarī /
MBh, 14, 85, 12.1 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te /
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
MBh, 14, 85, 14.1 teṣāṃ tu tarasā pārthastatraiva paridhāvatām /
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 14, 86, 2.1 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
MBh, 14, 86, 5.2 bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ //
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 87, 7.1 gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo 'pi ca /
MBh, 14, 87, 9.3 brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat //
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 14, 89, 12.1 tathā kathayatām eva teṣām arjunasaṃkathāḥ /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 90, 20.2 cakruste vidhivad rājaṃstathaivābhiṣavaṃ dvijāḥ //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 14, 91, 35.1 rājñaścaivāpi tān sarvān suvibhaktān supūjitān /
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 93, 7.3 uñcham aprāptavān eva sārdhaṃ parijanena ha //
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 14, 93, 21.1 api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane /
MBh, 14, 93, 22.1 anukampito naro nāryā puṣṭo rakṣita eva ca /
MBh, 14, 93, 34.2 api varṣasahasrī tvaṃ bāla eva mato mama /
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
MBh, 14, 93, 65.2 kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha //
MBh, 14, 93, 67.1 anavekṣya sutasnehaṃ kalatrasneham eva ca /
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 14, 93, 85.1 tasya satyābhisaṃdhasya sūkṣmadānena caiva ha /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
MBh, 14, 94, 32.2 viśvāmitro 'sitaścaiva janakaśca mahīpatiḥ /
MBh, 14, 95, 7.1 parighṛṣṭikā vaighasikāḥ saṃprakṣālāstathaiva ca /
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 14, 95, 25.2 sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu /
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 95, 27.2 svair eva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam //
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 15, 1, 3.1 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ /
MBh, 15, 1, 8.1 kuntibhojasutā caiva gāndhārīm anvavartata /
MBh, 15, 1, 10.1 tathaiva kuntī gāndhāryāṃ guruvṛttim avartata /
MBh, 15, 1, 10.2 viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ /
MBh, 15, 1, 10.2 viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ /
MBh, 15, 1, 21.1 kuntī ca draupadī caiva sātvatī caiva bhāminī /
MBh, 15, 1, 21.1 kuntī ca draupadī caiva sātvatī caiva bhāminī /
MBh, 15, 1, 23.2 iti rājānvaśād bhrātṝnnityam eva yudhiṣṭhiraḥ //
MBh, 15, 2, 2.2 tacca kuntīsuto rājā sarvam evānvamodata //
MBh, 15, 2, 4.1 mayā caiva bhavadbhiśca mānya eṣa narādhipaḥ /
MBh, 15, 2, 12.1 gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ /
MBh, 15, 3, 3.2 sadaiva prītimatyāsīt tanayeṣu nijeṣviva //
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 3, 9.1 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam /
MBh, 15, 4, 3.1 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam /
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 5, 18.2 gāndhāryāścaiva rājendra tad anujñātum arhasi //
MBh, 15, 6, 5.1 pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca /
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 6, 11.2 gāndhārī caiva kuntī ca nirviśeṣe mate mama //
MBh, 15, 6, 20.2 vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi //
MBh, 15, 6, 21.2 gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat //
MBh, 15, 6, 26.1 aham apyupavatsyāmi yathaivāyaṃ gurur mama /
MBh, 15, 7, 9.1 gāndhārī tveva dharmajñā manasodvahatī bhṛśam /
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 7.1 bhagavān eva no mānyo bhagavān eva no guruḥ /
MBh, 15, 8, 7.1 bhagavān eva no mānyo bhagavān eva no guruḥ /
MBh, 15, 8, 9.2 yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate //
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 8, 20.2 yad āha ca maheṣvāsaḥ kṛpo vidura eva ca //
MBh, 15, 8, 21.1 yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
MBh, 15, 9, 5.1 gāndhārī caiva dharmajñā kuntyā saha manasvinī /
MBh, 15, 9, 10.1 vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira /
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 9, 20.1 mantriṇaścaiva kurvīthā dvijān vidyāviśāradān /
MBh, 15, 9, 23.1 vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ /
MBh, 15, 10, 3.1 ādānarucayaścaiva paradārābhimarśakāḥ /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 10, 12.2 śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ //
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 10, 14.1 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca /
MBh, 15, 10, 14.2 upalakṣayitavyaṃ te nityam eva yudhiṣṭhira //
MBh, 15, 11, 1.3 udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca //
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
MBh, 15, 11, 8.2 yadā samartho yānāya nacireṇaiva bhārata //
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
MBh, 15, 11, 15.2 sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā //
MBh, 15, 12, 4.1 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ /
MBh, 15, 12, 4.2 karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam //
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 12, 7.2 aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat //
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 12, 9.1 tathā cārabalaṃ caiva parasparasamaṃ nṛpa /
MBh, 15, 12, 16.2 svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca //
MBh, 15, 12, 18.1 sarvathaiva mahārāja śarīraṃ dhārayed iha /
MBh, 15, 12, 18.2 pretyeha caiva kartavyam ātmaniḥśreyasaṃ param //
MBh, 15, 12, 20.2 ubhayor lokayostāta prāptaye nityam eva ca //
MBh, 15, 13, 1.3 bhūyaścaivānuśāsyo 'haṃ bhavatā pārthivarṣabha //
MBh, 15, 13, 2.2 vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati //
MBh, 15, 13, 11.2 sarvaṃ suhṛjjanaṃ caiva sarvāśca prakṛtīstathā /
MBh, 15, 13, 13.2 kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ //
MBh, 15, 13, 13.2 kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ //
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 14, 10.3 na jātu viṣamaṃ caiva gamiṣyati kadācana //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama /
MBh, 15, 15, 2.2 dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata //
MBh, 15, 15, 3.2 vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ //
MBh, 15, 15, 16.1 pitṛvad bhrātṛvaccaiva bhavantaḥ pālayanti naḥ /
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
MBh, 15, 16, 4.2 yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha //
MBh, 15, 16, 6.1 avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ /
MBh, 15, 16, 15.2 pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ //
MBh, 15, 16, 27.2 vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 17, 16.1 somadattasya nṛpater bhūriśravasa eva ca /
MBh, 15, 17, 17.1 anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati /
MBh, 15, 18, 11.2 putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ //
MBh, 15, 19, 11.2 ito ratnāni gāścaiva dāsīdāsam ajāvikam //
MBh, 15, 19, 14.1 iti mām abravīd rājā pārthaścaiva dhanaṃjayaḥ /
MBh, 15, 20, 2.2 putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ //
MBh, 15, 20, 4.2 alaṃkārān gajān aśvān kanyāścaiva varastriyaḥ /
MBh, 15, 20, 5.2 duryodhanaṃ ca rājānaṃ putrāṃścaiva pṛthak pṛthak /
MBh, 15, 20, 5.3 jayadrathapurogāṃśca suhṛdaścaiva sarvaśaḥ //
MBh, 15, 20, 8.2 tad upasthitam evātra vacanānte pradṛśyate //
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 21, 8.1 vṛkodaraḥ phalgunaścaiva vīrau mādrīputrau viduraḥ saṃjayaśca /
MBh, 15, 21, 11.2 tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt //
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 22, 14.1 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana /
MBh, 15, 22, 15.1 bhīmasenārjunau caiva nakulaśca kurūdvaha /
MBh, 15, 22, 24.2 jagāmaivāśrupūrṇākṣī bhīmastām idam abravīt //
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 22, 31.2 jagāmaiva mahāprājñā vanāya kṛtaniścayā //
MBh, 15, 23, 11.2 tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam //
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 15, 23, 16.1 na tasya putraḥ pautrau vā kuta eva sa pārthiva /
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 4.2 gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca //
MBh, 15, 24, 5.2 yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi //
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 26, 1.3 nāradaḥ parvataścaiva devalaśca mahātapāḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 26, 18.1 tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī /
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 15, 28, 8.1 pāṇḍavāścaiva te sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 28, 13.1 tathaiva draupadeyānām anyeṣāṃ suhṛdām api /
MBh, 15, 28, 14.2 sadaiva cintayantaste na nidrām upalebhire //
MBh, 15, 28, 15.1 draupadī hataputrā ca subhadrā caiva bhāminī /
MBh, 15, 29, 21.1 śakaṭāpaṇaveśāśca kośaśilpina eva ca /
MBh, 15, 29, 23.1 sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam /
MBh, 15, 29, 23.1 sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam /
MBh, 15, 29, 24.1 prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti māciram /
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 30, 4.2 padātinastathaivānye nakharaprāsayodhinaḥ //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 30, 15.1 yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ /
MBh, 15, 30, 17.2 śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha //
MBh, 15, 31, 2.2 striyaśca kurumukhyānāṃ padbhir evānvayustadā //
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 32, 3.2 bhīmārjunayamāścaiva draupadī ca yaśasvinī //
MBh, 15, 32, 4.2 saṃjayo draupadīṃ caiva sarvāścānyāḥ kurustriyaḥ //
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
MBh, 15, 33, 19.1 tam anvadhāvannṛpatir eka eva yudhiṣṭhiraḥ /
MBh, 15, 33, 25.1 viveśa viduro dhīmān gātrair gātrāṇi caiva ha /
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 33, 34.2 bhīmasenādayaścaiva paraṃ vismayam āgatāḥ //
MBh, 15, 33, 35.2 āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām //
MBh, 15, 33, 36.2 ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam /
MBh, 15, 34, 12.2 kalaśān kāñcanān rājaṃstathaivaudumbarān api //
MBh, 15, 34, 19.1 bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham /
MBh, 15, 34, 23.2 bhīmasenādayaścaiva samutthāyābhyapūjayan //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /
MBh, 15, 36, 9.1 nāradaḥ parvataścaiva devalaśca mahātapāḥ /
MBh, 15, 36, 13.1 gāndhārī caiva kuntī ca draupadī sātvatī tathā /
MBh, 15, 36, 15.2 provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ /
MBh, 15, 36, 17.1 gāndhāryāścaiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva /
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 15, 37, 2.1 kuntyā drupadaputryāśca subhadrāyāstathaiva ca /
MBh, 15, 37, 12.2 punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca /
MBh, 15, 37, 14.2 kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava //
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 38, 18.2 taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 39, 2.2 draupadī pañca putrāṃśca pitṝn bhrātṝṃstathaiva ca //
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /
MBh, 15, 39, 3.2 yathāsmi codito rājñā bhavatyā pṛthayaiva ca //
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 39, 6.1 gandharvāpsarasaścaiva piśācā guhyarākṣasāḥ /
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
MBh, 15, 39, 8.2 sa eva mānuṣe loke dhṛtarāṣṭraḥ patistava //
MBh, 15, 39, 13.2 sa soma iha saubhadro yogād evābhavad dvidhā //
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 15, 40, 12.1 acalo vṛṣakaścaiva rākṣasaścāpyalāyudhaḥ /
MBh, 15, 41, 3.2 bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ //
MBh, 15, 41, 4.1 pāṇḍavāstu maheṣvāsaṃ karṇaṃ saubhadram eva ca /
MBh, 15, 41, 12.2 kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan //
MBh, 15, 41, 12.2 kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 15, 41, 15.1 tathā vaivasvataṃ lokaṃ keciccaivāpnuvannṛpāḥ /
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 41, 26.2 priyāṇi labhate nityam iha ca pretya caiva ha //
MBh, 15, 42, 4.2 karmajāni śarīrāṇi tathaivākṛtayo nṛpa //
MBh, 15, 43, 2.2 avāptavānnaraśreṣṭho buddhiniścayam eva ca //
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 44, 3.1 itarastu janaḥ sarvaste caiva paramarṣayaḥ /
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 30.2 tapasyevānuraktaṃ me manaḥ sarvātmanā tathā //
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
MBh, 15, 44, 38.1 ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 44, 42.2 sahadevasya rājendra rājñaścaiva viśeṣataḥ //
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 15, 44, 51.2 uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api //
MBh, 15, 45, 5.3 paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa //
MBh, 15, 45, 7.2 gāndhārī ca pṛthā caiva sūtaputraśca saṃjayaḥ //
MBh, 15, 45, 15.2 dṛśyato 'dṛśyataścaiva vane tasminnṛpasya ha //
MBh, 15, 45, 34.2 gāndhārī ca pṛthā caiva jananyau te narādhipa //
MBh, 15, 45, 41.3 bhīmasenapurogāśca bhrātaraḥ sarva eva te //
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat /
MBh, 15, 46, 17.1 bhīma paryāpnuhi bhayād iti caivābhivāśatī /
MBh, 15, 46, 18.1 sahadevaḥ priyastasyāḥ putrebhyo 'dhika eva tu /
MBh, 15, 47, 5.2 tenāgninā samāyuktaḥ svenaiva bharatarṣabha //
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 15, 47, 15.1 tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā /
MBh, 15, 47, 18.1 gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak /
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 3, 4.3 nopaśāmyati śabdaśca sa divārātram eva hi //
MBh, 16, 3, 8.2 prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca //
MBh, 16, 3, 18.1 vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ /
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 4, 8.2 yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ //
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
MBh, 16, 4, 22.1 maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat /
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 16, 4, 45.2 dārukaścaiva dāśārham ūcatur yannibodha tat //
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 7, 8.2 akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam //
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 7, 18.2 kālaṃ kartā sadya eva rāmeṇa saha dhīmatā //
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 8.2 brāhmaṇā naigamāścaiva parivāryopatasthire //
MBh, 16, 8, 12.1 saptame divase caiva ravau vimala udgate /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
MBh, 16, 8, 71.2 devī jāmbavatī caiva viviśur jātavedasam //
MBh, 16, 8, 72.1 satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ /
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
MBh, 16, 9, 18.2 śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ //
MBh, 16, 9, 23.2 śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ //
MBh, 16, 9, 33.2 kāla eva samādatte punar eva yadṛcchayā //
MBh, 16, 9, 33.2 kāla eva samādatte punar eva yadṛcchayā //
MBh, 16, 9, 34.1 sa eva balavān bhūtvā punar bhavati durbalaḥ /
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 17, 1, 3.1 kālaḥ pacati bhūtāni sarvāṇyeva mahāmate /
MBh, 17, 1, 10.2 mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca //
MBh, 17, 1, 15.1 te śrutvaiva vacastasya paurajānapadā janāḥ /
MBh, 17, 1, 19.1 bhīmārjunau yamau caiva draupadī ca yaśasvinī /
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
MBh, 17, 1, 23.1 bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ /
MBh, 17, 1, 25.1 kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 17, 1, 31.1 śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane /
MBh, 17, 1, 39.2 gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām //
MBh, 17, 1, 41.1 tato 'gnir bharataśreṣṭha tatraivāntaradhīyata /
MBh, 17, 1, 42.1 tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ /
MBh, 17, 1, 43.1 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te /
MBh, 17, 2, 11.3 bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ //
MBh, 17, 2, 13.2 punar eva tadā bhīmo rājānam idam abravīt //
MBh, 17, 2, 16.2 adhikaścāham evaika ityasya manasi sthitam //
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 17, 3, 7.2 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 28.2 devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān //
MBh, 17, 3, 29.2 tad eva prāptum icchāmi lokān anyān na kāmaye //
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 17, 3, 34.2 punar evābravīddhīmān idaṃ vacanam arthavat //
MBh, 17, 3, 36.2 draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama //
MBh, 18, 1, 23.2 karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram //
MBh, 18, 1, 25.2 virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān //
MBh, 18, 2, 8.1 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam /
MBh, 18, 2, 23.2 asipatravanaṃ caiva niśitakṣurasaṃvṛtam //
MBh, 18, 2, 50.1 krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ /
MBh, 18, 2, 50.2 devāṃśca garhayāmāsa dharmaṃ caiva yudhiṣṭhiraḥ //
MBh, 18, 2, 54.2 yathoktaṃ dharmaputreṇa sarvam eva janādhipa //
MBh, 18, 3, 4.2 nadī vaitaraṇī caiva kūṭaśālmalinā saha //
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /
MBh, 18, 3, 14.2 vyājenaiva tato rājan darśito narakastava //
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 16.1 āgaccha naraśārdūla muktāste caiva kilbiṣāt /
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
MBh, 18, 3, 17.1 karṇaścaiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
MBh, 18, 4, 2.2 tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam //
MBh, 18, 4, 5.2 bhīmasenam athāpaśyat tenaiva vapuṣānvitam //
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 2.1 dhṛṣṭaketur jayatseno rājā caiva sa satyajit /
MBh, 18, 5, 2.2 duryodhanasutāś caiva śakuniś caiva saubalaḥ //
MBh, 18, 5, 2.2 duryodhanasutāś caiva śakuniś caiva saubalaḥ //
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
MBh, 18, 5, 3.2 ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ //
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 9.2 aṣṭāveva hi dṛśyante vasavo bharatarṣabha //
MBh, 18, 5, 14.1 bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ /
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 33.1 aiśvarye vartatā caiva sāṃkhyayogavidā tathā /
MBh, 18, 5, 39.2 rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā //
MBh, 18, 5, 42.2 rakṣo yakṣāñśuko martyān vaiśaṃpāyana eva tu //
Manusmṛti
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 1, 12.2 svayam evātmano dhyānāt tad aṇḍam akarod dvidhā //
ManuS, 1, 14.1 udbabarhātmanaś caiva manaḥ sadasadātmakam /
ManuS, 1, 15.1 mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca /
ManuS, 1, 21.2 vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //
ManuS, 1, 22.2 sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam //
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 1, 25.1 tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 30.1 yathartuliṅgāny ṛtavaḥ svayam evartuparyaye /
ManuS, 1, 35.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca //
ManuS, 1, 43.1 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
ManuS, 1, 47.2 puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ //
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 1, 48.2 bījakāṇḍaruhāṇy eva pratānā vallya eva ca //
ManuS, 1, 48.2 bījakāṇḍaruhāṇy eva pratānā vallya eva ca //
ManuS, 1, 58.1 idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
ManuS, 1, 62.2 cākṣuṣaś ca mahātejā vivasvatsuta eva ca //
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 1, 80.1 manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca /
ManuS, 1, 81.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
ManuS, 1, 84.1 vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
ManuS, 1, 86.2 dvāpare yajñam evāhur dānam ekaṃ kalau yuge //
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 1, 89.1 prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 1, 90.2 vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca //
ManuS, 1, 91.1 ekam eva tu śūdrasya prabhuḥ karma samādiśat /
ManuS, 1, 91.2 eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //
ManuS, 1, 93.1 uttamāṅgodbhavāj jyaiṣṭhyād brahmaṇaś caiva dhāraṇāt /
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 95.2 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 1, 101.1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
ManuS, 1, 105.2 pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati //
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 1, 111.1 jagataś ca samutpattiṃ saṃskāravidhim eva ca /
ManuS, 1, 112.1 dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam /
ManuS, 1, 113.1 vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
ManuS, 1, 113.2 bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca //
ManuS, 1, 114.1 strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca /
ManuS, 1, 117.1 saṃsāragamanaṃ caiva trividhaṃ karmasambhavam /
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 6.2 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca //
ManuS, 2, 6.2 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca //
ManuS, 2, 15.1 udite 'nudite caiva samayādhyuṣite tathā /
ManuS, 2, 21.2 pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ //
ManuS, 2, 22.2 tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ //
ManuS, 2, 35.1 cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ /
ManuS, 2, 43.2 trivṛtā granthinaikena tribhiḥ pañcabhir eva vā //
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 2, 60.2 khāni caiva spṛśed adbhir ātmānaṃ śira eva ca //
ManuS, 2, 60.2 khāni caiva spṛśed adbhir ātmānaṃ śira eva ca //
ManuS, 2, 69.2 ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca //
ManuS, 2, 75.1 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 81.2 tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham //
ManuS, 2, 84.2 akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ //
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ManuS, 2, 90.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 2, 93.2 saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati //
ManuS, 2, 94.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ManuS, 2, 105.1 vedopakaraṇe caiva svādhyāye caiva naityake /
ManuS, 2, 105.1 vedopakaraṇe caiva svādhyāye caiva naityake /
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 113.1 vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
ManuS, 2, 115.1 yam eva tu śuciṃ vidyān niyatabrahmacāriṇam /
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ManuS, 2, 119.2 śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet //
ManuS, 2, 123.2 tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca //
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 127.2 vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 155.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
ManuS, 2, 162.2 amṛtasyaiva cākāṅkṣed avamānasya sarvadā //
ManuS, 2, 166.1 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 2, 173.2 brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam //
ManuS, 2, 176.2 devatābhyarcanaṃ caiva samidādhānam eva ca //
ManuS, 2, 176.2 devatābhyarcanaṃ caiva samidādhānam eva ca //
ManuS, 2, 177.2 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
ManuS, 2, 190.1 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 2, 194.2 uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet //
ManuS, 2, 197.2 praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ //
ManuS, 2, 199.2 na caivāsyānukurvīta gatibhāṣitaceṣṭitam //
ManuS, 2, 202.2 yānāsanasthaś caivainam avaruhyābhivādayet //
ManuS, 2, 203.2 asaṃśrave caiva guror na kiṃcid api kīrtayet //
ManuS, 2, 206.1 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
ManuS, 2, 207.1 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
ManuS, 2, 207.2 guruputreṣu cāryeṣu guroś caiva svabandhuṣu //
ManuS, 2, 211.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 2, 228.2 teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate //
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 235.2 teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ //
ManuS, 3, 1.2 tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā //
ManuS, 3, 13.1 śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte /
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 3, 15.2 kulāny eva nayanty āśu sasaṃtānāni śūdratām //
ManuS, 3, 17.2 janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate //
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 21.2 gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ //
ManuS, 3, 23.2 viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 31.1 jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
ManuS, 3, 35.1 adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate /
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 39.1 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
ManuS, 3, 50.2 brahmacāry eva bhavati yatra tatrāśrame vasan //
ManuS, 3, 53.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 60.1 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 65.1 ayājyayājanaiś caiva nāstikyena ca karmaṇām /
ManuS, 3, 73.1 ahutaṃ ca hutaṃ caiva tathā prahutam eva ca /
ManuS, 3, 73.1 ahutaṃ ca hutaṃ caiva tathā prahutam eva ca /
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 78.2 gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī //
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
ManuS, 3, 85.2 viśvebhyaś caiva devebhyo dhanvantaraya eva ca //
ManuS, 3, 85.2 viśvebhyaś caiva devebhyo dhanvantaraya eva ca //
ManuS, 3, 86.1 kuhvai caivānumatyai ca prajāpataya eva ca /
ManuS, 3, 86.1 kuhvai caivānumatyai ca prajāpataya eva ca /
ManuS, 3, 90.1 viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
ManuS, 3, 90.2 divācarebhyo bhūtebhyo naktaṃcāribhya eva ca //
ManuS, 3, 98.2 nistārayati durgāc ca mahataś caiva kilbiṣāt //
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 3, 110.2 vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca //
ManuS, 3, 110.2 vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca //
ManuS, 3, 114.2 atithibhyo 'gra evaitān bhojayed avicārayan //
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 128.1 śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
ManuS, 3, 130.1 dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam /
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 3, 153.2 pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā //
ManuS, 3, 154.2 brahmadviṣ parivittiś ca gaṇābhyantara eva ca //
ManuS, 3, 155.1 kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca /
ManuS, 3, 156.2 śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau //
ManuS, 3, 160.2 mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca //
ManuS, 3, 161.2 unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca //
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 3, 163.2 gṛhasaṃveśako dūto vṛkṣāropaka eva ca //
ManuS, 3, 164.1 śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
ManuS, 3, 164.2 hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ //
ManuS, 3, 165.2 kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //
ManuS, 3, 166.2 pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 185.2 brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca //
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
ManuS, 3, 199.2 agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet //
ManuS, 3, 206.2 dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet //
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
ManuS, 3, 212.1 agnyabhāve tu viprasya pāṇāv evopapādayet /
ManuS, 3, 215.2 audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ //
ManuS, 3, 217.2 ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat //
ManuS, 3, 219.2 tān eva viprān āsīnān vidhivat pūrvam āśayet //
ManuS, 3, 220.1 dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
ManuS, 3, 222.2 kāmaṃ vā samanujñātaḥ svayam eva samācaret //
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
ManuS, 3, 227.2 hṛdyāni caiva māṃsāni pānāni surabhīṇi ca //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 3, 239.1 cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca /
ManuS, 3, 248.2 anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 3, 254.1 pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
ManuS, 3, 257.2 akṣāralavaṇaṃ caiva prakṛtyā havir ucyate //
ManuS, 3, 259.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ManuS, 3, 261.1 piṇḍanirvapaṇaṃ kecit parastād eva kurvate /
ManuS, 3, 269.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
ManuS, 3, 270.2 śaśakūrmayos tu māṃsena māsān ekādaśaiva tu //
ManuS, 3, 272.2 ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ //
ManuS, 3, 273.2 tad apy akṣayam eva syād varṣāsu ca maghāsu ca //
ManuS, 3, 278.1 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
ManuS, 3, 280.2 saṃdhyayor ubhayoś caiva sūrye caivācirodite //
ManuS, 3, 280.2 saṃdhyayor ubhayoś caiva sūrye caivācirodite //
ManuS, 3, 283.1 yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 3, 284.1 vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān /
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
ManuS, 4, 6.1 satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate /
ManuS, 4, 7.1 kusūladhānyako vā syāt kumbhīdhānyaka eva vā /
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva vā //
ManuS, 4, 19.2 nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān //
ManuS, 4, 22.2 anīhamānāḥ satatam indriyeṣv eva juhvati //
ManuS, 4, 24.1 jñānenaivāpare viprā yajanty etair makhaiḥ sadā /
ManuS, 4, 25.2 darśena cārdhamāsānte paurṇamāsena caiva hi //
ManuS, 4, 28.2 prāṇān evāttum icchanti navānnāmiṣagardhinaḥ //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 4, 41.2 prajñā tejo balaṃ cakṣur āyuś caiva prahīyate //
ManuS, 4, 42.2 prajñā tejo balaṃ cakṣur āyuś caiva pravardhate //
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 4, 58.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
ManuS, 4, 66.2 upavītam alaṃkāraṃ srajaṃ karakam eva ca //
ManuS, 4, 71.2 sa vināśaṃ vrajaty āśu sūcakāśucir eva ca //
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 81.2 so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati //
ManuS, 4, 84.2 sūnācakradhvajavatāṃ veśenaiva ca jīvatām //
ManuS, 4, 88.2 narakaṃ kālasūtraṃ ca mahānarakam eva ca //
ManuS, 4, 90.2 asipattravanaṃ caiva lohadārakam eva ca //
ManuS, 4, 90.2 asipattravanaṃ caiva lohadārakam eva ca //
ManuS, 4, 92.2 kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca //
ManuS, 4, 94.2 prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca //
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
ManuS, 4, 112.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca //
ManuS, 4, 113.1 nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ /
ManuS, 4, 127.1 dvāv eva varjayen nityam anadhyāyau prayatnataḥ /
ManuS, 4, 131.2 saṃdhyayor ubhayoś caiva na seveta catuṣpatham //
ManuS, 4, 132.1 udvartanam apasnānaṃ viṇmūtre raktam eva ca /
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
ManuS, 4, 133.2 adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam //
ManuS, 4, 135.1 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
ManuS, 4, 139.1 bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet /
ManuS, 4, 143.2 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu //
ManuS, 4, 144.2 romāṇi ca rahasyāni sarvāṇy eva vivarjayet //
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 146.2 japatāṃ juhvatāṃ caiva vinipāto na vidyate //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 148.1 vedābhyāsena satataṃ śaucena tapasaiva ca /
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
ManuS, 4, 150.2 pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca //
ManuS, 4, 151.2 ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret //
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
ManuS, 4, 153.2 īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu //
ManuS, 4, 153.2 īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu //
ManuS, 4, 154.1 abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam /
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 175.1 satyadharmāryavṛtteṣu śauce caivāramet sadā /
ManuS, 4, 176.2 dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca //
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 190.2 ambhasy aśmaplavenaiva saha tenaiva majjati //
ManuS, 4, 190.2 ambhasy aśmaplavenaiva saha tenaiva majjati //
ManuS, 4, 193.2 dātur bhavaty anarthāya paratrādātur eva ca //
ManuS, 4, 208.1 bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā /
ManuS, 4, 208.2 patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca //
ManuS, 4, 211.2 śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca //
ManuS, 4, 211.2 śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca //
ManuS, 4, 214.2 śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca //
ManuS, 4, 217.2 anirdaśaṃ ca pretānnam atuṣṭikaram eva ca //
ManuS, 4, 222.2 matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca //
ManuS, 4, 223.2 ādadītāmam evāsmād avṛttāv ekarātrikam //
ManuS, 4, 233.1 sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate /
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
ManuS, 4, 240.1 ekaḥ prajāyate jantur eka eva pralīyate /
ManuS, 4, 240.2 eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam //
ManuS, 4, 245.1 uttamān uttamān eva gacchan hīnāṃs tu varjayan /
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
ManuS, 5, 5.1 laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca /
ManuS, 5, 7.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
ManuS, 5, 13.2 nimajjataś ca matsyādān saunaṃ vallūram eva ca //
ManuS, 5, 14.1 bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam /
ManuS, 5, 14.2 matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ //
ManuS, 5, 16.2 rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ //
ManuS, 5, 19.2 palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ //
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 5, 25.2 yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā //
ManuS, 5, 27.2 yathāvidhi niyuktas tu prāṇānām eva cātyaye //
ManuS, 5, 28.2 sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam //
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 42.2 ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim //
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 45.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 59.2 arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā //
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 5, 72.2 yathoktenaiva kalpena śudhyanti tu sanābhayaḥ //
ManuS, 5, 75.2 yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet //
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 5, 85.2 śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati //
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 89.2 ātmanas tyāgināṃ caiva nivartetodakakriyā //
ManuS, 5, 90.2 garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām //
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 5, 102.1 yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 103.1 anugamyecchayā pretaṃ jñātim ajñātim eva ca /
ManuS, 5, 106.1 sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam /
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
ManuS, 5, 112.1 nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati /
ManuS, 5, 112.2 abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam //
ManuS, 5, 113.2 tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ //
ManuS, 5, 115.1 dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
ManuS, 5, 119.1 cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
ManuS, 5, 122.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
ManuS, 5, 123.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 5, 144.2 ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam //
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 5, 163.2 nindyaiva sā bhavel loke parapūrveti cocyate //
ManuS, 5, 168.2 punar dārakriyāṃ kuryāt punar ādhānam eva ca //
ManuS, 6, 2.2 apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet //
ManuS, 6, 3.1 saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
ManuS, 6, 3.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā //
ManuS, 6, 5.2 etān eva mahāyajñān nirvaped vidhipūrvakam //
ManuS, 6, 10.1 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
ManuS, 6, 10.2 turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca //
ManuS, 6, 11.2 puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak //
ManuS, 6, 14.2 bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca //
ManuS, 6, 15.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
ManuS, 6, 26.2 śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ //
ManuS, 6, 27.1 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
ManuS, 6, 28.2 pratigṛhya puṭenaiva pāṇinā śakalena vā //
ManuS, 6, 30.1 ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ /
ManuS, 6, 30.1 ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ /
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 6, 42.1 eka eva caren nityaṃ siddhyartham asahāyavān /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 45.2 kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā //
ManuS, 6, 49.2 ātmanaiva sahāyena sukhārthī vicared iha //
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 6, 58.1 abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ /
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
ManuS, 6, 62.1 viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ /
ManuS, 6, 64.1 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
ManuS, 6, 64.2 dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam //
ManuS, 6, 67.2 na nāmagrahaṇād eva tasya vāri prasīdati //
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 6, 75.1 ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ /
ManuS, 6, 81.2 sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate //
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 83.1 adhiyajñaṃ brahma japed ādhidaivikam eva ca /
ManuS, 6, 84.1 idaṃ śaraṇam ajñānām idam eva vijānatām /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
ManuS, 7, 9.1 ekam eva dahaty agnir naraṃ durupasarpiṇam /
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
ManuS, 7, 23.2 te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ //
ManuS, 7, 27.2 kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 29.2 antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet //
ManuS, 7, 41.1 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //
ManuS, 7, 42.1 pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
ManuS, 7, 42.2 kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ //
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
ManuS, 7, 52.1 saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ /
ManuS, 7, 63.1 dūtaṃ caiva prakurvīta sarvaśāstraviśāradam /
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
ManuS, 7, 78.1 purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ /
ManuS, 7, 79.2 dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca //
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 7, 88.1 saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
ManuS, 7, 99.1 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
ManuS, 7, 99.2 rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet //
ManuS, 7, 103.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet //
ManuS, 7, 104.1 amāyayaiva varteta na kathaṃcana māyayā /
ManuS, 7, 108.2 daṇḍenaiva prasahyaitānśanakair vaśam ānayet //
ManuS, 7, 115.2 viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca //
ManuS, 7, 120.1 teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
ManuS, 7, 122.1 sa tān anuparikrāmet sarvān eva sadā svayam /
ManuS, 7, 124.1 ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ /
ManuS, 7, 130.2 dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā //
ManuS, 7, 134.2 tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati //
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 7, 138.1 kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ /
ManuS, 7, 140.1 tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 142.2 yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ //
ManuS, 7, 144.1 kṣatriyasya paro dharmaḥ prajānām eva pālanam /
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
ManuS, 7, 150.2 striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet //
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 7, 153.1 dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca /
ManuS, 7, 153.1 dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca /
ManuS, 7, 155.2 udāsīnapracāraṃ ca śatroś caiva prayatnataḥ //
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
ManuS, 7, 158.1 anantaram ariṃ vidyād arisevinam eva ca /
ManuS, 7, 159.2 vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca //
ManuS, 7, 160.1 saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
ManuS, 7, 160.1 saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
ManuS, 7, 161.1 āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
ManuS, 7, 161.1 āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
ManuS, 7, 161.2 kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca //
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 162.2 ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 7, 163.1 samānayānakarmā ca viparītas tathaiva ca /
ManuS, 7, 164.1 svayaṃkṛtaś ca kāryārtham akāle kāla eva vā /
ManuS, 7, 164.2 mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ //
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
ManuS, 7, 167.1 balasya svāminaś caiva sthitiḥ kāryārthasiddhaye /
ManuS, 7, 176.2 suyuddham eva tatrāpi nirviśaṅkaḥ samācaret //
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 7, 184.2 upagṛhyāspadaṃ caiva cārān samyag vidhāya ca //
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 7, 188.2 padmena caiva vyūhena niviśeta sadā svayam //
ManuS, 7, 191.2 sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet //
ManuS, 7, 193.2 dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet //
ManuS, 7, 194.2 ceṣṭāś caiva vijānīyād arīn yodhayatām api //
ManuS, 7, 196.1 bhindyāc caiva taḍāgāni prākāraparikhās tathā /
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 7, 210.1 prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
ManuS, 7, 220.2 snāne prasādhane caiva sarvālaṃkārakeṣu ca //
ManuS, 7, 221.1 bhuktavān viharec caiva strībhir antaḥpure saha /
ManuS, 7, 223.2 rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam //
ManuS, 8, 1.2 mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām //
ManuS, 8, 5.1 vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ /
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva vā //
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 17.1 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 36.2 tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām //
ManuS, 8, 39.1 nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau /
ManuS, 8, 74.1 samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati /
ManuS, 8, 78.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 85.2 tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ //
ManuS, 8, 100.2 abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca //
ManuS, 8, 101.2 yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada //
ManuS, 8, 102.2 preṣyān vārddhuṣikāṃś caiva viprān śūdravad ācaret //
ManuS, 8, 118.1 lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ManuS, 8, 121.2 ajñānād dve śate pūrṇe bāliśyāc chatam eva tu //
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 128.2 ayaśo mahad āpnoti narakaṃ caiva gacchati //
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 138.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ //
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 155.1 adarśayitvā tatraiva hiraṇyaṃ parivartayet /
ManuS, 8, 162.2 svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ //
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 180.2 sa tathaiva grahītavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 186.1 svayam eva tu yau dadyān mṛtasya pratyanantare /
ManuS, 8, 187.1 achalenaiva cānvicchet tam arthaṃ prītipūrvakam /
ManuS, 8, 187.2 vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet //
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 8, 190.1 nikṣepasyāpahartāram anikṣeptāram eva ca /
ManuS, 8, 190.2 sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ //
ManuS, 8, 194.2 tāvān eva sa vijñeyo vibruvan daṇḍam arhati //
ManuS, 8, 195.1 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
ManuS, 8, 195.2 mitha eva pradātavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva vā //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 226.1 pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ /
ManuS, 8, 229.1 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
ManuS, 8, 246.2 śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān //
ManuS, 8, 253.1 yadi saṃśaya eva syāl liṅgānām api darśane /
ManuS, 8, 253.2 sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ //
ManuS, 8, 254.2 praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ //
ManuS, 8, 255.2 nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 269.1 samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame /
ManuS, 8, 269.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
ManuS, 8, 273.1 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
ManuS, 8, 276.2 brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ //
ManuS, 8, 277.1 viśśūdrayor evam eva svajātiṃ prati tattvataḥ /
ManuS, 8, 279.2 chettavyaṃ tat tad evāsya tan manor anuśāsanam //
ManuS, 8, 290.1 yānasya caiva yātuś ca yānasvāmina eva ca /
ManuS, 8, 290.1 yānasya caiva yātuś ca yānasvāmina eva ca /
ManuS, 8, 291.2 akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca //
ManuS, 8, 292.1 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
ManuS, 8, 292.1 chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 8, 315.2 śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā //
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 327.1 veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca /
ManuS, 8, 327.2 mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca //
ManuS, 8, 328.1 matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca /
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 337.2 ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca //
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
ManuS, 8, 340.2 yājanādhyāpanenāpi yathā stenas tathaiva saḥ //
ManuS, 8, 345.1 vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ /
ManuS, 8, 345.1 vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ /
ManuS, 8, 350.2 ātatāyinam āyāntaṃ hanyād evāvicārayan //
ManuS, 8, 357.2 saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 360.1 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 369.1 kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 369.2 śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa //
ManuS, 8, 370.2 aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā //
ManuS, 8, 373.2 vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu //
ManuS, 8, 377.1 ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
ManuS, 8, 384.2 mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā //
ManuS, 8, 387.2 sāmrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ //
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 8, 403.2 ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet //
ManuS, 8, 407.2 brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare //
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 8, 419.2 āyavyayau ca niyatāv ākarān kośam eva ca //
ManuS, 9, 1.1 puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ /
ManuS, 9, 7.1 svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca /
ManuS, 9, 11.1 arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
ManuS, 9, 14.2 surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate //
ManuS, 9, 22.2 tādṛgguṇā sā bhavati samudreṇaiva nimnagā //
ManuS, 9, 34.1 viśiṣṭaṃ kutracid bījaṃ strīyonis tv eva kutracit /
ManuS, 9, 35.1 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 44.1 etāvān eva puruṣo yaj jāyātmā prajeti ha /
ManuS, 9, 47.2 notpādakaḥ prajābhāgī tathaivānyāṅganāsv api //
ManuS, 9, 49.2 gominām eva te vatsā moghaṃ skanditam ārṣabham //
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 52.2 tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca //
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 74.2 proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ //
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 84.1 yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ /
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 86.2 yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 104.1 jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ /
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 105.2 pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati //
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 112.1 jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam /
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 118.2 ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate //
ManuS, 9, 125.2 yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā //
ManuS, 9, 129.1 yathaivātmā tathā putraḥ putreṇa duhitā samā /
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 130.2 dauhitra eva ca hared aputrasyākhilaṃ dhanam //
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 137.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 145.1 dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca /
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 155.1 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
ManuS, 9, 157.1 aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca /
ManuS, 9, 157.1 aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca /
ManuS, 9, 161.1 eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ /
ManuS, 9, 162.2 auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā //
ManuS, 9, 176.2 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
ManuS, 9, 192.2 aprajāyām atītāyāṃ bhartur eva tad iṣyate //
ManuS, 9, 202.1 vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
ManuS, 9, 202.2 maitryam audvāhikaṃ caiva mādhuparkikam eva ca //
ManuS, 9, 202.2 maitryam audvāhikaṃ caiva mādhuparkikam eva ca //
ManuS, 9, 210.1 sarva eva vikarmasthā nārhanti bhrātaro dhanam /
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 237.1 āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
ManuS, 9, 255.1 asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ /
ManuS, 9, 263.2 vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ //
ManuS, 9, 268.2 bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet //
ManuS, 9, 269.1 rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān /
ManuS, 9, 270.2 daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam //
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
ManuS, 9, 277.2 hastyaśvarathahartṝṃś ca hanyād evāvicārayan //
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
ManuS, 9, 284.2 samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā //
ManuS, 9, 286.2 dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet //
ManuS, 9, 286.2 dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet //
ManuS, 9, 288.1 abījavikrayī caiva bījotkraṣṭā tathaiva ca /
ManuS, 9, 288.1 abījavikrayī caiva bījotkraṣṭā tathaiva ca /
ManuS, 9, 288.2 maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham //
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
ManuS, 9, 296.1 pīḍanāni ca sarvāṇi vyasanāni tathaiva ca /
ManuS, 9, 297.1 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
ManuS, 9, 298.1 kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca /
ManuS, 9, 298.1 kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca /
ManuS, 9, 305.1 varuṇena yathā pāśair baddha evābhidṛśyate /
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 9, 315.1 śmaśāneṣv api tejasvī pāvako naiva duṣyati /
ManuS, 9, 315.2 hūyamānaś ca yajñeṣu bhūya evābhivardhate //
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 321.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 9, 328.2 dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca //
ManuS, 9, 329.2 dadyāc ca sarvabhūtānām annam eva prayatnataḥ //
ManuS, 9, 330.2 śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ //
ManuS, 10, 2.2 prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet //
ManuS, 10, 5.2 ānulomyena sambhūtā jātyā jñeyās ta eva te //
ManuS, 10, 6.2 sadṛśān eva tān āhur mātṛdoṣavigarhitān //
ManuS, 10, 17.1 vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu /
ManuS, 10, 21.2 āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca //
ManuS, 10, 22.1 jhallo mallaś ca rājanyād vrātyān nicchivir eva ca /
ManuS, 10, 22.2 naṭaś ca karaṇaś caiva khaso draviḍa eva ca //
ManuS, 10, 22.2 naṭaś ca karaṇaś caiva khaso draviḍa eva ca //
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
ManuS, 10, 23.2 kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca //
ManuS, 10, 26.1 sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ /
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
ManuS, 10, 30.1 yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate /
ManuS, 10, 31.2 hīnā hīnān prasūyante varṇān pañcadaśaiva tu //
ManuS, 10, 37.2 āhiṇḍiko niṣādena vaidehyām eva jāyate //
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 10, 55.2 abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ //
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu //
ManuS, 10, 61.2 rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati //
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 71.1 akṣetre bījam utsṛṣṭam antaraiva vinaśyati /
ManuS, 10, 75.2 dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ //
ManuS, 10, 76.2 yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ //
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 80.2 vārttākarmaiva vaiśyasya viśiṣṭāni svakarmasu //
ManuS, 10, 84.2 bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham //
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 10, 109.1 pratigrahād yājanād vā tathaivādhyāpanād api /
ManuS, 10, 111.2 pratigrahanimittaṃ tu tyāgena tapasaiva ca //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 10, 115.2 prayogaḥ karmayogaś ca satpratigraha eva ca //
ManuS, 10, 117.1 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
ManuS, 10, 123.1 viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate /
ManuS, 10, 125.2 pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ //
ManuS, 10, 125.2 pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ //
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
ManuS, 11, 4.2 brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
ManuS, 11, 31.2 svavīryeṇaiva tānśiṣyān mānavān apakāriṇaḥ //
ManuS, 11, 32.2 tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ //
ManuS, 11, 60.1 parivittitānuje 'nūḍhe parivedanam eva ca /
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 61.1 kanyāyā dūṣaṇaṃ caiva vārddhuṣyaṃ vratalopanam /
ManuS, 11, 62.1 vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
ManuS, 11, 84.1 brahmaṇaḥ sambhavenaiva devānām api daivatam /
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 87.2 rājanyavaiśyau cejānāv ātreyīm eva ca striyam //
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā //
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 115.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 122.1 mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 131.1 etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān śūdrahā caret /
ManuS, 11, 132.1 mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ManuS, 11, 142.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
ManuS, 11, 151.1 ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca /
ManuS, 11, 153.1 abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca /
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
ManuS, 11, 163.2 svajātīyagṛhād eva kṛcchrābdena viśudhyati //
ManuS, 11, 169.2 pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ //
ManuS, 11, 172.1 paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca /
ManuS, 11, 174.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
ManuS, 11, 194.2 tasyotsargeṇa śudhyanti japyena tapasaiva ca //
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
ManuS, 11, 201.1 ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā /
ManuS, 11, 218.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
ManuS, 11, 224.2 strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit //
ManuS, 11, 226.2 sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ //
ManuS, 11, 237.2 tapasaiva prapaśyanti trailokyaṃ sacarācaram //
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 240.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
ManuS, 11, 240.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
ManuS, 11, 243.1 tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
ManuS, 11, 244.2 tathaiva vedān ṛṣayas tapasā pratipedire //
ManuS, 11, 251.1 sakṛtjaptvāsyavāmīyaṃ śivasaṃkalpam eva ca /
ManuS, 12, 6.1 pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ /
ManuS, 12, 7.1 adattānām upādānaṃ hiṃsā caivāvidhānataḥ /
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
ManuS, 12, 8.2 vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam //
ManuS, 12, 10.1 vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca /
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 16.1 pañcabhya eva mātrābhyaḥ pretya duṣkṛtīnāṃ nṛṇām /
ManuS, 12, 17.2 tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ //
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
ManuS, 12, 20.2 tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute //
ManuS, 12, 22.2 tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //
ManuS, 12, 23.1 etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā /
ManuS, 12, 23.2 dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ //
ManuS, 12, 24.1 sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 42.2 paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ //
ManuS, 12, 44.1 cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ /
ManuS, 12, 45.1 jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ /
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
ManuS, 12, 47.2 tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ //
ManuS, 12, 49.2 pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ //
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
ManuS, 12, 56.1 kṛmikīṭapataṃgānāṃ viḍbhujāṃ caiva pakṣiṇām /
ManuS, 12, 56.2 hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet //
ManuS, 12, 58.2 krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ //
ManuS, 12, 60.1 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
ManuS, 12, 68.2 avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ManuS, 12, 76.1 vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam /
ManuS, 12, 78.2 bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca //
ManuS, 12, 79.1 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
ManuS, 12, 80.1 jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam /
ManuS, 12, 80.2 kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam //
ManuS, 12, 88.1 sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca /
ManuS, 12, 88.1 sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca /
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //
ManuS, 12, 100.1 senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca /
ManuS, 12, 102.2 ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate //
ManuS, 12, 112.1 ṛgvedavid yajurvid ca sāmavedavid eva ca /
ManuS, 12, 119.1 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 2.2 tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ //
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 8.1 anārambaṇa evāyaṃ san dharma upadiśyate /
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 3.2 gamyamānaṃ vigamanaṃ yadā naivopapadyate //
MMadhKār, 2, 7.2 gamane 'sati gantātha kuta eva bhaviṣyati //
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 9.1 gantā tāvad gacchatīti katham evopapatsyate /
MMadhKār, 2, 9.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 14.2 adṛśyamāna ārambhe gamanasyaiva sarvathā //
MMadhKār, 2, 15.1 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
MMadhKār, 2, 16.1 gantā tāvat tiṣṭhatīti katham evopapatsyate /
MMadhKār, 2, 16.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 19.2 ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca //
MMadhKār, 2, 20.1 anya eva punar gantā gater yadi vikalpyate /
MMadhKār, 3, 2.1 svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati /
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
MMadhKār, 3, 5.2 vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām //
MMadhKār, 3, 6.2 draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ //
MMadhKār, 3, 8.2 darśanenaiva jānīyācchrotṛśrotavyakādi ca //
MMadhKār, 4, 4.1 rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
MMadhKār, 4, 4.2 rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate //
MMadhKār, 4, 5.1 niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
MMadhKār, 4, 5.1 niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
MMadhKār, 4, 7.2 sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ //
MMadhKār, 4, 7.2 sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ //
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 6, 2.1 rakte 'sati punā rāgaḥ kuta eva bhaviṣyati /
MMadhKār, 6, 3.1 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
MMadhKār, 6, 4.1 naikatve sahabhāvo 'sti na tenaiva hi tat saha /
MMadhKār, 6, 4.2 pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati //
MMadhKār, 7, 11.1 aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ /
MMadhKār, 7, 16.2 tasmād utpadyamānaṃ ca śāntam utpattir eva ca //
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
MMadhKār, 7, 25.1 sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
MMadhKār, 7, 28.1 tayaivāvasthayāvasthā na hi saiva nirudhyate /
MMadhKār, 7, 28.1 tayaivāvasthayāvasthā na hi saiva nirudhyate /
MMadhKār, 7, 28.2 anyayāvasthayāvasthā na cānyaiva nirudhyate //
MMadhKār, 7, 29.1 yadaiva sarvadharmāṇām utpādo nopapadyate /
MMadhKār, 8, 8.2 kartrā sarve prasajyante doṣāstatra ta eva hi //
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā /
MMadhKār, 8, 9.2 karoti kārakaḥ karma pūrvoktair eva hetubhiḥ //
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā /
MMadhKār, 8, 10.2 karoti kārakaḥ karma pūrvoktair eva hetubhiḥ //
MMadhKār, 8, 11.2 karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ //
MMadhKār, 9, 3.1 darśanaśravaṇādibhyo vedanādibhya eva ca /
MMadhKār, 9, 8.1 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
MMadhKār, 9, 8.1 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
MMadhKār, 10, 6.1 anya evendhanād agnir indhanaṃ prāpnuyād yadi /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
MMadhKār, 10, 10.1 yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 18, 2.1 ātmanyasati cātmīyaṃ kuta eva bhaviṣyati /
MMadhKār, 18, 4.1 mametyaham iti kṣīṇe bahirdhādhyātmam eva ca /
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 15.2 abhāve caiva bhāve ca sā siddhe sati sidhyati //
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
Nyāyasūtra
NyāSū, 1, 2, 15.0 vākchalam eva upacāracchalam tat aviśeṣāt //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 3, 1, 3.0 tadvyavasthānāt evātmasadbhāvāt apratiṣedhaḥ //
NyāSū, 3, 1, 71.0 tena eva tasyāgrahaṇāt ca //
NyāSū, 4, 1, 36.0 lakṣaṇavyavasthānādevāpratiṣedhaḥ //
NyāSū, 4, 1, 55.0 vividhabādhanāyogād duḥkhameva janmotpattiḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.1 sahasram iti cātra mantra eva pradarśitaḥ /
Nādabindūpaniṣat, 1, 20.2 tenaiva brahmabhāvena paramānandam aśnute //
Pāśupatasūtra
PāśupSūtra, 5, 19.0 adbhireva śucirbhavet //
Rāmāyaṇa
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 1, 15.2 āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ //
Rām, Bā, 1, 31.1 sa kāmam anavāpyaiva rāmapādāv upaspṛśan /
Rām, Bā, 1, 34.1 agastyavacanāc caiva jagrāhaindraṃ śarāsanam /
Rām, Bā, 1, 36.1 tena tatraiva vasatā janasthānanivāsinī /
Rām, Bā, 1, 37.2 kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam //
Rām, Bā, 1, 37.2 kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam //
Rām, Bā, 1, 38.1 nijaghāna raṇe rāmas teṣāṃ caiva padānugān /
Rām, Bā, 1, 44.1 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam /
Rām, Bā, 1, 48.1 hanumadvacanāc caiva sugrīveṇa samāgataḥ /
Rām, Bā, 1, 52.2 giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā //
Rām, Bā, 1, 55.2 sugrīvam eva tad rājye rāghavaḥ pratyapādayat //
Rām, Bā, 1, 65.2 samudravacanāc caiva nalaṃ setum akārayat //
Rām, Bā, 2, 2.2 āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam //
Rām, Bā, 2, 6.2 idam evāvagāhiṣye tamasātīrtham uttamam //
Rām, Bā, 2, 16.2 śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ //
Rām, Bā, 2, 19.2 tam eva cintayann artham upāvartata vai muniḥ //
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Bā, 2, 28.1 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ /
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 2, 37.1 ity uktvā bhagavān brahmā tatraivāntaradhīyata /
Rām, Bā, 3, 12.2 mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 14.2 vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ //
Rām, Bā, 3, 16.1 vālipramathanaṃ caiva sugrīvapratipādanam /
Rām, Bā, 3, 17.2 diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam //
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Bā, 3, 19.1 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam /
Rām, Bā, 3, 21.2 rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam //
Rām, Bā, 3, 22.1 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca /
Rām, Bā, 3, 22.2 rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam //
Rām, Bā, 3, 23.2 pratiplavanam evātha madhūnāṃ haraṇaṃ tathā //
Rām, Bā, 3, 24.1 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā /
Rām, Bā, 3, 28.2 svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam //
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 7, 12.2 praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat //
Rām, Bā, 8, 3.2 mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ //
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 9, 29.1 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ /
Rām, Bā, 10, 1.1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam /
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 10, 14.1 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ /
Rām, Bā, 10, 17.2 sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat //
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 29.1 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ /
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 12, 6.1 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān /
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Bā, 12, 9.2 brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ //
Rām, Bā, 12, 17.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ //
Rām, Bā, 12, 19.2 tam ānaya mahābhāgaṃ svayam eva susatkṛtam /
Rām, Bā, 12, 20.2 sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha //
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 12, 34.1 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ /
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Rām, Bā, 13, 9.1 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca /
Rām, Bā, 13, 9.1 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca /
Rām, Bā, 13, 18.2 dvāv eva tatra vihitau bāhuvyastaparigrahau //
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 20.2 aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ //
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 35.1 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau /
Rām, Bā, 13, 35.2 abhijid viśvajic caiva aptoryāmo mahākratuḥ //
Rām, Bā, 13, 39.2 bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati //
Rām, Bā, 13, 40.3 niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti //
Rām, Bā, 15, 22.2 saṃvartayitvā tat karma tatraivāntaradhīyata //
Rām, Bā, 15, 24.1 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt /
Rām, Bā, 15, 27.1 anucintya sumitrāyai punar eva mahīpatiḥ /
Rām, Bā, 16, 10.2 ṛkṣavānaragopucchāḥ kṣipram evābhijajñire //
Rām, Bā, 16, 19.2 bhrātarāv upatasthus te sarva eva harīśvarāḥ //
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Bā, 19, 5.1 aham eva dhanuṣpāṇir goptā samaramūrdhani /
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 20, 15.1 jayā ca suprabhā caiva dakṣakanye sumadhyame /
Rām, Bā, 21, 14.2 balā cātibalā caiva sarvajñānasya mātarau //
Rām, Bā, 21, 15.2 balām atibalāṃ caiva paṭhataḥ pathi rāghava /
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Bā, 23, 19.1 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca /
Rām, Bā, 23, 27.2 ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ //
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Bā, 26, 5.1 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca /
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Bā, 26, 6.2 astraṃ brahmaśiraś caiva aiṣīkam api rāghava //
Rām, Bā, 26, 7.2 gade dve caiva kākutstha modakī śikharī ubhe //
Rām, Bā, 26, 8.2 dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca //
Rām, Bā, 26, 11.2 astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca //
Rām, Bā, 26, 15.2 darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane //
Rām, Bā, 26, 16.1 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā /
Rām, Bā, 26, 17.2 saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja //
Rām, Bā, 26, 20.2 gṛhāṇa paramodārān kṣipram eva nṛpātmaja //
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 4.1 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca /
Rām, Bā, 27, 5.1 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau /
Rām, Bā, 27, 6.2 jyotiṣaṃ kṛśanaṃ caiva nairāśyavimalāv ubhau //
Rām, Bā, 27, 7.2 pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau //
Rām, Bā, 27, 8.1 karavīrakaraṃ caiva dhanadhānyau ca rāghava /
Rām, Bā, 27, 14.2 gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 28, 4.2 samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame //
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 17.1 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 33, 5.2 jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ //
Rām, Bā, 34, 8.2 hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ //
Rām, Bā, 34, 11.2 vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame //
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 35, 13.1 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā /
Rām, Bā, 35, 13.2 tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu //
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 35, 21.1 yasmān nivāritā caiva saṃgatā putrakāmyayā /
Rām, Bā, 35, 26.2 gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ //
Rām, Bā, 36, 6.2 tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ //
Rām, Bā, 36, 19.1 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata /
Rām, Bā, 36, 19.1 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata /
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Rām, Bā, 36, 31.2 kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca //
Rām, Bā, 36, 31.2 kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca //
Rām, Bā, 37, 1.2 punar evāparaṃ vākyaṃ kākutstham idam abravīt //
Rām, Bā, 38, 9.2 hartāraṃ jahi kākutstha hayaś caivopanīyatām //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 39, 3.1 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ /
Rām, Bā, 39, 8.1 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca /
Rām, Bā, 40, 8.1 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam /
Rām, Bā, 40, 8.2 pitṝn sa paripapraccha vājihartāram eva ca //
Rām, Bā, 40, 10.1 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān /
Rām, Bā, 40, 11.2 pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ //
Rām, Bā, 41, 10.1 indralokaṃ gato rājā svārjitenaiva karmaṇā /
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Bā, 42, 15.1 salilenaiva salilaṃ kvacid abhyāhataṃ punaḥ /
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 43, 10.2 mattulyatapasā caiva kṣatradharmasthitena ca //
Rām, Bā, 44, 15.2 amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ //
Rām, Bā, 44, 18.2 apsu nirmathanād eva rasāt tasmād varastriyaḥ /
Rām, Bā, 44, 20.2 apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ //
Rām, Bā, 44, 24.2 udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam //
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 45, 11.1 gātrasaṃvāhanaiś caiva śramāpanayanais tathā /
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 46, 22.2 samprāpto darśanaṃ caiva nāsti dhanyataro mama //
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 24.1 ahalyādarśanaṃ caiva gautamena samāgamam /
Rām, Bā, 50, 2.2 rāmasaṃdarśanād eva paraṃ vismayam āgataḥ //
Rām, Bā, 50, 19.1 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ /
Rām, Bā, 51, 13.2 tava caivāprameyasya yathārhaṃ sampratīccha me //
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 52, 3.2 mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca //
Rām, Bā, 52, 4.1 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca /
Rām, Bā, 52, 13.1 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
Rām, Bā, 52, 13.2 āyattam agnihotraṃ ca balir homas tathaiva ca //
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 23.1 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ /
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 53, 20.2 bhūya evāsṛjad ghorāñ śakān yavanamiśritān //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 11.2 pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata //
Rām, Bā, 54, 20.2 hatam eva tadā mene vasiṣṭham ṛṣisattamam //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Bā, 55, 6.2 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā //
Rām, Bā, 55, 7.1 jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane /
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Bā, 55, 8.1 brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca /
Rām, Bā, 55, 9.1 daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca /
Rām, Bā, 55, 9.2 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca //
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 56, 15.1 so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 57, 6.2 sa rājā punar evaitān idaṃ vacanam abravīt //
Rām, Bā, 57, 7.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 16.1 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca /
Rām, Bā, 57, 16.2 anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ //
Rām, Bā, 57, 21.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 58, 19.2 saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ //
Rām, Bā, 59, 2.2 dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ /
Rām, Bā, 59, 4.1 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ /
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 60, 19.1 uktavākye munau tasmin munipatnyāṃ tathaiva ca /
Rām, Bā, 61, 24.2 indram indrānujaṃ caiva yathāvan muniputrakaḥ //
Rām, Bā, 64, 5.2 lobhitaḥ krodhitaś caiva tapasā cābhivardhate //
Rām, Bā, 64, 14.1 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca /
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 70, 21.1 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ /
Rām, Bā, 72, 23.1 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca /
Rām, Bā, 72, 23.2 ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ /
Rām, Bā, 73, 9.2 bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam //
Rām, Bā, 74, 1.2 dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam //
Rām, Bā, 74, 3.2 pūrayasva śareṇaiva svabalaṃ darśayasva ca //
Rām, Bā, 74, 10.2 anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata //
Rām, Bā, 74, 10.2 anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata //
Rām, Bā, 75, 10.1 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ /
Rām, Bā, 76, 10.1 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ /
Rām, Ay, 1, 9.1 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 3, 3.2 vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām //
Rām, Ay, 3, 4.2 yauvarājyāya rāmasya sarvam evopakalpyatām //
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 28.3 tasmāt putra tvam ātmānaṃ niyamyaiva samācara //
Rām, Ay, 3, 30.1 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca /
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 4, 10.1 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ /
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Rām, Ay, 4, 20.2 tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ //
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 4, 25.2 tāvad evābhiṣekas te prāptakālo mato mama //
Rām, Ay, 4, 30.1 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm /
Rām, Ay, 4, 31.1 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā /
Rām, Ay, 4, 34.1 tathā saniyamām eva so 'bhigamyābhivādya ca /
Rām, Ay, 4, 37.2 tāni me maṅgalāny adya vaidehyāś caiva kāraya //
Rām, Ay, 5, 4.2 tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ //
Rām, Ay, 6, 7.1 tuṣṭāva praṇataś caiva śirasā madhusūdanam /
Rām, Ay, 6, 13.1 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca /
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 7, 21.2 arthenaivādya te bhartā kausalyāṃ yojayiṣyati //
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ay, 7, 28.2 kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 9, 2.2 yauvarājyena bharataṃ kṣipram evābhiṣecaye //
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 10, 22.2 jagac ca pṛthivī caiva sagandharvā sarākṣasā //
Rām, Ay, 10, 26.2 tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ //
Rām, Ay, 10, 27.2 anenaivābhiṣekeṇa bharato me 'bhiṣicyatām //
Rām, Ay, 10, 29.2 adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane //
Rām, Ay, 10, 30.2 vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ //
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 11, 2.2 punar ākārayāmāsa tam eva varam aṅganā //
Rām, Ay, 11, 9.1 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
Rām, Ay, 11, 15.1 tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm /
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 13, 6.2 tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ //
Rām, Ay, 13, 21.1 na caiva saṃprasupto 'ham ānayed āśu rāghavam /
Rām, Ay, 14, 4.2 sahabhāryāya rāmāya kṣipram evācacakṣire //
Rām, Ay, 14, 5.2 tatraivānāyayāmāsa rāghavaḥ priyakāmyayā //
Rām, Ay, 14, 15.2 dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 15, 5.1 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
Rām, Ay, 16, 8.2 kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati //
Rām, Ay, 16, 10.2 kaikeyīm abhivādyaiva rāmo vacanam abravīt //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 36.1 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 47.2 prāṇān api parityajya sarvathā kṛtam eva tat //
Rām, Ay, 16, 51.2 tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam //
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 21.1 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ /
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 19, 9.2 anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ //
Rām, Ay, 19, 13.1 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane /
Rām, Ay, 19, 13.2 rājyasya ca vitīrṇasya punar eva nivartane //
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 13.1 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ /
Rām, Ay, 21, 17.2 jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
Rām, Ay, 21, 17.3 bhavatyā mama caivādya rājā prabhavati prabhuḥ //
Rām, Ay, 21, 21.1 śuśrūṣām eva kurvīta bhartuḥ priyahite ratā /
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 22, 3.1 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ /
Rām, Ay, 22, 6.1 plavagā vṛścikā daṃśā maśakāś caiva kānane /
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Ay, 23, 3.2 tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam //
Rām, Ay, 23, 25.2 vanam adyaiva yāsyāmi sthirā bhava manasvini //
Rām, Ay, 23, 28.2 dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati //
Rām, Ay, 23, 31.2 sa hi rājā prabhuś caiva deśasya ca kulasya ca //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 24, 1.2 praṇayād eva saṃkruddhā bhartāram idam abravīt //
Rām, Ay, 24, 3.2 ataś caivāham ādiṣṭā vane vastavyam ity api //
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 24, 9.1 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ /
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 25, 5.2 sadā sukhaṃ na jānāmi duḥkham eva sadā vanam //
Rām, Ay, 25, 13.1 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 27, 18.2 viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 28, 11.2 vrajāpṛcchasva saumitre sarvam eva suhṛjjanam //
Rām, Ay, 29, 12.1 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau /
Rām, Ay, 29, 20.3 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ //
Rām, Ay, 30, 7.1 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ /
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 30, 19.1 vanaṃ nagaram evāstu yena gacchati rāghavaḥ /
Rām, Ay, 31, 2.2 rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat //
Rām, Ay, 31, 3.2 brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām //
Rām, Ay, 31, 8.1 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt /
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 31, 29.2 apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe //
Rām, Ay, 31, 32.1 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 32, 12.2 tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 33, 8.2 tāpasāc chādane caiva jagrāha pitur agrataḥ //
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 34, 9.1 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ /
Rām, Ay, 34, 16.2 prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat //
Rām, Ay, 34, 23.1 kariṣye sarvam evāham āryā yad anuśāsti mām /
Rām, Ay, 34, 30.2 kṣayo hi vanavāsasya kṣipram eva bhaviṣyati //
Rām, Ay, 34, 33.1 tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ /
Rām, Ay, 35, 13.1 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca /
Rām, Ay, 35, 17.2 rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā //
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 36, 15.2 sarve sarvaṃ parityajya rāmam evānvacintayan //
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 37, 15.1 sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ /
Rām, Ay, 37, 21.1 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 40, 2.2 naiva te saṃnyavartanta rāmasyānugatā ratham //
Rām, Ay, 40, 4.2 kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata //
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 40, 18.1 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
Rām, Ay, 40, 23.2 vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ //
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 41, 19.1 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
Rām, Ay, 41, 19.1 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu /
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 43, 2.1 tathaiva gacchatas tasya vyapāyād rajanī śivā /
Rām, Ay, 43, 12.1 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ /
Rām, Ay, 44, 4.2 sumantram abravīt sūtam ihaivādya vasāmahe //
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 44, 6.1 lakṣmaṇaś ca sumantraś ca bāḍham ity eva rāghavam /
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 44, 16.2 arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam //
Rām, Ay, 44, 17.1 padbhyām abhigamāc caiva snehasaṃdarśanena ca /
Rām, Ay, 44, 23.1 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt /
Rām, Ay, 44, 23.2 guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti //
Rām, Ay, 44, 24.2 jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam //
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 45, 12.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 46, 11.1 saha rāghava vaidehyā bhrātrā caiva vane vasan /
Rām, Ay, 46, 20.2 brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ //
Rām, Ay, 46, 21.1 naivāham anuśocāmi lakṣmaṇo na ca maithilī /
Rām, Ay, 46, 27.2 tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Rām, Ay, 46, 37.1 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
Rām, Ay, 46, 37.2 katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ //
Rām, Ay, 46, 39.1 yadi me yācamānasya tyāgam eva kariṣyasi /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 56.2 lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ //
Rām, Ay, 46, 65.1 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham /
Rām, Ay, 46, 69.2 bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati //
Rām, Ay, 46, 74.2 dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat //
Rām, Ay, 47, 4.1 rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe /
Rām, Ay, 47, 8.1 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ /
Rām, Ay, 47, 8.1 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ /
Rām, Ay, 47, 9.2 kāma evārdhadharmābhyāṃ garīyān iti me matiḥ //
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 47, 30.2 viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha //
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 48, 14.2 ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ //
Rām, Ay, 48, 15.2 dharmam evācariṣyāmas tatra mūlaphalāśanāḥ //
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 49, 8.2 sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm //
Rām, Ay, 49, 13.1 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm /
Rām, Ay, 51, 2.2 ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ //
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 52, 11.1 abravīn māṃ mahārāja dharmam evānupālayan /
Rām, Ay, 52, 15.2 sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu //
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 52, 26.2 tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām //
Rām, Ay, 53, 3.1 guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 53, 20.2 mām eva ratham āropya śīghraṃ rāmāya darśaya //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 9.2 tathaiva ramate sītā nirjaneṣu vaneṣv api //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ay, 55, 16.2 svayam eva hataḥ pitrā jalajenātmajo yathā //
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 57, 2.1 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam /
Rām, Ay, 57, 4.2 tad eva labhate bhadre kartā karmajam ātmanaḥ //
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 58, 16.1 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
Rām, Ay, 58, 21.1 ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi /
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ay, 59, 1.1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
Rām, Ay, 60, 10.1 vṛddhaś caivālpaputraś ca vaidehīm anucintayan /
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 61, 5.2 lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha //
Rām, Ay, 61, 7.1 ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām /
Rām, Ay, 61, 24.1 jīvaty api mahārāje tavaiva vacanaṃ vayam /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 63, 1.1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm /
Rām, Ay, 63, 2.1 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
Rām, Ay, 63, 10.2 tailenābhyaktasarvāṅgas tailam evāvagāhata //
Rām, Ay, 63, 12.2 ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān //
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ay, 66, 3.1 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
Rām, Ay, 66, 32.1 tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt /
Rām, Ay, 66, 39.2 tenaiva strīsvabhāvena vyāhartum upacakrame //
Rām, Ay, 66, 41.1 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam /
Rām, Ay, 66, 41.1 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam /
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 68, 27.2 svayam eva pravekṣyāmi vanaṃ muniniṣevitam //
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 69, 9.1 athavā svayam evāhaṃ sumitrānucarā sukham /
Rām, Ay, 69, 10.1 kāmaṃ vā svayam evādya tatra māṃ netum arhasi /
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 69, 28.2 bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ //
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 71, 19.2 bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ //
Rām, Ay, 72, 4.1 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau /
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 73, 10.1 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam /
Rām, Ay, 73, 11.1 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam /
Rām, Ay, 74, 2.2 tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ //
Rām, Ay, 74, 6.1 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca /
Rām, Ay, 74, 11.1 acireṇaiva kālena parivāhān bahūdakān /
Rām, Ay, 76, 6.2 tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya //
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 76, 17.2 vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā //
Rām, Ay, 76, 20.2 yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya //
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 77, 9.1 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ /
Rām, Ay, 77, 12.2 sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ //
Rām, Ay, 78, 1.2 niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt //
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ay, 78, 16.1 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam /
Rām, Ay, 79, 11.2 punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ //
Rām, Ay, 80, 9.2 anunītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 80, 13.2 vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati //
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 81, 1.2 dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam //
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 83, 1.1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
Rām, Ay, 83, 3.1 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
Rām, Ay, 83, 10.2 pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ //
Rām, Ay, 83, 14.2 anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ //
Rām, Ay, 84, 1.1 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ /
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 19.3 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 85, 8.2 na hiṃsyur iti tenāham eka evāgatas tataḥ //
Rām, Ay, 85, 11.1 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
Rām, Ay, 85, 12.1 prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca /
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 85, 16.2 divyanārīphalaṃ śaśvat tat kauberam ihaiva tu //
Rām, Ay, 85, 21.1 malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ /
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 40.1 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ /
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 85, 70.2 pādukopānahāṃ caiva yugmān yatra sahasraśaḥ //
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 85, 77.1 tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ /
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ay, 86, 13.1 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
Rām, Ay, 86, 13.1 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca /
Rām, Ay, 86, 17.2 adūrād bharatasyaiva tasthau dīnamanās tadā //
Rām, Ay, 86, 31.1 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ /
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 87, 7.1 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā /
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 87, 25.2 aham eva gamiṣyāmi sumantro gurur eva ca //
Rām, Ay, 87, 25.2 aham eva gamiṣyāmi sumantro gurur eva ca //
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 89, 16.1 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ /
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ /
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 94, 20.1 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ /
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Rām, Ay, 94, 48.1 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 95, 32.1 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt /
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ay, 95, 37.2 sukumārās tathaivānye padbhir eva narā yayuḥ //
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 97, 8.2 abhiṣiñcasva cādyaiva rājyena maghavān iva //
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 98, 21.1 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati /
Rām, Ay, 98, 22.1 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ /
Rām, Ay, 98, 38.1 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
Rām, Ay, 98, 38.2 tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam //
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 98, 68.1 athavā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ /
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 99, 9.2 kartum arhati rājendraṃ kṣipram evābhiṣecanāt //
Rām, Ay, 99, 11.2 gayena yajamānena gayeṣv eva pitṝn prati //
Rām, Ay, 100, 3.2 yad eko jāyate jantur eka eva vinaśyati //
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 101, 4.2 cāritram eva vyākhyāti śuciṃ vā yadi vāśucim //
Rām, Ay, 101, 10.1 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam /
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 11.1 ṛṣayaś caiva devāś ca satyam eva hi menire /
Rām, Ay, 101, 13.1 satyam eveśvaro loke satyaṃ padmā samāśritā /
Rām, Ay, 101, 14.1 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 101, 22.2 svargasthaṃ cānubadhnanti satyam eva bhajeta tat //
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 102, 2.2 sarvaṃ salilam evāsīt pṛthivī yatra nirmitā /
Rām, Ay, 102, 7.1 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ /
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 102, 20.2 jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt //
Rām, Ay, 102, 28.1 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 103, 1.2 abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ //
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 15.2 kuśottaram upasthāpya bhūmāv evāstarat svayam //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 103, 23.1 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava /
Rām, Ay, 103, 26.2 aham eva nivatsyāmi caturdaśa vane samāḥ //
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ay, 104, 7.2 rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ay, 105, 10.1 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ /
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ay, 105, 20.1 yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
Rām, Ay, 106, 16.1 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām /
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Rām, Ay, 107, 18.2 prītir mama yaśaś caiva bhaved rājyāc caturguṇam //
Rām, Ay, 108, 20.2 purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ //
Rām, Ay, 109, 27.1 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili /
Rām, Ay, 110, 5.2 tām eva nṛpanārīṇām anyāsām api vartate //
Rām, Ay, 110, 18.2 anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati //
Rām, Ay, 110, 51.1 mama caivānujā sādhvī ūrmilā priyadarśanā /
Rām, Ār, 2, 1.2 āmantrya sa munīn sarvān vanam evānvagāhata //
Rām, Ār, 2, 8.2 sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm //
Rām, Ār, 2, 17.2 kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa //
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 4, 6.2 tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ //
Rām, Ār, 4, 15.1 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa /
Rām, Ār, 4, 16.1 tam evam uktvā saumitrim ihaiva sthīyatām iti /
Rām, Ār, 4, 28.1 aham evāhariṣyāmi sarvāṃl lokān mahāmune /
Rām, Ār, 4, 29.2 śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ //
Rām, Ār, 5, 3.1 dantolūkhalinaś caiva tathaivonmajjakāḥ pare /
Rām, Ār, 5, 3.1 dantolūkhalinaś caiva tathaivonmajjakāḥ pare /
Rām, Ār, 5, 4.1 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ /
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 5, 21.2 tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 13.1 aham evāhariṣyāmi svayaṃ lokān mahāmune /
Rām, Ār, 6, 16.1 ayam evāśramo rāma guṇavān ramyatām iha /
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 7, 16.2 āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama //
Rām, Ār, 8, 3.1 trīṇy eva vyasanāny atra kāmajāni bhavanty uta /
Rām, Ār, 8, 14.1 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ /
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 10.1 sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
Rām, Ār, 9, 14.1 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 10, 17.1 tatraivāpsarasaḥ pañca nivasantyo yathāsukham /
Rām, Ār, 10, 26.2 sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha //
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 35.1 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām /
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 10, 45.1 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
Rām, Ār, 10, 77.1 agastya iti vikhyāto loke svenaiva karmaṇā /
Rām, Ār, 11, 7.1 putrau daśarathasyemau rāmo lakṣmaṇa eva ca /
Rām, Ār, 11, 17.1 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca /
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ār, 11, 18.1 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca /
Rām, Ār, 11, 18.2 dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca //
Rām, Ār, 11, 28.2 pūjayitvā yathākāmaṃ punar eva tato 'bravīt //
Rām, Ār, 12, 19.1 prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ /
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 12, 22.2 khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ //
Rām, Ār, 13, 5.1 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca /
Rām, Ār, 13, 7.2 śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān //
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Rām, Ār, 13, 8.2 pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā //
Rām, Ār, 13, 11.2 aditiṃ ca ditiṃ caiva danum api ca kālakām //
Rām, Ār, 13, 12.1 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api /
Rām, Ār, 13, 13.2 aditis tanmanā rāma ditiś ca danur eva ca //
Rām, Ār, 13, 17.1 narakaṃ kālakaṃ caiva kālakāpi vyajāyata /
Rām, Ār, 13, 32.2 dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca //
Rām, Ār, 13, 36.1 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
Rām, Ār, 14, 4.1 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
Rām, Ār, 14, 16.2 nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ //
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 16, 1.1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 19, 10.1 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
Rām, Ār, 19, 13.2 tvam eva hāsyase prāṇān adyāsmābhir hato yudhi //
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 19, 17.2 tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ //
Rām, Ār, 19, 24.3 papāta punar evārtā saniryāseva vallarī //
Rām, Ār, 20, 3.1 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 20, 14.2 tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā //
Rām, Ār, 21, 7.1 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
Rām, Ār, 23, 1.2 tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha //
Rām, Ār, 24, 25.2 kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ //
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 25, 13.1 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ /
Rām, Ār, 25, 23.2 rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ //
Rām, Ār, 26, 7.1 triśirāś ca rathenaiva vājiyuktena bhāsvatā /
Rām, Ār, 26, 20.2 rāmam evābhidudrāva rāhuś candramasaṃ yathā //
Rām, Ār, 29, 22.2 matto rudhiragandhena tam evābhyadravad drutam //
Rām, Ār, 29, 27.2 rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ //
Rām, Ār, 30, 2.1 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 33, 3.1 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ /
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 33, 20.2 gandharvāpsarasaś caiva dadarśa dhanadānujaḥ //
Rām, Ār, 33, 24.1 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā /
Rām, Ār, 33, 33.1 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ /
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 36, 20.2 rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi //
Rām, Ār, 37, 17.1 rāmam eva hi paśyāmi rahite rākṣaseśvara /
Rām, Ār, 37, 18.2 ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me //
Rām, Ār, 39, 18.1 darśanād eva rāmasya hataṃ mām upadhāraya /
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 40, 8.1 tathaiva tatra paśyantau pattanāni vanāni ca /
Rām, Ār, 40, 23.1 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati /
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 40, 27.2 tasminn eva tataḥ kāle vaidehī śubhalocanā //
Rām, Ār, 41, 2.2 bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham //
Rām, Ār, 41, 4.2 tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam //
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 49.2 bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ //
Rām, Ār, 42, 7.2 muhūrtād eva dadṛśe muhur dūrāt prakāśate //
Rām, Ār, 42, 8.1 darśanādarśanenaiva so 'pākarṣata rāghavam /
Rām, Ār, 42, 11.1 tam eva mṛgam uddiśya jvalantam iva pannagam /
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ār, 42, 14.2 sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca //
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 44, 32.2 abravīt siddham ity eva tadā taṃ saumyadarśanam //
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 46, 7.1 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili /
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 49, 21.2 śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi //
Rām, Ār, 50, 25.2 samādhūtā daśagrīvaṃ punar evābhyavartata //
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 51, 18.2 khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 52, 6.2 utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām //
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 52, 26.1 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
Rām, Ār, 53, 10.1 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
Rām, Ār, 53, 22.1 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
Rām, Ār, 54, 25.1 vacanād eva tās tasya vikṛtā ghoradarśanāḥ /
Rām, Ār, 55, 6.2 tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati //
Rām, Ār, 55, 18.1 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me /
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ār, 56, 18.1 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 3.1 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
Rām, Ār, 57, 6.2 pracoditas tayaivograis tvatsakāśam ihāgataḥ //
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ār, 58, 26.1 naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
Rām, Ār, 59, 8.1 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
Rām, Ār, 59, 16.1 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe /
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 11.2 mātaraṃ caiva vaidehyā vinā tām aham apriyam //
Rām, Ār, 60, 20.2 asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ //
Rām, Ār, 60, 39.2 adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
Rām, Ār, 60, 39.3 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ //
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 7.1 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ /
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ār, 63, 4.2 idam eva janasthānaṃ tvam anveṣitum arhasi //
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Rām, Ār, 65, 10.2 mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam //
Rām, Ār, 65, 22.2 jagrāha sahitāv eva rāghavau pīḍayan balāt //
Rām, Ār, 66, 5.1 tatas tau deśakālajñau khaḍgābhyām eva rāghavau /
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ār, 66, 10.2 asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam //
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 67, 10.2 sakthinī ca śiraś caiva śarīre saṃpraveśitam //
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ār, 69, 7.1 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava /
Rām, Ār, 69, 19.1 teṣām adyāpi tatraiva dṛśyate paricāriṇī /
Rām, Ār, 69, 24.3 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ //
Rām, Ār, 69, 26.2 tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ //
Rām, Ār, 70, 17.2 mataṃgavanam ity eva viśrutaṃ raghunandana //
Rām, Ār, 70, 26.2 jvalatpāvakasaṃkāśā svargam eva jagāma sā //
Rām, Ki, 1, 2.1 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire /
Rām, Ki, 1, 37.2 campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ //
Rām, Ki, 1, 38.1 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ /
Rām, Ki, 1, 39.1 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ /
Rām, Ki, 1, 39.2 mucukundārjunāś caiva dṛśyante girisānuṣu //
Rām, Ki, 1, 40.1 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ /
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Ki, 1, 41.1 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu /
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 2, 25.1 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava /
Rām, Ki, 3, 24.2 tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ //
Rām, Ki, 4, 14.2 ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau //
Rām, Ki, 5, 3.2 dharme nigaditaś caiva pitur nirdeśapālakaḥ //
Rām, Ki, 5, 11.1 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho /
Rām, Ki, 5, 11.1 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho /
Rām, Ki, 5, 16.2 sugrīvo rāghavaś caiva vayasyatvam upāgatau //
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 4.1 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava /
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 8, 38.2 sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam //
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 10, 17.2 niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham //
Rām, Ki, 11, 16.2 himavān abravīd vākyaṃ sva eva śikhare sthitaḥ //
Rām, Ki, 12, 11.1 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam /
Rām, Ki, 12, 24.1 rāghavo 'pi saha bhrātrā saha caiva hanūmatā /
Rām, Ki, 12, 24.2 tad eva vanam āgacchat sugrīvo yatra vānaraḥ //
Rām, Ki, 12, 27.1 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ /
Rām, Ki, 12, 31.1 svareṇa varcasā caiva prekṣitena ca vānara /
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 13, 5.2 prasannāmbuvahāś caiva saritaḥ sāgaraṃgamāḥ //
Rām, Ki, 13, 15.2 gacchann evācacakṣe 'tha sugrīvas tan mahad vanam //
Rām, Ki, 13, 17.2 saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ //
Rām, Ki, 13, 26.2 sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ //
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Rām, Ki, 15, 14.1 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ /
Rām, Ki, 15, 16.2 ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam //
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 15, 22.2 tatra vā sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 16, 15.2 sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ //
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 18, 29.2 vayasyasyopakartavyaṃ dharmam evānupaśyatā //
Rām, Ki, 18, 48.1 sugrīve cāṅgade caiva vidhatsva matim uttamām /
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Rām, Ki, 19, 19.1 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ /
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 22, 1.2 ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ //
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 22, 10.2 bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara //
Rām, Ki, 22, 18.2 jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm //
Rām, Ki, 23, 4.1 sugrīva eva vikrānto vīra sāhasikapriya /
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Rām, Ki, 24, 22.2 āropayata vikrośann aṅgadena sahaiva tu //
Rām, Ki, 24, 23.1 āropya śibikāṃ caiva vālinaṃ gatajīvitam /
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 25, 23.1 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam /
Rām, Ki, 25, 23.1 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam /
Rām, Ki, 25, 32.2 maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ //
Rām, Ki, 26, 19.2 punar evābravīd vākyaṃ saumitrir mitranandanaḥ //
Rām, Ki, 27, 33.2 vairāṇi caiva mārgāś ca salilena samīkṛtāḥ //
Rām, Ki, 27, 40.1 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān /
Rām, Ki, 27, 40.2 praṇate caiva sugrīve na mayā kiṃcid īritam //
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 28, 3.2 prāptavantam abhipretān sarvān eva manorathān //
Rām, Ki, 28, 9.1 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā /
Rām, Ki, 28, 30.3 svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu //
Rām, Ki, 29, 2.2 śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām //
Rām, Ki, 29, 34.2 dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ //
Rām, Ki, 29, 46.1 sāmātyapariṣat krīḍan pānam evopasevate /
Rām, Ki, 29, 49.1 eka eva raṇe vālī śareṇa nihato mayā /
Rām, Ki, 30, 12.1 yathoktakārī vacanam uttaraṃ caiva sottaram /
Rām, Ki, 30, 21.2 krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan //
Rām, Ki, 30, 28.2 buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ //
Rām, Ki, 30, 37.1 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau /
Rām, Ki, 30, 38.1 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ /
Rām, Ki, 31, 5.1 atra tāvad yathābuddhi sarvair eva yathāvidhi /
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 32, 21.1 praviśann eva satataṃ śuśrāva madhurasvaram /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Ki, 35, 8.2 śailaś ca vasudhā caiva bāṇenaikena dāritāḥ //
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 36, 5.2 añjane parvate caiva ye vasanti plavaṃgamāḥ //
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Ki, 36, 25.2 nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate //
Rām, Ki, 37, 1.2 vānarān sāntvayitvā ca sarvān eva vyasarjayat //
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 38, 8.1 etasminn antare caiva rajaḥ samabhivartata /
Rām, Ki, 38, 28.2 ayutena vṛtaś caiva sahasreṇa śatena ca //
Rām, Ki, 38, 32.1 śarabhaḥ kumudo vahnir vānaro rambha eva ca /
Rām, Ki, 39, 13.1 tvam evājñāpaya vibho mama kāryaviniścayam /
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 39, 21.2 māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca //
Rām, Ki, 39, 24.2 karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ //
Rām, Ki, 39, 25.1 ghorā lohamukhāś caiva javanāś caikapādakāḥ /
Rām, Ki, 39, 29.1 suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam /
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 39, 34.2 gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm //
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Ki, 40, 3.1 suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca /
Rām, Ki, 40, 4.1 maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam /
Rām, Ki, 40, 6.1 teṣām agresaraṃ caiva mahad balam asaṅgagam /
Rām, Ki, 40, 10.1 mekhalān utkalāṃś caiva daśārṇanagarāṇy api /
Rām, Ki, 40, 10.2 avantīm abhravantīṃ ca sarvam evānupaśyata //
Rām, Ki, 40, 11.1 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api /
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Ki, 40, 12.2 nadīṃ godāvarīṃ caiva sarvam evānupaśyata //
Rām, Ki, 40, 13.1 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān /
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Ki, 40, 41.2 śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca //
Rām, Ki, 40, 43.1 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ /
Rām, Ki, 41, 5.1 surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca /
Rām, Ki, 41, 7.1 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ /
Rām, Ki, 41, 10.2 marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram //
Rām, Ki, 41, 10.2 marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram //
Rām, Ki, 41, 12.1 sindhusāgarayoś caiva saṃgame tatra parvataḥ /
Rām, Ki, 41, 13.2 timimatsyagajāṃś caiva nīḍāny āropayanti te //
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 41, 42.2 merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ //
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 42, 10.2 prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ //
Rām, Ki, 42, 11.1 kāmbojān yavanāṃś caiva śakān āraṭṭakān api /
Rām, Ki, 42, 11.2 vāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 42, 46.1 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca /
Rām, Ki, 43, 5.2 tad yathā labhyate sītā tattvam evopapādaya //
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 43, 14.2 vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ //
Rām, Ki, 44, 11.2 eka evāhariṣyāmi pātālād api jānakīm //
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 21.2 anyadevāparaṃ ghoraṃ viviśur girigahvaram //
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Ki, 48, 10.2 ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Ki, 49, 3.1 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata //
Rām, Ki, 49, 6.1 maindaś ca dvividaś caiva hanumāñ jāmbavān api /
Rām, Ki, 49, 23.2 kāñcanāni vimānāni rājatāni tathaiva ca //
Rām, Ki, 49, 26.1 kāñcanabhramarāṃś caiva madhūni ca samantataḥ /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 52, 7.2 sarvān eva bilād asmād uddhariṣyāmi vānarān //
Rām, Ki, 52, 23.1 apravṛttau ca sītāyāḥ pāpam eva kariṣyati /
Rām, Ki, 52, 23.2 tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ //
Rām, Ki, 52, 24.3 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ //
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 52, 33.2 yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ //
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Ki, 54, 2.2 vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate //
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Ki, 54, 13.1 abhivādanapūrvaṃ tu rājā kuśalam eva ca /
Rām, Ki, 54, 14.2 mātaraṃ caiva me tārām āśvāsayitum arhatha //
Rām, Ki, 54, 18.1 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam /
Rām, Ki, 55, 20.2 tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham /
Rām, Ki, 56, 1.2 śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ //
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Ki, 57, 24.1 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ /
Rām, Ki, 59, 11.2 jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ //
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 59, 19.2 gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau //
Rām, Ki, 60, 3.1 ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Ki, 61, 3.2 dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama //
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 62, 11.2 tam evādyāvagacchāmi balaṃ pauruṣam eva ca //
Rām, Ki, 62, 11.2 tam evādyāvagacchāmi balaṃ pauruṣam eva ca //
Rām, Ki, 63, 18.1 kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca /
Rām, Ki, 63, 22.1 punar evāṅgadaḥ prāha tān harīn harisattamaḥ /
Rām, Ki, 64, 2.2 maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā //
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Ki, 64, 32.2 tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Ki, 66, 13.2 pravegenaiva mahatā bhīmena plavagarṣabhāḥ //
Rām, Ki, 66, 17.1 carantaṃ ghoram ākāśam utpatiṣyantam eva ca /
Rām, Su, 1, 33.1 saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām /
Rām, Su, 1, 37.2 anenaiva hi vegena gamiṣyāmi surālayam //
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 86.2 asmākam atithiścaiva pūjyaśca plavatāṃ varaḥ //
Rām, Su, 1, 106.2 putrastasyaiva vegena sadṛśaḥ kapikuñjara //
Rām, Su, 1, 114.1 asminn evaṃgate kārye sāgarasya mamaiva ca /
Rām, Su, 1, 124.2 sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ //
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 1, 183.1 dadarśa ca patann eva vividhadrumabhūṣitam /
Rām, Su, 1, 186.1 kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ /
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 2, 29.2 tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām //
Rām, Su, 3, 4.1 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm /
Rām, Su, 3, 16.2 ṛkṣasya ketumālasya mama caiva gatir bhavet //
Rām, Su, 3, 25.2 sopānaninadāṃścaiva bhavaneṣu mahātmanām /
Rām, Su, 3, 26.1 svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ /
Rām, Su, 3, 30.2 dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān /
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 3, 33.2 tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān //
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 5, 14.2 laṅkābharaṇam ityeva so 'manyata mahākapiḥ //
Rām, Su, 5, 18.1 mahodarasya ca tathā virūpākṣasya caiva hi /
Rām, Su, 5, 18.2 vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca /
Rām, Su, 5, 20.2 raśmiketośca bhavanaṃ sūryaśatrostathaiva ca //
Rām, Su, 5, 24.1 karālasya piśācasya śoṇitākṣasya caiva hi /
Rām, Su, 5, 24.2 kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ //
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 5, 35.1 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca /
Rām, Su, 5, 39.1 jāmbūnadamayānyeva śayanānyāsanāni ca /
Rām, Su, 7, 4.1 caturviṣāṇair dviradaistriviṣāṇaistathaiva ca /
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Rām, Su, 7, 55.2 asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā //
Rām, Su, 8, 35.1 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā /
Rām, Su, 8, 40.1 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā /
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Rām, Su, 9, 30.2 snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ /
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 9, 43.2 avekṣamāṇo hanumānnaivāpaśyata jānakīm //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 11, 21.2 praveśaścaiva laṅkāyā rākṣasānāṃ ca darśanam //
Rām, Su, 11, 32.2 śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca //
Rām, Su, 11, 37.2 ikṣvākukulanāśaśca nāśaścaiva vanaukasām //
Rām, Su, 11, 38.1 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ /
Rām, Su, 11, 54.1 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ /
Rām, Su, 11, 65.1 brahmā svayambhūr bhagavān devāścaiva diśantu me /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Su, 11, 66.2 aśvinau ca mahātmānau marutaḥ sarva eva ca //
Rām, Su, 11, 67.1 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 13, 41.2 tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat //
Rām, Su, 13, 44.2 anayaivāpaviddhāni svanavanti mahānti ca //
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 14, 25.2 ekasthahṛdayā nūnaṃ rāmam evānupaśyati //
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 16, 9.2 aśokavanikām eva prāviśat saṃtatadrumām //
Rām, Su, 16, 12.2 maṇḍalāgrān asīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ //
Rām, Su, 16, 13.2 dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā //
Rām, Su, 17, 1.1 tasminn eva tataḥ kāle rājaputrī tvaninditā /
Rām, Su, 17, 2.1 tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam /
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 19, 16.1 aham aupayikī bhāryā tasyaiva vasudhāpateḥ /
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 22, 3.1 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 25.1 acireṇaiva kālena prāpsyāmyeva manoratham /
Rām, Su, 24, 25.1 acireṇaiva kālena prāpsyāmyeva manoratham /
Rām, Su, 24, 26.2 acireṇaiva kālena bhaviṣyati hataprabhā //
Rām, Su, 24, 29.2 śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim //
Rām, Su, 24, 38.1 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ /
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 25, 28.1 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām /
Rām, Su, 25, 36.2 akasmād eva vaidehyā bāhur ekaḥ prakampate //
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 28, 17.1 ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ /
Rām, Su, 28, 19.1 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat /
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 30, 3.2 cireṇa saṃjñāṃ pratilabhya caiva vicintayāmāsa viśālanetrā //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Rām, Su, 30, 6.2 vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi //
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 32, 11.2 tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat //
Rām, Su, 32, 12.2 sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata //
Rām, Su, 32, 15.2 janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ //
Rām, Su, 33, 21.2 anurāgeṇa rūpeṇa guṇaiścaiva tathāvidhaḥ //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 33, 27.2 tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ //
Rām, Su, 33, 37.1 tāni rāmāya dattāni mayaivopahṛtāni ca /
Rām, Su, 33, 75.2 hanūmān iti vikhyāto loke svenaiva karmaṇā /
Rām, Su, 34, 1.1 bhūya eva mahātejā hanūmānmārutātmajaḥ /
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 34, 21.1 kausalyāyāstathā kaccit sumitrāyāstathaiva ca /
Rām, Su, 34, 32.2 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ //
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Rām, Su, 35, 20.1 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ /
Rām, Su, 35, 21.1 athavā mocayiṣyāmi tām adyaiva hi rākṣasāt /
Rām, Su, 35, 24.1 drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam /
Rām, Su, 35, 29.1 yathaivāham iha prāptastathaivāham asaṃśayam /
Rām, Su, 35, 29.1 yathaivāham iha prāptastathaivāham asaṃśayam /
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 51.2 kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum //
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 36, 6.1 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ /
Rām, Su, 36, 8.2 sāmarthyād ātmanaścaiva mayaitat samudāhṛtam //
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 36, 17.1 dārayan sa ca māṃ kākastatraiva parilīyate /
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 36, 44.1 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca /
Rām, Su, 36, 49.1 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat /
Rām, Su, 37, 11.1 matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ /
Rām, Su, 37, 25.1 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane /
Rām, Su, 37, 27.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 37, 45.2 rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt //
Rām, Su, 38, 18.1 sābravīd dattam eveha mayābhijñānam uttamam /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 39, 8.2 tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 9.2 ahir eva aheḥ pādān vijānāti na saṃśayaḥ //
Rām, Su, 40, 10.2 vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam //
Rām, Su, 40, 18.2 athavā kaḥ śramastasya saiva tenābhirakṣitā //
Rām, Su, 42, 4.2 pradiśaśca nabhaścaiva sahasā samapūryata //
Rām, Su, 42, 14.2 tam eva parighaṃ gṛhya bhrāmayāmāsa vegitaḥ //
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 43, 13.2 kecit tasyaiva nādena tatraiva patitā bhuvi //
Rām, Su, 43, 13.2 kecit tasyaiva nādena tatraiva patitā bhuvi //
Rām, Su, 43, 16.2 yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam //
Rām, Su, 43, 16.2 yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam //
Rām, Su, 44, 2.1 sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasam /
Rām, Su, 44, 8.1 tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃcid eva naḥ /
Rām, Su, 44, 8.2 tad eva nātra saṃdehaḥ prasahya parigṛhyatām //
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 45, 39.2 tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 12.2 avaśyam eva boddhavyaṃ kāmyaśca vijayo raṇe //
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Su, 48, 14.2 pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ //
Rām, Su, 49, 14.3 samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ //
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Su, 49, 28.2 phalam asyāpyadharmasya kṣipram eva prapatsyase //
Rām, Su, 51, 12.1 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi /
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 13.3 avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye //
Rām, Su, 51, 19.1 catvareṣu catuṣkeṣu rājamārge tathaiva ca /
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Su, 53, 8.2 ihaiva prāṇasaṃnyāso mamāpi hyatirocate //
Rām, Su, 53, 11.1 mayā khalu tad evedaṃ roṣadoṣāt pradarśitam /
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Su, 53, 26.2 jānakī na ca dagdheti vismayo 'dbhuta eva naḥ //
Rām, Su, 53, 28.2 pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra //
Rām, Su, 54, 3.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Su, 56, 7.1 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ /
Rām, Su, 56, 39.1 bāḍham ityeva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ /
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Su, 56, 53.2 tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ //
Rām, Su, 56, 63.2 yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ //
Rām, Su, 56, 68.1 devagandharvakanyābhir yakṣakanyābhir eva ca /
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 56, 88.1 yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau /
Rām, Su, 56, 103.3 parigheṇaiva tān sarvānnayāmi yamasādanam //
Rām, Su, 56, 104.3 tān ahaṃ saha sainyān vai sarvān evābhyasūdayam //
Rām, Su, 56, 128.2 rākṣasān etad evādya lāṅgūlaṃ dahyatām iti //
Rām, Su, 56, 136.1 dagdhvā laṅkāṃ punaścaiva śaṅkā mām abhyavartata /
Rām, Su, 56, 139.1 rāghavasya prabhāvena bhavatāṃ caiva tejasā /
Rām, Su, 57, 10.1 tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca /
Rām, Su, 57, 14.1 tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā /
Rām, Su, 58, 16.1 etāveva hi saṃkruddhau savājirathakuñjarām /
Rām, Su, 59, 20.2 sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit //
Rām, Su, 60, 18.2 punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ //
Rām, Su, 60, 29.1 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthive /
Rām, Su, 60, 35.1 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca /
Rām, Su, 60, 35.1 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca /
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 61, 10.2 kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate //
Rām, Su, 62, 1.2 rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat //
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 3.1 sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 63, 25.1 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Su, 64, 3.1 yathaiva dhenuḥ sravati snehād vatsasya vatsalā /
Rām, Su, 65, 6.1 vāyasena ca tenaiva satataṃ bādhyamānayā /
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Su, 66, 11.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 66, 13.2 rakṣasā tadbhayād eva tathā nārhati rāghavaḥ //
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 4, 31.1 suṣeṇo jāmbavāṃścaiva ṛkṣair bahubhir āvṛtaḥ /
Rām, Yu, 4, 40.2 śubhāni tava paśyāmi sarvāṇyevārthasiddhaye //
Rām, Yu, 4, 70.1 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha /
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 8, 5.1 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara /
Rām, Yu, 9, 3.2 dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ //
Rām, Yu, 11, 8.2 uttaraṃ tīram āsādya khastha eva vyatiṣṭhata //
Rām, Yu, 11, 9.2 sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ //
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 11, 55.2 balāddhi vivṛṇotyeva bhāvam antargataṃ nṛṇām //
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 14, 5.1 praśamaśca kṣamā caiva ārjavaṃ priyavāditā /
Rām, Yu, 15, 13.2 kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ //
Rām, Yu, 16, 12.2 niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 3.2 pratipradānam adyaiva sītāyāḥ sādhu manyase /
Rām, Yu, 17, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 30.2 rājañ śatasahasrāṇi catvāriṃśat tathaiva ca //
Rām, Yu, 18, 18.2 ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam //
Rām, Yu, 18, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 39.3 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 40.2 ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ //
Rām, Yu, 19, 8.2 sumukho vimukhaścaiva mṛtyuputrau pituḥ samau //
Rām, Yu, 19, 12.2 anivāryagatiścaiva yathā satatagaḥ prabhuḥ //
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 20, 12.3 hatāveva kṛtaghnau tau mayi snehaparāṅmukhau //
Rām, Yu, 21, 12.2 māṃ visṛjya mahātejā laṅkām evābhivartate //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 21.1 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ /
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 22, 43.1 sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ /
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 23, 31.2 ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama //
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 23, 38.2 jagāma rāvaṇasyaiva niryāṇasamanantaram //
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 24, 7.2 vadhaśca puruṣavyāghre tasminn evopapadyate //
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 24, 34.1 rāvaṇaṃ samare hatvā nacirād eva maithili /
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 28, 2.2 suṣeṇaḥ sahadāyādo maindo dvivida eva ca //
Rām, Yu, 28, 7.1 analaḥ śarabhaścaiva saṃpātiḥ praghasastathā /
Rām, Yu, 28, 29.2 tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ //
Rām, Yu, 28, 31.2 rākṣasendrānujaścaiva gulme bhavatu madhyame //
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 28, 34.1 aham eva saha bhrātrā lakṣmaṇena mahaujasā /
Rām, Yu, 29, 8.1 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati /
Rām, Yu, 29, 10.2 hanūmān aṅgado nīlo maindo dvivida eva ca //
Rām, Yu, 29, 11.2 panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ //
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 30, 19.2 ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api //
Rām, Yu, 31, 12.2 abhiyāma javenaiva sarvato haribhir vṛtāḥ //
Rām, Yu, 31, 27.2 dadarśāyudhajālāni tathaiva kavacāni ca //
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 31, 84.2 apare samaroddharṣād dharṣam evopapedire //
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 32, 30.2 bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan //
Rām, Yu, 33, 22.2 pramamātha talenāśu saha tenaiva rakṣasā //
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 34, 1.1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām /
Rām, Yu, 34, 16.2 rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ //
Rām, Yu, 34, 28.2 aṅgadena mahāmāyastatraivāntaradhīyata //
Rām, Yu, 34, 30.1 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ /
Rām, Yu, 35, 7.1 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān /
Rām, Yu, 36, 1.1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ /
Rām, Yu, 36, 9.1 taṃ tu māyāpraticchannaṃ māyayaiva vibhīṣaṇaḥ /
Rām, Yu, 36, 16.1 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām /
Rām, Yu, 37, 15.2 rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe //
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 38, 16.1 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca /
Rām, Yu, 38, 16.2 astraṃ brahmaśiraścaiva rāghavau pratyapadyatām //
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 38, 35.2 dīnā trijaṭayā sītā laṅkām eva praveśitā //
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 39, 14.2 tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ //
Rām, Yu, 39, 17.1 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ /
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 39, 24.2 sāgaraṃ tara sugrīva punastenaiva setunā //
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 41, 31.2 dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ //
Rām, Yu, 42, 15.2 talair evābhidhāvanti vajrasparśasamair harīn //
Rām, Yu, 43, 9.2 tān utpātān acintyaiva nirjagāma raṇājiram //
Rām, Yu, 43, 13.2 harayo rākṣasāścaiva parasparajighāṃsavaḥ //
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 20.1 parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ /
Rām, Yu, 44, 3.1 tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe /
Rām, Yu, 44, 7.2 akampanaśarair bhagnāḥ sarva eva pradudruvuḥ //
Rām, Yu, 44, 18.2 dūrād eva mahābāṇair ardhacandrair vyadārayat //
Rām, Yu, 44, 36.2 cakarṣuśca punastatra saprāṇān eva rākṣasān //
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 45, 40.2 vṛkṣān ārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ //
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Yu, 47, 59.2 ājaghānābhisaṃkruddhastalenaivāmaradviṣam //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 47, 110.2 ṛṣayo vānarāścaiva nedur devāḥ savāsavāḥ //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 48, 13.2 vānarān rājaputrau ca kṣipram eva vadhiṣyati //
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 48, 39.2 mudgarair musalaiścaiva sarvaprāṇasamudyataiḥ //
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 58.2 yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ //
Rām, Yu, 48, 68.1 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam /
Rām, Yu, 48, 74.2 ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ //
Rām, Yu, 48, 75.2 kathaṃ tatraiva niryātu drakṣyase tam ihāgatam //
Rām, Yu, 48, 81.2 madyaṃ bhakṣyāṃśca vividhān kṣipram evopahārayan //
Rām, Yu, 49, 20.2 acireṇaiva kālena śūnyo loko bhaviṣyati //
Rām, Yu, 49, 22.1 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ /
Rām, Yu, 49, 22.2 dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt //
Rām, Yu, 49, 30.1 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ /
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 51, 3.2 nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ //
Rām, Yu, 51, 21.2 bhrukuṭiṃ caiva saṃcakre kruddhaścainam uvāca ha //
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 51, 45.2 rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam /
Rām, Yu, 52, 7.1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam /
Rām, Yu, 52, 8.1 niḥśreyasaphalāveva dharmārthāvitarāvapi /
Rām, Yu, 52, 11.1 ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 53, 41.2 sasāgaravanā caiva vasudhā samakampata //
Rām, Yu, 54, 13.2 sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ //
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Yu, 55, 7.1 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca /
Rām, Yu, 55, 28.2 nāsāpuṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 85.2 mattaḥ śoṇitagandhena svān parāṃścaiva khādati //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 56, 11.1 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 56, 14.1 adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama /
Rām, Yu, 57, 2.1 evam eva mahāvīryo hato nastāta madhyamaḥ /
Rām, Yu, 57, 17.2 kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire //
Rām, Yu, 57, 52.1 vānarān vānarair eva jaghnuste rajanīcarāḥ /
Rām, Yu, 57, 52.2 rākṣasān rākṣasair eva jaghnuste vānarā api //
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 43.1 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram /
Rām, Yu, 59, 38.1 kumudo dvivido maindo nīlaḥ śarabha eva ca /
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 59, 104.2 prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra //
Rām, Yu, 60, 6.2 adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ //
Rām, Yu, 60, 24.1 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ /
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 60, 37.2 jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 33.1 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api /
Rām, Yu, 61, 33.2 sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm //
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 62, 38.1 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 62, 38.2 rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan //
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 64, 8.2 saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha //
Rām, Yu, 65, 3.2 rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau //
Rām, Yu, 65, 7.2 syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat //
Rām, Yu, 65, 17.2 papāta sahasā caiva dhvajastasya ca rakṣasaḥ //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 67, 23.2 tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ //
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 68, 27.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 69, 10.1 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā /
Rām, Yu, 69, 21.1 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca /
Rām, Yu, 70, 16.1 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham /
Rām, Yu, 71, 3.2 vānarāṃścaiva dadṛśe bāṣpaparyākulekṣaṇān //
Rām, Yu, 71, 7.1 hatām indrajitā sītām iha śrutvaiva rāghavaḥ /
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Yu, 71, 12.2 sā draṣṭum api śakyeta naiva cānyena kenacit //
Rām, Yu, 72, 6.2 vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ //
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 72, 19.2 hanūmatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa //
Rām, Yu, 72, 25.1 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ /
Rām, Yu, 72, 30.2 ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam //
Rām, Yu, 73, 6.1 ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ /
Rām, Yu, 73, 11.1 tathaiva sakalair vṛkṣair giriśṛṅgaiśca vānarāḥ /
Rām, Yu, 73, 16.1 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam /
Rām, Yu, 73, 19.1 vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam /
Rām, Yu, 73, 22.1 ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ /
Rām, Yu, 73, 25.2 kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ //
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 76, 29.2 indrajil lakṣmaṇaścaiva parasparajayaiṣiṇau //
Rām, Yu, 77, 14.1 hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyate /
Rām, Yu, 77, 14.2 tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati /
Rām, Yu, 77, 22.2 lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata //
Rām, Yu, 78, 47.1 śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ /
Rām, Yu, 79, 14.2 tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca //
Rām, Yu, 79, 14.2 tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca //
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 80, 24.1 tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ /
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 80, 31.2 kiṃcid eva hataṃ tatra sīteyam iti darśitam //
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 80, 55.1 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm /
Rām, Yu, 81, 17.1 kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ /
Rām, Yu, 81, 24.2 punaḥ paśyanti kākutstham ekam eva mahāhave //
Rām, Yu, 83, 10.2 rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam //
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 87, 20.2 dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram //
Rām, Yu, 87, 36.1 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam /
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Yu, 88, 20.1 aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ /
Rām, Yu, 88, 24.2 prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata //
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 88, 43.2 abravīcca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 18.2 idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ //
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 90, 17.2 rāmam evābhyavartanta vyāditāsyā bhayānakāḥ //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 95, 17.1 gadāśca parighāṃścaiva cakrāṇi musalāni ca /
Rām, Yu, 96, 6.2 parasparasyābhimukhau punar eva ca tasthatuḥ //
Rām, Yu, 96, 21.2 tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ //
Rām, Yu, 96, 24.1 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām /
Rām, Yu, 96, 24.2 na caiva rāvaṇasyānto dṛśyate jīvitakṣaye //
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 98, 17.2 bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ //
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 12.1 yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api /
Rām, Yu, 99, 12.2 praviṣṭo hanumān vīryāt tadaiva vyathitā vayam //
Rām, Yu, 99, 31.3 rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata //
Rām, Yu, 100, 5.2 divyaṃ taṃ ratham āsthāya divam evāruroha saḥ //
Rām, Yu, 100, 9.2 anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam //
Rām, Yu, 100, 18.2 pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā //
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 103, 8.1 yuddhe vikramataścaiva hitaṃ mantrayataśca me /
Rām, Yu, 104, 3.1 praviśantīva gātrāṇi svānyeva janakātmajā /
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Yu, 104, 14.2 laghuneva manuṣyeṇa strītvam eva puraskṛtam //
Rām, Yu, 105, 14.2 ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ //
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 107, 28.2 rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca //
Rām, Yu, 108, 7.1 nīrujānnirvraṇāṃścaiva sampannabalapauruṣān /
Rām, Yu, 108, 7.2 golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada //
Rām, Yu, 108, 11.1 suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca /
Rām, Yu, 108, 11.2 sarva eva sameṣyanti saṃyuktāḥ parayā mudā //
Rām, Yu, 109, 7.1 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm /
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Yu, 110, 8.2 ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat //
Rām, Yu, 112, 10.2 mārīcadarśanaṃ caiva sītonmathanam eva ca //
Rām, Yu, 112, 10.2 mārīcadarśanaṃ caiva sītonmathanam eva ca //
Rām, Yu, 112, 11.1 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā /
Rām, Yu, 112, 12.1 mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca /
Rām, Yu, 112, 16.2 bāḍham ityeva saṃhṛṣṭaḥ śrīmān varam ayācata //
Rām, Yu, 112, 18.2 śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ //
Rām, Yu, 113, 9.1 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā /
Rām, Yu, 113, 22.2 bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam //
Rām, Yu, 115, 18.2 arthaṃ vijñāpayann eva bharataṃ satyavikramam //
Rām, Yu, 115, 31.2 rāmam āsādya muditaḥ punar evābhyavādayat //
Rām, Yu, 115, 34.2 maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje //
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Yu, 116, 17.2 ātmanaiva tadā cakrur manasvinyo manoharam //
Rām, Yu, 116, 18.1 tato rāghavapatnīnāṃ sarvāsām eva śobhanam /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Yu, 116, 57.2 yodhaiś caivābhyaṣiñcaṃs te samprahṛṣṭāḥ sanaigamaiḥ //
Rām, Yu, 116, 63.1 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ /
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 86.2 rāmam evānupaśyanto nābhyahiṃsan parasparam //
Rām, Yu, 116, 89.1 svakarmasu pravartante tuṣṭāḥ svair eva karmabhiḥ /
Rām, Utt, 1, 2.1 kauśiko 'tha yavakrīto raibhyaścyavana eva ca /
Rām, Utt, 2, 8.2 krīḍantyo 'psarasaścaiva taṃ deśam upapedire //
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 2, 14.1 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam /
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 2, 24.2 jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ //
Rām, Utt, 2, 28.2 acireṇaiva kālena sūtā viśravasaṃ sutam //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 31.1 sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api /
Rām, Utt, 4, 16.2 udāvahad ameyātmā svayam eva mahāmatiḥ //
Rām, Utt, 4, 21.1 avaśyam eva dātavyā parasmai seti saṃdhyayā /
Rām, Utt, 4, 28.2 taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam //
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 4, 30.2 sadya upalabdhir garbhasya prasūtiḥ sadya eva ca /
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 5, 13.2 ajeyāḥ śatruhantārastathaiva cirajīvinaḥ /
Rām, Utt, 5, 18.1 gṛhakartā bhavān eva devānāṃ hṛdayepsitam /
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 5, 32.1 vajramuṣṭir virūpākṣo durmukhaścaiva rākṣasaḥ /
Rām, Utt, 5, 32.2 suptaghno yajñakopaśca mattonmattau tathaiva ca /
Rām, Utt, 5, 35.1 prahasto 'kampanaiścaiva vikaṭaḥ kālakārmukaḥ /
Rām, Utt, 5, 36.1 saṃhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ /
Rām, Utt, 5, 36.2 rākā puṣpotkaṭā caiva kaikasī ca śucismitā /
Rām, Utt, 5, 39.1 analaścānilaścaiva haraḥ saṃpātir eva ca /
Rām, Utt, 5, 39.1 analaścānilaścaiva haraḥ saṃpātir eva ca /
Rām, Utt, 6, 10.1 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ /
Rām, Utt, 6, 22.1 amarā ṛṣayaścaiva saṃhatya kila śaṃkaram /
Rām, Utt, 6, 25.2 rākṣasān huṃkṛtenaiva daha pradahatāṃ vara //
Rām, Utt, 6, 36.2 asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati //
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 6, 38.2 devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ //
Rām, Utt, 6, 39.2 udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te /
Rām, Utt, 6, 45.1 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca /
Rām, Utt, 6, 48.2 yantyeva na nivartante mṛtyupāśāvapāśitāḥ //
Rām, Utt, 7, 21.2 dravanti drāvitāścaiva śāyitāśca mahītale //
Rām, Utt, 7, 49.1 keciccaivāsinā chinnāstathānye śaratāḍitāḥ /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Rām, Utt, 8, 15.1 tathaiva raṇaraktastu muṣṭinā vāsavānujam /
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 37.1 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ /
Rām, Utt, 10, 8.1 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata /
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 11, 3.1 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ /
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 13.1 aditiśca ditiścaiva bhaginyau sahite kila /
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 11, 18.2 cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt //
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 12, 17.1 bāḍham ityeva taṃ rāma daśagrīvo 'bhyabhāṣata /
Rām, Utt, 12, 17.2 prajvālya tatra caivāgnim akarot pāṇisaṃgraham //
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 13, 27.2 mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 14, 5.2 anujñātā yayuścaiva yuddhāya dhanadena te //
Rām, Utt, 14, 24.1 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat /
Rām, Utt, 14, 25.2 tato nadīr guhāścaiva viviśur bhayapīḍitāḥ //
Rām, Utt, 15, 1.2 svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati //
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Rām, Utt, 16, 9.2 prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 17, 21.2 vīryeṇa tapasā caiva bhogena ca balena ca /
Rām, Utt, 18, 19.1 rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ /
Rām, Utt, 20, 6.2 hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ //
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 20, 16.2 uvāca kṛtam ityeva vacanaṃ cedam abravīt //
Rām, Utt, 20, 23.2 taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati //
Rām, Utt, 21, 10.2 prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam //
Rām, Utt, 21, 15.2 bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā //
Rām, Utt, 21, 19.2 tam eva samadhāvanta śūlavarṣair daśānanam //
Rām, Utt, 21, 27.2 mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 22.2 namucir virocanaścaiva tāvubhau madhukaiṭabhau //
Rām, Utt, 22, 29.1 darśanād eva yaḥ prāṇān prāṇinām uparudhyati /
Rām, Utt, 22, 41.2 ityuktvā sarathaḥ sāśvastatraivāntaradhīyata //
Rām, Utt, 23, 23.2 putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca //
Rām, Utt, 23, 38.2 paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā /
Rām, Utt, 23, 41.2 raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ //
Rām, Utt, 23, 46.1 āgatastu pathā yena tenaiva vinivṛtya saḥ /
Rām, Utt, 24, 12.2 uditenaiva sūryeṇa tārakā iva nāśitāḥ //
Rām, Utt, 24, 13.2 aho durvṛttam ātmānaṃ svayam eva na budhyate //
Rām, Utt, 24, 15.2 tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 26, 23.1 bāḍham ityeva sā rambhā prāha rāvaṇam uttaram /
Rām, Utt, 27, 3.2 abravīt tatra tān devān sarvān eva samāgatān //
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 27, 16.2 naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 27, 23.2 akampano nikumbhaśca śukaḥ sāraṇa eva ca //
Rām, Utt, 27, 31.2 nānāpraharaṇaiḥ kruddho raṇam evābhyavartata //
Rām, Utt, 27, 36.2 sumālino vasoścaiva samareṣvanivartinoḥ //
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Rām, Utt, 28, 11.2 taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire //
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 30.1 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ /
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Rām, Utt, 28, 36.2 vāhaneṣvavasaktāśca sthitā evāpare raṇe //
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 28, 45.1 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ /
Rām, Utt, 29, 4.1 indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ /
Rām, Utt, 29, 11.2 ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ //
Rām, Utt, 29, 13.2 jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām //
Rām, Utt, 29, 24.1 tataḥ sa devān saṃtyajya śakram evābhyayād drutam /
Rām, Utt, 29, 25.1 sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ /
Rām, Utt, 30, 13.1 sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān /
Rām, Utt, 30, 20.2 ahalyetyeva ca mayā tasyā nāma pravartitam //
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 31, 8.1 tam eva divasaṃ so 'tha haihayādhipatir balī /
Rām, Utt, 31, 36.1 puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 32, 40.2 gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ //
Rām, Utt, 32, 56.1 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ /
Rām, Utt, 32, 69.1 aprāptānyeva tānyāśu asaṃbhrāntastadārjunaḥ /
Rām, Utt, 32, 70.1 tatastair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ /
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 34, 36.1 evam aśrāntavad vīra śīghram eva ca vānara /
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 34, 39.2 sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara //
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 31.2 tam eva divasaṃ rāhur jighṛkṣati divākaram //
Rām, Utt, 35, 43.1 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ /
Rām, Utt, 35, 62.1 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā /
Rām, Utt, 35, 62.2 adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ //
Rām, Utt, 36, 12.1 aham evāsya dāsyāmi paramaṃ varam uttamam /
Rām, Utt, 36, 31.2 pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ //
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 38, 9.1 bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ /
Rām, Utt, 38, 14.1 papuścaiva sugandhīni madhūni vividhāni ca /
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 5.1 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca /
Rām, Utt, 39, 5.1 vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca /
Rām, Utt, 39, 6.2 paśya prītisamāyukto gandhamādanam eva ca //
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 40, 10.1 bāḍham ityeva kākutsthaḥ puṣpakaṃ samapūjayat /
Rām, Utt, 43, 5.1 bāḍham ityeva saumitriḥ śrutvā rāghavaśāsanam /
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 44, 7.2 ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām //
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 44, 12.2 kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām //
Rām, Utt, 45, 12.2 hṛdayaṃ caiva saumitre asvastham iva lakṣaye //
Rām, Utt, 45, 14.2 śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ //
Rām, Utt, 45, 15.1 pure janapade caiva kuśalaṃ prāṇinām api /
Rām, Utt, 46, 2.1 sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ /
Rām, Utt, 46, 11.2 pure janapade caiva tvatkṛte janakātmaje //
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 48, 9.1 āyāntyevāsi vijñātā mayā dharmasamādhinā /
Rām, Utt, 48, 9.2 kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam //
Rām, Utt, 48, 12.2 yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ //
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 49, 13.1 mahārājasamīpe ca mama caiva nararṣabha /
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 52, 9.1 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ /
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 17.2 bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat //
Rām, Utt, 53, 21.1 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham /
Rām, Utt, 54, 2.1 rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te /
Rām, Utt, 54, 4.2 mānuṣāṃścaiva kurute nityam āhāram āhnikam //
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 55, 4.2 adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam //
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Rām, Utt, 56, 1.2 punar evāparaṃ vākyam uvāca raghunandanaḥ //
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //
Rām, Utt, 56, 3.2 anugacchantu śatrughna tathaiva naṭanartakāḥ //
Rām, Utt, 56, 7.2 eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam //
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 57, 1.2 eka evāśu śatrughno jagāma tvaritastadā //
Rām, Utt, 57, 11.1 sa bāla eva saudāso mṛgayām upacakrame /
Rām, Utt, 57, 17.1 evam uktvā tu taṃ rakṣastatraivāntaradhīyata /
Rām, Utt, 57, 33.2 pratilebhe punā rājyaṃ prajāścaivānvapālayat //
Rām, Utt, 58, 1.1 yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat /
Rām, Utt, 58, 1.2 tām eva rātriṃ sītāpi prasūtā dārakadvayam //
Rām, Utt, 58, 4.1 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ /
Rām, Utt, 59, 15.2 punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ //
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 61, 9.1 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 61, 35.2 punar evāgamat tūrṇam ikṣvākukulanandanam //
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 63, 14.2 śatrughno dīnayā vācā bāḍham ityeva cābravīt //
Rām, Utt, 63, 16.2 bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat //
Rām, Utt, 64, 6.2 ahaṃ ca jananī caiva tava śokena putraka //
Rām, Utt, 64, 7.2 kena me duṣkṛtenādya bāla eva mamātmajaḥ /
Rām, Utt, 65, 5.2 mantriṇo naigamāścaiva yathārham anukūlataḥ //
Rām, Utt, 65, 12.1 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani /
Rām, Utt, 65, 16.2 śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ //
Rām, Utt, 65, 20.2 adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha //
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 15.2 āgamaṃ tasya divyasya praṣṭum evopacakrame //
Rām, Utt, 68, 15.2 athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha //
Rām, Utt, 70, 1.2 gauravād vismayāccaiva bhūyaḥ praṣṭuṃ pracakrame //
Rām, Utt, 70, 4.2 vākyaṃ paramatejasvī vaktum evopacakrame //
Rām, Utt, 71, 1.2 asyām evāparaṃ vākyaṃ kathāyām upacakrame //
Rām, Utt, 72, 13.2 ihaiva vasa durmedhe āśrame susamāhitā //
Rām, Utt, 73, 7.2 draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ //
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 73, 19.1 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau /
Rām, Utt, 75, 13.1 yadyasau tapa ātiṣṭhed bhūya eva sureśvara /
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 76, 7.1 eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu /
Rām, Utt, 76, 12.1 dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsam upāgaman /
Rām, Utt, 76, 20.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
Rām, Utt, 77, 5.2 saṃkṣobhaścaiva sattvānām anāvṛṣṭikṛto 'bhavat //
Rām, Utt, 77, 11.2 caturdhā vibhajātmānam ātmanaiva durāsade //
Rām, Utt, 78, 4.2 rājyaṃ caiva naravyāghra putravat paryapālayat //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 15.2 ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana //
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Rām, Utt, 79, 1.2 lakṣmaṇo bharataścaiva śrutvā paramavismitau //
Rām, Utt, 79, 5.1 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī /
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 81, 8.1 teṣāṃ saṃvadatām eva tam āśramam upāgamat /
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 82, 1.2 lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ //
Rām, Utt, 82, 18.2 mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca //
Rām, Utt, 83, 4.1 naimiṣe vasatastasya sarva eva narādhipāḥ /
Rām, Utt, 83, 10.3 tāvad vānararakṣobhir dattam evābhyadṛśyata //
Rām, Utt, 83, 15.1 sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ /
Rām, Utt, 84, 5.2 ṛtvijām agrataścaiva tatra geyaṃ viśeṣataḥ //
Rām, Utt, 85, 7.1 parasparam athocuste sarva eva samaṃ tataḥ /
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 85, 17.1 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ /
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 86, 12.2 ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata //
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Rām, Utt, 87, 4.1 bhārgavaścyavanaścaiva śatānandaśca dharmavit /
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /
Rām, Utt, 87, 7.2 sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 88, 17.1 yajñavāṭagatāś cāpi munayaḥ sarva eva te /
Rām, Utt, 90, 16.1 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca /
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Rām, Utt, 94, 4.1 saṃkṣipya ca purā lokānmāyayā svayam eva hi /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Rām, Utt, 94, 12.2 kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Rām, Utt, 96, 5.2 mantriṇaḥ samupānīya tathaiva ca purodhasaṃ //
Rām, Utt, 96, 6.2 durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca //
Rām, Utt, 97, 3.2 adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Rām, Utt, 97, 18.1 abhiṣiñcanmahātmānāvubhāveva kuśīlavau /
Rām, Utt, 98, 2.2 śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat //
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //
Rām, Utt, 98, 16.2 bāḍham ityeva śatrughnaṃ rāmo vacanam abravīt //
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //
Rām, Utt, 98, 19.1 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ /
Rām, Utt, 99, 9.1 ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ /
Rām, Utt, 99, 17.2 samprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ //
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Rām, Utt, 100, 17.1 yacca tiryaggataṃ kiṃcid rāmam evānucintayat /
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Rām, Utt, 100, 18.0 vānarāśca svakāṃ yonim ṛkṣāścaiva tathā yayuḥ //
Rām, Utt, 100, 19.2 ṛṣibhyo nāgayakṣebhyas tāṃstān eva prapedire //
Rām, Utt, 100, 24.2 tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi //
Saundarānanda
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 9.2 śuśubhe vavṛdhe caiva naraḥ sādhanavāniva //
SaundĀ, 1, 23.2 rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ //
SaundĀ, 1, 44.2 śāntaye vṛddhaye caiva yatra viprānajījapan //
SaundĀ, 1, 50.1 śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ /
SaundĀ, 1, 51.2 sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan //
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
SaundĀ, 1, 58.2 puryo yathā hi śrūyante tathaiva kapilasya tat //
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 2, 16.2 acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca //
SaundĀ, 2, 24.1 kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ /
SaundĀ, 2, 28.1 rakṣaṇāccaiva śauryācca nikhilāṃ gām avīvapat /
SaundĀ, 2, 30.1 apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ /
SaundĀ, 2, 33.2 bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat //
SaundĀ, 2, 34.1 svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam /
SaundĀ, 2, 34.2 prajā nādīdapaccaiva sarvadharmavyavasthayā //
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 2, 38.2 priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat //
SaundĀ, 2, 39.1 tejasā ca tviṣā caiva ripūn dṛptān abībhasat /
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 2, 44.1 tenāpāyi yathākalpaṃ somaśca yaśa eva ca /
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 2, 55.1 tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ /
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 3, 4.2 niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram //
SaundĀ, 3, 10.1 avabudhya caiva paramārthamajaramanukampayā vibhuḥ /
SaundĀ, 3, 32.2 naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata //
SaundĀ, 3, 39.1 akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ /
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 4, 12.2 svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā //
SaundĀ, 4, 16.2 patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva //
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 4, 25.1 avāṅmukho niṣpraṇayaśca tasthau bhrāturgṛhe 'nyasya gṛhe yathaiva /
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
SaundĀ, 5, 14.1 bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva /
SaundĀ, 5, 17.1 ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 5, 34.1 atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam /
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 40.2 āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya //
SaundĀ, 5, 43.2 yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ //
SaundĀ, 5, 49.1 tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva /
SaundĀ, 5, 49.1 tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 5.1 tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta /
SaundĀ, 6, 7.1 tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta /
SaundĀ, 6, 7.2 prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā //
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
SaundĀ, 7, 47.1 yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 8, 3.1 dvividhā samudeti vedanā niyataṃ cetasi deha eva ca /
SaundĀ, 8, 3.2 śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ //
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 8, 16.2 vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañjaram //
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
SaundĀ, 8, 23.1 avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ /
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 8, 30.1 puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum /
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
SaundĀ, 8, 42.2 api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam //
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 7.2 darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ //
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 21.2 praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ //
SaundĀ, 10, 25.1 yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca /
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 11, 3.2 indriyārthavaśādeva babhūva niyatendriyaḥ //
SaundĀ, 11, 6.2 cintayāpsarasāṃ caiva niyamenāyatena ca //
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati vā na vā //
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
SaundĀ, 11, 17.2 marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām //
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 11, 29.1 yathā paśyati madhveva na prapātamavekṣate /
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva vā /
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 11, 51.2 kiṃ punaḥ patatāṃ svargādevānte sukhasevinām //
SaundĀ, 11, 54.2 yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate //
SaundĀ, 12, 18.2 śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ //
SaundĀ, 12, 30.1 yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ /
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 7.1 śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca /
SaundĀ, 13, 16.2 kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye //
SaundĀ, 13, 17.2 ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā //
SaundĀ, 13, 18.2 ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā //
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 13, 23.1 jñānasyopaniṣaccaiva samādhirupadhāryatām /
SaundĀ, 13, 28.2 mitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca //
SaundĀ, 13, 32.2 indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca //
SaundĀ, 13, 34.2 indriyairbādhyamānasya hārdaṃ śārīrameva ca //
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
SaundĀ, 13, 41.2 nimittaṃ tatra na grāhyamanuvyañjanameva ca //
SaundĀ, 13, 51.2 tameva viṣayaṃ paśyan bhūtataḥ parimucyate //
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
SaundĀ, 14, 4.1 ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca /
SaundĀ, 14, 20.1 manodhāraṇayā caiva pariṇāmyātmavānahaḥ /
SaundĀ, 14, 21.1 hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava /
SaundĀ, 14, 23.2 parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca //
SaundĀ, 14, 34.1 yāme tṛtīye cotthāya carannāsīna eva vā /
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
SaundĀ, 15, 13.1 pratipakṣastayorjñeyo maitrī kāruṇyameva ca /
SaundĀ, 15, 17.1 tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca /
SaundĀ, 15, 18.1 yadyadeva prasaktaṃ hi vitarkayati mānavaḥ /
SaundĀ, 15, 22.2 na tvevākuśalaṃ saumya vitarkayitumarhasi //
SaundĀ, 15, 39.1 svayameva yathālikhya rajyeccitrakaraḥ striyam /
SaundĀ, 15, 48.1 ramaṇīyo 'pi deśaḥ san subhikṣaḥ kṣema eva ca /
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 16.1 tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta /
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 16, 20.2 abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi //
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 46.1 yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya /
SaundĀ, 16, 46.2 vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
SaundĀ, 16, 69.1 yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ /
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
SaundĀ, 16, 71.1 anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva /
SaundĀ, 16, 72.2 tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 74.2 tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam //
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
SaundĀ, 16, 78.1 svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ /
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
SaundĀ, 16, 81.2 yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam //
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
SaundĀ, 16, 90.2 pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva //
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 16.2 athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam //
SaundĀ, 17, 17.1 anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi /
SaundĀ, 17, 26.1 āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja /
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
SaundĀ, 17, 28.2 pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva //
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 17, 52.1 dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
SaundĀ, 17, 61.2 vibhīr viśug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse //
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 13.2 muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante //
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 34.2 doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva //
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
SaundĀ, 18, 50.1 idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi /
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
SaundĀ, 18, 55.1 ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām /
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Saṅghabhedavastu
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 17.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ /
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 49.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 60.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 77.1 evam eva te sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny api //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 102.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 104.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 145.0 sattvā ehikās tilakā abhrakaṇṭhās tathaiva ca //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 2, 4.1 bhāvaḥ sāmānyam eva //
VaiśSū, 3, 1, 7.0 anya eva heturityanapadeśaḥ //
VaiśSū, 8, 1, 5.0 sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 16.1 savyahastaṃ bahir jānau apaśyaiva tad antarā /
Vṛddhayamasmṛti, 1, 30.2 prādakṣiṇyā krameṇaiva mandayantrena kārayet //
Yogasūtra
YS, 1, 46.1 tā eva sabījaḥ samādhiḥ //
YS, 2, 6.1 dṛgdarśanaśaktyor ekātmataivāsmitā //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 21.1 tadartha eva dṛśyasyātmā //
YS, 4, 8.1 tatas tadvipākānuguṇānām evābhivyaktir vāsanānām //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 36.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ /
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //
ŚiraUpan, 1, 45.4 ā saptamāt puruṣayugān punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati /
ŚiraUpan, 1, 45.6 tṛtīyaṃ japtvaivam evānupraviśaty oṃ satyam oṃ satyam oṃ satyam /
Śvetāśvataropaniṣad
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 1, 13.1 vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ /
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 2, 14.1 yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhautam /
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 5, 12.1 sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇair vṛṇoti /
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 15.1 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ /
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Abhidharmakośa
AbhidhKo, 1, 7.2 ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ //
AbhidhKo, 1, 9.1 rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca /
AbhidhKo, 1, 13.2 āpastejaśca vāyustu dhātureva tathāpi ca //
AbhidhKo, 1, 14.1 indriyārthāsta eveṣṭā daśāyatanadhātavaḥ /
AbhidhKo, 1, 29.2 rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
AbhidhKo, 1, 36.1 chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam /
AbhidhKo, 1, 47.1 tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam /
AbhidhKo, 2, 5.1 cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca /
AbhidhKo, 2, 15.2 upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau vā //
AbhidhKo, 5, 5.1 catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ /
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
AbhidhKo, 5, 38.1 yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 6.0 manastvarūpitvāt prāptumevāśaktam //
Agnipurāṇa
AgniPur, 1, 15.1 dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha /
AgniPur, 6, 21.2 sambhārair ebhiradyaiva bharato 'trābhiṣecyatām //
AgniPur, 6, 27.2 pitaraṃ caiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ //
AgniPur, 6, 29.1 dattvā dānāni viprebhyo dīnānāthebhya eva saḥ /
AgniPur, 6, 29.2 mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //
AgniPur, 6, 41.1 suptaṃ matvātha kauśalyā suptā śokārtameva sā /
AgniPur, 7, 10.1 triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam /
AgniPur, 8, 12.2 ūcurvṛthā mariṣyāmo jaṭāyurdhanya eva saḥ //
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 10, 25.1 dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi /
AgniPur, 10, 32.1 vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm /
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
AgniPur, 15, 6.1 avināśī harirdevo dhyānibhir dhyeya eva saḥ /
AgniPur, 17, 3.2 vaikārikastaijasaś ca bhūtādiś caiva tāmasaḥ //
AgniPur, 17, 7.1 apa eva sasarjādau tāsu vīryamavāsṛjat /
AgniPur, 18, 15.2 tasmāccaiva samutpannau nipuṇau sūtamāgadhau //
AgniPur, 18, 26.2 tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca //
AgniPur, 18, 28.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
AgniPur, 18, 30.2 dve caiva bahuputrāya dve caivāṅgirase adāt //
AgniPur, 18, 30.2 dve caiva bahuputrāya dve caivāṅgirase adāt //
AgniPur, 18, 35.1 āpo dhruvaṃ ca somaṃ ca dharaś caivānilo 'nalaḥ /
AgniPur, 18, 43.1 tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /
AgniPur, 19, 8.2 hradasya putra āyuṣmān śibir bāskala eva ca //
AgniPur, 19, 13.1 pulomā kālakā caiva vaiśvānarasute ubhe /
AgniPur, 19, 25.2 himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ //
AgniPur, 20, 6.1 prākṛto vaikṛtaś caiva kaumāro navamas tathā /
AgniPur, 20, 18.2 māyā ca vedanā caiva mithunaṃ tvidametayoḥ //
AgniPur, 21, 3.1 pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca /
AgniPur, 248, 13.1 etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ /
AgniPur, 248, 14.1 gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau /
AgniPur, 248, 18.2 dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ //
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
AgniPur, 248, 23.1 vinyāso dhanuś caiva dvādaśāṅgulamantaraṃ /
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
AgniPur, 248, 38.1 aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ //
AgniPur, 249, 3.1 vilakṣyamapi tadbāṇaṃ tatra caiva susaṃsthitaṃ /
AgniPur, 249, 4.1 tenaiva sahitaṃ madhye śaraṃ saṃgṛhya dhārayet /
AgniPur, 249, 16.2 eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ //
AgniPur, 249, 18.1 bhrāntaṃ pracalitaṃ caiva sthiraṃ yacca bhavediti /
AgniPur, 250, 6.1 valgite ca plute caiva tathā pravrajiteṣu ca /
AgniPur, 250, 9.2 ardhahaste same caiva tiryagūrdhvagataṃ tathā //
Amarakośa
AKośa, 1, 24.2 vasudevo 'sya janakaḥ sa evānakadundubhiḥ //
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
AKośa, 1, 46.1 āryā dākṣāyaṇī caiva girijā menakātmajā /
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 98.2 indrāyudhaṃ śakradhanustadeva ṛjurohitam //
AKośa, 1, 108.2 maitrāvaruṇir asyaiva lopāmudrā sadharmiṇī //
AKośa, 1, 111.1 mṛgaśīrṣaṃ mṛgaśirastasmin evāgrahāyaṇī /
AKośa, 1, 160.1 avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca /
AKośa, 1, 161.1 vimarśo bhāvanā caiva vāsanā ca nigadyate /
AKośa, 1, 285.1 puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā /
AKośa, 1, 304.2 svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ //
AKośa, 2, 12.2 deśa evādimāvevam unneyāḥ sikatāvati //
AKośa, 2, 25.2 gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ //
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
AKośa, 2, 52.2 syādetadeva pramadavanamantaḥpurocitam //
AKośa, 2, 115.2 etasyaiva kaliṅgendrayavabhadrayavaṃ phale //
AKośa, 2, 118.2 bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā //
AKośa, 2, 239.1 pumapatye cāṭakairaḥ stryapatye caṭakaiva sā /
AKośa, 2, 241.2 sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ //
AKośa, 2, 268.1 sundarī ramaṇī rāmā kopanā saiva bhāminī /
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
AKośa, 2, 287.2 sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī //
AKośa, 2, 343.2 skandho bhujaśiro'ṃso 'strī sandhī tasyaiva jatruṇī //
AKośa, 2, 371.2 saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ //
AKośa, 2, 619.2 kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 23.1 tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi /
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 46.2 sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī //
AmaruŚ, 1, 49.1 pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī /
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
AmaruŚ, 1, 82.1 kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati /
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 33.1 anupakrama eva syāt sthito 'tyantaviparyaye /
AHS, Sū., 2, 12.1 śītakāle vasante ca mandam eva tato 'nyadā /
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
AHS, Sū., 3, 9.1 dairghyān niśānām etarhi prātar eva bubhukṣitaḥ /
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 3, 28.1 bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam /
AHS, Sū., 3, 44.1 vahninaiva ca mandena teṣv ity anyonyadūṣiṣu /
AHS, Sū., 3, 49.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
AHS, Sū., 5, 10.1 himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ /
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 54.2 alabdhapākam āśveva tayor yasmān nivartate //
AHS, Sū., 5, 80.2 ebhir eva guṇair yukte sauvīrakatuṣodake //
AHS, Sū., 6, 11.1 bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ /
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 6, 45.1 vartako vartikā caiva tittiriḥ krakaraḥ śikhī /
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā //
AHS, Sū., 7, 42.2 bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn //
AHS, Sū., 7, 45.1 bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam /
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 7, 49.1 apathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 7, 63.2 ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt //
AHS, Sū., 8, 5.1 āmenānnena duṣṭena tad evāviśya kurvate /
AHS, Sū., 8, 6.1 adharottaramārgābhyāṃ sahasaivājitātmanaḥ /
AHS, Sū., 8, 11.1 alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam /
AHS, Sū., 8, 28.1 garīyaso bhavel līnād āmād eva vilambikā /
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
AHS, Sū., 9, 16.1 ataś ca viparītatvāt sambhavaty api naiva sā /
AHS, Sū., 9, 17.1 uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca /
AHS, Sū., 9, 23.1 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana /
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 10, 42.1 pañcakeṣv ekam evāmlo madhuraḥ pañca sevate /
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva vā /
AHS, Sū., 11, 22.1 mūtre 'lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā /
AHS, Sū., 11, 29.2 vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ //
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 12, 12.1 tatrastham eva pittānāṃ śeṣāṇām apy anugraham /
AHS, Sū., 12, 15.2 hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā //
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 22.2 cayo vṛddhiḥ svadhāmny eva pradveṣo vṛddhihetuṣu //
AHS, Sū., 12, 32.1 doṣā eva hi sarveṣāṃ rogāṇām ekakāraṇam /
AHS, Sū., 12, 36.1 hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā /
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Sū., 12, 65.1 sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 12, 75.1 trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane /
AHS, Sū., 13, 15.1 caya eva jayed doṣaṃ kupitaṃ tv avirodhayan /
AHS, Sū., 13, 20.2 kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu //
AHS, Sū., 13, 26.1 anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt /
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 14, 7.2 bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca //
AHS, Sū., 14, 14.1 ebhir evāmayair ārtān hīnasthaulyabalādikān /
AHS, Sū., 14, 19.2 rūpaṃ tair eva ca jñeyam atibṛṃhitalaṅghite //
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Sū., 16, 3.1 mādhuryād avidāhitvājjanmādyeva ca śīlanāt /
AHS, Sū., 16, 13.2 niśy eva pitte pavane saṃsarge pittavaty api //
AHS, Sū., 16, 18.2 kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm //
AHS, Sū., 16, 19.1 hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ /
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Sū., 18, 7.2 dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ //
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva vā /
AHS, Sū., 18, 54.1 dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati /
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 20, 36.2 anvāsamātrāvastī ca tadvad eva vinirdiśet //
AHS, Sū., 20, 39.1 tailād rasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān /
AHS, Sū., 21, 11.2 mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt //
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Sū., 23, 14.1 piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā /
AHS, Sū., 23, 21.1 aśmano janma lohasya tata eva ca tīkṣṇatā /
AHS, Sū., 23, 21.2 upaghāto 'pi tenaiva tathā netrasya tejasaḥ //
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 24, 20.2 dhūmapo 'nte tayor eva yogās tatra ca tṛptivat //
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 27, 2.1 lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ /
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 27, 47.2 duṣṭaṃ raktam anudriktam evam eva prasādayet //
AHS, Sū., 27, 50.1 tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram /
AHS, Sū., 28, 13.2 kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca //
AHS, Sū., 28, 21.2 naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam //
AHS, Sū., 28, 22.1 athāharet karaprāpyaṃ kareṇaivetarat punaḥ /
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Sū., 29, 1.4 tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ //
AHS, Sū., 29, 18.1 sakṛd evāharettacca pāke tu sumahatyapi /
AHS, Sū., 29, 27.1 digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām /
AHS, Sū., 29, 28.2 pārśve savye 'pasavye vā nādhastān naiva copari //
AHS, Sū., 29, 56.1 vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam /
AHS, Sū., 29, 61.2 vidadhyāt teṣu teṣveva kośam aṅguliparvasu /
AHS, Sū., 29, 61.5 saṃbādhe 'ṅge tathā dāma śākhāsvevānuvellitam /
AHS, Sū., 29, 64.1 gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye /
AHS, Sū., 29, 65.2 samasthāne ślatho naiva śithilasyāśaye tathā //
AHS, Sū., 30, 17.1 nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet /
AHS, Sū., 30, 23.1 madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu /
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Sū., 30, 38.2 vātapittaharā ceṣṭā sarvaiva śiśirā kriyā //
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Śār., 1, 5.1 ata eva ca śukrasya bāhulyāj jāyate pumān /
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva vā //
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
AHS, Śār., 1, 54.1 śraddhāvighātād garbhasya vikṛtiścyutireva vā /
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 1, 68.1 tata eva picuṃ cāsyā yonau nityaṃ nidhāpayet /
AHS, Śār., 1, 73.1 prāk caiva navamān māsāt sā sūtigṛham āśrayet /
AHS, Śār., 1, 96.1 snehāyogyā tu niḥsneham amum eva vidhiṃ bhajet /
AHS, Śār., 2, 18.1 taireva ca subhikṣāyāḥ kṣobhaṇaṃ yānavāhanaiḥ /
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 3, 32.1 dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ /
AHS, Śār., 3, 47.2 pralāpaśūlaviṇmūtrarodhā maraṇam eva vā //
AHS, Śār., 3, 50.2 saiva dhanvantarimate kalā pittadharāhvayā //
AHS, Śār., 3, 52.2 balavaty abalā tv annam āmam eva vimuñcati //
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
AHS, Śār., 4, 16.1 pṛṣṭhavaṃśorasor madhye tayoreva ca pārśvayoḥ /
AHS, Śār., 5, 10.2 sahasaiva pateyur vā jihvā jihmā visarpiṇī //
AHS, Śār., 5, 22.1 tathaivopacayaglāniraukṣyasnehādi mṛtyave /
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 28.2 bhinnaṃ purīṣaṃ tṛṣṇā ca yathā pretas tathaiva saḥ //
AHS, Śār., 5, 42.1 chāyā vivartate yasya svapne 'pi preta eva saḥ /
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Śār., 5, 58.2 śayanāsanakuḍyāder yo 'sad eva jighṛkṣati //
AHS, Śār., 5, 61.1 vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ /
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Śār., 5, 95.2 sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet //
AHS, Śār., 5, 131.2 riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak //
AHS, Śār., 6, 1.4 ta eva viparītāḥ syur dūtāḥ karmavipattaye //
AHS, Śār., 6, 14.1 tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā /
AHS, Śār., 6, 28.2 vaidyo mariṣyatāṃ veśma praviśann eva paśyati //
AHS, Śār., 6, 60.2 arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate //
AHS, Śār., 6, 64.2 akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ //
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
AHS, Nidānasthāna, 1, 5.1 tad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate /
AHS, Nidānasthāna, 1, 9.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
AHS, Nidānasthāna, 1, 12.2 sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ //
AHS, Nidānasthāna, 2, 23.1 kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva vā /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 49.2 bahireva bahirvege tāpo 'pi ca susādhyatā //
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Nidānasthāna, 3, 12.2 kaṣāyāśca hitās tasya madhurā eva kevalam //
AHS, Nidānasthāna, 3, 15.1 evam evopaśamanaṃ sarvaśo nāsya vidyate /
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
AHS, Nidānasthāna, 5, 21.1 pacyate koṣṭha evānnam annapaktraiva cāsya yat /
AHS, Nidānasthāna, 5, 21.1 pacyate koṣṭha evānnam annapaktraiva cāsya yat /
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 5, 23.2 varjayet sādhayed eva sarveṣvapi tato 'nyathā //
AHS, Nidānasthāna, 5, 37.2 vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 6, 36.2 svayam evopaśāmyanti saṃnyāso nauṣadhair vinā //
AHS, Nidānasthāna, 7, 20.2 etānyeva vivardhante jāteṣu hatanāmasu //
AHS, Nidānasthāna, 7, 34.1 gulmaplīhodarāṣṭhīlāsaṃbhavas tata eva ca /
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 9, 3.1 yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim /
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Nidānasthāna, 9, 18.2 pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā /
AHS, Nidānasthāna, 10, 6.1 sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ /
AHS, Nidānasthāna, 11, 10.2 pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ //
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 19.2 evam eva stanasirā vivṛtāḥ prāpya yoṣitām //
AHS, Nidānasthāna, 11, 49.1 so 'sādhyo raktagulmas tu striyā eva prajāyate /
AHS, Nidānasthāna, 11, 55.1 piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt /
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ //
AHS, Nidānasthāna, 11, 62.2 tūṇī pratūṇī tu bhavet sa evāto viparyaye //
AHS, Nidānasthāna, 12, 33.2 āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ //
AHS, Nidānasthāna, 12, 38.1 vardhayetāṃ tad evāmbu tatsthānād udarāśritau /
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /
AHS, Nidānasthāna, 12, 46.1 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam /
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Nidānasthāna, 13, 20.2 śophapradhānāḥ kathitāḥ sa evāto nigadyate //
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Nidānasthāna, 15, 6.1 caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan /
AHS, Nidānasthāna, 15, 13.1 śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā /
AHS, Nidānasthāna, 15, 20.1 sa eva cāpatānākhyo mukte tu marutā hṛdi /
AHS, Nidānasthāna, 16, 3.2 tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet //
AHS, Nidānasthāna, 16, 3.2 tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet //
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 34.2 kuryāt peyauṣadhaireva rasayūṣādikān api //
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 1, 130.1 kuryād añjanadhūmāṃśca tathaivāgantuje 'pi tān /
AHS, Cikitsitasthāna, 1, 133.1 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet /
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 1, 152.1 ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham /
AHS, Cikitsitasthāna, 2, 41.1 pītvā kaṣāyān payasā bhuñjīta payasaiva ca /
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 73.2 kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 4, 1.4 tulyam eva tadārtaṃ ca pūrvaṃ svedairupācaret //
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ vā manohvāṃ vā śālaniryāsam eva vā //
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 4, 39.2 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ //
AHS, Cikitsitasthāna, 5, 63.2 kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet //
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 11.2 ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān //
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 7, 3.1 samapītena tenaiva sa madyenopaśāmyati /
AHS, Cikitsitasthāna, 7, 7.2 yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān //
AHS, Cikitsitasthāna, 7, 9.2 sātmyatvācca tad evāsya dhātusāmyakaraṃ param //
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair vā svabhāvād eva vā himam /
AHS, Cikitsitasthāna, 7, 35.1 śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi yā prītyai prasannā svarga eva yā /
AHS, Cikitsitasthāna, 7, 65.1 anirdeśyasukhāsvādā svayaṃvedyaiva yā param /
AHS, Cikitsitasthāna, 7, 84.2 ucitenopacāreṇa sarvam evopapādayan //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 94.2 tāvad eva virantavyaṃ madyād ātmavatā sadā //
AHS, Cikitsitasthāna, 7, 100.2 sarvatrāpi viśeṣeṇa pittam evopalakṣayet //
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 30.1 rakte duṣṭe bhiṣak tasmād raktam evāvasecayet /
AHS, Cikitsitasthāna, 8, 31.1 pibaṃs tam eva tenaiva bhuñjāno gudajān jayet /
AHS, Cikitsitasthāna, 8, 31.1 pibaṃs tam eva tenaiva bhuñjāno gudajān jayet /
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 8, 113.1 pāyayitvājadugdhena śālīṃs tenaiva bhojayet /
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 9, 3.1 atīsārāya kalpante teṣūpekṣaiva bheṣajam /
AHS, Cikitsitasthāna, 9, 3.2 bhṛśotkleśapravṛtteṣu svayam eva calātmasu //
AHS, Cikitsitasthāna, 9, 49.2 taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 9, 82.1 pittātīsārī seveta pittalānyeva yaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 87.2 balinyasre 'sram evājaṃ mārgaṃ vā ghṛtabharjitam //
AHS, Cikitsitasthāna, 10, 20.1 abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe /
AHS, Cikitsitasthāna, 10, 68.2 sneham eva paraṃ vidyād durbalānaladīpanam //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 12, 5.1 asaṃśodhyasya tānyeva sarvameheṣu pāyayet /
AHS, Cikitsitasthāna, 12, 34.2 sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ //
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir vā gobhireva saha bhramet //
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 3.2 vidārīvargasiddhena traivṛtenaiva ropayet //
AHS, Cikitsitasthāna, 13, 9.2 nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet //
AHS, Cikitsitasthāna, 13, 19.1 jñātvopanāhayet śūle sthite tatraiva piṇḍite /
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena vā //
AHS, Cikitsitasthāna, 14, 68.2 pibed upari tasyoṣṇaṃ kṣīram eva yathābalam //
AHS, Cikitsitasthāna, 14, 87.1 pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet /
AHS, Cikitsitasthāna, 14, 92.1 tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi vā /
AHS, Cikitsitasthāna, 14, 99.2 gomūtreṇa pibed ekaṃ tena guggulum eva vā //
AHS, Cikitsitasthāna, 14, 112.2 pañcamūlaśṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā //
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā //
AHS, Cikitsitasthāna, 15, 28.1 snehān eva virekārthe durbalebhyo viśeṣataḥ /
AHS, Cikitsitasthāna, 15, 36.2 punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca //
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena vā //
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Cikitsitasthāna, 15, 131.3 bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate //
AHS, Cikitsitasthāna, 16, 8.1 gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet /
AHS, Cikitsitasthāna, 16, 27.1 tān bhakṣayitvānupiben niranno bhukta eva vā /
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 17, 28.2 tailam eraṇḍajaṃ vātaviḍvibandhe tad eva tu //
AHS, Cikitsitasthāna, 18, 1.3 ādāveva visarpeṣu hitaṃ laṅghanarūkṣaṇam /
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ vā paṭolādikam eva vā /
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā //
AHS, Cikitsitasthāna, 18, 18.1 etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ /
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Cikitsitasthāna, 20, 21.2 tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam //
AHS, Cikitsitasthāna, 20, 30.1 sapañcakolalavaṇam asāndraṃ takram eva vā /
AHS, Cikitsitasthāna, 21, 5.1 yatheṣṭam ānāmayituṃ sukham eva hi śakyate /
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 26.1 tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam /
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Cikitsitasthāna, 22, 68.1 prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat /
AHS, Kalpasiddhisthāna, 1, 19.1 evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā /
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā //
AHS, Kalpasiddhisthāna, 2, 39.1 lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet /
AHS, Kalpasiddhisthāna, 2, 42.2 āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ //
AHS, Kalpasiddhisthāna, 2, 42.2 āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ //
AHS, Kalpasiddhisthāna, 3, 8.2 tān eva janayed rogān ayogaḥ sarva eva saḥ //
AHS, Kalpasiddhisthāna, 3, 8.2 tān eva janayed rogān ayogaḥ sarva eva saḥ //
AHS, Kalpasiddhisthāna, 3, 37.1 tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet /
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Kalpasiddhisthāna, 5, 16.1 apānaḥ pavano vastiṃ tam āśvevāpakarṣati /
AHS, Kalpasiddhisthāna, 5, 33.1 tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet /
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe vā datte niḥśeṣa eva vā //
AHS, Kalpasiddhisthāna, 5, 47.1 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā /
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Kalpasiddhisthāna, 6, 25.1 aṅgānuktau tu mūlaṃ syād aprasiddhau tad eva tu /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 32.1 vidhyed daivakṛte chidre sakṛd evarju lāghavāt /
AHS, Utt., 2, 30.1 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat /
AHS, Utt., 2, 30.2 atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī //
AHS, Utt., 2, 31.2 snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 5, 47.2 bastāmbupiṣṭais taireva yojyam añjananāvanam //
AHS, Utt., 6, 55.1 parasparapratidvaṃdvairebhireva śamaṃ nayet /
AHS, Utt., 7, 5.1 kālāntareṇa sa punaścaivam eva viceṣṭate /
AHS, Utt., 7, 8.2 pānaṃ tailasya madyasya tayoreva ca mehanam //
AHS, Utt., 7, 14.1 kaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam /
AHS, Utt., 8, 19.2 kukūṇakaḥ śiśoreva dantotpattinimittajaḥ //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair vā śākaśephālikādijaiḥ //
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 10, 15.1 upekṣitaḥ sirotpāto rājīs tā eva vardhayan /
AHS, Utt., 11, 22.2 kuraṇṭamukulopetair muñced evāhni saptame //
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 11, 54.2 sādhyeṣu sādhanāyālam idam eva ca śīlitam //
AHS, Utt., 12, 14.1 kāce dṛk kācanīlābhā tādṛg eva ca paśyati /
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
AHS, Utt., 13, 43.2 chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa //
AHS, Utt., 13, 53.1 loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān /
AHS, Utt., 13, 61.2 pṛthak pṛthag anenaiva vidhinā kalpayed vasām //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
AHS, Utt., 14, 31.2 ājena tāmram amunā pratanu pradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 16, 1.3 prāgrūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣanāvanam /
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 16, 42.1 mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ /
AHS, Utt., 17, 20.1 sukumāre cirotsargāt sahasaiva pravardhite /
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā /
AHS, Utt., 19, 9.2 sarva eva pratiśyāyā duṣṭatāṃ yāntyupekṣitāḥ //
AHS, Utt., 21, 35.2 tādṛg evopajihvastu jihvāyā upari sthitaḥ //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 21, 64.1 pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ /
AHS, Utt., 22, 4.1 yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam /
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 22.1 gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam /
AHS, Utt., 22, 61.2 upācared evam eva pratyākhyāyāsrasaṃbhavām //
AHS, Utt., 22, 95.1 kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva /
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 23, 20.2 śirasyeva ca vakṣyante kapāle vyādhayo nava //
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 26, 41.2 kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati //
AHS, Utt., 26, 52.1 tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu /
AHS, Utt., 27, 5.2 bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam //
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 27, 37.1 punarapi pītapayaskāṃstān pūrvavad eva śoṣitān bāḍham /
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 28, 26.1 agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
AHS, Utt., 29, 28.1 nāḍyekānṛjuranyeṣāṃ saivānekagatir gatiḥ /
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 17.2 apakvān eva voddhṛtya kṣārāgnibhyām upācaret //
AHS, Utt., 31, 10.1 sā viddhā vātapittābhyāṃ tābhyām eva ca gardabhī /
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
AHS, Utt., 33, 31.2 saivāticaraṇā śophasaṃyuktātivyavāyataḥ //
AHS, Utt., 34, 9.1 tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam /
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 17.1 ayam eva prayojyaḥ syād avapāṭyām api kramaḥ /
AHS, Utt., 34, 41.1 evam eva payaḥsarpir jīvanīyopasādhitam /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
AHS, Utt., 36, 7.2 catuṣpād vyantarān vidyād eteṣām eva saṃkarāt //
AHS, Utt., 36, 40.2 daṣṭamātro daśed āśu tam eva pavanāśinam //
AHS, Utt., 36, 47.2 aṅgaṃ sahaiva daṃśena lepayed agadair muhuḥ //
AHS, Utt., 36, 75.1 dvitīye vamanaṃ kṛtvā tadvad evāgadaṃ pibet /
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 37, 14.2 uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ //
AHS, Utt., 37, 16.1 yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet /
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
AHS, Utt., 37, 81.1 snehakāryam aśeṣaṃ ca sarpiṣaiva samācaret /
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
AHS, Utt., 38, 26.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva vā //
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 39, 92.1 tad eva khadirakvāthe triguṇe sādhu sādhitam /
AHS, Utt., 39, 94.1 sarpirmadhuyutaṃ pītaṃ tad eva khadirād vinā /
AHS, Utt., 39, 95.1 tad eva nasye pañcāśad divasān upayojitam /
AHS, Utt., 39, 99.1 vardhayet payasā sārdhaṃ tathaivāpanayet punaḥ /
AHS, Utt., 39, 105.2 lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ //
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 117.2 tatkāla eva vā yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 153.2 śīlayatsu puruṣeṣu jarattā svāgatāpi vinivartata eva //
AHS, Utt., 39, 155.2 kālānusāryāgurucandanānāṃ vadanti paunarnavam eva kalpam //
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 39, 174.1 bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā /
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 64.2 jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt //
AHS, Utt., 40, 72.2 śāstrād eva gataṃ siddhiṃ jvare laṅghanabṛṃhaṇam //
AHS, Utt., 40, 80.2 tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.6 evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti //
ASaṃ, 1, 12, 8.1 anauṣadhaṃ punardvividhameva /
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 3.2 satyeva vipakṣaśīlane'niṣṭakarmakṣayāddaivikānām /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 4.3 anupakramyamāṇastu sarva eva prāyaśo bhanaktyakāṇḍe /
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
ASaṃ, 1, 22, 5.7 doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
ASaṃ, 1, 22, 5.10 asaṃkhyeyatvācca doṣaliṅgaireva rogānupakramaṃ ca vibhajet //
ASaṃ, 1, 22, 6.1 doṣā eva hi sarvarogaikakāraṇam /
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
ASaṃ, 1, 22, 6.3 yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 8.3 alpaśo naiva vā pravṛttirayogaḥ /
ASaṃ, 1, 22, 10.2 sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam /
ASaṃ, 1, 22, 12.7 tān yathāyathameva vakṣyamāṇān upalakṣayet /
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
ASaṃ, 1, 23, 2.1 bheṣajamavacārayan prāgeva tāvadāturaṃ parīkṣeta /
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 31.2 malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate //
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 58.2 āvarjitālikulaṃkṛtir mūrchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum //
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 1, 7.1 kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva /
BoCA, 1, 7.2 yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān //
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 1, 12.1 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 15.2 bodhipraṇidhicittaṃ ca bodhiprasthānameva ca //
BoCA, 1, 20.2 hīnādhimuktisattvārthaṃ svayameva tathāgataḥ //
BoCA, 1, 24.1 teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ /
BoCA, 1, 28.1 duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
BoCA, 1, 28.2 sukhecchayaiva sammohāt svasukhaṃ ghnanti śatruvat //
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 28.1 anādimati saṃsāre janmanyatraiva vā punaḥ /
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //
BoCA, 2, 38.1 ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
BoCA, 2, 41.2 mayaivaikena soḍhavyā marmacchedādivedanā //
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
BoCA, 2, 48.1 adyaiva śaraṇaṃ yāmi jagannāthān mahābalān /
BoCA, 2, 53.1 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
BoCA, 2, 59.1 adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 2, 64.2 prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyameva ca //
BoCA, 3, 7.1 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
BoCA, 3, 7.2 tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ //
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 3, 17.2 pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca //
BoCA, 3, 23.2 tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam //
BoCA, 4, 7.1 vetti sarvajña evaitāmacintyāṃ karmaṇo gatim /
BoCA, 4, 7.2 yadbodhicittatyāge'pi mocayatyeva tānnarān //
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 4, 15.1 kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā /
BoCA, 4, 17.2 alabhyamāne mānuṣye pāpameva kutaḥ śubham //
BoCA, 4, 20.1 ata evāha bhagavānmānuṣamatidurlabham /
BoCA, 4, 22.1 na ca tanmātramevāsau vedayitvā vimucyate /
BoCA, 4, 22.2 yasyāttad vedayann eva pāpamanyatprasūyate //
BoCA, 4, 26.2 jānann api ca nīye 'haṃ tāneva narakānpunaḥ //
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 4, 39.1 akāraṇenaiva ripukṣatāni gātreṣv alaṃkāravadudvahanti /
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 5, 6.2 cittādeva bhavantīti kathitaṃ tattvavādinā //
BoCA, 5, 10.2 dānapāramitā proktā tasmāt sā cittameva tu //
BoCA, 5, 16.2 anyacittena mandena vṛthaivetyāha sarvavit //
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 5, 43.2 tadeva tāvan niṣpādyaṃ tadgatenāntarātmanā //
BoCA, 5, 50.1 yadātmotkarṣaṇābhāsaṃ parapaṃsanam eva ca /
BoCA, 5, 52.1 parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 80.2 etāneva samāśritya buddhatvaṃ me bhaviṣyati //
BoCA, 5, 81.1 sātatyābhiniveśotthaṃ pratipakṣotthameva ca /
BoCA, 5, 86.2 evameva hi sattvānām āśāmāśu prapūrayet //
BoCA, 5, 94.2 samastenaiva hastena mārgamapyevamādiśet //
BoCA, 5, 99.2 tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ //
BoCA, 5, 101.2 sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet //
BoCA, 5, 107.1 yato nivāryate yatra yadeva ca niyujyate /
BoCA, 5, 108.1 etadeva samāsena samprajanyasya lakṣaṇam /
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 6, 10.1 yadyastyeva pratīkāro daurmanasyena tatra kim /
BoCA, 6, 12.2 duḥkhenaiva ca niḥsāraś cetas tasmād dṛḍhībhava //
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 6, 34.1 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
BoCA, 6, 42.1 mayāpi pūrvaṃ sattvānāmīdṛśyeva vyathā kṛtā /
BoCA, 6, 42.2 tasmānme yuktamevaitatsattvopadravakāriṇaḥ //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 47.1 matkarmacoditā eva jātā mayyapakāriṇaḥ /
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 49.1 ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
BoCA, 6, 55.2 naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam //
BoCA, 6, 56.1 varamadyaiva me mṛtyurna mithyājīvitaṃ ciram /
BoCA, 6, 56.2 yasmāc ciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me //
BoCA, 6, 58.2 saivopamā mṛtyukāle cirajīvyalpajīvinoḥ //
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 6, 73.1 yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
BoCA, 6, 74.1 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
BoCA, 6, 75.2 jagadduḥkhahare duḥkhe prītirevātra yujyate //
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 95.2 tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ //
BoCA, 6, 96.1 tatsukhena sukhitvaṃ cetsarvatraiva mamāstu tat /
BoCA, 6, 103.2 mayaivātra kṛto vighnaḥ puṇyahetāv upasthite //
BoCA, 6, 104.2 sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate //
BoCA, 6, 111.1 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
BoCA, 6, 111.2 sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā //
BoCA, 6, 115.1 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
BoCA, 6, 115.2 buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat //
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 6, 126.2 dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra //
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 6, 128.2 vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ //
BoCA, 6, 129.1 yasmān naiva sa ekākī tasya rājabalaṃ balam /
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
BoCA, 7, 5.1 svayūthyān māryamāṇāṃs tvaṃ krameṇaiva na paśyasi /
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 16.2 parātmasamatā caiva parātmaparivartanam //
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 7, 29.2 bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ //
BoCA, 7, 42.1 manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
BoCA, 7, 42.2 tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate //
BoCA, 7, 43.1 pāpakārisukhecchā tu yatra yatraiva gacchati /
BoCA, 7, 43.2 tatra tatraiva tatpāpairduḥkhaśastrairvihanyate //
BoCA, 7, 49.2 mayaivaikena kartavyamityeṣā karmamānitā //
BoCA, 7, 59.1 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
BoCA, 7, 62.1 yadevāpadyate karma tatkarmavyasanī bhavet /
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
BoCA, 7, 75.1 yathaiva tūlakaṃ vāyorgamanāgamane vaśam /
BoCA, 8, 19.2 svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām //
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 8, 21.2 māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ //
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
BoCA, 8, 31.1 ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
BoCA, 8, 33.1 eka utpadyate janturmriyate caika eva hi /
BoCA, 8, 35.2 āśocyamāno lokena tāvadeva vanaṃ vrajet //
BoCA, 8, 36.1 asaṃstavāvirodhābhyāmeka eva śarīrakaḥ /
BoCA, 8, 36.2 pūrvameva mṛto loke mriyamāṇo na śocati //
BoCA, 8, 42.2 yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ //
BoCA, 8, 43.1 tānyevāsthīni nānyāni svādhīnānyamamāni ca /
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 64.2 kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ //
BoCA, 8, 65.1 kāye nyasto'pyasau gandhaścandanādeva nānyataḥ /
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 8, 98.2 anya eva mṛto yasmādanya eva prajāyate //
BoCA, 8, 98.2 anya eva mṛto yasmādanya eva prajāyate //
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 102.1 asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ /
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 105.2 utpādyameva tadduḥkhaṃ sadayena parātmanoḥ //
BoCA, 8, 108.2 tair eva nanu paryāptaṃ mokṣeṇārasikena kim //
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 8, 116.2 ātmānaṃ bhojayitvaiva phalāśā na ca jāyate //
BoCA, 8, 119.2 yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ //
BoCA, 8, 119.2 yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ //
BoCA, 8, 120.1 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
BoCA, 8, 127.1 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
BoCA, 8, 127.2 tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ //
BoCA, 8, 134.1 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 146.1 durgativyāḍavaktrasthenaivāsya karuṇā jane /
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 8, 162.1 anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake /
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 8, 182.2 sa eva cen na jānāti śramaḥ kasya kṛtena me //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 16.2 cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ //
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
BoCA, 9, 21.1 nīlameva hi ko nīlaṃ kuryādātmānamātmanā /
BoCA, 9, 25.2 siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet //
BoCA, 9, 26.1 yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate /
BoCA, 9, 39.2 tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca //
BoCA, 9, 45.1 śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā /
BoCA, 9, 54.2 tasmān nirvicikitsena bhāvanīyaiva śūnyatā //
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 66.1 tadevānyena rūpeṇa naṭavat so 'pyaśāśvataḥ /
BoCA, 9, 66.2 sa evānyasvabhāvaścedapūrveyaṃ tadekatā //
BoCA, 9, 69.1 acetanaśca naivāhamacaitanyātpaṭādivat /
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 112.1 yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
BoCA, 9, 115.1 aṅkuro jāyate bījādbījaṃ tenaiva sūcyate /
BoCA, 9, 120.2 laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ //
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 133.2 tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham //
BoCA, 9, 137.1 paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām /
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
BoCA, 10, 33.1 aprameyāyuṣaścaiva sarvasattvā bhavantu te /
BoCA, 10, 53.2 tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ //
BoCA, 10, 54.2 yadācarati mañjuśrīḥ saiva caryā bhavenmama //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 1, 41.2 guruśokasahāyena sahasaivābhyabhūyata //
BKŚS, 1, 47.2 na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti //
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 66.2 pālakenābravīt taṃ ca sthita eva sthitaṃ sthitam //
BKŚS, 1, 81.2 parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ //
BKŚS, 1, 87.2 nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram //
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 2, 63.2 tenāpi nayanoddhāraṃ naiva nigraham arhati //
BKŚS, 2, 65.2 lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ //
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 2, 71.2 rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ //
BKŚS, 2, 75.2 bhavadīyo bhavān eva sarvathā śrūyatām idam //
BKŚS, 2, 82.1 tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi /
BKŚS, 2, 84.2 siṃhāsanatalād eva kandukaḥ kṛṣyatām iti //
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 3, 6.2 dolāyamānahṛdayo dolām eva vyacintayat //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 3, 33.1 dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ /
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 3, 48.2 ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā //
BKŚS, 3, 71.1 prasuptām eva dayitām āropya śibikāṃ niśi /
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 3, 117.2 yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata //
BKŚS, 3, 118.2 pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām //
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 4, 10.1 iti cintitamātraiva purastāc cakravartinaḥ /
BKŚS, 4, 17.2 kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā //
BKŚS, 4, 23.1 jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram /
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 29.1 sā dūrād eva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā /
BKŚS, 4, 33.2 avipannā gṛhān eva śrūyante punar āgatāḥ //
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 80.1 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā /
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 116.2 varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām //
BKŚS, 4, 121.1 amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ /
BKŚS, 5, 9.1 asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ /
BKŚS, 5, 25.2 śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā //
BKŚS, 5, 26.2 vadati kṣaṇam atraiva sthīyatām iti devatā //
BKŚS, 5, 53.1 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā /
BKŚS, 5, 82.2 pauram antaḥpuraṃ caiva dānādibhir amānayat //
BKŚS, 5, 84.2 giriṣṭhaḥ pañjarastho vā mugdhas tatraiva tatra saḥ //
BKŚS, 5, 125.2 mām ādāya nimagnās te tasyaiva saraso 'mbhasi //
BKŚS, 5, 135.1 tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam /
BKŚS, 5, 157.2 adhunaivāgataḥ svargād gāhate nalinīm iti //
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 195.2 asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti //
BKŚS, 5, 218.1 adyaiva ca dinaṃ bhadram ato ratnāvalīkaraḥ /
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 5, 247.2 nivṛttamātrais tair eva mahyam āveditaṃ yathā //
BKŚS, 5, 248.1 ārabhya prathamād eva prayāṇād eṣa viśvilaḥ /
BKŚS, 5, 253.2 dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam //
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 5, 316.2 pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ //
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 6, 7.1 vāhanena nareṇaiva kubero naravāhanaḥ /
BKŚS, 6, 13.2 aham eva sa te caite sarve hariśikhādayaḥ //
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 6, 16.1 avratair eva cāsmābhir abhyastāḥ sakalāḥ kalāḥ /
BKŚS, 6, 25.2 mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat //
BKŚS, 6, 31.2 prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva //
BKŚS, 7, 2.2 apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ //
BKŚS, 7, 4.2 kaliṅgasenayā rājā dūrād eva namaskṛtaḥ //
BKŚS, 7, 17.2 yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām //
BKŚS, 7, 68.1 śrutam evāryaputreṇa proṣite jagatīpatau /
BKŚS, 8, 23.2 nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam //
BKŚS, 8, 47.2 samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ //
BKŚS, 8, 48.2 tūṇam āyāti tasyaiva vitta taṃ cakravartinam //
BKŚS, 9, 9.1 asau hariśikhenoktaḥ sarvam eva bhavādṛśām /
BKŚS, 9, 18.2 bhaveyur iti tenoktaṃ tataḥ syād eva vālukā //
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
BKŚS, 9, 36.1 idānīm eva tau yātau padavī dṛśyatām iyam /
BKŚS, 9, 45.1 dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ /
BKŚS, 9, 98.2 anāmantryaiva māṃ nīco nīcair utthāya yātavān //
BKŚS, 10, 9.1 bhūmimitrahiraṇyānāṃ mitram evātiricyate /
BKŚS, 10, 18.1 api bālabalīvarda satyam evāsi gomukhaḥ /
BKŚS, 10, 44.2 upacāro bhaved eṣa satyam evety acintayam //
BKŚS, 10, 63.2 tādṛśān eva puruṣān sevamānāḥ parāṅmukhān //
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 10, 116.2 apramattā hi jīvanti mṛtā eva pramādinaḥ //
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 10, 154.1 tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām /
BKŚS, 10, 154.2 upāgacchaṃ muhūrtāc ca tām evāryasutāgatā //
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 10, 170.1 atha vā paśya tām eva paśyatām eva pīḍyate /
BKŚS, 10, 170.1 atha vā paśya tām eva paśyatām eva pīḍyate /
BKŚS, 10, 184.2 tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau //
BKŚS, 10, 189.2 tataḥ kālāt prabhṛty eva bharatena pravartitaḥ //
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 10, 204.2 tasyās tā eva nighnanti nidrām iti na badhyate //
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 10, 230.1 taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata /
BKŚS, 10, 235.1 sa eva sahacāritvād āneṣyati nṛpātmajam /
BKŚS, 10, 243.1 svayam eva tato gatvā devī vijñāpitā mayā /
BKŚS, 10, 245.1 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ /
BKŚS, 10, 245.2 rājahaṃso hi nalinīṃ svayam evopasarpati //
BKŚS, 10, 256.1 athavā tiṣṭha tāvat tvam aham evānayāmi tam /
BKŚS, 10, 258.1 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me /
BKŚS, 10, 267.1 tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā /
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 34.2 tam eva paśyatānena vācālena guṇīkṛtam //
BKŚS, 11, 42.2 kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ //
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 11, 71.2 kṛtaṃ tathaiva ca mayā vanditena ca vanditā //
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 72.2 tad evānukaromi sma nartanācāryaśiṣyavat //
BKŚS, 11, 74.1 tato 'ham anapekṣyaiva tatkṛtānukṛtakramam /
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 11, 76.1 prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 11, 90.1 ity asminn eva samaye prāptā hariśikhādayaḥ /
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 11, 99.2 tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā //
BKŚS, 11, 102.2 mātur evānayan mūlaṃ prāviśāma tataḥ purīm //
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 8.1 yathaiva gomukhenāsau svam āvāsaṃ praveśitā /
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 12, 13.2 ekām eva mayā labdhāṃ sutāṃ durlabhikām iti //
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 12, 19.1 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim /
BKŚS, 12, 23.1 tataḥ samutpatann eva śokaḥ krodhena māmakaḥ /
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 13, 15.2 yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ //
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 35.1 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk /
BKŚS, 13, 43.2 yāvad anyaiva sā kāpi nārīrūpaiva candrikā //
BKŚS, 13, 43.2 yāvad anyaiva sā kāpi nārīrūpaiva candrikā //
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 52.2 jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva //
BKŚS, 14, 1.1 tatas tām abravaṃ bhīru tvam eva hi mama priyā /
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 14, 18.2 pālitair hi mṛgendro 'pi kānanair eva pālyate //
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 14, 21.1 adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā /
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 44.2 bhrātaras tu dviṣanty eva bhrātṝn ekodarān api //
BKŚS, 14, 55.1 tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate /
BKŚS, 14, 55.2 tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ //
BKŚS, 14, 72.1 etasminn eva vṛttānte vegavantam upāgatam /
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 14, 90.2 api notsahate draṣṭuṃ kuta eva niṣevitum //
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 11.2 idānīm eva devībhyāṃ devo vijñāpito yathā //
BKŚS, 15, 14.2 mamāpi hi manasy āsīd ayam eva manorathaḥ //
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 15, 23.1 mātā jāmātṛkasyaiva mahākārmaṇakārikā /
BKŚS, 15, 61.2 sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ //
BKŚS, 15, 62.2 sa tayā sā ca tenaiva pānam āsevatām iti //
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 15, 81.2 taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ //
BKŚS, 15, 82.2 tayānantaram evāsau sukṛtī samprayujyate //
BKŚS, 15, 83.1 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ /
BKŚS, 15, 86.1 sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ /
BKŚS, 15, 96.2 hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā //
BKŚS, 15, 101.2 utpannau sakalāv eva śarīraśakaladvayāt //
BKŚS, 15, 104.1 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ /
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 133.1 tritas tu ghaṭam ālokya rajjvaiva saha pātitam /
BKŚS, 15, 134.2 māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 15, 142.2 tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ //
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 16, 2.2 na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā //
BKŚS, 16, 17.2 praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ //
BKŚS, 16, 23.2 mām upāveśayat prītas tasminn eva śilāsane //
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 16, 91.2 kalyā gandharvadattā vā sva eva kriyatām iti //
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 17, 1.2 samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām //
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 17, 51.2 apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva //
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 17, 59.1 maṇihāṭakadantādyair aṅgais tair eva kalpitam /
BKŚS, 17, 62.2 samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api //
BKŚS, 17, 66.2 tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari //
BKŚS, 17, 70.2 tayā svedajalenaiva dhautaḥ ślathaśarīrayā //
BKŚS, 17, 89.1 etāvataiva dattasya tat tādṛṅmlānam ānanam /
BKŚS, 17, 95.1 yakṣīkāmukaśabdo 'pi śabda evāsya kevalam /
BKŚS, 17, 111.2 are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ //
BKŚS, 17, 118.2 tad asaṃpādayann eva jāyate doṣavān asau //
BKŚS, 17, 120.2 smayamāno vilakṣyatvāt svam evābhajatāsanam //
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
BKŚS, 17, 175.2 te ca svā caiva nṛpater ity uktaṃ manunā yataḥ //
BKŚS, 17, 176.2 yasmād akhaṇḍitājñena dāpitā guruṇaiva me //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 4.1 āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ /
BKŚS, 18, 12.2 svadārān eva savrīḍaḥ paradārān amanyata //
BKŚS, 18, 14.2 aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ //
BKŚS, 18, 18.1 dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam /
BKŚS, 18, 22.1 mayā tu sa vihasyoktas tuccha eva prayojane /
BKŚS, 18, 24.1 rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate /
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 18, 77.1 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ /
BKŚS, 18, 96.2 samāhvāyyāvadat putra mitravarmāham eva te //
BKŚS, 18, 100.2 anya evāyam āyātaḥ kuṭumbabharadāruṇam //
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 107.2 doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham //
BKŚS, 18, 109.1 mayaiva ca saha snātā niruptasalilāñjaliḥ /
BKŚS, 18, 114.1 athavā gaṅgadattaiva kṣetraṃ dānasya pūjitam /
BKŚS, 18, 131.1 śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ /
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 139.1 tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ /
BKŚS, 18, 144.1 jīvaty eva mṛtā tāta mātā mitravatī tava /
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 191.1 tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 208.1 tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ /
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 18, 240.2 svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ //
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
BKŚS, 18, 249.1 sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ /
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 286.2 sāgareṇa nirastā ca mandabhāgyāham eva sā //
BKŚS, 18, 291.1 sānudāso 'ham eveti yady asyai kathayāmy aham /
BKŚS, 18, 291.2 anyad eva kim apy eṣā mayi saṃbhāvayiṣyati //
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 18, 297.1 sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam /
BKŚS, 18, 317.1 yuktam āheti nirdhārya tathaiva kṛtavān aham /
BKŚS, 18, 336.1 mām upāhūyamānaiva sā prasāritapāṇikā /
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 377.2 sadaiva me manasy āsīd ayam eva manorathaḥ //
BKŚS, 18, 386.2 dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat //
BKŚS, 18, 390.2 prakṣipyate sa tatraiva sakuṭumbo raṭann iti //
BKŚS, 18, 407.1 mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau /
BKŚS, 18, 415.2 sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti //
BKŚS, 18, 436.2 hemagardhagrahagrastais tathaiva tad anuṣṭhitam //
BKŚS, 18, 438.1 vayam evācalāgraṃ tad āruhya paridevya ca /
BKŚS, 18, 438.2 nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām //
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 18, 456.2 anenaiva nivarteran pathā pānthāḥ kadācana //
BKŚS, 18, 472.1 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ /
BKŚS, 18, 473.2 dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat //
BKŚS, 18, 482.2 pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā //
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 18, 493.1 tasmād alaṃ suvarṇena prāṇair evāthavā kṛtam /
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 18, 497.1 mayā tu pratyabhijñāya tasyaivājasya carma tat /
BKŚS, 18, 502.2 niraṃśatvān nirāṃśaso mām evāchettum aihata //
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 535.2 suvarṇaprāptaye prāptā yā vipat saṃpad eva sā //
BKŚS, 18, 554.2 jagato 'pi varas tasmād bhavān evāstu no varaḥ //
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 18, 561.2 nāmnā gandharvadatteti vitta mām eva tām iti //
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
BKŚS, 18, 569.1 aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te /
BKŚS, 18, 572.2 sa tathaiva yatas tasmād asmākam iyam ātmajā //
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 594.2 dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam //
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
BKŚS, 18, 601.2 daridravāṭakād ambā svam evānīyatāṃ gṛham //
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 18, 628.2 tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm //
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 18, 641.1 gaṅgadattā ca tair eva yojitā bhavatā saha /
BKŚS, 18, 641.2 tayā tathā kṛtaś cāsi yathā vettha tvam eva tat //
BKŚS, 18, 642.2 jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ //
BKŚS, 18, 643.2 tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ //
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 18, 653.2 prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik //
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 18, 688.2 saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā //
BKŚS, 19, 6.1 mamāsīd iyam evātra sadoṣā kulamāninī /
BKŚS, 19, 9.1 svayam eva ca tat tasya kapālam apatat karāt /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 23.1 āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ /
BKŚS, 19, 35.2 iyam eva tatas tanvī kṣiptakuṅkumagauratā //
BKŚS, 19, 36.1 sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt /
BKŚS, 19, 40.2 tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā //
BKŚS, 19, 42.2 aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati //
BKŚS, 19, 43.1 tathā gandharvadattāyāḥ pura evānuvarṇya tām /
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 19, 45.2 pūrvam eva sayānena nagarīm abhinīyatām //
BKŚS, 19, 51.1 sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī /
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 19, 74.2 dinais tricaturair eva caturaḥ paryatoṣayat //
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 83.2 sa eva kṛtaśāpāntas tava bhartā bhaviṣyati //
BKŚS, 19, 109.2 āsīdad acireṇaiva potena diśam īpsitām //
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 19, 132.2 tāsām evānubhāvena saṃterus te mahodadhim //
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
BKŚS, 19, 160.1 uttīrṇasyaiva jaladher velārodhāsi sarpataḥ /
BKŚS, 19, 168.1 āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ /
BKŚS, 19, 169.2 apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam //
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
BKŚS, 19, 189.2 yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ //
BKŚS, 19, 190.1 tathāpi satkṛto yuṣmān hartum evāham udyataḥ /
BKŚS, 19, 190.2 pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ //
BKŚS, 19, 191.2 sevācārāpadeśena gataiva sukumārikā //
BKŚS, 19, 195.1 tasmān nalinikādyaiva yuṣmābhir anugamyatām /
BKŚS, 19, 198.2 unnidraiva sanidreva suptā kila pṛthak kṣaṇam //
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 118.2 athādṛśyata tatraiva sāpy anāgatm āgatā //
BKŚS, 20, 132.1 iti saṃkalpayann eva chāyācchuritacandrikam /
BKŚS, 20, 147.1 ityādi bahu tat tan māṃ yāvad eva vadaty asau /
BKŚS, 20, 152.1 tasya kiṃ varṇyate yatra yoginām eva kevalam /
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 160.1 kiraṇair indulekheva gataiva saha tair asau /
BKŚS, 20, 171.2 madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti //
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
BKŚS, 20, 197.2 megharājyā yad ākhyātaṃ tad evākhyātam āha ca //
BKŚS, 20, 203.2 aham eva hi kartavye kartavye buddhivān iti //
BKŚS, 20, 210.2 upāyair durnivartyaiva prāṇāmaśapathādibhiḥ //
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
BKŚS, 20, 229.2 anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ //
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 20, 273.1 tatas tenoktam atraiva grāme gṛhapatir dvijaḥ /
BKŚS, 20, 280.2 ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ //
BKŚS, 20, 281.1 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ /
BKŚS, 20, 283.1 āryajyeṣṭho bhavān eva yadi tal laghu kathyatām /
BKŚS, 20, 284.1 āma saumya sa evāham iti saṃvādito mayā /
BKŚS, 20, 286.2 dūrād eva yathādīrgham apatan mama pādayoḥ //
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 318.2 tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati //
BKŚS, 20, 329.1 pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 341.2 apurāṇeṣu rajyante svabhāvād eva jantavaḥ //
BKŚS, 20, 349.2 tato naiva virudhyeran nātmānairātmyavādibhiḥ //
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 20, 378.2 mūṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat //
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 393.1 svayam eva sakhe sakhyā strītvād vāmasvabhāvayā /
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 20, 415.2 tāvanty eva sahasrāṇi tādṛśām eva vājinām //
BKŚS, 20, 415.2 tāvanty eva sahasrāṇi tādṛśām eva vājinām //
BKŚS, 20, 423.2 parāvṛtya parān eva parāghnan paramārgaṇāḥ //
BKŚS, 20, 433.2 sthita evāmucat prāṇān paścāt kāyam apātayat //
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 30.2 paricaṅkramaṇaśrāntau tasminn eva nyasīdatām //
BKŚS, 21, 36.1 yathā tṛṇam upādātum ambarāmbhojam eva vā /
BKŚS, 21, 42.2 sarvatantrāviruddhena siddhāntenaiva bādhyase //
BKŚS, 21, 57.2 tasmād eva ca sa chāttrair āhūyata dṛḍhodyamaḥ //
BKŚS, 21, 68.2 niyogenaiva kartavyaḥ patnīputraparigrahaḥ //
BKŚS, 21, 74.2 taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ //
BKŚS, 21, 76.2 athārthenaiva tenārthas tathā naḥ kathyatām iti //
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 93.1 evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān /
BKŚS, 21, 107.1 mama dvau putranaptārāv adhunaivopanītakau /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 133.1 aham eva ca sā kanyā tau caitau kākatālukau /
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 136.2 śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti //
BKŚS, 21, 137.2 sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ //
BKŚS, 21, 143.2 tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm //
BKŚS, 21, 144.1 pāviśann eva cāpaśyan naradhātuparicchadam /
BKŚS, 21, 157.2 tān eva bharamāṇena tat samucchidyatām iti //
BKŚS, 21, 162.2 pūjyānām eva tad buddham idaṃ budhyata yādṛśam //
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 12.2 athavā kim ihāścaryam ekam evāvayor vapuḥ //
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 24.2 kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ //
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 45.2 svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti //
BKŚS, 22, 60.1 anutprekṣyaiva mandena doṣam āgāminaṃ mayā /
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 71.2 tādṛśīm eva cānīya matputrāya prayacchatu //
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 109.1 kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā /
BKŚS, 22, 111.1 ityādi vilapanty eva sā ca niśceṣṭanābhavat /
BKŚS, 22, 127.1 āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ /
BKŚS, 22, 146.1 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate /
BKŚS, 22, 147.1 sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 162.2 yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe //
BKŚS, 22, 169.1 ekākiny eva sā daivaṃ ninditvā karuṇasvanā /
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 184.1 paridhāya ca tām eva bībhatsām asthiśṛṅkhalām /
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 204.2 tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ //
BKŚS, 22, 206.1 idānīm api tām eva bhavān vineṣyati priyām /
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 234.2 mahākālamataprepsur asau naiva nivṛttavān //
BKŚS, 22, 256.1 yā gatir bhavataḥ saiva mamāpi sahacāriṇaḥ /
BKŚS, 22, 280.2 vācyatām anapekṣyaiva snehād etac cacāra sā //
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 293.2 sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān //
BKŚS, 22, 303.1 athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
BKŚS, 23, 4.2 saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām //
BKŚS, 23, 18.1 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam /
BKŚS, 23, 20.1 taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā /
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 34.1 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 80.2 phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 23, 93.2 tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ //
BKŚS, 23, 104.1 evamādi bruvann eva sa mālyam iva tad dhanam /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 23, 109.2 īdṛśākāravijñānāv āvām eva ca viddhi tau //
BKŚS, 23, 110.1 bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 24, 67.2 ayam eva mamāpy arthaḥ saphalīkriyatām iti //
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 24, 71.1 yasya ca svayam evāyaṃ dāsyām abhyanugacchati /
BKŚS, 25, 4.2 bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca //
BKŚS, 25, 20.2 dvitrair eva dinais tasyā viśvāsam udapādayam //
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 41.1 sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā /
BKŚS, 25, 47.2 mām asāv acireṇaiva tasmād vyādher amocayat //
BKŚS, 25, 48.2 atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 25, 84.1 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha /
BKŚS, 25, 86.1 evamādi bruvāṇaiva prakhalīkṛtasādhunā /
BKŚS, 25, 98.1 tathāpi kathitaṃ tena naiva saṃśayam atyajam /
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 14.2 akṛtapratikarmaiva kṣipram ānīyatām iti //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 26, 41.1 sa mayokto bhavān eva duḥśraddhānasya bhāṣitā /
BKŚS, 27, 1.1 tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau /
BKŚS, 27, 50.2 adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti //
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
BKŚS, 27, 58.1 āsīc ca mama lokoktir iyaṃ mayy eva saṃprati /
BKŚS, 27, 66.1 sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam /
BKŚS, 27, 67.2 tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam //
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 74.2 āma subhrū sa evāyam iti tasyai nyavedayam //
BKŚS, 27, 80.2 tataś cintitamātraiva dadṛśe priyadarśanā //
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
BKŚS, 27, 89.2 ciraṃ sundari jīveti tenaiva viditaṃ mayā //
BKŚS, 27, 91.1 tvaṃ ca gomukha eveti tadaiva jñātavaty aham /
BKŚS, 27, 91.1 tvaṃ ca gomukha eveti tadaiva jñātavaty aham /
BKŚS, 27, 96.2 atra jīvati yas tasya mṛta evāmṛtopamaḥ //
BKŚS, 27, 98.2 tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti //
BKŚS, 27, 114.2 kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca //
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
BKŚS, 28, 7.1 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ /
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //
BKŚS, 28, 29.1 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau /
BKŚS, 28, 30.2 priyadarśanayā sārdham abhinnaiva hi me tanuḥ //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
BKŚS, 28, 42.2 tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam //
BKŚS, 28, 48.2 uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām //
BKŚS, 28, 59.2 madhyaṃdine jvareṇaiva khedyamānā balīyasā //
BKŚS, 28, 66.2 tena naivopacaryo 'sau mayeti kathitaṃ mayā //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
BKŚS, 28, 103.2 prātar eva prāyātāsmi tad eṣā mucyatām iti //
Daśakumāracarita
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 45.2 tannikhilaṃ daivāyattamevāvadhārya kāryam //
DKCar, 1, 1, 46.2 tadvadeva bhavānbhaviṣyati /
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 61.2 kimeṣa tava nandanaḥ satyameva /
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 2, 12.4 tadādeśānuguṇameva bhavadāgamanamabhūt /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 9.5 pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
DKCar, 1, 4, 20.5 ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ sambhaviṣyati ityaśṛṇavam /
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 11.4 śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva /
DKCar, 1, 5, 12.1 tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat /
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 1, 5, 17.6 yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate /
DKCar, 1, 5, 18.5 lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 21.6 sā cetaso mādhuryakāṭhinye svayameva jānāti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 1, 5.1 abhavadīyaṃ hi naiva kiṃcinmatsambaddham //
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 17.1 tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāṃcakruḥ //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 31.1 ajīgaṇacca gaṇakasaṃghaiḥ adyaiva kṣapāvasāne vivāhanīyā rājaduhitā iti //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 1, 37.1 caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 19.1 sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 31.1 nanu dharmād ṛte 'rthakāmayor anutpattireva //
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 75.1 ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 82.1 ahameva kilāmuṣyāḥ smaronmādaheturāsam //
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
DKCar, 2, 2, 89.1 śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta //
DKCar, 2, 2, 92.1 kaṃcit kālam atraiva nivasa //
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 2, 118.1 dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 150.1 tatsahānayā sukhamihaiva vastavyam //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
DKCar, 2, 2, 155.1 adhvaṃsayāva cāmunaivārthapatibhavanam //
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 245.1 sā sadya eva rājñā saha jananyā samāhūyata //
DKCar, 2, 2, 250.1 mṛte ca mayi na jīviṣyatyeva te bhaginī //
DKCar, 2, 2, 252.1 carmaratnaṃ ca dhanamitrameva pratibhajiṣyati //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 264.1 prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 296.1 adattvaiva tadayutamapi yātanānāmanubhaveyam //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 2, 312.1 tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 324.1 pratyuta prāpayiṣyatyeva yauvarājyam //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 350.1 acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 354.1 sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ //
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 2, 363.1 asāvapyamībhiḥ tvam evonmattayānunmatta ityunmattaṃ muktavatī //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 2, 375.1 sugūḍhameva sambhūya pauravṛddhais tad upāvartaya //
DKCar, 2, 2, 376.1 upāvṛttaśca kṛttaśirasameva śatruṃ drakṣyasīti //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 8.1 tasmineva ca samaye mālavena magadharājasya mahajjanyamajani //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 43.1 tena ca tamarthaṃ tathaivānvatiṣṭhatām //
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 70.1 tamadyaiva darśayeyam //
DKCar, 2, 3, 76.1 tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti //
DKCar, 2, 3, 85.1 tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam //
DKCar, 2, 3, 87.1 anenāmuṣya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi iti //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 91.1 vyacīcaraṃ ca siddhaprāya evāyamarthaḥ //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 102.1 tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti //
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
DKCar, 2, 3, 125.1 māṃ punar anaparādham adhikam āyāsayatītyeṣa eva tasya doṣaḥ //
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 3, 153.1 ahamapi yathāpraveśaṃ nirgatya svamevāvāsam ayāsiṣam //
DKCar, 2, 3, 158.1 kaiva kathā pramādasya //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 185.1 kaiva hi mānuṣī māṃ paribhaviṣyati //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 3, 202.1 tāṃścābravam āryāḥ rūpeṇaiva saha parivṛttau mama svabhāvaḥ //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 3, 204.1 pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 1.0 deva so 'ham apy ebhir eva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm //
DKCar, 2, 4, 19.0 dṛṣṭvaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
DKCar, 2, 4, 25.0 amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 4, 45.0 vedimatyāryadāsī somadevī vaikaiva //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 64.0 taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā //
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 84.0 api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet iti //
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 4, 91.0 tadahamamunaiva saha citāgnimārokṣyāmi //
DKCar, 2, 4, 93.0 sa eva nivedito niyatamanujñāsyati //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
DKCar, 2, 4, 119.0 athavaiṣa niraparādha eva te janayitā //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 4, 130.0 subhaṭānāṃ cānekasahasramastyeva sasuhṛtputradāram //
DKCar, 2, 4, 131.0 ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 4, 136.0 asmin evāvakāśe pūrṇabhadramukhācca rājñaḥ śayyāsthānam avagamya tadaiva svodavasitabhittikoṇād ārabhyoragāsyena suraṅgāmakārṣam //
DKCar, 2, 4, 138.0 avyathiṣṭa ca dṛṣṭaiva sa māṃ nārījanaḥ //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 4, 166.0 tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva iti //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 4, 169.0 ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam //
DKCar, 2, 4, 173.0 anāthakaṃ ca tadrājyamasmadāyattameva jātam //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 9.1 vāsasī ca parībhogānurūpaṃ dhūsarimāṇam ādarśayataḥ tadeṣā mānuṣyeva //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 79.1 pratyavādiṣam enam sthāna evāhamāryeṇāsmi pṛṣṭaḥ //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 5, 108.1 tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 24.1 ato 'dyaiva naya māmīpsitaṃ deśam iti //
DKCar, 2, 6, 29.1 tato 'hameva bhaveyamadhvadarśī //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 38.1 atiṣṭhacca sā sadya eva mama hṛdaye //
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 92.1 asau cāsītsa eva bhīmadhanvā //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
DKCar, 2, 6, 112.1 atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 140.1 āsajati ca me hṛdayamasyāmeva //
DKCar, 2, 6, 157.1 sā tu tāṃ peyāmevāgre samupāharat //
DKCar, 2, 6, 161.1 saśeṣa evāndhasyasāvatṛṣyat //
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 186.1 mātṛpramukho 'pi jñātivargo māmavajñayaiva paśyati //
DKCar, 2, 6, 188.1 na cettyajeyamadyaiva niṣprayojanānprāṇān //
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 6, 233.1 tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra //
DKCar, 2, 6, 240.1 sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 6, 274.1 eva ca nūpuraścaraṇādākṣiptaḥ //
DKCar, 2, 6, 275.1 tāvatyeva drutagatiḥ sā palāyiṣṭa //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 298.1 ahaṃ ca daivāttavaiva jīviteśasya haste patitā //
DKCar, 2, 6, 301.1 muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 105.0 atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 36.0 tatraiva jarāṃ gacchati //
DKCar, 2, 8, 38.0 sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate //
DKCar, 2, 8, 40.0 adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
DKCar, 2, 8, 67.0 sarvamastu sauvarṇameva homasādhanam //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 85.0 api ca pūrṇānyeva hemaratnaiḥ kośagṛhāṇi //
DKCar, 2, 8, 90.0 apaṇḍitāḥ punararjayanta eva dhvaṃsante //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 113.0 amunā caiva saṃkrameṇa rājanyāspadamalabhata //
DKCar, 2, 8, 120.0 vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi //
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 161.0 tadīyaṃ ca sarvasvaṃ svayamevāgrasat //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 172.0 svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 194.0 mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante //
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 213.0 mayoktam phalamasyādyaiva drakṣyasi iti //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 231.0 tadahareva ca yathāvadagrāhayan mañjuvādinīpāṇipallavam //
DKCar, 2, 8, 232.0 prapannāyāṃ ca yāminyāṃ samyageva bilaṃ pratyapūrayam //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 274.0 ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 1, 27.0 so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 1, 35.0 na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 58.0 balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 61.0 sa saṃlakṣayati mamaivārthaṃ codanā kriyate //
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 96.0 sa sārthastasminneva samudratīre āvāsitaḥ //
Divyāv, 1, 104.0 sa sārthaḥ sarātrimeva sthorāṃ lardayitvā samprasthitaḥ //
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 130.0 atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 154.0 sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi //
Divyāv, 1, 174.0 sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 190.0 sa tairdūrata eva dṛṣṭaḥ //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 236.0 sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ //
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 1, 256.0 tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 278.0 sā taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā śroṇa svāgatam //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 321.0 bhagini tvameva kathayasi duṣkuhakā jāmbudvīpakā manuṣyāḥ nābhiśraddadhāsyanti //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 328.0 sa tasminneva vimāne uṣitaḥ //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 334.0 adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 354.0 yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhātam //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 368.0 yāvat tatsarvaṃ tattathaiva tenābhiśraddadhātam //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 382.0 yāvat tat sarvaṃ tattathaiva tayābhiśraddadhātam //
Divyāv, 1, 387.0 syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate //
Divyāv, 1, 393.0 yāvadasau svayameva gataḥ //
Divyāv, 1, 402.0 pravrajiṣyāmi samyageva śraddhayā agārādanagārikām //
Divyāv, 1, 404.0 idānīṃ tvāmevāgamya cakṣuḥ pratilabdham //
Divyāv, 1, 423.0 evameva mahāśrāvakāṇāmapi //
Divyāv, 1, 435.0 draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ //
Divyāv, 1, 435.0 draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ //
Divyāv, 1, 436.0 tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 1, 525.0 evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 1, 526.0 kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 66.0 atraiva tiṣṭha āvāryāṃ vyāpāraṃ kuru //
Divyāv, 2, 67.0 sa tatraivāvasthitaḥ //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 73.0 sa kathayati putra tvamatraivāvasthitaḥ //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 94.0 bhavilastatraivāvasthitaḥ //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 108.0 pūrṇo nyastasarvakāryastatraivāvasthitaḥ //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 160.0 tau kathayataḥ pūrvamevāsmābhirbhājitam //
Divyāv, 2, 163.0 kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ //
Divyāv, 2, 164.0 yadi tavābhipretaṃ tameva gṛhāṇeti //
Divyāv, 2, 197.0 tadeva nāsti yat paktavyamiti //
Divyāv, 2, 230.0 gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti //
Divyāv, 2, 235.0 so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 263.0 vaṇiggrāma eva grahīṣyatītyeva //
Divyāv, 2, 263.0 vaṇiggrāma eva grahīṣyatītyeva //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 279.0 yūyameva tasyāntikāt krītvānuprayacchata //
Divyāv, 2, 282.0 te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ //
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Divyāv, 2, 445.0 vaṇijaḥ kathayanti bhavantaḥ sa evāryapūrṇaḥ puṇyamaheśākhyaḥ //
Divyāv, 2, 446.0 tameva śaraṇaṃ prapadyāma iti //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 471.0 yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ //
Divyāv, 2, 492.0 tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 554.0 sā tatraiva āsthitā //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 2, 593.0 yannvaham ṛddhyaiva praviśeyamiti //
Divyāv, 2, 597.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 622.0 bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam //
Divyāv, 2, 642.0 adrākṣīt sā bhadrakanyā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 2, 698.0 yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 3, 99.0 tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 3, 115.0 tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 126.0 te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 3, 150.0 sahaśravaṇādeva dhanasaṃmatasya rājño 'marṣa utpannaḥ //
Divyāv, 3, 165.0 tenaivodārāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 194.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 210.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 4, 36.2 avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 4, 73.0 tato 'nveva gāthāṃ bhāṣate //
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 5, 8.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 6, 18.0 sarvaṃ tathaiva //
Divyāv, 6, 41.0 tasya buddhirutpannā atrastha evābhivādanaṃ karomi //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 6, 49.0 niṣaṇṇo bhagavān prajñapta evāsane //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 17.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 95.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 133.0 tatraivānayena vyasanamāpannaḥ //
Divyāv, 7, 150.0 tena dārakeṇa dūrata eva dṛṣṭā //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 192.0 sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 25.0 asmiṃstvarthe buddho bhagavān magadheṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 53.0 tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ //
Divyāv, 8, 61.0 caurāḥ kathayanti jānāsyeva bhagavan vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 70.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 8, 71.2 tathaiva vaineyajanaṃ tathāgato hyavekṣate rakṣati cāsya saṃtatim //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 107.0 so 'pyāttamanā āttamanā udānamudānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam //
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 127.0 sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 170.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 251.0 sacet patati tatraivānayena vyasanamāpadyate //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 300.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 399.0 atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ //
Divyāv, 8, 421.0 sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase //
Divyāv, 8, 428.0 tatrāpi te eṣaivānupūrvī karaṇīyā //
Divyāv, 8, 429.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 457.0 tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 488.0 anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya //
Divyāv, 8, 492.0 tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 541.0 yattaccaurasahasram etadeva bhikṣusahasram //
Divyāv, 8, 543.0 yaścāsau magho mahāsārthavāhaḥ eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 545.0 yaścāsau candraprabho yakṣaḥ eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 8, 547.0 yaścāsau agnimukho nāma nāgaḥ eṣa eva māraḥ pāpīyān sa tena kalena tena samayena //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 8.0 sa yadi śataṃ sahasraṃ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate //
Divyāv, 9, 19.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 9, 84.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 93.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 105.0 te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 22.1 sa tatraivāvasthitaḥ //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 10, 73.2 yatroptaṃ bījamadyaiva adyaiva phaladāyakam /
Divyāv, 10, 73.2 yatroptaṃ bījamadyaiva adyaiva phaladāyakam /
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 46.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 11, 61.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 11, 84.1 tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Divyāv, 11, 104.1 tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ //
Divyāv, 11, 110.2 sukṛtenaiva vātsalyam yasyedṛśamahādbhutam //
Divyāv, 12, 66.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat //
Divyāv, 12, 98.1 ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 12, 102.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 172.1 subhadreṇābhihitam naiva gamiṣyāmīti //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 202.1 kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā //
Divyāv, 12, 208.1 bhagavata evopasthānaṃ kariṣyāmīti //
Divyāv, 12, 219.1 upasaṃkramya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 12, 289.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 351.1 atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 391.1 sa tatraiva kālagataḥ //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 37.1 tenāsau dūrata eva dṛṣṭaḥ //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 55.1 kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 112.1 kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 119.1 tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 164.1 sa kathayati śobhanameva bhavati //
Divyāv, 13, 180.1 sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 13, 231.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 279.1 sa taṃ dūrādeva dṛṣṭvā paryavasthitaḥ //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 315.1 tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 333.1 upasaṃkramya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 364.1 adrākṣīdaśvatīrthiko nāga āyuṣmantaṃ svāgataṃ dūrādeva //
Divyāv, 13, 388.1 bhikṣavo 'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 412.1 katamena bhadanta ihanivāsinaiva bodhasya gṛhapateḥ putreṇa //
Divyāv, 13, 423.1 sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 453.1 upasaṃkramya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Divyāv, 13, 503.1 yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 16, 14.0 atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 106.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 165.1 sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 17, 174.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu //
Divyāv, 17, 179.1 tatastenaiva divaukasena śrīparyaṅka ānītaḥ //
Divyāv, 17, 181.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu //
Divyāv, 17, 182.1 tato 'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam //
Divyāv, 17, 188.1 tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 237.1 santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 250.1 asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 255.1 sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 268.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ //
Divyāv, 17, 279.1 vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 283.1 sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ //
Divyāv, 17, 287.1 devo 'pyatraiva gatvā kalpadūṣyāni prāvarītu //
Divyāv, 17, 308.1 sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 351.1 rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu //
Divyāv, 17, 365.1 rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 17, 422.1 teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam //
Divyāv, 17, 427.1 sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 452.1 sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 460.1 atṛpta eva pañcānāṃ kāmaguṇānāṃ kālagataḥ //
Divyāv, 17, 462.1 api divyeṣu kāmeṣu ratiṃ naivādhigacchati /
Divyāv, 17, 464.2 loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.1 tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā /
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 505.1 avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ //
Divyāv, 17, 508.1 bhagavānāha yo 'sāvotkariko vaṇik ahameva tena kālena tena samayena //
Divyāv, 17, 513.1 yo mūrdhāto rājā ahameva sa tena kālena tena samayena //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 18, 25.1 tatraiva ca kroñcakumārikā nāma striyo bhavanti //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Divyāv, 18, 27.1 atraiva ca madanīyāni phalāni bhavanti //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 46.1 yatastairvaṇigbhirdūrata evopadhāritam //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 53.1 paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau //
Divyāv, 18, 55.1 sarveṣāmevāsmākaṃ maraṇaṃ pratyupasthitam //
Divyāv, 18, 60.1 naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit //
Divyāv, 18, 61.1 tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate //
Divyāv, 18, 64.1 sarvairevāsmābhirmartavyam //
Divyāv, 18, 65.1 kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ //
Divyāv, 18, 68.1 yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 92.1 tasya ca śāsane eta eva ca pravrajitā abhūvan //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 101.1 yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 109.1 sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti //
Divyāv, 18, 110.1 punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 112.1 sā tamapyavahṛtya naiva tṛptiṃ gacchati //
Divyāv, 18, 113.1 bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 120.1 asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā //
Divyāv, 18, 122.1 sāpi brāhmaṇī naiva kadācidannapānasya tṛptā //
Divyāv, 18, 123.1 anupūrveṇa samakālameva putro jātaḥ //
Divyāv, 18, 125.1 sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate //
Divyāv, 18, 127.1 sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti //
Divyāv, 18, 129.1 sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate //
Divyāv, 18, 131.1 sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 142.1 paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati //
Divyāv, 18, 166.1 teṣāmantikāllabhamāno naiva tṛptimupayāti //
Divyāv, 18, 167.1 yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 178.1 sa paśyati tasmiñ jetavane bhikṣava eva na santi //
Divyāv, 18, 186.1 naiva tṛptaḥ //
Divyāv, 18, 190.1 yato dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 194.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 197.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 201.1 naiva tṛptaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 211.1 tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ //
Divyāv, 18, 239.1 gacchāmi asminnarthe bhagavantameva pṛcchāmi //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 268.1 ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 299.1 yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 299.1 yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 306.1 idānīṃ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 353.1 bhagavānāha yo 'sau atīte 'dhvani śreṣṭhī abhūt ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi //
Divyāv, 18, 354.1 yo 'sau sahasrayodhī eṣa eva dharmarucistena kālena tena samayena //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 439.1 evamevāmātyāḥ //
Divyāv, 18, 440.1 evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ //
Divyāv, 18, 444.1 tathaivāmātyā vāsavo rājā amātyasahāyaḥ //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 467.1 tasya ca sumateḥ pṛṣṭhato 'nubuddha eva matirmāṇavastiṣṭhati //
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Divyāv, 18, 497.1 yo 'sau dīpāvatīyako janakāyaḥ yāsau dārikā eṣaiva sā yaśodharā //
Divyāv, 18, 498.1 yo 'sau sumatir ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi //
Divyāv, 18, 499.1 yo 'sau matiḥ eṣa eva sa dharmaruciḥ //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 524.1 tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati vatsa taruṇo 'si rūpavāṃśca //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 562.1 evameva mātṛgrāmaḥ //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 567.1 ahamapi lekhānupadamevāgamiṣye //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Divyāv, 18, 622.1 tamapi tathaiva pravrajyāmāyācate //
Divyāv, 18, 628.1 tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 629.1 tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ //
Divyāv, 18, 635.1 yataḥ sa bhikṣustasya puruṣasyāsamprāptasyaiva tasmin vihāre pratyudgataḥ //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 18, 645.1 yo 'sau pāpakarmakārī sattvo mātāpitrarhadghātakaḥ eṣa eva dharmaruciḥ //
Divyāv, 19, 9.1 adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 19, 28.1 mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 35.1 tvameva jānīṣe //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 61.2 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 74.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 19, 77.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 19, 94.1 sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 100.1 adrākṣīt sa kṣatriyadārako bhagavantaṃ dūrādeva //
Divyāv, 19, 111.1 adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 139.1 nirgranthānāmeva mukhaṃ vyavalokayati //
Divyāv, 19, 161.1 mā haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt //
Divyāv, 19, 166.1 mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 231.1 tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 283.1 ghaṇṭā raṭatyeva //
Divyāv, 19, 285.1 nāstyevakiṃcit //
Divyāv, 19, 288.1 anyeṣāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā //
Divyāv, 19, 294.1 sā ghaṇṭā raṭatyeva //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 296.1 kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti //
Divyāv, 19, 318.1 jyotiṣkaḥ kathayati astyetadeva //
Divyāv, 19, 328.1 kṣiptamātraka eva patitaḥ //
Divyāv, 19, 336.1 tavaiva pūjā kṛtā bhavati //
Divyāv, 19, 337.1 sahasrameva prayacchāmīti //
Divyāv, 19, 351.1 tasyaivāgatasya dāsyāmīti //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 371.1 tathaiva pṛcchati //
Divyāv, 19, 372.1 rājā api tathaiva kathayati //
Divyāv, 19, 396.1 saptama eva divaso vartate //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 418.1 sā śrīstasmādgṛhādantarhitā yatra jyotiṣkastatraiva gatā //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Divyāv, 19, 442.1 bhagavato vācāvasānameva muṇḍaḥ saṃvṛttaḥ //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 483.1 ahameva bhojayāmi //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 492.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 498.1 eṣa eva grantho vistareṇa kartavyaḥ //
Divyāv, 19, 512.1 devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati //
Divyāv, 19, 528.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 534.1 so 'pi tatraiva gatvā avasthitaḥ //
Divyāv, 19, 535.1 tato 'naṅgaṇo gṛhapatiḥ svayameva gataḥ //
Divyāv, 19, 547.1 ahaṃ gṛhapatimeva draṣṭukāmaḥ //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 565.1 so 'pi tatraivāvasthitaḥ //
Divyāv, 19, 567.1 so 'pi tatraivāvasthitaḥ //
Divyāv, 19, 568.1 tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ //
Divyāv, 19, 571.1 sa eva dvāre tiṣṭhati //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Divyāv, 20, 64.1 adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam //
Divyāv, 20, 66.1 dūrata eva lohitapakṣaḥ śakunta ihāgacchati //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 91.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 96.1 mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Gaṇakārikā
GaṇaKār, 1, 3.2 dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam //
GaṇaKār, 1, 5.1 vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī /
GaṇaKār, 1, 5.2 dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ //
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
GaṇaKār, 1, 7.2 prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ //
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 1, 2.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca //
HV, 1, 9.2 nāmabhiḥ karmabhiś caiva vṛṣṇyandhakamahārathāḥ //
HV, 1, 10.2 tatra tatra samāsena vistareṇaiva cābhibho //
HV, 1, 20.1 vistarāvayavaṃ caiva yathāprajñaṃ yathāśrutam /
HV, 1, 23.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
HV, 1, 37.3 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati //
HV, 2, 2.2 dharmeṇaiva mahārāja śatarūpā vyajāyata //
HV, 2, 11.2 acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ //
HV, 2, 23.2 tasmāc caiva samutpannau nipuṇau sūtamāgadhau //
HV, 2, 25.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā //
HV, 2, 46.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
HV, 2, 48.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ //
HV, 2, 52.2 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ //
HV, 2, 54.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 3, 1.3 utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya //
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 6.2 asiknyāṃ janayāmāsa dakṣa eva prajāpatiḥ //
HV, 3, 7.3 nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā //
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 3, 18.2 vairaṇyām eva putrāṇāṃ sahasram asṛjat prabhuḥ //
HV, 3, 19.2 pūrvoktaṃ vacanaṃ tāta nāradenaiva coditāḥ //
HV, 3, 20.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ /
HV, 3, 21.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvatodiśam /
HV, 3, 25.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
HV, 3, 25.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
HV, 3, 28.2 lambāyāś caiva ghoṣo 'tha nāgavīthī ca jāmijā //
HV, 3, 29.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
HV, 3, 32.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
HV, 3, 35.2 avijñātagatiś caiva dvau putrāv anilasya tu //
HV, 3, 42.2 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ //
HV, 3, 45.1 aditir ditir danuś caiva ariṣṭā surasā tathā /
HV, 3, 45.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
HV, 3, 50.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
HV, 3, 50.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
HV, 3, 50.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
HV, 3, 51.1 vivasvān savitā caiva mitro varuṇa eva ca /
HV, 3, 51.1 vivasvān savitā caiva mitro varuṇa eva ca /
HV, 3, 55.2 ete yugasahasrānte jāyante punar eva ha //
HV, 3, 58.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca bhārata /
HV, 3, 59.2 anuhrādaś ca hrādaś ca prahrādaś caiva vīryavān //
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
HV, 3, 64.2 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
HV, 3, 64.3 mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca //
HV, 3, 66.1 dvimūrdhā śakuniś caiva tathā śaṅkuśirā vibhuḥ /
HV, 3, 67.1 marīcir maghavāṃś caiva iḍā gargaśirās tathā /
HV, 3, 68.1 indrajit sarvajic caiva vajranābhas tathaiva ca /
HV, 3, 68.1 indrajit sarvajic caiva vajranābhas tathaiva ca /
HV, 3, 72.1 pulomā kālakā caiva vaiśvānarasute ubhe /
HV, 3, 77.1 vyaṅgaḥ śalyaś ca balinau balaś caiva mahābalaḥ /
HV, 3, 77.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
HV, 3, 78.1 āñjiko narakaś caiva kālanābhas tathaiva ca /
HV, 3, 78.1 āñjiko narakaś caiva kālanābhas tathaiva ca /
HV, 3, 78.2 saramāṇas tathā caiva śarakalpaś ca vīryavān //
HV, 3, 96.2 putratve kalpayāmāsa svayam eva pitāmahaḥ //
HV, 3, 104.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 3, 105.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ /
HV, 3, 108.2 ekaikaṃ saptadhā cakre vajreṇaivārikarśanaḥ /
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 4, 2.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
HV, 4, 2.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat //
HV, 4, 5.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca //
HV, 4, 8.2 uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām //
HV, 4, 9.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
HV, 4, 21.2 vatsān kṣīraviśeṣāṃś ca sarvam evānupūrvaśaḥ //
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
HV, 5, 25.2 toyāni cābhiṣekārthaṃ sarva evopatasthire //
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
HV, 5, 35.2 āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ //
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
HV, 6, 32.1 tena kṣīreṇa rakṣāṃsi yakṣāś caivāmaropamāḥ /
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
HV, 6, 36.2 pātraṃ tu śailam evāsīt tena śailāḥ pratiṣṭhitāḥ //
HV, 6, 38.2 carācarasya sarvasya pratiṣṭhā yonir eva ca /
HV, 6, 42.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ //
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 6, 48.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
HV, 6, 49.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca /
HV, 7, 2.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca /
HV, 7, 2.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca /
HV, 7, 3.3 manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu //
HV, 7, 4.2 auttamas tāmasaś caiva raivataś cākṣuṣas tathā /
HV, 7, 5.1 sāvarṇiś ca manus tāta bhautyo raucyas tathaiva ca /
HV, 7, 5.2 tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ //
HV, 7, 6.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
HV, 7, 6.2 kīrtitā manavas tāta mayaivaite yathāśruti /
HV, 7, 9.2 jyotiṣmān dyutimān havyaḥ savanaḥ putra eva ca //
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
HV, 7, 13.1 prathitaś ca nabhasyaś ca nabhaḥ sūryas tathaiva ca /
HV, 7, 17.1 iṣa ūrjas tanūpaś ca madhur mādhava eva ca /
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 7, 19.2 satyā devagaṇāś caiva tāmasasyāntare manoḥ //
HV, 7, 30.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca //
HV, 7, 31.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
HV, 7, 32.2 ādityāś cāśvinau caiva devau vaivasvatau smṛtau //
HV, 7, 33.2 ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ //
HV, 7, 42.1 anāgatāś ca saptaiva smṛtā divi maharṣayaḥ /
HV, 7, 44.1 gotamasyātmajaś caiva śaradvān nāma gautamaḥ /
HV, 7, 44.2 kauśiko gālavaś caiva ruruḥ kāśyapa eva ca /
HV, 7, 44.2 kauśiko gālavaś caiva ruruḥ kāśyapa eva ca /
HV, 7, 45.2 cariṣṇur āḍhyo dhṛṣṇuś ca vājī sumatir eva ca /
HV, 7, 47.3 prajābhis tapasā caiva saṃhārānte ca nityaśaḥ //
HV, 8, 5.1 tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ /
HV, 8, 7.2 yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ //
HV, 8, 10.2 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 8, 15.2 kurūn athottarān gatvā tṛṇāny eva cacāra sā //
HV, 8, 17.2 manur evābhavan nāmnā sāvarṇa iti cocyate //
HV, 8, 39.1 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti /
HV, 8, 40.2 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya //
HV, 8, 42.2 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca //
HV, 9, 1.3 ikṣvākuś caiva nābhāgaś ca dhṛṣṇuḥ śaryātir eva ca //
HV, 9, 1.3 ikṣvākuś caiva nābhāgaś ca dhṛṣṇuḥ śaryātir eva ca //
HV, 9, 3.2 mitrāvaruṇayos tāta pūrvam eva viśāṃ pate /
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
HV, 9, 6.1 tām iḍety eva hovāca manur daṇḍadharas tadā /
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 9, 15.2 utkalaś ca gayaś caiva vinatāśvaś ca bhārata //
HV, 9, 26.1 ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām /
HV, 9, 63.2 jagāma parvatāyaiva tapase saṃśitavrataḥ //
HV, 9, 67.2 devadundubhayaś caiva praṇedur bharatarṣabha //
HV, 9, 99.2 viśvāmitrasya tuṣṭyartham anukampārtham eva ca //
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
HV, 10, 14.1 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ /
HV, 10, 15.1 tac ca māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān /
HV, 10, 28.2 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
HV, 10, 31.1 yavanāḥ pāradāś caiva kāmbojāḥ pahlavāḥ khaśāḥ /
HV, 10, 35.1 tasyāśrame ca taṃ garbhaṃ gareṇaiva sahācyutam /
HV, 10, 38.2 pahlavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ //
HV, 10, 42.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca //
HV, 10, 47.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ /
HV, 10, 50.2 śūraḥ pañcajanaś caiva tasya vaṃśakarā nṛpa //
HV, 10, 72.2 anamitro raghuś caiva pārthivarṣabhasattamau //
HV, 10, 78.1 nalau dvāv eva vikhyātau purāṇe bharatarṣabha /
HV, 10, 78.2 vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ //
HV, 11, 6.2 evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi //
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 11, 12.3 pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
HV, 11, 31.1 apṛcchaṃ tam ahaṃ tāta tatrāntarhitam eva ca /
HV, 11, 35.2 saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata /
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
HV, 11, 41.1 upasthitaś ca śrāddhe 'dya mamaivānugrahāya vai /
HV, 12, 1.3 praśnaṃ tam evānvapṛcchaṃ yan me pṛṣṭaḥ purā pitā //
HV, 12, 3.2 pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ //
HV, 12, 6.1 apaśyaṃ tatra caivāhaṃ śayānaṃ dīptatejasam /
HV, 12, 8.1 apṛcchaṃ caiva durdharṣaṃ vidyāma tvām kathaṃ prabho /
HV, 12, 10.1 kṣaṇenaiva pramāṇaṃ sa bibhrad anyad anuttamam /
HV, 12, 16.1 yathotpannas tathaivāhaṃ kumāra iti viddhi mām /
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 12, 31.2 devāś ca pitaraś caiva tad budhyadhvaṃ divaukasaḥ //
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 36.1 śrāddhair āpyāyitāś caiva pitaraḥ somam avyayam /
HV, 12, 38.2 tebhyaḥ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā //
HV, 12, 40.2 putrāś ca pitaraś caiva vayaṃ sarve parasparam //
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 20.2 sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ //
HV, 13, 24.3 agniṣvāttā iti khyātāḥ sarva evāmitaujasaḥ //
HV, 13, 32.2 tair eva tatkarmaphalaṃ prāpnuvantīha devatāḥ //
HV, 13, 35.3 kanyaiva bhūtvā lokān svān punaḥ prāpsyasi durlabhān //
HV, 13, 39.1 tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi /
HV, 13, 44.2 yogā ca yogapatnī ca yogamātā tathaiva ca /
HV, 13, 47.1 kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ kanyāṃ kṛtvīṃ tathaiva ca /
HV, 13, 52.2 tavaiva vaṃśe yā dattā śukasya mahiṣī dvija //
HV, 13, 68.3 svargam ārogyam evātha yad anyad api cepsitam //
HV, 14, 3.1 tam evārtham anudhyānto naṣṭam apsv iva mohitāḥ /
HV, 14, 11.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 14, 12.2 upāsataś ca deveśaṃ varṣāṇy aṣṭādaśaiva me //
HV, 15, 12.3 kaṇḍarīkaś ca yogātmā tasyaiva sacivo 'bhavat //
HV, 15, 13.1 jātyantareṣu sarveṣu sahāyāḥ sarva eva te /
HV, 15, 13.2 saptajātiṣu saptaiva babhūvur amitaujasaḥ /
HV, 15, 17.2 ruciraḥ śvetakāśyaś ca mahimnāras tathaiva ca /
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
HV, 15, 30.3 kimarthaṃ caiva bhavatā nihatas tad bravīhi me //
HV, 15, 44.2 śatravo vidravanty ājau darśanād eva bhārata //
HV, 15, 45.1 vicitravīryaṃ bālaṃ ca madapāśrayam eva ca /
HV, 15, 45.2 dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe //
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
HV, 15, 61.2 hate nīpeśvare caiva hate cogrāyudhe nṛpe //
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 15, 64.2 kāmpilyaṃ drupadāyaiva prāyacchad viditaṃ tava //
HV, 15, 65.1 eṣa te drupadasyādau brahmadattasya caiva ha /
HV, 15, 68.1 sagālavasya caritaṃ kaṇḍarīkasya caiva ha /
HV, 16, 2.1 tata eva hi dharmasya buddhir nirvartate śanaiḥ /
HV, 16, 4.1 vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavir eva ca /
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
HV, 16, 10.2 prakurvīmahi gāṃ samyak sarva eva samāhitāḥ //
HV, 16, 14.2 kālena samayujyanta sarva evāyuṣaḥ kṣaye //
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
HV, 16, 21.1 yadā mātā pitā caiva saṃyuktau kāladharmaṇā /
HV, 16, 24.1 tam evārtham anudhyānto jātismaraṇasaṃbhavam /
HV, 16, 26.2 tathaivādyāpi dṛśyante girau kālañjare 'cyuta //
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
HV, 16, 32.2 tathaiva tatsthitaṃ brahma saṃsāreṣv api vartatām //
HV, 17, 7.2 sarveṣām eva vacanāt prasādānugataṃ tadā //
HV, 18, 3.2 nirvedāc ca tam evārtham anudhyātvā puraṃ yayau //
HV, 18, 7.2 yogā ca yogapatnī ca yogamātā tathaiva ca /
HV, 18, 13.2 yogabhraṣṭās trayaś caiva dehanyāsakṛto 'bhavan //
HV, 18, 18.2 dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca //
HV, 18, 26.2 te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi //
HV, 18, 28.1 dāridryam anapākṛtya putrārthāṃś caiva puṣkalān /
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 19, 4.2 brahmadatto mahāhāsam akasmād eva cāhasat //
HV, 19, 9.1 sāhaṃ yathaiva jānīyāṃ tathā pratyāyayasva mām /
HV, 19, 12.3 ity uktvā bhagavān devas tatraivāntaradhīyata //
HV, 19, 17.1 idam antaram ity eva tataḥ sa brāhmaṇas tadā /
HV, 19, 23.2 jagāma brahmadatto 'tha sadāro vanam eva ha //
HV, 19, 27.2 prāpya yogaṃ vanād eva gatiṃ prāpa sudurlabhām //
HV, 19, 33.1 sa tenaivānubandhena kadācil labhate śamam /
HV, 20, 1.4 karmaṇā manasā vācā śubhāny eva cacāra ha //
HV, 20, 7.1 sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ /
HV, 20, 8.2 tatas tābhiḥ sahaivāśu nipapāta vasuṃdharām //
HV, 20, 12.1 tathaivāṅgirasas tatra bhṛgor evātmajaiḥ saha /
HV, 20, 12.1 tathaivāṅgirasas tatra bhṛgor evātmajaiḥ saha /
HV, 20, 16.1 tābhir dhāryo hy ayaṃ lokaḥ prajāś caiva caturvidhāḥ /
HV, 20, 26.1 sinīvālī kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
HV, 20, 30.2 naiva vyasarjayat tārāṃ tasmā aṅgirase tadā //
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 20, 36.2 dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ //
HV, 20, 45.3 jagāma śaraṇāyātha pitaraṃ so 'trim eva ca //
HV, 20, 48.2 somasya janma śrutvaiva sarvapāpaiḥ pramucyate //
HV, 21, 9.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute /
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 21, 26.2 tathety evābravīd rājā prīyamāṇaḥ śatakratum //
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 3.3 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
HV, 22, 4.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
HV, 22, 29.2 evam evābravīd rājā pratyākhyātaś ca tair api //
HV, 22, 31.2 tad eva vacanaṃ rājā pūrum apy āha bhārata //
HV, 22, 37.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
HV, 23, 2.2 vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi /
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
HV, 23, 5.1 tathaivābhayadasyāsīt sudhanvā ca mahīpatiḥ /
HV, 23, 6.1 raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca /
HV, 23, 6.2 kakṣeyuḥ sthaṇḍileyuś ca saṃnateyus tathaiva ca //
HV, 23, 12.2 yajñeṣv atridhanaṃ caiva surair yasya pravartitam //
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 15.2 sabhānaraś cākṣuṣaś ca paramekṣus tathaiva ca //
HV, 23, 22.2 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ //
HV, 23, 29.1 aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca /
HV, 23, 29.3 bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi //
HV, 23, 32.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya me śṛṇu //
HV, 23, 44.1 taṃsurogho 'pratirathaḥ subāhuś caiva dhārmikaḥ /
HV, 23, 53.2 suhotraṃ sutahotāraṃ gayaṃ gargaṃ tathaiva ca //
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 23, 62.2 pratardanasya putrau dvau vatso bhārgava eva ca //
HV, 23, 74.2 nīlī ca keśinī caiva dhūminī ca varāṅganā //
HV, 23, 85.1 viśvajid viśvakṛc caiva tathā satyavatī nṛpa /
HV, 23, 87.1 devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ /
HV, 23, 89.1 pāṇino babhravaś caiva dhānaṃjayyās tathaiva ca /
HV, 23, 89.1 pāṇino babhravaś caiva dhānaṃjayyās tathaiva ca /
HV, 23, 96.2 mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tathā //
HV, 23, 105.2 agnihotrakuśeṣv eva suṣvāpa janamejaya //
HV, 23, 112.1 vidūrathasya dāyāda ṛkṣa eva mahārathaḥ /
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
HV, 23, 113.2 bhīmasenās trayo rājan dvāv eva janamejayau //
HV, 23, 114.3 devāpir bāhlikaś caiva traya eva mahārathāḥ //
HV, 23, 114.3 devāpir bāhlikaś caiva traya eva mahārathāḥ //
HV, 23, 116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
HV, 23, 120.1 kṛṣṇadvaipāyanaś caiva kṣetre vaicitravīryake /
HV, 23, 129.1 pāṇḍyaś ca keralaś caiva kolaś colaś ca pārthivaḥ /
HV, 23, 132.3 gāndhāradeśajāś caiva turagā vājināṃ varāḥ //
HV, 23, 135.2 hehayaś ca hayaś caiva rājan veṇuhayas tathā //
HV, 23, 137.1 kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca /
HV, 23, 141.2 ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam //
HV, 23, 147.2 gandharvair apsarobhiś ca nityam evopaśobhitāḥ //
HV, 23, 155.2 varaś caiṣa hi kauravya svayam eva vṛtaḥ purā //
HV, 23, 157.1 śūrasenaś ca śūraś ca dhṛṣṭoktaḥ kṛṣṇa eva ca /
HV, 23, 160.1 tauṇḍikerā iti khyātās tālajaṅghās tathaiva ca /
HV, 23, 166.2 āyuḥ kīrtiṃ dhanaṃ putrān aiśvaryaṃ bhūya eva ca /
HV, 23, 166.3 dhāraṇāc chravaṇāc caiva pañcavargasya bhārata //
HV, 24, 1.2 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 24, 12.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
HV, 24, 19.2 pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravāḥ /
HV, 24, 23.2 bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ /
HV, 24, 32.2 vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau //
HV, 25, 2.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ śaṭham eva ca /
HV, 25, 7.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau /
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 26, 12.1 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau /
HV, 27, 4.1 nimiś ca kramaṇaś caiva viṣṇuḥ śūraḥ puraṃjayaḥ /
HV, 27, 13.1 yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt /
HV, 27, 18.2 āhukaś cāhukī caiva khyātau khyātimatāṃ varau //
HV, 27, 23.1 tāvanty eva sahasrāṇi uttarasyāṃ tathā diśi /
HV, 27, 27.2 vṛkadevy upadevī ca sunāmnī caiva saptamī //
HV, 27, 29.2 sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā //
HV, 28, 9.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
HV, 28, 17.2 prārthanāṃ tāṃ maṇer buddhvā sarva eva śaśaṅkire //
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 28, 26.2 bāhubhyām eva govindo divasān ekaviṃśatim //
HV, 28, 29.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye /
HV, 28, 33.1 vīro vātapatiś caiva upasvāvāṃs tathaiva ca /
HV, 28, 33.1 vīro vātapatiś caiva upasvāvāṃs tathaiva ca /
HV, 28, 34.2 tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau //
HV, 28, 43.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
HV, 29, 2.2 akrūro 'ntaram anvicchan maṇiṃ caiva syamantakam //
HV, 29, 19.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ /
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
HV, 29, 29.2 ānīto dvārakām eva kṛṣṇena ca mahātmanā //
HV, 30, 1.2 vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
HV, 30, 21.2 agnim āhavanīyaṃ ca vedīṃ caiva kuśān sruvam //
HV, 30, 22.1 prokṣaṇīyaṃ dhruvāṃ caiva āvabhṛthyaṃ tathaiva ca /
HV, 30, 22.1 prokṣaṇīyaṃ dhruvāṃ caiva āvabhṛthyaṃ tathaiva ca /
HV, 30, 26.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 53.1 anenātilaghimnādyāpyuparyeva plavase jñānodanvataḥ //
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 92.1 dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsamaracayat //
Harṣacarita, 1, 94.1 pakṣapāti ca hṛdayamatraiva sthātuṃ ma iti //
Harṣacarita, 1, 101.1 anyedyur apyanenaiva krameṇa naktaṃdinam atyavāhayat //
Harṣacarita, 1, 108.1 dūrādeva ca turagādavatatāra //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 129.1 aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāśca kalāḥ //
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 1, 137.1 tadavadhireveyaṃ nau yātrā //
Harṣacarita, 1, 148.1 paricaya eva prakaṭīkariṣyati //
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Harṣacarita, 1, 157.1 gate ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Harṣacarita, 1, 175.1 suptāpi ca tameva dīrghalocanaṃ dadarśa //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 192.1 anvakṣamāgamiṣyatyeva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 202.1 avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 217.1 prakhyātaiva manmathasya durnivāratā //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 240.1 tasmai ca jātamātrāyaiva samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvāt svayamāvirbhaviṣyantīti varamadāt //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 2, 29.1 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati /
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kir, 3, 47.2 keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam //
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 5, 18.1 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram /
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 8, 40.2 nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam //
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 9, 25.2 diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 37.1 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ /
Kir, 9, 41.2 kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva //
Kir, 9, 49.2 saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ //
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 10, 40.2 madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //
Kir, 10, 44.2 sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kir, 11, 25.2 sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Kir, 11, 53.1 soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ /
Kir, 11, 61.2 puruṣas tāvad evāsau yāvan mānān na hīyate //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva vā /
Kir, 11, 74.2 mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ //
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 14, 44.1 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ /
Kir, 14, 56.1 samujhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ /
Kir, 15, 6.1 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kir, 17, 33.1 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena /
Kir, 18, 14.2 guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām //
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Kumārasaṃbhava
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 2, 10.2 ātmanā kṛtinā ca tvam ātmany eva pralīyase //
KumSaṃ, 2, 13.2 taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ //
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 2, 55.1 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
KumSaṃ, 2, 56.1 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
KumSaṃ, 2, 60.1 ubhe eva kṣame voḍhum ubhayor vīryam āhitam /
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 3, 14.2 nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva //
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 32.2 manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya //
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 4, 4.1 atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī /
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 34.1 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
KumSaṃ, 5, 14.1 atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat /
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 5, 46.2 na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham //
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
KumSaṃ, 5, 67.1 tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ /
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
KumSaṃ, 6, 41.1 yatra kalpadrumair eva vilolaviṭapāṃśukaiḥ /
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 6, 57.1 avaimi pūtam ātmānaṃ dvayenaiva dvijottamāḥ /
KumSaṃ, 6, 61.2 śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha //
KumSaṃ, 6, 64.1 ity ūcivāṃs tam evārthaṃ darīmukhavisarpiṇā /
KumSaṃ, 6, 70.1 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
KumSaṃ, 6, 70.2 prabhaveṇa dvitīyena tathaivocchirasā tvayā //
KumSaṃ, 6, 74.1 tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat /
KumSaṃ, 7, 4.1 ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva /
KumSaṃ, 7, 24.2 tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
KumSaṃ, 7, 34.2 śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ //
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
KumSaṃ, 7, 59.2 tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī //
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
KumSaṃ, 8, 16.1 taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām /
KumSaṃ, 8, 17.2 śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam //
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //
Kāmasūtra
KāSū, 1, 1, 9.1 tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 2, 6.1 brahmacaryam eva tv ā vidyāgrahaṇāt //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 31.1 avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva /
KāSū, 1, 2, 33.2 bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
KāSū, 1, 3, 4.1 tan na kevalam ihaiva /
KāSū, 1, 3, 4.2 sarvatra hi loke katicid eva śāstrajñāḥ /
KāSū, 1, 3, 5.1 prayogasya ca dūrastham api śāstram eva hetuḥ //
KāSū, 1, 3, 19.2 deśāntare api vidyābhiḥ sā sukhenaiva jīvati //
KāSū, 1, 3, 20.2 asaṃstuto 'pi nārīṇāṃ cittam āśv eva vindati //
KāSū, 1, 3, 21.1 kalānāṃ grahaṇād eva saubhāgyam upajāyate /
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
KāSū, 1, 4, 20.1 nātyantaṃ saṃskṛtenaiva nātyantaṃ deśabhāṣayā /
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 18.1 iti sāhasikyaṃ na kevalaṃ rāgād eva /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.3 saiva pravrajitā ṣaṣṭhīti suvarṇanābhaḥ /
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 19.1 eka eva tu sārvalaukiko nāyakaḥ /
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 10.1 na strī puruṣavad eva bhāvam adhigacchati //
KāSū, 2, 1, 14.3 etad upapadyata eva /
KāSū, 2, 1, 16.2 puruṣaḥ punar anta eva /
KāSū, 2, 1, 17.1 atrāpi tāvevāśaṅkāparihārau bhūyaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 1, 21.1 tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 31.2 yoṣitaḥ punar etad eva viparītam /
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 1, 33.1 etāvad eva yuktānāṃ vyākhyātaṃ sāṃprayogikam /
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 2, 7.1 sarvatra saṃjñārthenaiva karmātideśaḥ //
KāSū, 2, 2, 12.1 tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena vā sphuṭakam avapīḍayed iti pīḍitakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 2, 2, 25.1 stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam //
KāSū, 2, 2, 30.2 ādareṇaiva te apyatra prayojyāḥ sāṃprayogikāḥ //
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 3, 16.1 caṇḍavegayor eva tveṣāṃ prayogaḥ /
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 30.3 karaṇena ca tenaiva cumbite praticumbitam //
KāSū, 2, 4, 15.1 tāveva dvau parasparābhimukhau maṇḍalam //
KāSū, 2, 4, 18.1 saiva vakrā vyāghranakhakam ā stanamukham //
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 4, 30.2 cittaṃ sthiram api prāyaścalayatyeva yoṣitaḥ //
KāSū, 2, 5, 6.1 tad eva pīḍanād ucchūnakam //
KāSū, 2, 5, 16.1 maṇḍalam iva viṣamakūṭakayuktaṃ khaṇḍābhrakaṃ stanapṛṣṭha eva //
KāSū, 2, 5, 17.2 stanapṛṣṭha eva //
KāSū, 2, 5, 27.1 dṛḍhaprahaṇanayoginyaḥ kharavegā eva apadravyapradhānāḥ strīrājye kosalāyāṃ ca //
KāSū, 2, 5, 30.1 tathāvidhā eva rahasi prakāśante nāgarikāḥ //
KāSū, 2, 5, 37.2 amṛṣyamāṇā dviguṇaṃ tad eva pratiyojayet //
KāSū, 2, 5, 39.2 nilīyeta daśeccaiva tatra tatra maderitā //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 18.1 saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam //
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 7, 18.1 sarvatra cumbanādiṣvapakrāntāyāḥ saśītkṛtaṃ tenaiva pratyuttaram //
KāSū, 2, 7, 20.1 tatra lāvakahaṃsavikūjitaṃ tvarayaiva /
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 2, 7, 29.3 pravṛtte ratisaṃyoge rāga evātra kāraṇam //
KāSū, 2, 7, 33.1 tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
KāSū, 2, 8, 2.1 tatra yuktayantreṇaivetareṇotthāpyamānā tamadhaḥ pātayet /
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 8, 2.4 punar ārambheṇādita evopakramet /
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 8, 3.6 puruṣopasṛptair evopasarpet //
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
KāSū, 2, 8, 12.5 tad eva viparītaṃ sarabhasamavamardanam /
KāSū, 2, 8, 12.8 ekata eva bhūyiṣṭham avalikhed iti varāhaghātaḥ /
KāSū, 2, 8, 12.9 sa evobhayataḥ paryāyeṇa vṛṣāghātaḥ /
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
KāSū, 2, 8, 19.1 yuktayantraiva lalāṭe lalāṭe nidhāya viśrāmyeta //
KāSū, 2, 8, 21.3 vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī //
KāSū, 2, 8, 22.2 tasyā eva viceṣṭābhistatsarvam upalakṣayet //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 9, 8.1 itaraśca pūrvasminn abhyupagate taduttaram evāparaṃ nirdiśet /
KāSū, 2, 9, 12.1 tasminn evābhyarthanayā kiṃcid adhikaṃ praveśayet /
KāSū, 2, 9, 15.1 tathābhūtam eva rāgavaśād ardhapraviṣṭaṃ nirdayam avapīḍyāvapīḍya muñcet /
KāSū, 2, 9, 16.1 puruṣābhiprāyād eva giret pīḍayecca ā parisamāpteḥ /
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 2, 9, 28.3 keṣāṃcid eva kurvanti narāṇām aupariṣṭakam //
KāSū, 2, 9, 37.1 santyeva puruṣāḥ kecit santi deśāstathāvidhāḥ /
KāSū, 2, 9, 38.1 tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 2, 6.3 tasmāt sāmnaivopacaret //
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 3, 2, 12.4 tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet /
KāSū, 3, 2, 13.1 sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante /
KāSū, 3, 3, 1.2 bālyāt prabhṛti caināṃ svayam evānurañjayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 3, 4, 15.1 kṣāntyarthaṃ ca tad evābhyaset //
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 33.1 svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 4, 39.1 na caivāntarāpi puruṣaṃ svayam abhiyuñjīta /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 43.1 anapekṣya guṇān yatra rūpamaucityam eva ca /
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 3, 5, 7.4 tatastenaivānyakāryāt tām ānāyayet /
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 4, 1, 43.1 dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca /
KāSū, 4, 2, 2.1 tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet /
KāSū, 4, 2, 2.2 prajānutpattau ca svayam eva sāpatnake codayet //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 14.1 mandaṃ vā kalaham upalabhya svayam eva saṃdhukṣayet //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 55.1 antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet //
KāSū, 4, 2, 58.1 tadanantaraṃ punarbhuvastathaiva paśyet //
KāSū, 4, 2, 66.2 tathopālabhamānāṃ ca doṣaistām eva yojayet //
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 1, 10.1 na strī dharmam adharmaṃ cāpekṣate kāmayata eva /
KāSū, 5, 1, 12.1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt //
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 8.4 itarāsu tān eva sphuṭam upadadhyāt /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 3, 13.11 tatraiva hastam ekam avicalaṃ nyasyati /
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 3, 16.2 kṣipram evābhiyojyā sā prathame tv eva darśane //
KāSū, 5, 3, 18.2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ //
KāSū, 5, 4, 1.6 yena ca doṣeṇodvignāṃ lakṣayet tenaivānupraviśet /
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 5, 4, 18.1 tasyāstayaiva pratyuttarāṇi yojayet //
KāSū, 5, 4, 19.1 svabhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet /
KāSū, 5, 4, 19.4 tasyāstayaivākāragrahaṇam //
KāSū, 5, 4, 20.3 tasyāstayā eva pratyuttaraprārthanam //
KāSū, 5, 4, 21.2 tasyā api tayaiva pratyuttaraprārthanam iti tāsāṃ viśeṣāḥ //
KāSū, 5, 4, 25.2 punar āvartayatyeva dūtī vacanakauśalāt //
KāSū, 5, 5, 13.3 prāg eva svabhavanasthāṃ brūyāt /
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
KāSū, 5, 5, 14.11 aham eva te praveśaṃ kārayiṣyāmi /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 5, 6, 1.2 tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 9.1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta /
KāSū, 5, 6, 10.1 yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam /
KāSū, 5, 6, 12.1 vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 16.2 kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām /
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
KāSū, 5, 6, 16.5 tathā praveśibhir eva jñātisaṃbandhibhir nānyair upayujyante strairājakānām /
KāSū, 5, 6, 17.1 ebhya eva ca kāraṇebhyaḥ svadārān rakṣet //
KāSū, 5, 6, 22.4 prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ //
KāSū, 6, 1, 13.2 tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam /
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
KāSū, 6, 2, 1.8 na tv eva śāsanātivṛttiḥ /
KāSū, 6, 2, 5.11 sa eva ca me syād ityaurdhvadehikeṣu vacanam /
KāSū, 6, 2, 5.18 na tv evārtheṣu vivādaḥ /
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 6, 4, 4.1 itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ /
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.11 vimānito vā bhāryayā tam eva tasyāṃ vikramayiṣyāmi /
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva vā /
KāSū, 6, 4, 24.2 tataścārtham upādāya saktam evānurañjayet //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
KāSū, 6, 5, 33.3 āyātyāṃ ca tadātve ca dūrād eva vivarjayet //
KāSū, 6, 6, 3.2 tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃścopekṣeta //
KāSū, 6, 6, 5.2 tadviparīta evānarthatrivargaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
KāSū, 6, 6, 26.2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ //
KāSū, 7, 1, 1.5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṃ ca /
KāSū, 7, 1, 1.7 tadyuktā eva srajaśca /
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 1, 3.5 etenaiva rātrau dhūmaṃ kṛtvā taddhūmatiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati /
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.4 tathā piyālabījānāṃ moraṭākṣīravidāryośca kṣīreṇaiva /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 1, 5.1 āyurvedācca vedācca vidyātantrebhya eva ca /
KāSū, 7, 2, 8.0 eta eva dve saṃghāṭī //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 27.0 etair eva kaṣāyaiḥ pakvena tailena parimardanaṃ ṣaṇmāsyam //
KāSū, 7, 2, 38.0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam //
KāSū, 7, 2, 40.0 madayantikādīnyeva pratyānayanam //
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
KāSū, 7, 2, 52.2 tadanantaram atraiva te yatnād vinivāritāḥ //
KāSū, 7, 2, 56.2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 11.1 etair eva guṇair yuktam amātyaṃ kāryacintakam /
KātySmṛ, 1, 15.2 dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ //
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
KātySmṛ, 1, 31.1 pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca /
KātySmṛ, 1, 32.2 jayaś caivāvasāyaś ca dve phale samudāhṛte //
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 41.2 vyavahāraś caritreṇa tadā tenaiva bādhyate //
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā yā nirūpitā /
KātySmṛ, 1, 50.1 tasmāt tat sampravarteta nānyathaiva pravartayet /
KātySmṛ, 1, 55.3 saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ //
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 80.2 anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk //
KātySmṛ, 1, 81.2 kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet //
KātySmṛ, 1, 82.1 kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
KātySmṛ, 1, 83.1 tapasvināṃ tu kāryāṇi traividyair eva kārayet /
KātySmṛ, 1, 83.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
KātySmṛ, 1, 85.2 kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu //
KātySmṛ, 1, 94.2 abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe //
KātySmṛ, 1, 95.1 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
KātySmṛ, 1, 108.1 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
KātySmṛ, 1, 114.2 niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit //
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
KātySmṛ, 1, 128.1 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
KātySmṛ, 1, 150.2 nyāse yācitake datte tathaiva krayavikraye //
KātySmṛ, 1, 151.2 upadhau kauṭasākṣye ca sadya eva vivādayet //
KātySmṛ, 1, 153.1 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
KātySmṛ, 1, 154.1 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
KātySmṛ, 1, 156.1 kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
KātySmṛ, 1, 165.1 satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
KātySmṛ, 1, 172.2 jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ //
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 189.2 mithyā caivaikadeśe ca saṅkarāt tad anuttaram //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 199.1 āhvānād anupasthānāt sadya eva prahīyate //
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
KātySmṛ, 1, 202.2 nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
KātySmṛ, 1, 204.2 vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 228.1 dyūte samāhvaye caiva vivāde samupasthite /
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //
KātySmṛ, 1, 234.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
KātySmṛ, 1, 237.1 yuktiṣv apy asamarthāsu śapathair eva nirṇayet /
KātySmṛ, 1, 240.2 sākṣibhir likhitenārthe bhuktyā caiva prasādhayet //
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
KātySmṛ, 1, 241.2 sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ //
KātySmṛ, 1, 242.2 anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ //
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 261.2 niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet //
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 289.2 likhitaṃ likhitenaiva sākṣimatsākṣibhir haret //
KātySmṛ, 1, 293.2 naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt //
KātySmṛ, 1, 295.1 anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
KātySmṛ, 1, 304.2 pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ //
KātySmṛ, 1, 310.2 eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye //
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
KātySmṛ, 1, 324.2 cirakālopabhoge 'pi bhuktis tasyaiva neṣyate //
KātySmṛ, 1, 327.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 333.2 śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ //
KātySmṛ, 1, 334.2 nṛpāparādhināṃ caiva na tat kālena hīyate //
KātySmṛ, 1, 337.2 cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ //
KātySmṛ, 1, 348.1 vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 354.2 eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
KātySmṛ, 1, 355.1 lekhakaḥ prāḍvivākaś ca sabhyāś caivānupūrvaśaḥ /
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 362.1 mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
KātySmṛ, 1, 363.1 kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ /
KātySmṛ, 1, 365.2 sāhasātyayike caiva parīkṣā kutracit smṛtā //
KātySmṛ, 1, 366.2 steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 367.2 eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 391.2 tadabhāve tu cihnasya nānyathaiva pravādayet //
KātySmṛ, 1, 393.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
KātySmṛ, 1, 423.2 preṣyān vārddhuṣikāṃś caiva grāhayecchūdravad dvijān //
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 426.1 madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
KātySmṛ, 1, 429.1 eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
KātySmṛ, 1, 429.1 eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 430.1 etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
KātySmṛ, 1, 440.2 śuddhes tu saṃśaye caiva parīkṣeta punar naram //
KātySmṛ, 1, 442.2 veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet //
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
KātySmṛ, 1, 456.2 abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //
KātySmṛ, 1, 461.1 sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca /
KātySmṛ, 1, 464.1 unmattenaiva mattena tathā bhāvāntareṇa vā /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 466.1 pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva vā /
KātySmṛ, 1, 468.1 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 473.2 sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam //
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 475.1 evaṃ dharmāsanasthena samenaiva vivādinā /
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 478.1 rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet /
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
KātySmṛ, 1, 481.2 eteṣām aparādheṣu daṇḍo naiva vidhīyate //
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 492.2 kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ //
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 499.1 ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 506.1 nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
KātySmṛ, 1, 512.1 kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
KātySmṛ, 1, 515.2 tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā //
KātySmṛ, 1, 526.2 pīḍayed bhartsayec caiva prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 533.1 kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
KātySmṛ, 1, 540.2 sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt //
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 567.2 tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi //
KātySmṛ, 1, 571.1 amatenaiva putrasya pradhanā yānyam āśrayet /
KātySmṛ, 1, 571.2 putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā //
KātySmṛ, 1, 579.2 kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam //
KātySmṛ, 1, 582.1 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 587.2 rikthinaṃ suhṛdaṃ vāpi chalenaiva prasādhayet //
KātySmṛ, 1, 588.1 vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
KātySmṛ, 1, 617.2 āharen mūlam evāsau na krayeṇa prayojanam //
KātySmṛ, 1, 618.1 asamāhāryamūlas tu krayam eva viśodhayet /
KātySmṛ, 1, 620.1 yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 629.2 deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca //
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
KātySmṛ, 1, 636.1 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
KātySmṛ, 1, 638.2 dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 649.1 atha prāg eva dattā syāt pratidāpyas tathā balāt /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 665.1 adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
KātySmṛ, 1, 666.1 ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
KātySmṛ, 1, 672.2 ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ //
KātySmṛ, 1, 674.2 ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet //
KātySmṛ, 1, 675.2 prāktanasya dhanarṇasya samāṃśāḥ sarva eva te //
KātySmṛ, 1, 676.1 tathaiva bhojyavaibhājyadānadharmakriyāsu ca /
KātySmṛ, 1, 677.2 rājaprasādalabdhaṃ ca sarveṣām eva tatsamam //
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 685.1 bhūmer daśāhe vikretur āyas tatkretur eva ca /
KātySmṛ, 1, 686.2 aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
KātySmṛ, 1, 690.2 vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ //
KātySmṛ, 1, 693.1 tryahaṃ dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 698.2 vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam //
KātySmṛ, 1, 699.2 dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat //
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 711.2 avakrayas tribhāgena sadya eva rucikrayaḥ //
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 720.1 viṇmūtronmārjanaṃ caiva nagnatvaparimardanam /
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
KātySmṛ, 1, 722.2 dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā //
KātySmṛ, 1, 722.2 dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā //
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 732.1 ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
KātySmṛ, 1, 751.1 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 779.2 tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet //
KātySmṛ, 1, 785.2 sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
KātySmṛ, 1, 786.1 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
KātySmṛ, 1, 786.2 tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam //
KātySmṛ, 1, 788.1 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
KātySmṛ, 1, 799.2 vināśahetum āyāntaṃ hanyād evāvicārayan //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 802.2 ātharvaṇena hantā ca piśunaś caiva rājani //
KātySmṛ, 1, 803.2 evamādyān vijānīyāt sarvān evātatāyinaḥ //
KātySmṛ, 1, 805.1 nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām /
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 824.1 mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam /
KātySmṛ, 1, 828.2 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
KātySmṛ, 1, 828.2 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
KātySmṛ, 1, 834.1 yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
KātySmṛ, 1, 839.2 pitaro bhrātaraś caiva vibhāgo dharmya ucyate //
KātySmṛ, 1, 844.2 nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā //
KātySmṛ, 1, 846.2 nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca //
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
KātySmṛ, 1, 848.2 vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu //
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 875.1 vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
KātySmṛ, 1, 879.2 etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ //
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
KātySmṛ, 1, 887.2 uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet //
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 891.1 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
KātySmṛ, 1, 891.2 bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet //
KātySmṛ, 1, 899.2 adhyāvāhanikaṃ caiva strīdhanaṃ tad udāhṛtam //
KātySmṛ, 1, 900.2 pādavandanikaṃ caiva prītidattaṃ tad ucyate //
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 909.2 vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api //
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 915.2 savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt //
KātySmṛ, 1, 916.1 tad eva yady anujñāpya bhakṣayet prītipūrvakam /
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
KātySmṛ, 1, 940.2 sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ //
KātySmṛ, 1, 950.1 sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
KātySmṛ, 1, 959.2 rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham //
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
KātySmṛ, 1, 964.1 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
KātySmṛ, 1, 966.1 tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍambanam /
KātySmṛ, 1, 966.1 tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍambanam /
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
KātySmṛ, 1, 976.2 hiteṣu caiva lokasya sarvān bhṛtyān niyojayet //
Kāvyādarśa
KāvĀ, 1, 3.2 vācām eva prasādena lokayātrā pravartate //
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
KāvĀ, 1, 11.1 padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam /
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa vā /
KāvĀ, 1, 28.2 atraivāntarbhaviṣyanti śeṣāś cākhyānajātayaḥ //
KāvĀ, 1, 29.2 sargabandhasamā eva naite vaiśeṣikā guṇāḥ //
KāvĀ, 1, 39.2 śravyam eveti saiṣāpi dvayī gatir udāhṛtā //
KāvĀ, 1, 62.2 tathāpyagrāmyataivaitaṃ bhāraṃ vahati bhūyasā //
KāvĀ, 1, 65.1 śabde 'pi grāmyatāstyeva sā sabhyetarakīrtanāt /
KāvĀ, 1, 68.1 bhaginībhagavatyādi sarvatraivānumanyate /
KāvĀ, 1, 71.1 ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ /
KāvĀ, 1, 71.2 sukumāratayaivaitad ārohati satāṃ manaḥ //
KāvĀ, 1, 74.2 itīyatyeva nirdiṣṭe neyatvam uragāsṛjaḥ //
KāvĀ, 1, 78.2 anenaiva pathānyatra samānanyāyam ūhyatām //
KāvĀ, 1, 86.1 gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ /
KāvĀ, 1, 86.2 saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
KāvĀ, 1, 88.1 iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam /
KāvĀ, 1, 91.1 alpaṃ nirmitam ākāśam anālocyaiva vedhasā /
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.2 tad eva pratisaṃskartum ayam asmatpariśramaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.2 śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.2 iyaṃ pratīyamānaikadharmā vastūpamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.1 samuccayopamāpyasti na kāntyaiva mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.1 tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.2 iyatyeva bhidā nānyety asāvatiśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.2 padme 'pi sā yad asty evety asāvutprekṣitopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.2 kalaṅkino jaḍasyeti pratiṣedhopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.2 tathāpi sama evāsau notkarṣīti caṭūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.2 iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.2 ātmanaivābhavat tulyam ity asādhāraṇopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.1 vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.2 guṇadoṣavicārāya svayam eva manīṣibhiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.1 upamaiva tirobhūtabhedā rūpakam ucyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.1 akasmād eva te caṇḍi sphuritādharapallavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.2 bhāgyadoṣān mamaiveti tat samādhānarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.2 etāni kesarāṇy eva naitā dantārciṣas tava //
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.2 sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.1 anekaśabdopādānāt kriyaikaivātra dīpyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.2 bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 115.1 anenaiva prakāreṇa śeṣāṇām api dīpake /
KāvĀ, Dvitīyaḥ paricchedaḥ, 116.1 arthāvṛttiḥ padāvṛttir ubhayāvṛttir eva ca /
KāvĀ, Dvitīyaḥ paricchedaḥ, 116.2 dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.2 yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.2 pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.1 sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala /
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.1 so 'yaṃ bhaviṣyadākṣepaḥ prāg evātimanasvinī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.2 yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.2 anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.2 maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.2 mamāpi janma tatraiva bhūyād yatra gato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.2 svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.2 aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.1 sācivyākṣepa evaiṣa yad atra pratiṣidhyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 146.2 priyaprayāṇaṃ sācivyaṃ kurvaty evātiraktayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.1 pravṛttaiva prayāmīti vāṇī vallabha te mukhāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.1 mugdhā kāntasya yātroktiśravaṇād eva mūrchitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.2 svam eva matvā gṛhṇanti yatas tvaddhanam arthinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.2 anenaiva diśānye 'pi vikalpāḥ śakyam ūhitum //
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.1 payomucaḥ parītāpaṃ haranty eva śarīriṇām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.2 tava kakṣāṃ na yāty eva malino makarālayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.2 anyathānupapattyaiva payodharabharasthiteḥ //
Kāvyālaṃkāra
KāvyAl, 1, 6.2 āsta eva nirātaṅkaṃ kāntaṃ kāvyamayaṃ vapuḥ //
KāvyAl, 1, 18.1 sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe /
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 1, 31.2 tadeva ca kila jyāyaḥ sadarthamapi nāparam //
KāvyAl, 1, 45.2 sudhiyāmapi naivedamupakārāya kalpate //
KāvyAl, 1, 47.2 śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham //
KāvyAl, 1, 51.1 hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 2, 10.1 saṃdaṣṭakasamudgāder atraivāntargatir matā /
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 20.2 utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ vā //
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 33.1 vatināpi kriyāsāmyaṃ tadvadevābhidhīyate /
KāvyAl, 2, 44.2 yat kiṃcit kāntisāmānyācchaśinaivopamīyate //
KāvyAl, 2, 62.1 ekenaivopamānena nanu sādṛśyamucyate /
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
KāvyAl, 2, 74.2 garīyāneva hi gurūn bibharti praṇayāgatān //
KāvyAl, 2, 77.2 jñeyā vibhāvanaivāsau samādhau sulabhe sati //
KāvyAl, 2, 84.2 sarvaivātiśayoktistu tarkayet tāṃ yathāgamam //
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 2, 96.1 svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 12.1 etadevāpare'nyena vyākhyānenānyathā viduḥ /
KāvyAl, 3, 17.1 śleṣādevārthavacasorasya ca kriyate bhidā /
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
KāvyAl, 3, 33.1 kriyayaiva viśiṣṭasya tadarthasyopadarśanāt /
KāvyAl, 3, 44.1 yatra tenaiva tasya syād upamānopameyatā /
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 4, 4.1 padānāmeva saṃghātaḥ sāpekṣāṇāṃ parasparam /
KāvyAl, 4, 13.2 kathamākṣiptacittaḥ sann uktam evābhidhāsyate //
KāvyAl, 4, 15.1 atrārthapunaruktaṃ yattadevaikārthamiṣyate /
KāvyAl, 4, 32.2 viparyastaṃ tathaivāhustadvirodhakaraṃ yathā //
KāvyAl, 4, 34.1 iti sādhāritaṃ mohād anyathaivāvagacchati /
KāvyAl, 4, 39.2 tasyaiva kṛtinaḥ paścādabhyadhāccāraśūnyatām //
KāvyAl, 4, 45.2 śāstralokāv apāsyaiva nayanti nayavedinaḥ //
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 14.1 tayaiva hi tadarthasya virodhakaraṇaṃ yathā /
KāvyAl, 5, 20.1 pratyakṣabādhinī tena pramāṇenaiva bādhyate /
KāvyAl, 5, 34.2 tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ //
KāvyAl, 5, 36.3 tathaiva puruṇābhāri sā syāddharmanibandhanī //
KāvyAl, 5, 47.2 hetustrilakṣmaiva mataḥ kāvyeṣvapi sumedhasām //
KāvyAl, 5, 51.1 anvayavyatirekābhyāṃ vinaivārthagatiryathā /
KāvyAl, 5, 56.1 nanūpamānamevāstu na hetvanabhidhānataḥ /
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
KāvyAl, 5, 60.1 kathamekapadenaiva vyajyerannasya te guṇāḥ /
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 30.1 iyaṃ candramukhī kanyā prakṛtyaiva manoharā /
KāvyAl, 6, 41.1 asantamapi yadvākyaṃ tattathaiva prayojayet /
KāvyAl, 6, 48.1 tācchīlyādiṣu ceṣyante sarva eva tṛnādayaḥ /
KāvyAl, 6, 48.2 viśeṣeṇaiva tatreṣṭā yutkurajvarajiṣṇucaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.3 vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.5 sa iko eva sthāne veditavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.13 ikaḥ ity eva abhāji rāgaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.11 chāndasam etad evaikam udāharaṇam asme indrābṛhaspatī iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.14 satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.15 ca vā ha aha eva evam ityādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.6 tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.3 tena jasaḥ śeḥ sarvanāmasthānasañjñā pūrveṇa bhavaty eva /
Kūrmapurāṇa
KūPur, 1, 1, 5.1 bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
KūPur, 1, 1, 12.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
KūPur, 1, 1, 13.1 brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca /
KūPur, 1, 1, 13.2 śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam //
KūPur, 1, 1, 14.1 mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca /
KūPur, 1, 1, 14.2 laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca //
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 1, 30.2 jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ //
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 1, 44.2 macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ //
KūPur, 1, 1, 46.1 sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
KūPur, 1, 1, 46.3 labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi //
KūPur, 1, 1, 64.2 smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 100.2 anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam //
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
KūPur, 1, 1, 114.3 brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām //
KūPur, 1, 1, 125.1 śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 26.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 63.1 kṣamā damo dayā dānamalobhastyāga eva ca /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 2, 78.2 svādhyāye caiva nirato vanasthastāpaso mataḥ //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 2, 83.1 yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
KūPur, 1, 2, 90.2 anyonyaṃ praṇatāścaiva līlayā parameśvarāḥ //
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 3, 2.3 krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet //
KūPur, 1, 3, 6.2 tatraiva saṃnyased vidvān aniṣṭvāpi dvijottamaḥ //
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 3, 11.2 patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati //
KūPur, 1, 3, 14.2 prasannenaiva manasā kurvāṇo yāti tatpadam //
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 4, 13.1 prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ /
KūPur, 1, 4, 15.1 sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ /
KūPur, 1, 4, 18.1 vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 42.2 āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ //
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 4, 50.1 rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ /
KūPur, 1, 4, 53.3 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ //
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 55.1 hitāya caiva bhaktānāṃ sa eva grasate punaḥ /
KūPur, 1, 4, 55.3 sṛjate grasate caiva vīkṣate ca viśeṣataḥ //
KūPur, 1, 5, 2.2 sa eva syāt paraḥ kālaḥ tadante pratisṛjyate //
KūPur, 1, 5, 14.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 7, 3.2 saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ //
KūPur, 1, 7, 4.1 bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca /
KūPur, 1, 7, 17.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 7, 19.2 sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam /
KūPur, 1, 7, 19.3 ṛbhuṃ sanatkumāraṃ ca pūrvameva prajāpatiḥ //
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 7, 31.2 nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca //
KūPur, 1, 7, 32.1 lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ /
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 34.2 śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca //
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 7, 43.1 sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum /
KūPur, 1, 7, 49.2 mūrtiṃ tamorajaḥprāyāṃ punarevābhyayūyujat //
KūPur, 1, 7, 53.2 uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ /
KūPur, 1, 7, 54.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathantaram /
KūPur, 1, 7, 57.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 7, 61.2 tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 7, 66.2 dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
KūPur, 1, 8, 7.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā //
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 8, 18.1 bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 8, 21.2 kriyāyāścābhavat putro daṇḍaḥ samaya eva ca //
KūPur, 1, 8, 25.2 nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca //
KūPur, 1, 8, 26.1 māyā ca vedanā caiva mithunaṃ tvidametayoḥ /
KūPur, 1, 9, 5.3 putratvaṃ brahmaṇastasya padmayonitvameva ca //
KūPur, 1, 9, 20.2 mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ //
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 9, 26.1 tāneva lokān garbhasthānapaśyat satyavikramaḥ /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 43.2 anādinidhanaṃ brahma tameva śaraṇaṃ vraja //
KūPur, 1, 9, 62.1 asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm /
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 77.1 eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
KūPur, 1, 9, 81.1 eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram /
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 9, 84.1 bhavān prakṛtiravyaktamahaṃ puruṣa eva ca /
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 10, 38.2 svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 1, 10, 41.2 sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 56.1 bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 10, 81.1 tasyā eva parāṃ mūrtiṃ māmavehi pitāmaha /
KūPur, 1, 10, 84.2 sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 10.2 dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt //
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 37.1 sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ /
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 11, 56.1 tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām /
KūPur, 1, 11, 101.2 bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 252.2 jaganmātaiva matputrī sambhūtā tapasā yataḥ //
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 261.2 sarvayajñatapodānais tadevārcaya sarvadā //
KūPur, 1, 11, 262.1 tadeva manasā paśya tad dhyāyasva japasva ca /
KūPur, 1, 11, 264.1 dhyānena karmayogena bhaktyā jñānena caiva hi /
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 11, 269.1 teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ /
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
KūPur, 1, 11, 286.1 ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
KūPur, 1, 11, 291.2 māmevārcaya sarvatra menayā saha saṃgataḥ //
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
KūPur, 1, 11, 306.1 bhaktyā tvananyayā rājan samyag jñānena caiva hi /
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 12, 2.1 āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
KūPur, 1, 12, 3.1 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ /
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 12, 5.2 virajāḥ parvataścaiva paurṇamāsasya tau sutau //
KūPur, 1, 12, 7.1 tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam /
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
KūPur, 1, 12, 8.1 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
KūPur, 1, 12, 9.1 sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
KūPur, 1, 13, 17.1 tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat /
KūPur, 1, 13, 21.1 acirādeva tanvaṅgī bhāryā tasya śucismitā /
KūPur, 1, 13, 40.1 mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 13, 44.1 ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram /
KūPur, 1, 14, 5.2 sahaiva munibhiḥ sarvairāgatā munipuṅgavāḥ //
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 19.2 sahasraśo 'tha śataśo bhūya eva vinindyate //
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 14, 26.1 apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
KūPur, 1, 14, 27.1 asatāṃ pragraho yatra satāṃ caiva vimānanā /
KūPur, 1, 14, 59.1 prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 14, 97.2 śṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim //
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 6.1 dve caiva bahuputrāya dve kṛśāśvāya dhīmate /
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 15, 9.2 bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ //
KūPur, 1, 15, 11.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
KūPur, 1, 15, 15.2 surabhirvinatā caiva tāmrā krodhavaśā irā /
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 43.3 prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca //
KūPur, 1, 15, 44.2 saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca //
KūPur, 1, 15, 53.2 sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ //
KūPur, 1, 15, 68.2 nakhairvidārayāmāsa prahrādasyaiva paśyataḥ //
KūPur, 1, 15, 71.2 svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam //
KūPur, 1, 15, 78.2 svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam //
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 110.2 asmābhiḥ sarva eveme gantāro narakānapi //
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 15, 139.1 samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ /
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 15, 159.1 asyāḥ sarvamidaṃ jātamatraiva layameṣyati /
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 161.2 ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim //
KūPur, 1, 15, 169.2 tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 15, 236.2 prapedire mahādevaṃ tameva śaraṇaṃ harim //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 16, 26.2 dattvā varānaprameyastatraivāntaradhīyata //
KūPur, 1, 16, 39.2 tameva gaccha śaraṇaṃ tato yāsyasi nirvṛtim //
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 1, 17, 19.2 ete yugasahasrānte jāyante punareva hi /
KūPur, 1, 18, 2.2 vatsaraścāsitaścaiva tāvubhau brahmavādinau //
KūPur, 1, 18, 12.1 kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam /
KūPur, 1, 18, 14.1 triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
KūPur, 1, 18, 16.2 marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ //
KūPur, 1, 18, 25.1 dvaipāyanācchuko jajñe bhagavāneva śaṅkaraḥ /
KūPur, 1, 18, 26.3 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
KūPur, 1, 19, 1.3 tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam /
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
KūPur, 1, 19, 3.2 śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam //
KūPur, 1, 19, 4.2 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca //
KūPur, 1, 19, 4.2 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca //
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 19, 9.1 utkalaśca gayaścaiva vinatāśvastathaiva ca /
KūPur, 1, 19, 20.2 dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca //
KūPur, 1, 19, 20.2 dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca //
KūPur, 1, 19, 43.2 prāptādhyayanayajñasya labdhaputrasya caiva hi /
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 19, 61.2 kṣaṇādapaśyat puruṣaṃ tameva parameśvaram //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 24.2 bhañjayāmāsa cādāya gatvāsau līlayaiva hi //
KūPur, 1, 20, 28.2 pūrvameva varo yasmād datto me bhavatā yataḥ //
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 20, 48.2 pratyakṣameva bhagavān dattavān varamuttamam //
KūPur, 1, 20, 50.1 anyāni caiva pāpāni snātasyātra mahodadhau /
KūPur, 1, 20, 50.2 darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ //
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 2.1 āyur māyur amāvāyur viśvāyuścaiva vīryavān /
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 21, 6.3 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
KūPur, 1, 21, 7.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
KūPur, 1, 21, 8.2 pūrumeva kanīyāṃsaṃ piturvacanapālakam //
KūPur, 1, 21, 13.1 haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
KūPur, 1, 21, 17.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
KūPur, 1, 21, 20.1 śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca /
KūPur, 1, 21, 26.1 sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 21, 55.2 prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca //
KūPur, 1, 21, 56.1 jayadhvajaśca kauberamaindramāgneyameva ca /
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
KūPur, 1, 22, 38.2 bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ //
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
KūPur, 1, 23, 38.2 teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca //
KūPur, 1, 23, 46.1 citrakasyābhavat putraḥ pṛthurvipṛthureva ca /
KūPur, 1, 23, 51.2 gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca //
KūPur, 1, 23, 66.1 agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
KūPur, 1, 23, 66.2 subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca //
KūPur, 1, 23, 71.1 sa eva paramātmāsau vāsudevo jaganmayaḥ /
KūPur, 1, 23, 72.1 bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum /
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 23, 80.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca //
KūPur, 1, 24, 12.2 gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī //
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 38.1 ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 24, 43.1 ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ /
KūPur, 1, 24, 43.3 dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama //
KūPur, 1, 24, 44.3 ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam //
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 25, 19.1 tataḥ suparṇo balavān pūrvameva visarjitaḥ /
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
KūPur, 1, 25, 59.2 tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu //
KūPur, 1, 25, 60.1 tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
KūPur, 1, 25, 101.2 anugṛhya ca māṃ devastatraivāntaradhīyata //
KūPur, 1, 26, 2.2 tāvubhau guṇasampannau kṛṣṇasyaivāpare tanū //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 26, 20.1 tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
KūPur, 1, 27, 2.2 gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 19.1 brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
KūPur, 1, 27, 27.1 sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale /
KūPur, 1, 27, 29.1 tataḥ kālena mahatā tāsāmeva viparyayāt /
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 27, 35.1 tataḥ kālāntareṇaiva punarlobhāvṛtāstadā /
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 27, 44.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 1, 27, 52.2 sāmānyād vaikṛtāccaiva dṛṣṭibhedaiḥ kvacit kvacit //
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 27, 54.1 avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ /
KūPur, 1, 27, 56.1 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
KūPur, 1, 28, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
KūPur, 1, 28, 19.1 puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ /
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 1, 28, 52.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 29, 25.2 śmaśānasaṃsthitānyeva divyabhūmigatāni ca //
KūPur, 1, 29, 26.1 bhūrloke naiva saṃlagnamantarikṣe mamālayam /
KūPur, 1, 29, 28.2 madbhaktāstatra gacchanti māmeva praviśanti te //
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
KūPur, 1, 29, 45.2 kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca //
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 53.2 prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 29, 59.2 vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam //
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 29, 62.2 tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam //
KūPur, 1, 29, 62.2 tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam //
KūPur, 1, 29, 67.2 tato naiva caret pāpaṃ kāyena manasā girā //
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 29, 78.3 sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha //
KūPur, 1, 30, 7.1 śāntyatītā tathā śāntirvidyā caiva parā kalā /
KūPur, 1, 30, 12.2 viśveśvaraṃ tathauṃkāraṃ kapardeśvarameva ca //
KūPur, 1, 30, 19.2 tenaiva ca śarīreṇa prāptāstat paramaṃ padam //
KūPur, 1, 31, 8.2 vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā //
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 1, 31, 14.1 tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 31, 29.3 yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi //
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 32, 18.2 līnāstatraiva te viprāḥ kṣaṇādantaradhīyata //
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 4.1 prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 7.2 nāgatīrthaṃ somatīrthaṃ sūryatīrthaṃ tathaiva ca //
KūPur, 1, 33, 9.2 kāpilaṃ caiva someśaṃ brahmatīrthamanuttamam //
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 33, 16.2 hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam //
KūPur, 1, 33, 17.1 upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 33, 35.2 nadīnāṃ caiva tīreṣu devatāyataneṣu ca //
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 36.1 tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 1, 35, 14.2 teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana //
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 37, 2.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
KūPur, 1, 38, 3.2 vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca //
KūPur, 1, 38, 7.2 medhā medhātithirhavyaḥ savanaḥ putra eva ca //
KūPur, 1, 38, 11.1 plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
KūPur, 1, 38, 14.2 dhātakiścaiva dvāvetau putrau putravatāṃ varau //
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 38, 20.2 andhakāro muniścaiva dundubhiścaiva saptamaḥ /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 21.2 udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ /
KūPur, 1, 38, 23.2 śvetaśca haritaścaiva jīmūto rohitastathā /
KūPur, 1, 38, 23.3 vaidyuto mānasaścaiva saptamaḥ suprabho mataḥ //
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 38, 27.1 nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 39, 19.2 śatāni pañca catvāri trīṇi dve caiva yojane //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 26.2 ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ //
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
KūPur, 1, 39, 33.1 gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
KūPur, 1, 39, 35.2 amarāvatī saṃyamanī sukhā caiva vibhā kramāt //
KūPur, 1, 39, 38.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 39, 38.2 aśeṣāsu diśāsveva tathaiva vidiśāsu ca //
KūPur, 1, 39, 43.2 sūrya eva trilokasya mūlaṃ paramadaivatam //
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 40, 4.2 bharadvājo gautamaśca kaśyapaḥ kratureva ca //
KūPur, 1, 40, 9.1 brahmopetaśca viprendrā yajñopetastathaiva ca /
KūPur, 1, 40, 11.2 kambalāśvataraścaiva vahantyenaṃ yathākramam //
KūPur, 1, 40, 15.2 anyā ca pūrvacittiḥ syādanyā caiva tilottamā //
KūPur, 1, 40, 21.1 ete sahaiva sūryeṇa bhramanti divi sānugāḥ /
KūPur, 1, 40, 23.1 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
KūPur, 1, 41, 3.1 suṣumno harikeśaśca viśvakarmā tathaiva ca /
KūPur, 1, 41, 9.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
KūPur, 1, 41, 10.2 nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk /
KūPur, 1, 41, 10.2 nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk /
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
KūPur, 1, 41, 12.1 vandanāścaiva yājyāśca ketanā bhūtanāstathā /
KūPur, 1, 41, 14.1 śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 41, 16.3 hemante śiśire caiva himamutsṛjati tribhiḥ //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 25.2 candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
KūPur, 1, 42, 18.3 sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram //
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
KūPur, 1, 42, 23.1 vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam /
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 43, 2.1 jambudvīpaḥ pradhāno 'yaṃ plakṣaḥ śālmala eva ca /
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
KūPur, 1, 43, 11.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ //
KūPur, 1, 43, 12.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
KūPur, 1, 43, 12.2 uttarāḥ kuravaścaiva yathaite bharatāstathā //
KūPur, 1, 43, 16.1 kadambasteṣu jambuśca pippalo vaṭa eva ca /
KūPur, 1, 43, 25.2 veṇumāṃścaiva meghaśca niṣadho devaparvataḥ /
KūPur, 1, 43, 26.2 trikūṭaśikharaścaiva pataṅgo rucakastathā //
KūPur, 1, 43, 27.2 samūlo vasudhāraśca kuravaścaiva sānumān //
KūPur, 1, 43, 31.2 supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca //
KūPur, 1, 43, 33.1 sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
KūPur, 1, 43, 33.1 sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca /
KūPur, 1, 43, 33.2 pārijāto mahāśailastathaiva kapilodakaḥ //
KūPur, 1, 43, 34.1 suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca /
KūPur, 1, 43, 36.1 kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca /
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
KūPur, 1, 43, 36.3 mayūraḥ kapilaścaiva mahākapila eva ca //
KūPur, 1, 43, 38.2 santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca //
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 1, 45, 3.3 jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ //
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 45, 29.2 parṇāśā vandanā caiva sadānīrā manoramā //
KūPur, 1, 45, 33.2 veṇyā vaitaraṇī caiva balākā ca kumudvatī //
KūPur, 1, 45, 34.1 toyā caiva mahāgairī durgā cāntaḥśilā tathā /
KūPur, 1, 45, 37.2 rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī /
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
KūPur, 1, 45, 41.1 mālakā mālavāścaiva pāriyātranivāsinaḥ /
KūPur, 1, 45, 42.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 46, 44.1 teṣu nityaṃ madotsiktā varanāryastathaiva ca /
KūPur, 1, 46, 51.1 tasyaivottaradigbhāge candrasthānamanuttamam /
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
KūPur, 1, 47, 3.2 nārādo dundubhiścaiva somaśca ṛṣabhastathā /
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 7.1 anutaptā śikhī caiva vipāpā tridivā kṛtā /
KūPur, 1, 47, 7.2 amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ //
KūPur, 1, 47, 9.1 āryakāḥ kuravāścaiva vidaśā bhāvinastathā /
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 47, 14.1 kumudaśconnataścaiva tṛtīyaśca balāhakaḥ /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 1, 47, 20.1 vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā /
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
KūPur, 1, 47, 27.1 krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ /
KūPur, 1, 47, 27.2 devāvṛcca vivindaśca puṇḍarīkastathaiva ca /
KūPur, 1, 47, 28.1 gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
KūPur, 1, 47, 29.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ //
KūPur, 1, 47, 33.1 udayo raivataścaiva śyāmāko 'stagiristathā /
KūPur, 1, 47, 34.2 ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ //
KūPur, 1, 47, 36.1 magāśca magadhāścaiva mānavā mandagāstathā /
KūPur, 1, 47, 68.1 sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
KūPur, 1, 47, 69.1 nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam /
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 48, 2.1 eka evātra viprendrāḥ parvato mānasottaraḥ /
KūPur, 1, 48, 2.3 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
KūPur, 1, 48, 3.1 sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
KūPur, 1, 48, 3.2 eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ //
KūPur, 1, 48, 4.3 mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca //
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
KūPur, 1, 48, 11.2 kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā //
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 1, 48, 22.2 bhūmau rasātale caiva ākāśe pavane 'nale /
KūPur, 1, 48, 22.3 arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ //
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
KūPur, 1, 49, 4.3 uttamastāmasaścaiva raivataścākṣuṣastathā //
KūPur, 1, 49, 13.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
KūPur, 1, 49, 14.1 śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ /
KūPur, 1, 49, 18.1 hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca /
KūPur, 1, 49, 20.2 manojavastathaivendro devānapi nibodhataḥ //
KūPur, 1, 49, 22.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 30.1 tāmasasyāntare caiva samprāpte punareva hi /
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 31.1 raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat /
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 1, 50, 4.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ /
KūPur, 1, 50, 10.1 sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ /
KūPur, 1, 50, 12.2 jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca /
KūPur, 1, 50, 13.2 yajurvedapravaktāraṃ vaiśampāyanameva ca //
KūPur, 1, 50, 14.2 tathaivātharvavedasya sumantumṛṣisattamam /
KūPur, 1, 50, 18.2 śākhānāṃ tu śatenaiva yajurvedamathākarot //
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 51, 4.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 1, 51, 13.1 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ /
KūPur, 1, 51, 14.1 sumukho durmukhaścaiva durdamo duratikramaḥ /
KūPur, 1, 51, 14.2 sanaḥ sanātanaścaiva mukāraśca sanandanaḥ //
KūPur, 1, 51, 15.2 sudhāmā virajāścaiva śaṅkhapātraja eva ca //
KūPur, 1, 51, 15.2 sudhāmā virajāścaiva śaṅkhapātraja eva ca //
KūPur, 1, 51, 16.2 kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ //
KūPur, 1, 51, 18.2 sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca //
KūPur, 1, 51, 19.1 śudhāmā kāśyapaścaiva vasiṣṭho virajāstathā /
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
KūPur, 1, 51, 23.1 plakṣo dārbhāyaṇiścaiva ketumān gautamastathā /
KūPur, 1, 51, 24.1 uśijo bṛhadukthaśca devalaḥ kapireva ca /
KūPur, 1, 51, 25.1 chagalaḥ kuṇḍakarṇaśca kumbhaścaiva pravāhakaḥ /
KūPur, 1, 51, 25.2 ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ //
KūPur, 1, 51, 26.1 akṣapādaḥ kumāraśca ulūko vatsa eva ca /
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
KūPur, 1, 51, 26.2 kuśikaścaiva gargaśca mitraka ṛṣya eva ca //
KūPur, 1, 51, 30.2 bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca //
KūPur, 1, 51, 31.1 daśamo brahmasāvarṇo dharmasāvarṇa eva ca /
KūPur, 1, 51, 34.1 paṭhed devālaye snātvā nadītīreṣu caiva hi /
KūPur, 2, 1, 16.1 sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 1, 44.2 mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ //
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 6.1 asmād vijāyate viśvamatraiva pravilīyate /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 9.3 na māyā naiva ca prāścaitanyaṃ paramārthataḥ //
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 23.1 tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
KūPur, 2, 2, 25.2 upādhihīno vimalastathaivātmā prakāśate //
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 2, 26.2 arthasvarūpam evājñāḥ paśyantyanye kudṛṣṭayaḥ //
KūPur, 2, 2, 31.1 yadā sarvāṇi bhūtāni svātmanyevābhipaśyati /
KūPur, 2, 2, 34.2 tata eva ca vistāraṃ brahma sampadyate tadā //
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
KūPur, 2, 2, 42.1 yadeva yogino yānti sāṃkhyaistadadhigamyate /
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 48.1 vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
KūPur, 2, 3, 8.1 pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
KūPur, 2, 3, 13.1 eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
KūPur, 2, 3, 17.1 so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 4, 17.2 saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ //
KūPur, 2, 4, 18.1 ahameva hi saṃhartā sraṣṭāhaṃ paripālakaḥ /
KūPur, 2, 4, 19.1 mamaiva ca parā śaktiryā sā vidyate gīyate /
KūPur, 2, 4, 25.1 sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
KūPur, 2, 4, 26.2 te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ //
KūPur, 2, 4, 27.2 mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat //
KūPur, 2, 4, 29.1 paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 19.1 sanatkumāraḥ sanako bhṛguśca sanātanaścaiva sanandanaśca /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 45.2 asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī //
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 6, 5.1 sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
KūPur, 2, 6, 7.2 saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu //
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
KūPur, 2, 6, 13.2 bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ //
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
KūPur, 2, 6, 18.2 so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ //
KūPur, 2, 6, 21.2 sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ //
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 6, 42.2 niyogādeva vartante devasya paramātmanaḥ //
KūPur, 2, 6, 43.2 brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ //
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 7, 19.2 māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ //
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 7, 30.1 eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
KūPur, 2, 7, 31.1 sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 8, 6.1 ye cānye bahavo jīvā manmayāḥ sarva eva te /
KūPur, 2, 8, 7.2 tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ //
KūPur, 2, 8, 16.2 eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva //
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 4.2 ahameva paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 9, 11.2 tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate //
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 10, 9.1 sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
KūPur, 2, 11, 15.2 vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 11, 72.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
KūPur, 2, 11, 82.2 karmaṇyabhipravṛtto 'pi naiva tena nibadhyate //
KūPur, 2, 11, 84.1 yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
KūPur, 2, 11, 91.2 māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam //
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 11, 106.2 dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe //
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā //
KūPur, 2, 12, 7.1 sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
KūPur, 2, 12, 8.2 tadeva paridhānīyaṃ śuklamacchidramuttamam //
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 12, 47.2 savarṇeṣu savarṇānāṃ kāryamevābhivādanam //
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 13, 4.3 ācāmedaśrupāte vā lohitasya tathaiva ca //
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 24.1 gaṅgā ca yamunā caiva prīyete parimārjanāt /
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
KūPur, 2, 13, 36.2 agnau caiva śmaśāne ca viṇmūtre na samācaret //
KūPur, 2, 13, 39.1 tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 13, 42.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 11.2 jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
KūPur, 2, 14, 11.3 varjayet sannidhau nityam avasphocanam eva ca //
KūPur, 2, 14, 13.1 āsane śayane yāne naiva tiṣṭhet kadācana /
KūPur, 2, 14, 16.2 abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca //
KūPur, 2, 14, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 27.2 guruputreṣu dāreṣu guroścaiva svabandhuṣu //
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 31.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 14, 45.2 prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi //
KūPur, 2, 14, 50.1 gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
KūPur, 2, 14, 66.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 14, 78.2 upākarmaṇi karmānte homamantreṣu caiva hi //
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 33.1 adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 16, 15.1 pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
KūPur, 2, 16, 28.2 yājanādhyāpane yonistathaiva sahabhojanam //
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 16, 32.1 agninā bhasmanā caiva salilenāvasekataḥ /
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 16, 71.2 ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 91.1 devatāyatanaṃ prājño devānāṃ caiva satriṇām /
KūPur, 2, 17, 2.2 jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate //
KūPur, 2, 17, 4.2 gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet //
KūPur, 2, 17, 6.2 paunarbhavachattrikayor abhiśastasya caiva hi //
KūPur, 2, 17, 7.2 cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 17, 9.2 utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ //
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 17, 10.2 klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 17, 12.1 aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
KūPur, 2, 17, 13.1 śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
KūPur, 2, 17, 13.2 viddhaprajananasyānnaṃ parivittyannameva ca //
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
KūPur, 2, 17, 17.1 kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca /
KūPur, 2, 17, 18.1 pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 17, 19.2 palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet //
KūPur, 2, 17, 20.1 chattrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca /
KūPur, 2, 17, 20.2 vilayaṃ sumukhaṃ caiva kavakāni ca varjayet //
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 17, 21.1 gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 17, 24.1 piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca /
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
KūPur, 2, 17, 28.1 kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
KūPur, 2, 17, 28.2 manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca //
KūPur, 2, 17, 32.1 vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
KūPur, 2, 17, 32.3 kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca //
KūPur, 2, 17, 32.3 kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca //
KūPur, 2, 17, 33.1 siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
KūPur, 2, 17, 33.2 śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 17, 37.1 mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 17, 42.1 adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
KūPur, 2, 17, 42.1 adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 12.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
KūPur, 2, 18, 17.1 śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
KūPur, 2, 18, 34.2 kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ //
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 52.2 dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
KūPur, 2, 18, 54.3 vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 18, 61.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
KūPur, 2, 18, 63.1 āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
KūPur, 2, 18, 66.2 sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 67.2 idamāpaḥ pravahata vyāhṛtibhistathaiva ca //
KūPur, 2, 18, 76.1 vividhāni pavitrāṇi guhyavidyāstathaiva ca /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 81.2 taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ //
KūPur, 2, 18, 86.1 devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
KūPur, 2, 18, 90.1 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 7.2 ayane viṣuve caiva vyatīpāte 'pyanantakam //
KūPur, 2, 20, 10.1 raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 20, 13.1 maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 20, 21.1 dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
KūPur, 2, 20, 32.1 varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
KūPur, 2, 20, 34.1 kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
KūPur, 2, 20, 36.2 nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā //
KūPur, 2, 20, 41.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 20, 44.2 ānantyāyaiva kalpante munyannāni ca sarvaśaḥ //
KūPur, 2, 20, 46.1 pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
KūPur, 2, 20, 46.1 pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
KūPur, 2, 20, 47.1 kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
KūPur, 2, 21, 2.1 pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 5.1 triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 16.1 asamānapravarako hyasagotrastathaiva ca /
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 21, 40.1 gītavāditranirato vyādhitaḥ kāṇa eva ca /
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 21, 45.2 mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 21, 48.2 tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
KūPur, 2, 22, 16.1 pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 36.2 tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 55.2 annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam //
KūPur, 2, 22, 57.2 anyatra phalamūlebhyaḥ pānakebhyastathaiva ca //
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 22, 63.2 sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 22, 73.1 pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
KūPur, 2, 22, 75.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
KūPur, 2, 22, 83.3 tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet //
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 2.1 nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
KūPur, 2, 23, 5.2 sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ //
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 18.2 sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ //
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 25.1 deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 31.2 ekodakānāṃ maraṇe sūtake caitadeva hi //
KūPur, 2, 23, 32.1 pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 59.1 yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 66.1 kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
KūPur, 2, 23, 66.2 dātāro niyamī caiva brahmavidbrahmacāriṇau //
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 23, 67.2 rājā caivābhiṣiktaśca prāṇasatriṇa eva ca //
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 23, 76.3 āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 24, 4.2 prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ //
KūPur, 2, 24, 5.2 pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 25, 13.1 kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 51.2 dadāno rogarahitaḥ sukhī dīrghāyureva ca //
KūPur, 2, 26, 53.2 tattad guṇavate deyaṃ tadevākṣayamicchatā //
KūPur, 2, 26, 54.1 ayane viṣuve caiva grahaṇe candrasūryayoḥ /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 9.2 ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
KūPur, 2, 27, 9.3 uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca //
KūPur, 2, 27, 10.2 puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak //
KūPur, 2, 27, 12.2 bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca //
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
KūPur, 2, 27, 22.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
KūPur, 2, 27, 34.1 tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
KūPur, 2, 27, 35.2 pratigṛhya puṭenaiva pāṇinā śakalena vā //
KūPur, 2, 27, 36.2 vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca //
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 6.2 procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ //
KūPur, 2, 28, 7.1 vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
KūPur, 2, 28, 13.1 kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
KūPur, 2, 28, 24.1 adhiyajñaṃ brahma japedādhidaivikameva ca /
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 28, 27.2 kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi //
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
KūPur, 2, 29, 22.1 matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
KūPur, 2, 29, 25.1 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
KūPur, 2, 29, 34.1 akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
KūPur, 2, 29, 36.1 ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 29, 41.2 tamevātmānamanveti yaḥ sa yāti paraṃ padam //
KūPur, 2, 29, 43.1 ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 2.1 akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 10.2 kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca //
KūPur, 2, 30, 11.2 saṃvatsareṇa patati sahādhyayanameva ca //
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 31, 22.2 nājñānam agamannāśam īśvarasyaiva māyayā //
KūPur, 2, 31, 28.1 jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
KūPur, 2, 31, 28.2 prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja //
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 31, 46.1 jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
KūPur, 2, 31, 63.2 svayogaiśvaryamāhātmyān māmeva śaraṇaṃ gataḥ //
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā //
KūPur, 2, 32, 18.3 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret //
KūPur, 2, 32, 25.1 mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 32, 30.2 cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ /
KūPur, 2, 32, 33.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
KūPur, 2, 32, 36.1 pulkasīgamane caiva kṛcchraṃ cāndrāyaṇaṃ caret /
KūPur, 2, 32, 36.2 naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
KūPur, 2, 32, 42.1 sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
KūPur, 2, 32, 58.1 anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
KūPur, 2, 33, 3.2 svajātīyagṛhādeva kṛcchrārdhena viśudhyati //
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 8.2 kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
KūPur, 2, 33, 9.1 kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
KūPur, 2, 33, 9.2 gogomāyukapīnāṃ ca tadeva vratamācaret /
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 10.3 vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu //
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
KūPur, 2, 33, 12.1 kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 14.1 kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā /
KūPur, 2, 33, 17.2 prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca //
KūPur, 2, 33, 18.1 palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
KūPur, 2, 33, 25.1 bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
KūPur, 2, 33, 27.2 antāvasāyināṃ caiva taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 32.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
KūPur, 2, 33, 33.1 kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
KūPur, 2, 33, 34.2 kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
KūPur, 2, 33, 38.2 trirātreṇa viśudhyeta pañcagavyena caiva hi //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 59.1 ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 33, 71.2 palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ //
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 33, 79.2 mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam //
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 33, 90.1 devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
KūPur, 2, 33, 93.1 cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
KūPur, 2, 33, 139.2 mayopasaṃhṛtā caiva hato lokavināśanaḥ //
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 34, 72.1 trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 35, 3.1 ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
KūPur, 2, 35, 6.1 anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 35, 36.2 kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ //
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 36, 27.3 yamunāprabhavaṃ caiva sarvapāpaviśodhanam //
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 36, 35.1 vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 37, 52.3 bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi //
KūPur, 2, 37, 55.1 antarhitaśca bhagavān sabhāryo liṅgameva ca /
KūPur, 2, 37, 56.2 bhavantameva śaraṇaṃ prapannā vayamacyuta //
KūPur, 2, 37, 59.3 dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha //
KūPur, 2, 37, 61.2 yameva taṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 64.2 tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ //
KūPur, 2, 37, 68.1 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 84.2 tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam //
KūPur, 2, 37, 86.2 kathaṃ paśyema taṃ devaṃ punareva pinākinam /
KūPur, 2, 37, 88.2 vaidikaireva niyamairvividhairbrahmacāriṇaḥ //
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 121.2 svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ //
KūPur, 2, 37, 123.2 bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca //
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 37, 132.2 jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca //
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
KūPur, 2, 37, 138.1 jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
KūPur, 2, 37, 145.1 anyāni caiva śāstrāṇi loke 'smin mohanāni tu /
KūPur, 2, 37, 145.2 vedavādaviruddhāni mayaiva kathitāni tu //
KūPur, 2, 37, 146.1 vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
KūPur, 2, 38, 13.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 13.1 śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 61.2 snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
KūPur, 2, 39, 62.2 aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
KūPur, 2, 40, 5.1 tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
KūPur, 2, 41, 30.1 sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
KūPur, 2, 41, 40.1 udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
KūPur, 2, 42, 4.2 sarvapāpaharā puṇyā svayameva girīndrajā //
KūPur, 2, 43, 5.2 nityo naimittikaścaiva prākṛtātyantikau tathā /
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
KūPur, 2, 43, 24.2 sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ //
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
KūPur, 2, 44, 13.1 saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
KūPur, 2, 44, 25.2 ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ //
KūPur, 2, 44, 28.1 sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ /
KūPur, 2, 44, 29.2 ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam //
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 41.1 mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
KūPur, 2, 44, 50.3 eṣa eva vidhirbrāhme bhāvane cāntike mataḥ //
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 88.2 upadeśo mahādevyā varadānaṃ tathaiva ca //
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
KūPur, 2, 44, 101.1 yāthātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
KūPur, 2, 44, 105.1 gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 107.3 udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca //
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
KūPur, 2, 44, 111.2 manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca //
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
KūPur, 2, 44, 118.2 prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 127.1 paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
KūPur, 2, 44, 141.2 gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ //
KūPur, 2, 44, 148.1 yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate /
Laṅkāvatārasūtra
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 9.1 bhagavānapi tatraiva śikhare ratnamaṇḍite /
LAS, 1, 12.2 etameva nayaṃ divyaṃ śikhare ratnabhūṣite /
LAS, 1, 21.1 pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ /
LAS, 1, 24.1 tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ /
LAS, 1, 32.2 anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ //
LAS, 1, 33.2 tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ //
LAS, 1, 34.2 sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ //
LAS, 1, 35.1 rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
LAS, 1, 37.1 śāstā ca jinaputrāśca tatraivāntarhitāstataḥ /
LAS, 1, 44.19 tatsādhu laṅkādhipate etam evārtham anuvicintayeḥ /
LAS, 1, 44.21 etadeva tathāgatadarśanam /
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.38 jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate /
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.89 atīto'pyeva vikalpyate atītaḥ /
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 31.2 vidyāsthānakalāścaiva kathaṃ kena prakāśitam //
LAS, 2, 44.1 tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
LAS, 2, 65.1 nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca /
LAS, 2, 78.2 katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi //
LAS, 2, 94.2 abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca //
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 101.49 te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ viṣayapravṛttagrahaṇavaikalyānniruddhāḥ /
LAS, 2, 124.1 tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 127.5 ākāśameva ca mahāmate rūpam /
LAS, 2, 127.6 rūpabhūtānupraveśānmahāmate rūpamevākāśam /
LAS, 2, 127.10 evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati /
LAS, 2, 130.1 aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet /
LAS, 2, 131.1 tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.39 nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.83 srotāpattiphalaṃ caiva sakṛdāgāminastathā /
LAS, 2, 132.84 anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam //
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 138.1 atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 140.1 ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca /
LAS, 2, 141.2 yatra kvacitsūtrānte 'yamevārtho vibhāvayitavyaḥ /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
LAS, 2, 143.44 utpadyante nirudhyante pratyayā eva kalpitāḥ //
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
LAS, 2, 153.10 sa prativibuddhaḥ saṃs tadeva janapadamantaḥpuraṃ samanusmaret /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.10 evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa /
LAS, 2, 154.12 sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante /
LAS, 2, 154.15 evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 162.1 cittaṃ keśoṇḍukaṃ māyā svapnaṃ gandharvameva ca /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
Liṅgapurāṇa
LiPur, 1, 1, 3.1 raudre goprekṣake caiva śreṣṭhe pāśupate tathā /
LiPur, 1, 1, 7.2 etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam //
LiPur, 1, 1, 15.1 bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā /
LiPur, 1, 1, 23.2 punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam //
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 2, 9.1 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu /
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 2, 12.2 śilādasya tapaścaiva vṛtrārerdarśanaṃ tathā //
LiPur, 1, 2, 13.2 śilādaśakrasaṃvādaḥ padmayonitvameva ca //
LiPur, 1, 2, 14.1 bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ /
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 2, 16.2 punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ //
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 2, 20.1 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā /
LiPur, 1, 2, 21.2 śmaśānanilayaścaiva candrarekhāsamudbhavaḥ //
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 2, 28.2 snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā //
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 2, 31.2 jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca //
LiPur, 1, 2, 33.2 maithunasya vidhiścaiva prativarṇamanukramāt //
LiPur, 1, 2, 34.1 bhojyābhojyavidhānaṃ ca sarveṣāmeva varṇinām /
LiPur, 1, 2, 34.2 prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt //
LiPur, 1, 2, 36.2 kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca //
LiPur, 1, 2, 39.2 madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ //
LiPur, 1, 2, 40.2 sarvāvasthāsu viṣṇoś ca jananaṃ līlayaiva tu //
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 2, 41.2 manthānadhāraṇārthāya hareḥ kūrmatvamevaca //
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 2, 48.2 līlayā caiva kṛṣṇena svakulasya ca saṃhṛtiḥ //
LiPur, 1, 2, 49.1 erakāstrabalenaiva gamanaṃ svecchayaiva tu /
LiPur, 1, 2, 49.1 erakāstrabalenaiva gamanaṃ svecchayaiva tu /
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
LiPur, 1, 2, 54.2 tapasāṃ lakṣaṇaṃ caiva dvijānāṃ vaibhavaṃ tathā //
LiPur, 1, 3, 5.1 saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ /
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 7.2 aliṅgaṃ caiva liṅgaṃ ca liṅgāliṅgāni mūrtayaḥ //
LiPur, 1, 3, 8.1 yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat /
LiPur, 1, 3, 8.2 aliṅgī bhagavān bījī sa eva parameśvaraḥ //
LiPur, 1, 3, 14.1 tāmevājāmajo 'nyastu bhuktabhogāṃ jahāti ca /
LiPur, 1, 3, 18.1 tenaiva cāvṛtaḥ samyagahaṃkāras tamo'dhikaḥ /
LiPur, 1, 3, 27.2 śabdādīnāmavāptyarthaṃ manaścaivobhayātmakam //
LiPur, 1, 3, 29.1 sa eva bhagavān rudro viṣṇurviśvagataḥ prabhuḥ /
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 3, 30.2 āpo daśaguṇenaiva tadbāhyastejasā vṛtāḥ //
LiPur, 1, 3, 31.1 tejo daśaguṇenaiva bāhyato vāyunā vṛtam /
LiPur, 1, 3, 31.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 3, 35.1 layaścaiva tathānyonyamāndyantam iti kīrtitam /
LiPur, 1, 3, 36.2 pratisarge tamodriktaḥ sa eva trividhaḥ kramāt //
LiPur, 1, 4, 13.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
LiPur, 1, 4, 14.2 laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 21.1 anyāni navatīścaiva dhrauvaḥ saṃvatsarastu saḥ /
LiPur, 1, 4, 22.2 trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 23.1 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
LiPur, 1, 4, 24.1 divyenaiva pramāṇena yugasaṃkhyāprakalpanam /
LiPur, 1, 4, 25.1 dvāparaśca kaliścaiva yugānyetāni suvratāḥ /
LiPur, 1, 4, 28.2 saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 30.1 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu /
LiPur, 1, 4, 31.1 niyutānyeva ṣaṭtriṃśanniraṃśāni tu tāni vai /
LiPur, 1, 4, 39.2 punastathāṣṭasāhasraṃ sarvatraiva samāsataḥ //
LiPur, 1, 4, 45.1 bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ /
LiPur, 1, 4, 45.2 ṛturvahnirhavyavāhaḥ sāvitraḥ śuddha eva ca //
LiPur, 1, 4, 46.1 uśikaḥ kuśikaścaiva gāndhāro munisattamāḥ /
LiPur, 1, 4, 47.2 pañcamaścitrakaścaiva ākūtir jñāna eva ca //
LiPur, 1, 4, 47.2 pañcamaścitrakaścaiva ākūtir jñāna eva ca //
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 4, 52.2 guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā //
LiPur, 1, 4, 55.1 harayaścāpyasaṃkhyātās tveka eva maheśvaraḥ /
LiPur, 1, 5, 8.2 navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime //
LiPur, 1, 5, 11.2 brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ //
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 12.2 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 15.1 samāsato muniśreṣṭhāḥ prajāsambhūtimeva ca /
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 5, 23.1 śraddhādyāścaiva kīrtyantāstrayodaśa sudārikāḥ /
LiPur, 1, 5, 24.2 sambhūtiṃ ca marīcistu smṛtiṃ caivāṅgirā muniḥ //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 5, 29.1 tasyāścaivāṃśajāḥ sarvāḥ striyastribhuvane tathā /
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 38.1 tasmātpañcadaśaivaite tāsu dharmātmajāstviha /
LiPur, 1, 5, 44.2 sinīvālīṃ kuhūṃ caiva rākāṃ cānumatiṃ tathā //
LiPur, 1, 6, 3.1 visṛjya saptakaṃ cādau catvāriṃśannavaiva ca /
LiPur, 1, 6, 9.1 pitaro 'mṛtapāḥ proktāsteṣāṃ caiveha vistaraḥ /
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 6, 27.3 māyāntāścaiva ghorādyā hyaṣṭaviṃśatireva ca //
LiPur, 1, 6, 27.3 māyāntāścaiva ghorādyā hyaṣṭaviṃśatireva ca //
LiPur, 1, 7, 4.2 karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā //
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 7, 22.3 tathaiva cordhvakalpeṣu siddhānvaivasvatāntare //
LiPur, 1, 7, 23.3 uttamastāmasaścaiva raivatāścākṣuṣas tathā //
LiPur, 1, 7, 27.2 nāmato varṇataścaiva varṇataḥ punareva ca //
LiPur, 1, 7, 27.2 nāmato varṇataścaiva varṇataḥ punareva ca //
LiPur, 1, 7, 32.1 suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ /
LiPur, 1, 7, 39.2 sumukho durmukhaścaiva durdamo duratikramaḥ //
LiPur, 1, 7, 41.1 śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā /
LiPur, 1, 7, 42.1 kapilaścāsuriścaiva tathā pañcaśikho muniḥ /
LiPur, 1, 7, 44.2 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca //
LiPur, 1, 7, 45.1 sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā /
LiPur, 1, 7, 45.2 atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ /
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 7, 48.2 plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā //
LiPur, 1, 7, 49.2 uśiko bṛhadaśvaś ca devalaḥ kavireva ca //
LiPur, 1, 7, 50.2 chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ //
LiPur, 1, 7, 51.1 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ /
LiPur, 1, 7, 51.2 akṣapādaḥ kumāraś ca ulūko vatsa eva ca //
LiPur, 1, 7, 52.1 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca /
LiPur, 1, 7, 52.1 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 8, 10.1 tapasyuparamaścaiva yama ityabhidhīyate /
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 8, 21.1 striyaḥ sadā parityājyāḥ saṅgaṃ naiva ca kārayet /
LiPur, 1, 8, 24.1 bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ /
LiPur, 1, 8, 25.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 37.1 śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ /
LiPur, 1, 8, 40.1 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ /
LiPur, 1, 8, 49.1 ānandodbhavayogārthaṃ nidrāghūrṇistathaiva ca /
LiPur, 1, 8, 53.2 yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ //
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 66.1 kṛkalaḥ kṣutakāyaiva devadatto vijṛmbhaṇe /
LiPur, 1, 8, 68.2 khyātiḥ saṃvittataḥ paścādīśvaro matireva ca //
LiPur, 1, 8, 77.2 sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt //
LiPur, 1, 8, 95.1 guṇatrayaṃ krameṇaiva maṇḍalopari bhāvayet /
LiPur, 1, 8, 104.1 kaivalyaṃ caiva nirvāṇaṃ niḥśreyasam anuttamam /
LiPur, 1, 8, 107.2 advayaṃ tamasaścaiva parastātsaṃsthitaṃ param //
LiPur, 1, 8, 109.2 kanyasenaiva mārgeṇa codghātenāpi śaṃkaram //
LiPur, 1, 8, 110.1 kramaśaḥ kanyasenaiva madhyamenāpi suvrataḥ /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 8, 114.2 athavā jñānināṃ viprāḥ samparkādeva jāyate //
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 9, 10.2 tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam //
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 28.1 tathāṣṭacatvāriṃśacca ṣaṭpañcāśattathaiva ca /
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
LiPur, 1, 9, 46.1 saṃsāradarśanaṃ caiva mānasaṃ guṇalakṣaṇam /
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
LiPur, 1, 9, 54.2 vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 9, 61.2 abhyāsenaiva vijñānaṃ viśuddhaṃ ca sthiraṃ bhavet //
LiPur, 1, 9, 66.1 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca /
LiPur, 1, 10, 2.1 dayāvatāṃ dvijaśreṣṭhās tathā caiva tapasvinām /
LiPur, 1, 10, 3.1 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām /
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
LiPur, 1, 10, 17.2 dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati //
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 10, 20.2 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt //
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 10, 37.1 bhaktyā eva munīnāṃ ca balasaubhāgyameva ca /
LiPur, 1, 10, 37.1 bhaktyā eva munīnāṃ ca balasaubhāgyameva ca /
LiPur, 1, 10, 48.3 avocaṃ śraddhayaiveti vaśyo vārijasaṃbhava //
LiPur, 1, 11, 7.1 sunando nandanaścaiva viśvanandopanandanau /
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 15, 3.2 hīnāṃścaiva mahābhāga tathaiva vividhānyapi //
LiPur, 1, 15, 3.2 hīnāṃścaiva mahābhāga tathaiva vividhānyapi //
LiPur, 1, 15, 5.2 buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca //
LiPur, 1, 15, 9.2 goghnaścaiva kṛtaghnaś ca strīghnaḥ pāpayuto naraḥ //
LiPur, 1, 15, 16.2 pātakādardhameva syādupapātakināṃ smṛtam //
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 15, 22.2 sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 23.2 ghṛtena caruṇā caiva samidbhiś ca tilais tathā //
LiPur, 1, 15, 24.1 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak /
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 15, 29.2 devapracyāvakaścaiva liṅgapradhvaṃsakas tathā //
LiPur, 1, 16, 12.1 namo vikaraṇāyaiva kālavarṇāya varṇine /
LiPur, 1, 16, 13.1 balapramathanāyaiva baline brahmarūpiṇe /
LiPur, 1, 16, 15.1 jyeṣṭhāya caiva śreṣṭhāya rudrāya varadāya ca /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 16, 31.1 tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ /
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 9.2 gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ //
LiPur, 1, 17, 26.2 ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha //
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 17, 46.1 tathaiva bhagavān viṣṇuḥ śrāntaḥ saṃtrastalocanaḥ /
LiPur, 1, 17, 48.1 pṛṣṭhataḥ pārśvataścaiva cāgrataḥ parameśvaram /
LiPur, 1, 17, 51.2 makāraṃ madhyataścaiva nādāntaṃ tasya caumiti //
LiPur, 1, 17, 55.1 sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam /
LiPur, 1, 17, 57.1 vedaśabdebhya eveśaṃ viśvātmānamacintayat /
LiPur, 1, 17, 58.1 tenaiva ṛṣiṇā viṣṇur jñātavān parameśvaram /
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 18, 27.2 brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ //
LiPur, 1, 19, 7.2 brahmaṇe viṣṇave caiva śraddhāṃ śītāṃśubhūṣaṇaḥ //
LiPur, 1, 19, 14.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 20, 18.2 yathā bhavāṃstathaivāhamādikartā prajāpatiḥ //
LiPur, 1, 20, 26.2 bhagavānevamevāhaṃ śāśvataṃ hi mamodaram //
LiPur, 1, 20, 28.2 tāneva lokān garbhasthān apaśyat satyavikramaḥ //
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 20, 62.1 vyāpya sarvā diśo dyāṃ ca ita evābhivartate /
LiPur, 1, 20, 84.2 bhūyo varṣasahasrānte tata evātmajāstava //
LiPur, 1, 20, 85.2 śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau //
LiPur, 1, 20, 86.1 sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ /
LiPur, 1, 20, 86.1 sanakaḥ sanātanaścaiva tathaiva ca sanandanaḥ /
LiPur, 1, 20, 88.2 jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ //
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 2.1 nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat /
LiPur, 1, 21, 6.1 vedānāṃ prabhave caiva smṛtīnāṃ prabhave namaḥ /
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 21, 17.1 vidyānāṃ prabhave caiva vidyādhipataye namaḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 29.1 aṇave mahate caiva namaḥ sarvagatāya ca /
LiPur, 1, 21, 32.2 sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca //
LiPur, 1, 21, 36.2 adhare mahate caiva namaḥ sastupatāya ca //
LiPur, 1, 21, 41.2 varṣate jvalate caiva vāyave śiśirāya ca //
LiPur, 1, 21, 43.2 vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca //
LiPur, 1, 21, 50.1 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca /
LiPur, 1, 21, 63.2 jaṭine muṇḍine caiva vyālayajñopavītine //
LiPur, 1, 21, 67.1 nardate kūrdate caiva namaḥ pramuditātmane /
LiPur, 1, 21, 68.1 dhyāyate jṛmbhate caiva rudate dravate namaḥ /
LiPur, 1, 21, 68.2 valgate krīḍate caiva lambodaraśarīriṇe //
LiPur, 1, 22, 21.2 lokavaināśikī jajñe ādāveva prajā mama //
LiPur, 1, 23, 2.1 śvetakalpo yadā hyāsīd ahameva tadābhavam /
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 23, 10.1 vāmatvāccaiva devasya vāmadevatvamāgataḥ /
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 24.2 teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi //
LiPur, 1, 23, 29.1 bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca /
LiPur, 1, 23, 30.2 caturdhāvasthitaścaiva catuṣpādo bhaviṣyati //
LiPur, 1, 23, 32.2 bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca //
LiPur, 1, 23, 32.2 bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca //
LiPur, 1, 23, 38.2 aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā //
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 23, 42.1 yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī /
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 24, 8.2 saptame caiva vārāhe tatastasminpitāmaha //
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 24, 14.2 śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ //
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 22.2 te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ //
LiPur, 1, 24, 23.2 caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ //
LiPur, 1, 24, 25.2 sumukho durmukhaścaiva durdaro duratikramaḥ //
LiPur, 1, 24, 26.2 te'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ //
LiPur, 1, 24, 27.2 pañcame dvāpare caiva vyāsastu savitā yadā //
LiPur, 1, 24, 30.1 sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ /
LiPur, 1, 24, 33.2 sudhāmā virajāścaiva śaṅkhapādraja eva ca //
LiPur, 1, 24, 33.2 sudhāmā virajāścaiva śaṅkhapādraja eva ca //
LiPur, 1, 24, 34.2 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ //
LiPur, 1, 24, 38.2 te'pi tenaiva mārgeṇa dhyānayogaparāyaṇāḥ //
LiPur, 1, 24, 41.2 kapilaścāsuriścaiva tathā pañcaśikho muniḥ //
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 24, 47.1 te'pi tenaiva mārgeṇa yogoktena tapasvinaḥ /
LiPur, 1, 24, 58.1 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca /
LiPur, 1, 24, 61.2 sudhāmā kāśyapaścaiva vāsiṣṭho virajāstathā //
LiPur, 1, 24, 63.2 tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike //
LiPur, 1, 24, 65.2 atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ //
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 24, 75.1 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ /
LiPur, 1, 24, 75.2 prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi //
LiPur, 1, 24, 76.1 tataḥ saptadaśe caiva parivarte kramāgate /
LiPur, 1, 24, 81.1 yogābhyāsaratāścaiva hṛdi kṛtvā maheśvaram /
LiPur, 1, 24, 85.2 tato 'ṣṭādaśame caiva parivarte yadā vibho //
LiPur, 1, 24, 94.2 tato viṃśatimaścaiva parivarto yadā tadā //
LiPur, 1, 24, 96.1 aṭṭahāsapriyāścaiva bhaviṣyanti tadā narāḥ /
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 24, 102.1 plakṣo dārbhāyaṇiścaiva ketumān gautamas tathā /
LiPur, 1, 24, 105.1 drakṣyanti māṃ kalau tasmin bhavaṃ caiva halāyudham /
LiPur, 1, 24, 110.2 uśiko bṛhadaśvaś ca devalaḥ kavireva ca //
LiPur, 1, 24, 114.1 te 'pi tenaiva mārgeṇa rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 119.2 ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ //
LiPur, 1, 24, 123.1 akṣapādaḥ kumāraś ca ulūko vatsa eva ca /
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
LiPur, 1, 24, 146.2 bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ //
LiPur, 1, 24, 149.2 punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata //
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
LiPur, 1, 25, 16.2 kapilāgomayenaiva khasthenaiva tu lepayet //
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 26, 3.2 gāyatrīṃ praṇavenaiva trividheṣvekamācaret //
LiPur, 1, 26, 6.1 udutyaṃ ca tathā citraṃ jātavedasameva ca /
LiPur, 1, 26, 8.1 ātmānaṃ cāntarātmānaṃ paramātmānameva ca /
LiPur, 1, 26, 15.1 devayajñaṃ ca mānuṣyaṃ bhūtayajñaṃ tathaiva ca /
LiPur, 1, 26, 17.1 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ /
LiPur, 1, 26, 24.1 puṇyamācamanaṃ kuryādbrahmayajñārthameva tat /
LiPur, 1, 26, 27.1 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca /
LiPur, 1, 26, 28.1 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca /
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 26, 40.2 puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 1, 27, 5.1 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt /
LiPur, 1, 27, 5.2 sarvatra praṇavenaiva brahmāṇi ca yathākramam //
LiPur, 1, 27, 9.1 kṣālanaṃ prokṣaṇaṃ caiva praṇavena vidhīyate /
LiPur, 1, 27, 10.1 tathā hyācamanīyārthaṃ kalpitaṃ pātrameva ca /
LiPur, 1, 27, 11.1 darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā /
LiPur, 1, 27, 12.2 uśīraṃ candanaṃ caiva pādye tu parikalpayet //
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 27, 17.1 nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām /
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 27, 25.2 laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā //
LiPur, 1, 27, 33.1 praṇavenaiva gavyaistu snāpayecca yathāvidhi /
LiPur, 1, 27, 33.2 ājyena madhunā caiva tathā cekṣurasena ca //
LiPur, 1, 27, 36.1 karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ /
LiPur, 1, 27, 41.2 rajanīsūktakenaiva camakena śubhena ca //
LiPur, 1, 27, 44.1 tvaritenaiva rudreṇa kapinā ca kapardinā /
LiPur, 1, 27, 47.2 toyaṃ sugandhitaṃ caiva punarācamanīyakam //
LiPur, 1, 27, 48.2 dāpayetpraṇavenaiva mukhavāsādikāni ca //
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 28, 8.2 karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca //
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 28, 12.3 tathā kārayitā caiva kurvato 'lpātmanas tathā //
LiPur, 1, 28, 15.1 karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam /
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 28, 16.2 tejasā vāriṇā caiva yajamānaṃ tathā vinā //
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 1, 28, 26.2 saivāhaṃ so'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ //
LiPur, 1, 28, 28.2 tyājyaṃ grāhyam alabhyaṃ ca kṛtyaṃ cākṛtyameva ca //
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 29, 12.2 striyaḥ pativratāścāpi tamevānvayurādarāt //
LiPur, 1, 29, 28.2 ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ //
LiPur, 1, 29, 33.1 dharmaścaiva tathā śapto māṇḍavyena mahātmanā /
LiPur, 1, 29, 33.2 vṛṣṇayaścaiva kṛṣṇena durvāsādyairmahātmabhiḥ //
LiPur, 1, 29, 39.1 so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ /
LiPur, 1, 29, 42.2 yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ //
LiPur, 1, 29, 48.1 sarva eva svayaṃ sākṣādatithiryatpinākadhṛk /
LiPur, 1, 29, 50.2 deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam //
LiPur, 1, 29, 65.2 tameva śaraṇaṃ tūrṇaṃ gantumarhatha śaṅkaram //
LiPur, 1, 29, 70.2 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā /
LiPur, 1, 29, 76.1 svadhanaṃ sakalaṃ caiva brāhmaṇebhyo viśaṅkayā /
LiPur, 1, 30, 28.1 tasmānmṛtyuñjayaṃ caiva bhaktyā sampūjaye dvijāḥ /
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 31, 4.1 devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ /
LiPur, 1, 31, 5.2 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā //
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 31, 7.1 dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ /
LiPur, 1, 31, 32.1 adbhir vividhamālyaiś ca dhūpairgandhaistathaiva ca /
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 43.2 tatsarvaṃ bhagavāneva kurute yogamāyayā //
LiPur, 1, 31, 45.1 tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ /
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 32, 9.1 kāmaḥ krodhaś ca lobhaś ca viṣādo mada eva ca /
LiPur, 1, 33, 4.2 ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ //
LiPur, 1, 33, 15.1 snāpayanti mahākumbhair adbhir eva maheśvaram /
LiPur, 1, 33, 20.2 bhṛgvaṅgirā vasiṣṭhaś ca viśvāmitrastathaiva ca //
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 8.2 svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ //
LiPur, 1, 34, 11.1 vrataṃ pāśupataṃ yogaṃ kāpilaṃ caiva nirmitam /
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 34, 15.1 kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ /
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 20.2 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 21.3 aṇimā garimā caiva laghimā prāptireva ca //
LiPur, 1, 34, 23.2 paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva //
LiPur, 1, 34, 29.1 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ /
LiPur, 1, 34, 31.1 jaṭino muṇḍinaścaiva nagnā nānāprakāriṇaḥ /
LiPur, 1, 35, 4.2 abhavat kṣatriyaśreṣṭho vipra eveti viśrutaḥ //
LiPur, 1, 35, 6.1 varuṇaścaiva vāyuś ca somo dhanada eva ca /
LiPur, 1, 35, 6.1 varuṇaścaiva vāyuś ca somo dhanada eva ca /
LiPur, 1, 35, 6.2 īśvaro 'haṃ na saṃdeho nāvamantavya eva ca //
LiPur, 1, 35, 8.1 nāvamantavya eveha pūjanīyaś ca sarvathā /
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
LiPur, 1, 36, 3.2 divyena darśanenaiva dṛṣṭvā devaṃ janārdanam //
LiPur, 1, 36, 6.1 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana /
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 36, 14.1 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca /
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 36, 15.2 vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ //
LiPur, 1, 36, 30.2 vināśo mama rājendra punarutthānameva ca //
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 42.3 bhavārcanarato yasmādbhavān sarvajña eva ca //
LiPur, 1, 36, 47.2 prabhāvāddhi dadhīcasya kṣupasyaiva hi saṃnidhau //
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 36, 60.1 aṇḍānāṃ koṭayaścaiva viśvamūrtestanau tadā /
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 36, 76.2 dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam //
LiPur, 1, 36, 77.1 tadeva tīrthamabhavat sthāneśvaramiti smṛtam /
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 37, 13.2 bhagavannaṇḍayonitvaṃ padmayonitvameva ca /
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 37, 40.2 janārdanaṃ jagannāthastatraivāntaradhīyata //
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 38, 14.1 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 39, 7.2 bhajanaṃ dvāpare śuddhaṃ dānameva kalau yuge //
LiPur, 1, 39, 21.2 sakṛd eva tathā vṛṣṭyā saṃyukte pṛthivītale //
LiPur, 1, 39, 23.2 tataḥ kālena mahatā tāsāmeva viparyayāt //
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 39, 28.2 tena tā vartayanti sma sukhamāyuḥ sadaiva hi //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
LiPur, 1, 39, 43.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
LiPur, 1, 39, 57.2 saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ //
LiPur, 1, 39, 59.2 sāmānyā vaikṛtāścaiva draṣṭṛbhistaiḥ pṛthakpṛthak //
LiPur, 1, 39, 62.2 āgneyaṃ brahmavaivartaṃ laiṅgaṃ vārāhameva ca //
LiPur, 1, 39, 63.1 vāmanākhyaṃ tataḥ kūrmaṃ mātsyaṃ gāruḍameva ca /
LiPur, 1, 39, 66.2 avṛṣṭirmaraṇaṃ caiva tathā vyādhyādyupadravāḥ //
LiPur, 1, 39, 68.2 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ //
LiPur, 1, 40, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
LiPur, 1, 40, 6.1 utsīdanti narāścaiva kṣatriyāś ca viśaḥ kramāt /
LiPur, 1, 40, 15.2 puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ //
LiPur, 1, 40, 22.2 śvāpadaprabalatvaṃ ca gavāṃ caiva parikṣayaḥ //
LiPur, 1, 40, 29.2 nindakāścaiva patitā yugāntasya ca lakṣaṇam //
LiPur, 1, 40, 42.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
LiPur, 1, 40, 54.1 sa hatvā sarvaśaścaiva rājñastāñśūdrayonijān /
LiPur, 1, 40, 62.1 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ /
LiPur, 1, 40, 68.2 anāvṛṣṭihatāścaiva vārtāmutsṛjya dūrataḥ //
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 40, 84.1 sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca /
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 95.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 40, 95.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
LiPur, 1, 40, 98.1 ṛṣayo manavaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 41, 3.1 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ /
LiPur, 1, 41, 13.2 aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca //
LiPur, 1, 41, 13.2 aṇḍajaḥ padmajaścaiva bhavāṅgabhava eva ca //
LiPur, 1, 41, 16.1 sasarja sakalaṃ tasmātsvāṅgādeva carācaram /
LiPur, 1, 41, 19.1 sargaṃ visṛjya cātmānamātmanyeva niyojya ca /
LiPur, 1, 41, 21.1 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā /
LiPur, 1, 41, 26.1 vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ /
LiPur, 1, 41, 26.2 nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān //
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 41, 45.2 kalāṃ vikiriṇīṃ caiva kālīṃ kamalavāsinīm //
LiPur, 1, 41, 47.2 rudraiścaiva mahādevastābhistribhuvaneśvaraḥ //
LiPur, 1, 41, 62.2 mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā //
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 42, 23.1 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī /
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 42, 33.2 putratvameva nandīśa matvā yatkīrtitaṃ mayā //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 43, 4.2 jātakarmādikāścaiva cakāra mama sarvavit //
LiPur, 1, 43, 5.2 upadiṣṭā hi tenaiva ṛkśākhā yajuṣas tathā //
LiPur, 1, 43, 7.1 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam /
LiPur, 1, 43, 7.1 hastināṃ caritaṃ caiva narāṇāṃ caiva lakṣaṇam /
LiPur, 1, 43, 14.1 hutvā triyaṃbakenaiva madhunaiva ca saṃplutām /
LiPur, 1, 43, 14.1 hutvā triyaṃbakenaiva madhunaiva ca saṃplutām /
LiPur, 1, 43, 15.1 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ /
LiPur, 1, 43, 20.1 mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ /
LiPur, 1, 43, 21.1 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava /
LiPur, 1, 43, 23.1 nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ /
LiPur, 1, 43, 25.2 nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām //
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 43, 27.2 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ //
LiPur, 1, 43, 28.1 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
LiPur, 1, 43, 28.2 madbalaścaiva bhavitā mahāyogabalānvitaḥ //
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 43, 31.2 tata eva samādāya hastena parameśvaraḥ //
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 43, 43.2 ābabandha mahādevaḥ svayameva maheśvaraḥ //
LiPur, 1, 43, 48.2 pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ //
LiPur, 1, 43, 52.1 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca /
LiPur, 1, 44, 1.2 smaraṇādeva rudrasya samprāptāś ca gaṇeśvarāḥ /
LiPur, 1, 44, 4.2 mukhāḍambaravādyāni vādayantastathaiva ca //
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 44, 16.2 vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān //
LiPur, 1, 44, 18.1 evamuktā bhagavatā gaṇapāḥ sarva eva te /
LiPur, 1, 44, 24.2 tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam //
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 25.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca //
LiPur, 1, 44, 25.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca //
LiPur, 1, 44, 26.1 chatraṃ śataśalākaṃ ca vālavyajanameva ca /
LiPur, 1, 44, 28.2 mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā //
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 44, 29.2 jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca //
LiPur, 1, 44, 31.2 munayo bhagavānbrahmā navabrahmāṇa eva ca //
LiPur, 1, 44, 33.2 pitāmaho'pi bhagavān niyogādeva tasya tu //
LiPur, 1, 44, 34.2 arcayitvā tato brahmā svayamevābhyaṣecayat //
LiPur, 1, 44, 35.1 tato viṣṇustataḥ śakro lokapālāstathaiva ca /
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 45, 2.2 bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā /
LiPur, 1, 45, 8.1 pṛthivī cāntarikṣaṃ ca svarmaharjana eva ca /
LiPur, 1, 45, 11.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
LiPur, 1, 45, 14.1 talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā /
LiPur, 1, 45, 14.2 sahasrayojanaṃ vyoma daśasāhasrameva ca //
LiPur, 1, 45, 18.1 vaināyakādibhiścaiva kālanemipurogamaiḥ /
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 45, 23.1 talānāṃ caiva sarveṣāmūrdhvataḥ saptasaptamāḥ /
LiPur, 1, 46, 1.3 samudraiḥ saptabhiścaiva sarvataḥ samalaṃkṛtā //
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 46, 16.1 tulyābhimāninaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 46, 18.1 jyotiṣmāndyutimān havyaḥ savanaḥ putra eva ca /
LiPur, 1, 46, 23.1 dhātakī caiva dvāvetau putrau putravatāṃ varau /
LiPur, 1, 46, 24.1 nāmnā tu dhātakeścaiva dhātakīkhaṇḍamucyate /
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 35.1 udbhido veṇumāṃścaiva dvairatho lavaṇo dhṛtiḥ /
LiPur, 1, 46, 36.2 tṛtīyaṃ dvairathaṃ caiva caturthaṃ lavaṇaṃ smṛtam //
LiPur, 1, 46, 38.2 śvetaś ca haritaścaiva jīmūto rohitas tathā //
LiPur, 1, 46, 39.1 vaidyuto mānasaścaiva suprabhaḥ saptamas tathā /
LiPur, 1, 46, 43.1 tasmācchāntabhayāccaiva śiśirastu sukhodayaḥ /
LiPur, 1, 46, 43.2 ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā //
LiPur, 1, 47, 3.2 sarve māheśvarāścaiva mahādevaparāyaṇāḥ //
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 47, 16.1 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā /
LiPur, 1, 47, 18.2 sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ //
LiPur, 1, 48, 2.2 praviṣṭaḥ ṣoḍaśādhastād vistṛtaḥ ṣoḍaśaiva tu //
LiPur, 1, 48, 7.2 ūcurvistāramasyaiva dviguṇaṃ mūlato gireḥ //
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 48, 34.1 navavarṣānvitaścaiva nadīnadagirīśvaraiḥ /
LiPur, 1, 48, 35.1 vistārānmaṇḍalāccaiva yojanaiś ca nibodhata //
LiPur, 1, 49, 5.1 meroḥ paścimataścaiva parvatau dvau dharādharau /
LiPur, 1, 49, 8.2 harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam //
LiPur, 1, 49, 10.1 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ /
LiPur, 1, 49, 22.1 kailāso gandhamādaś ca hemavāṃścaiva parvatau /
LiPur, 1, 49, 24.1 triśṛṅgo jāruciścaiva uttarau varaparvatau /
LiPur, 1, 49, 46.2 śailaś ca viśirāścaiva śikharaścācalottamaḥ //
LiPur, 1, 49, 50.2 kumudo madhumāṃścaiva hyañjano mukuṭas tathā //
LiPur, 1, 49, 51.1 kṛṣṇaś ca pāṇḍuraścaiva sahasraśikharaś ca yaḥ /
LiPur, 1, 49, 54.2 nāgaś ca kapilaścaiva indraśailaś ca sānumān //
LiPur, 1, 49, 56.1 varāhaparvataścaiva mayūraścācalottamaḥ /
LiPur, 1, 49, 56.2 jārudhiścaiva śailendra eta uttarasaṃsthitāḥ //
LiPur, 1, 49, 58.2 santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca //
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 49, 67.1 kinnarairuragāścaiva viśākhakavane sthitāḥ /
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 52, 6.1 parivartatyaharaho yathā somastathaiva sā /
LiPur, 1, 52, 22.1 sahaiva maraṇaṃ teṣāṃ kurūṇāṃ svargavāsinām /
LiPur, 1, 52, 27.1 indradvīpe tathā kecittathaiva ca kaseruke /
LiPur, 1, 52, 47.2 śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā //
LiPur, 1, 52, 49.1 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca /
LiPur, 1, 53, 4.1 sa eva vaibhavaḥ prokto vaibhrājaḥ saptamaḥ smṛtaḥ /
LiPur, 1, 53, 5.2 kumudaścottamaścaiva parvataś ca balāhakaḥ //
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 53, 19.1 tathaiva kesarītyukto yato vāyuḥ prajāyate /
LiPur, 1, 53, 19.2 puṣkare parvataḥ śrīmāneka eva mahāśilaḥ //
LiPur, 1, 53, 21.2 adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ //
LiPur, 1, 53, 23.2 tāvadeva tu vistīrṇaḥ pārśvataḥ parimaṇḍalaḥ //
LiPur, 1, 53, 24.1 sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ /
LiPur, 1, 53, 24.2 eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ //
LiPur, 1, 53, 26.2 tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate //
LiPur, 1, 53, 28.1 vistārānmaṇḍalāccaiva puṣkarasya samena tu /
LiPur, 1, 53, 37.1 āvahaḥ pravahaścaiva tataścānuvahas tathā /
LiPur, 1, 53, 44.2 māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu //
LiPur, 1, 53, 44.2 māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu //
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 54, 3.2 amarāvatī saṃyamanī sukhā caiva vibhā kramāt //
LiPur, 1, 54, 7.1 sa eva sukhavatyāṃ tu niśāntasthaḥ pradṛśyate /
LiPur, 1, 54, 8.2 tathā saṃyamanīṃ prāpya sukhāṃ caiva vibhāṃ khagaḥ //
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
LiPur, 1, 54, 27.1 triṃśanmuhūrtair evāhur ahorātraṃ purāvidaḥ /
LiPur, 1, 54, 28.1 kulālacakranābhistu yathā tatraiva vartate /
LiPur, 1, 54, 32.2 vṛndaṃ jalamucāṃ caiva śvasanenābhitāḍitam //
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 54, 36.2 apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ //
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 54, 46.2 kāṣṭhāvāhāś ca vairiñcyāḥ pakṣāścaiva pṛthagvidhāḥ //
LiPur, 1, 54, 63.1 sa eva tejastvojastu balaṃ viprā yaśaḥ svayam /
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 55, 1.2 sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca /
LiPur, 1, 55, 12.2 vardhete dakṣiṇe caiva bhramatā maṇḍalāni tu //
LiPur, 1, 55, 14.2 dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu //
LiPur, 1, 55, 15.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 1, 55, 19.2 gandharvāpsarasaścaiva nṛtyageyairupāsate //
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 22.2 nabhonabhasyau viprendrā iṣaścorjastathaiva ca //
LiPur, 1, 55, 24.2 śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ //
LiPur, 1, 55, 25.1 dhātāryamātha mitraś ca varuṇaścendra eva ca /
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 26.1 tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca /
LiPur, 1, 55, 26.2 vasiṣṭhaścāṅgirāścaiva bhṛgurbuddhimatāṃ varaḥ //
LiPur, 1, 55, 29.2 kambalo 'śvataraścaiva tumbururnāradas tathā //
LiPur, 1, 55, 30.2 ugraseno 'tha suruciranyaścaiva parāvasuḥ //
LiPur, 1, 55, 31.1 citraseno mahātejāścorṇāyuścaiva suvratāḥ /
LiPur, 1, 55, 35.1 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ /
LiPur, 1, 55, 37.1 brahmopetaś ca rakṣendro yajñopetastathaiva ca /
LiPur, 1, 55, 40.1 dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam /
LiPur, 1, 55, 41.1 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam /
LiPur, 1, 55, 44.1 dvādaśāsya krameṇaiva kurvate'bhīṣusaṃgraham /
LiPur, 1, 55, 45.1 sāyudhā dvādaśaivaite rākṣasāśca yathākramam /
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 55, 46.2 tumburur nāradaścaiva gandharvau gāyatāṃ varau //
LiPur, 1, 55, 47.1 kṛtasthalāpsarāścaiva tathā vai puñjikasthalā /
LiPur, 1, 55, 47.2 grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau //
LiPur, 1, 55, 47.2 grāmaṇī rathakṛccaiva rathaujāścaiva tāvubhau //
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 55, 51.1 pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau /
LiPur, 1, 55, 52.2 indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca //
LiPur, 1, 55, 52.2 indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca //
LiPur, 1, 55, 54.1 pramlocā caiva vikhyātā anumlocā ca te ubhe /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 55.2 parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ //
LiPur, 1, 55, 60.1 citrasenaś ca gandharva ūrṇāyuścaiva tāvubhau /
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
LiPur, 1, 55, 62.1 sahe caiva sahasye ca vasantyete divākare /
LiPur, 1, 55, 63.1 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca /
LiPur, 1, 55, 64.1 dhṛtarāṣṭraḥ sagandharvaḥ sūryavarcāstathaiva ca /
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
LiPur, 1, 55, 65.1 rathajitsatyajiccaiva grāmaṇyau lokaviśrutau /
LiPur, 1, 55, 68.1 gandharvāpsarasaścaiva nṛtyageyairupāsate /
LiPur, 1, 55, 70.1 eteṣāmeva devānāṃ yathā tejo yathā tapaḥ /
LiPur, 1, 55, 75.2 ete sahaiva sūryeṇa bhramanti divasānugāḥ //
LiPur, 1, 55, 79.1 saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam /
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 56, 11.2 trayastriṃśacchatāścaiva trayastriṃśattathaiva ca //
LiPur, 1, 56, 11.2 trayastriṃśacchatāścaiva trayastriṃśattathaiva ca //
LiPur, 1, 57, 1.3 vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ //
LiPur, 1, 57, 6.1 yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ /
LiPur, 1, 57, 6.1 yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ /
LiPur, 1, 57, 9.1 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam /
LiPur, 1, 57, 9.1 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam /
LiPur, 1, 57, 13.2 viṣkambhānmaṇḍalāccaiva yojanācca pramāṇataḥ //
LiPur, 1, 57, 15.1 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ /
LiPur, 1, 57, 17.2 śatāni pañca catvāri trīṇi dve caiva yojane //
LiPur, 1, 57, 20.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
LiPur, 1, 57, 20.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 28.2 grahāṇāṃ caiva sarveṣāṃ sūryo'dhastāt prasarpati //
LiPur, 1, 57, 31.2 ṛṣīṇāṃ caiva saptānāṃ dhruvasyordhvaṃ vyavasthitiḥ //
LiPur, 1, 58, 4.1 prajāpatīnāṃ dakṣaṃ ca marutāṃ śakrameva ca /
LiPur, 1, 58, 6.2 mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām //
LiPur, 1, 58, 8.2 viṣṇuṃ māyāvināṃ caiva svātmānaṃ jagatāṃ tathā //
LiPur, 1, 58, 9.1 himavantaṃ girīṇāṃ tu nadīnāṃ caiva jāhnavīm /
LiPur, 1, 58, 10.1 vṛkṣāṇāṃ caiva cāśvatthaṃ plakṣaṃ ca prapitāmahaḥ //
LiPur, 1, 58, 14.2 ketumantaṃ krameṇaiva hemaromāṇameva ca //
LiPur, 1, 58, 14.2 ketumantaṃ krameṇaiva hemaromāṇameva ca //
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 59, 23.1 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ /
LiPur, 1, 59, 23.1 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ /
LiPur, 1, 59, 23.2 sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ //
LiPur, 1, 59, 25.1 bhajanāścaiva mālyāś ca ketanāḥ patanās tathā /
LiPur, 1, 59, 27.2 śuklāś ca kakubhāścaiva gāvo viśvabhṛtas tathā //
LiPur, 1, 59, 30.1 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ /
LiPur, 1, 59, 31.1 hemante śiśire caiva himamutsṛjate tribhiḥ /
LiPur, 1, 59, 32.1 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca /
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 59, 43.2 nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca //
LiPur, 1, 60, 8.1 sūrya eva trilokeśo mūlaṃ paramadaivatam /
LiPur, 1, 60, 8.2 tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate //
LiPur, 1, 60, 11.1 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca /
LiPur, 1, 60, 16.2 pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ //
LiPur, 1, 60, 17.2 pārśvata ūrdhvam adhaścaiva tamo nāśayate samam //
LiPur, 1, 60, 20.1 suṣumno harikeśaś ca viśvakarmā tathaiva ca /
LiPur, 1, 61, 2.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
LiPur, 1, 61, 3.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
LiPur, 1, 61, 9.1 tena grahā gṛhāṇyeva tadākhyāste bhavanti ca /
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 1, 61, 16.1 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ /
LiPur, 1, 61, 18.2 budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ //
LiPur, 1, 61, 21.2 sthānānyetānyathoktāni sthāninyaścaiva devatāḥ //
LiPur, 1, 61, 22.2 himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca //
LiPur, 1, 61, 27.1 ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ /
LiPur, 1, 61, 33.1 viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ /
LiPur, 1, 61, 34.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
LiPur, 1, 61, 37.1 śatāni pañca catvāri trīṇi dve caiva yojane /
LiPur, 1, 61, 39.2 pūrvameva samākhyātā gatisteṣāṃ yathākramam //
LiPur, 1, 61, 40.1 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ /
LiPur, 1, 61, 45.2 revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ //
LiPur, 1, 61, 52.2 varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ //
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 8.1 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ /
LiPur, 1, 63, 10.2 te'pi tenaiva mārgeṇa jagmurbhrātṛgatiṃ tathā //
LiPur, 1, 63, 13.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 63, 19.2 āpo dhruvaś ca somaś ca dharaścaivānilo'nalaḥ //
LiPur, 1, 63, 23.1 aditiś ca ditiścaiva ariṣṭā surasā muniḥ /
LiPur, 1, 63, 26.1 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca /
LiPur, 1, 63, 27.2 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca //
LiPur, 1, 63, 27.2 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca //
LiPur, 1, 63, 51.1 vatsaraścāsitaścaiva tāvubhau brahmavādinau /
LiPur, 1, 63, 64.2 triśirā dūṣaṇaścaiva vidyujjihvaś ca rākṣasaḥ //
LiPur, 1, 63, 67.2 vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā //
LiPur, 1, 63, 68.2 atreḥ patnyo daśaivāsan suṃdaryaś ca pativratāḥ //
LiPur, 1, 63, 69.2 bhadrābhadrā ca jaladā mandā nandā tathaiva ca //
LiPur, 1, 63, 70.2 tathā tāmarasā caiva varakrīḍā ca vai daśa //
LiPur, 1, 63, 77.2 śyāvaś ca pratvasaścaiva vavalguścātha gahvaraḥ //
LiPur, 1, 63, 78.2 kāśyapo nāradaścaiva parvatānuddhatas tathā //
LiPur, 1, 63, 86.2 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
LiPur, 1, 63, 88.1 nīlo bādarikaścaiva sarve caite parāśarāḥ /
LiPur, 1, 63, 91.2 mitrāvaruṇayoścaiva kauṇḍinyā ye pariśrutāḥ //
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 64, 6.2 smaranputraśataṃ caiva śaktijyeṣṭhaṃ ca śaktimān //
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 23.2 vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
LiPur, 1, 64, 43.1 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha /
LiPur, 1, 64, 76.2 japtvā tvaritarudraṃ ca śivasaṃkalpameva ca //
LiPur, 1, 64, 77.2 vāmīyaṃ pavamānaṃ ca pañcabrahma tathaiva ca //
LiPur, 1, 64, 78.1 hotāraṃ liṅgasūktaṃ ca atharvaśira eva ca /
LiPur, 1, 64, 92.1 atha tasminkṣaṇādeva dadarśa divi saṃsthitam /
LiPur, 1, 64, 102.2 putreṇa lokāñjayatītyuktaṃ sadbhiḥ sadaiva hi //
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 64, 106.2 anugṛhyātha śākteyaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
LiPur, 1, 65, 5.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva yathākramam //
LiPur, 1, 65, 10.2 pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca //
LiPur, 1, 65, 18.1 ikṣvākur nabhagaś caiva dhṛṣṇuḥ śaryātireva ca /
LiPur, 1, 65, 18.1 ikṣvākur nabhagaś caiva dhṛṣṇuḥ śaryātireva ca /
LiPur, 1, 65, 18.2 nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca //
LiPur, 1, 65, 26.2 utkalaś ca gayaścaiva vinatāśvastathaiva ca //
LiPur, 1, 65, 26.2 utkalaś ca gayaścaiva vinatāśvastathaiva ca //
LiPur, 1, 65, 29.1 kanyābhāvācca sudyumno naiva bhāgamavāptavān /
LiPur, 1, 65, 36.2 dṛḍhāśvaścaiva caṇḍāśvaḥ kapilāśvaś ca te smṛtāḥ //
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
LiPur, 1, 65, 60.1 pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ /
LiPur, 1, 65, 65.2 gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca //
LiPur, 1, 65, 68.2 dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca //
LiPur, 1, 65, 81.1 jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca /
LiPur, 1, 65, 94.2 cakrahastastu viṣṭambhī mūlastambhana eva ca //
LiPur, 1, 65, 98.2 caturmukho mahāliṅgaścāruliṅgastathaiva ca //
LiPur, 1, 65, 101.2 akṣaraṃ paramaṃ brahma balavāñchukta eva ca //
LiPur, 1, 65, 112.2 maṇḍalī meruvāsaś ca devavāhana eva ca //
LiPur, 1, 65, 113.2 yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca //
LiPur, 1, 65, 119.2 kapilaḥ kalaśaḥ sthūla āyudhaścaiva romaśaḥ //
LiPur, 1, 65, 127.2 dhṛtiścaiva vidhātā ca māndhātā bhūtabhāvanaḥ //
LiPur, 1, 65, 159.1 nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ /
LiPur, 1, 65, 167.1 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 66, 24.2 nalau dvāveva vikhyātau purāṇeṣu dṛḍhavratau //
LiPur, 1, 66, 35.2 bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ //
LiPur, 1, 66, 48.1 rocamānasya revo'bhūd revād raivata eva ca /
LiPur, 1, 66, 58.1 āyur māyur amāyuś ca viśvāyuścaiva vīryavān /
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 66, 64.2 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
LiPur, 1, 66, 65.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
LiPur, 1, 66, 80.3 kṛtopakārastenaiva puruṇā dvijasattamāḥ //
LiPur, 1, 67, 2.2 pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ //
LiPur, 1, 67, 4.2 druhyena cānunā caiva mayyavajñā kṛtā bhṛśam //
LiPur, 1, 67, 16.1 tābhir eva naraḥ śrīmānnānyathā karmakoṭikṛt /
LiPur, 1, 67, 17.1 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
LiPur, 1, 67, 22.2 jīryanti dehinaḥ sarve svabhāvādeva nānyathā //
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 4.1 haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ /
LiPur, 1, 68, 8.2 kṛtavīryaḥ kṛtāgniś ca kṛtavarmā tathaiva ca //
LiPur, 1, 68, 11.2 śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca //
LiPur, 1, 68, 17.2 śūrasenāstu vikhyātās tālajaṅghāstathaiva ca //
LiPur, 1, 68, 18.1 śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca /
LiPur, 1, 68, 33.2 parighaṃ ca hariṃ caiva videheṣu pitā nyasat //
LiPur, 1, 68, 35.1 praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ /
LiPur, 1, 68, 37.2 sā caiva tapasogreṇa śaibyā vai samprasūyata //
LiPur, 1, 69, 3.1 sṛñjayyāṃ bhajanāccaiva bhrājamānādvijajñire /
LiPur, 1, 69, 6.2 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt //
LiPur, 1, 69, 10.1 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
LiPur, 1, 69, 11.2 anamitraṃ śiniṃ caiva tāvubhau puruṣottamau //
LiPur, 1, 69, 14.2 kadācinmṛgayāṃ yātaḥ prasenena sahaiva saḥ //
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 69, 30.1 citrakasyābhavanputrā vipṛthuḥ pṛthureva ca /
LiPur, 1, 69, 31.1 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca /
LiPur, 1, 69, 37.2 āhukaścāhukī caiva khyātau kīrtimatāṃ varau //
LiPur, 1, 69, 47.1 sa eva paramātmāsau devadevo janārdanaḥ /
LiPur, 1, 69, 48.1 bhṛguśāpachalenaiva mānayanmānuṣīṃ tanum /
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 69, 54.1 prasādāccaiva devasya śivasyāmitatejasaḥ /
LiPur, 1, 69, 58.1 mṛtyur eva na saṃdeha iti vāṇī purātanī /
LiPur, 1, 69, 59.2 rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te //
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 62.2 prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ //
LiPur, 1, 69, 69.1 cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca /
LiPur, 1, 69, 73.2 vyāghrapādasya ca munergatvā caivāśramottamam //
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
LiPur, 1, 69, 79.2 bhujānāṃ caiva sāhasraṃ śāpādrudrasya dhīmataḥ //
LiPur, 1, 69, 80.2 tathā duṣṭakṣitīśānāṃ līlayaiva raṇājire //
LiPur, 1, 69, 83.2 saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ //
LiPur, 1, 69, 84.1 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam /
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 1, 69, 93.1 prabhāvo vilayaścaiva svecchayaiva mahātmanaḥ /
LiPur, 1, 70, 1.3 sāṃprataṃ vistareṇaiva vaktumarhasi suvrata //
LiPur, 1, 70, 18.2 yasmādbodhayate caiva buddhistena nirucyate //
LiPur, 1, 70, 21.2 yasmājjñānānugaścaiva prajñā tena sa ucyate //
LiPur, 1, 70, 23.1 vartamānavyatītāni tathaivānāgatānyapi /
LiPur, 1, 70, 30.1 tasmādeva tamodriktād ahaṅkārādajāyata /
LiPur, 1, 70, 39.2 buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca //
LiPur, 1, 70, 41.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
LiPur, 1, 70, 44.1 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau /
LiPur, 1, 70, 51.1 pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt /
LiPur, 1, 70, 55.1 tejo daśaguṇenaiva vāyunā bāhyato vṛtam /
LiPur, 1, 70, 55.2 vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 70, 62.2 tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu //
LiPur, 1, 70, 76.2 pradhānaṃ puruṣaṃ caiva praviśya sa maheśvaraḥ //
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 78.1 eta eva trayo devā eta eva trayo guṇāḥ /
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 87.2 eka eva mahādevastridhaivaṃ sa vyavasthitaḥ //
LiPur, 1, 70, 93.1 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
LiPur, 1, 70, 100.1 sṛjate grasate caiva rakṣate ca tribhiḥ svayam /
LiPur, 1, 70, 112.2 prajābhistapasā caiva teṣāṃ śṛṇuta vistaram //
LiPur, 1, 70, 113.1 manvantareṇa caikena sarvāṇyevāntarāṇi ca /
LiPur, 1, 70, 113.2 kathitāni bhaviṣyanti kalpaḥ kalpena caiva hi //
LiPur, 1, 70, 142.1 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ /
LiPur, 1, 70, 142.2 bahirantaścāprakāśastabdho niḥsaṃjña eva ca //
LiPur, 1, 70, 145.1 tasyābhidhyāyataścaiva tiryaksrotā hyavartata /
LiPur, 1, 70, 158.2 viparyayeṇa śaktyā ca siddhyā tuṣṭyā tathaiva ca //
LiPur, 1, 70, 161.2 bhūtādikānāṃ bhūtānāṃ saptamaḥ sarga eva ca //
LiPur, 1, 70, 167.2 prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ //
LiPur, 1, 70, 170.1 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ /
LiPur, 1, 70, 174.2 yathotpannastathaiveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 175.2 sanandaṃ sanakaṃ caiva vidvāṃsaṃ ca sanātanam //
LiPur, 1, 70, 176.2 saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ //
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 1, 70, 179.2 samudrāṃś ca nadīścaiva tathā śailavanaspatīn //
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
LiPur, 1, 70, 181.2 sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ //
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 186.1 saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ /
LiPur, 1, 70, 188.1 śiraso'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat /
LiPur, 1, 70, 195.2 yathotpannaḥ sa eveha kumāraḥ sa ihocyate //
LiPur, 1, 70, 208.1 sattvamātrātmikāmeva tato'nyāṃ so'bhyamanyata /
LiPur, 1, 70, 217.1 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire /
LiPur, 1, 70, 217.2 jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam //
LiPur, 1, 70, 220.2 etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha //
LiPur, 1, 70, 224.1 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ /
LiPur, 1, 70, 225.1 mūrtiṃ tamorajaḥprāyāṃ punarevābhyapūjayat /
LiPur, 1, 70, 230.1 te śīrṇāścotthitā hyūrdhvaṃ te caivārurudhuḥ prabhum /
LiPur, 1, 70, 230.2 hīnāstacchiraso vālā yasmāccaivāvasarpiṇaḥ //
LiPur, 1, 70, 231.2 patatvātpannagāścaiva sarpāścaivāvasarpaṇāt //
LiPur, 1, 70, 231.2 patatvātpannagāścaiva sarpāścaivāvasarpaṇāt //
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 70, 244.1 gāyatraṃ ca ṛcaṃ caiva trivṛtsāmarathaṃtaram /
LiPur, 1, 70, 247.1 ekaviṃśamatharvāṇam āptoryāmāṇam eva ca /
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 70, 253.1 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ /
LiPur, 1, 70, 255.1 viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam /
LiPur, 1, 70, 259.1 vedaśabdebhya evādau nirmame sa maheśvaraḥ /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 70, 269.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā //
LiPur, 1, 70, 272.2 tasyaiva saptatiyugaṃ manvantaramihocyate //
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 280.1 yajñaś ca dakṣiṇā caiva yamalau saṃbabhūvatuḥ /
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 70, 295.1 dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa eva ca /
LiPur, 1, 70, 296.1 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca /
LiPur, 1, 70, 300.1 nikṛtyāṃ tu dvayaṃ jajñe bhayaṃ naraka eva ca /
LiPur, 1, 70, 306.1 tulyānevātmanaḥ sarvān rūpatejobalaśrutaiḥ /
LiPur, 1, 70, 308.1 rathinaścarmiṇaścaiva varmiṇaś ca varūthinaḥ /
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
LiPur, 1, 70, 312.2 vṛddhānbuddhimataścaiva brahmiṣṭhāñśubhadarśanān //
LiPur, 1, 70, 319.2 pṛthivyāmantarikṣe ca dikṣu caiva pariśritāḥ //
LiPur, 1, 70, 327.1 sa evaikādaśārdhena sthito 'sau parameśvaraḥ /
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 332.1 aparṇā caikaparṇā ca tathā caivaikapāṭalā /
LiPur, 1, 70, 332.2 umā haimavatī caiva kalyāṇī caikamātṛkā //
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 71, 3.2 sudurgaṃ devadevena dagdhamityeva naḥ śrutam //
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 71, 17.2 ekenaiveṣuṇā devaḥ sa no mṛtyurbhaviṣyati //
LiPur, 1, 71, 22.1 hairaṇye rājate caiva kṛṣṇāyasamaye tathā /
LiPur, 1, 71, 24.2 puratrayaṃ praviśyaiva babhūvuste balādhikāḥ //
LiPur, 1, 71, 30.2 sabhāprapādibhiś caiva krīḍāsthānaiḥ pṛthak pṛthak //
LiPur, 1, 71, 31.2 adhṛṣyaṃ manasāpyanyairmayasyaiva ca māyayā //
LiPur, 1, 71, 35.1 sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ /
LiPur, 1, 71, 35.2 praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā //
LiPur, 1, 71, 42.2 devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā //
LiPur, 1, 71, 46.1 tataḥ saṃcintya bhagavān svayameva janārdanaḥ /
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
LiPur, 1, 71, 52.1 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ /
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 71, 54.2 tasmāttenaiva hantavyā liṅgārcanavidher balāt //
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 71, 75.1 etatsvāṅgabhavāyaiva puruṣāyopadiśya tu /
LiPur, 1, 71, 76.2 ihaiva svarganarakaṃ pratyayaṃ nānyathā punaḥ //
LiPur, 1, 71, 77.1 tacchāstramupadiśyaiva puruṣāyācyutaḥ svayam /
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 71, 86.1 bhartā eva na saṃdehas tathāpy āsahamāyayā /
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 71, 118.1 viṣṇor māyābalaṃ caiva nāradasya ca dhīmataḥ /
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 1, 71, 131.1 sahaiva nanṛtuścānye saha tena gaṇeśvarāḥ /
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 72, 3.1 rathāṅgaṃ dakṣiṇaṃ sūryo vāmāṅgaṃ soma eva ca /
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 5.1 ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam /
LiPur, 1, 72, 5.2 nemyaḥ ṣaḍṛtavaścaiva tayorvai viprapuṅgavāḥ //
LiPur, 1, 72, 8.1 muhūrtā bandhurāstasya śamyāścaiva kalāḥ smṛtāḥ /
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
LiPur, 1, 72, 12.2 indriyāṇi ca tasyaiva bhūṣaṇāni samantataḥ //
LiPur, 1, 72, 13.1 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ /
LiPur, 1, 72, 13.2 padāni bhūṣaṇānyeva ṣaḍaṅgānyupabhūṣaṇam //
LiPur, 1, 72, 14.2 vālāśrayāḥ paṭāścaiva sarvalakṣaṇasaṃyutāḥ //
LiPur, 1, 72, 21.2 nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ //
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 1, 72, 23.2 kālarātryā tathaiveha tathendradhanuṣā punaḥ //
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 72, 26.2 sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram //
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 72, 43.1 rudraḥ paśupatiścaiva paśupāśavimocakaḥ /
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 72, 48.1 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ /
LiPur, 1, 72, 48.1 bhakṣyabhojyādibhiścaiva uṇḍaraiścaiva modakaiḥ /
LiPur, 1, 72, 50.2 gaṇeśvaraireva nagendradhanvā puratrayaṃ dagdhumasau jagāma //
LiPur, 1, 72, 54.1 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /
LiPur, 1, 72, 60.1 yamapāvakavitteśā vāyurnirṛtireva ca /
LiPur, 1, 72, 77.2 sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca //
LiPur, 1, 72, 78.2 indraś cendrajayaścaiva mahābhīr bhīmakas tathā //
LiPur, 1, 72, 79.1 śatākṣaścaiva pañcākṣaḥ sahasrākṣo mahodaraḥ /
LiPur, 1, 72, 80.1 dviśikhas triśikhaścaiva tathā pañcaśikho dvijāḥ /
LiPur, 1, 72, 81.1 pippalāyatanaścaiva tathā hyaṅgārakāśanaḥ /
LiPur, 1, 72, 85.1 trayastriṃśatsurāścaiva trayaś ca triśatās tathā /
LiPur, 1, 72, 86.1 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ /
LiPur, 1, 72, 86.2 bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ //
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 72, 103.1 ekībhāvaṃ gate caiva tripure samupāgate /
LiPur, 1, 72, 109.2 yāvanna yānti deveśa viyogaṃ tāvadeva tu //
LiPur, 1, 72, 111.2 somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca //
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 72, 129.2 pañcadhā pañcadhā caiva pañcamantraśarīriṇe //
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 72, 138.1 kandhare ca sthitāyaiva tālurandhrasthitāya ca /
LiPur, 1, 72, 138.2 bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca //
LiPur, 1, 72, 139.1 candrabimbasthitāyaiva śivāya śivarūpiṇe /
LiPur, 1, 72, 140.2 triprakāraṃ sthitāyaiva tretāgnimayarūpiṇe //
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 162.2 vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā //
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 73, 7.2 sarve liṅgārcanādeva devā daityāś ca dānavāḥ //
LiPur, 1, 73, 11.2 viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam //
LiPur, 1, 73, 12.2 caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ //
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 73, 21.1 bāhye cābhyantare caiva manye kartavyamīśvaram /
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 18.2 śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam //
LiPur, 1, 74, 19.1 bahudhā liṅgabhedāś ca nava caiva samāsataḥ /
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 5.1 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye /
LiPur, 1, 75, 6.2 kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi //
LiPur, 1, 75, 8.1 caraṇau caiva pātālaṃ samudrastasya cāṃbaram /
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 75, 34.2 tasmādabhedabuddhyaiva saptaviṃśatprabhedataḥ //
LiPur, 1, 75, 38.2 yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva //
LiPur, 1, 76, 6.1 aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca /
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 76, 11.2 indriyāṇīndriyādeva līlayā parameśvaram //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 24.2 mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram //
LiPur, 1, 76, 40.2 jñānayogaṃ samāsādya tatraiva ca vimucyate //
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 76, 56.1 gaṅgādharaṃ sukhāsīnaṃ candraśekharameva ca //
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 76, 59.1 indrāṇīṃ caiva cāmuṇḍāṃ vīrabhadrasamanvitām /
LiPur, 1, 77, 1.2 liṅgapratiṣṭhāpuṇyaṃ ca liṅgasthāpanameva ca /
LiPur, 1, 77, 1.3 liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha //
LiPur, 1, 77, 23.2 kūṭaṃ vā maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca //
LiPur, 1, 77, 36.2 rudrāvatāre cādyaṃ yacchiṣye caiva praśiṣyake //
LiPur, 1, 77, 40.1 prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare /
LiPur, 1, 77, 40.2 vaṇīśailākule caiva mṛto yāti śivātmatām //
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 77, 60.2 paśyetsa yāti sarvasmādadhikāṃ gatimeva ca //
LiPur, 1, 77, 62.2 tathopapātakaiścaiva pāpaiścaivānupātakaiḥ //
LiPur, 1, 77, 62.2 tathopapātakaiścaiva pāpaiścaivānupātakaiḥ //
LiPur, 1, 77, 64.2 viṣuve caiva sampūjya prayāti paramāṃ gatim //
LiPur, 1, 77, 67.1 so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca /
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 77, 69.1 tathā mārakataiścaiva sauvarṇai rājatais tathā /
LiPur, 1, 77, 69.2 tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ //
LiPur, 1, 77, 78.2 pañcabhūtāni tanmātrāpañcakaṃ caiva dakṣiṇe //
LiPur, 1, 77, 79.1 karmendriyāṇi pañcaiva tathā buddhīndriyāṇi ca /
LiPur, 1, 77, 79.2 uttare vidhivatpūjya ṣaḍasre caiva pūjayet //
LiPur, 1, 77, 80.1 ātmānaṃ cāntarātmānaṃ yugalaṃ buddhimeva ca /
LiPur, 1, 77, 85.1 sitamṛtpātrakaiścaiva suślakṣṇaiḥ pūrṇakumbhakaiḥ /
LiPur, 1, 77, 91.1 āsanaṃ ca tathā daṇḍamuṣṇīṣaṃ vastrameva ca /
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 1, 77, 97.2 brahmavidyāmadhītyaiva jñānamāsādya yatnataḥ //
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 1, 78, 5.2 agnau kaṇḍanake caiva peṣaṇe toyasaṃgrahe //
LiPur, 1, 78, 25.2 bhāgyavanto vimucyante bhuktvā bhogānihaiva te //
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 79, 3.3 tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca //
LiPur, 1, 79, 4.1 prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ /
LiPur, 1, 79, 6.2 gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca //
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
LiPur, 1, 79, 9.1 śraddhayā sakṛdevāpi samabhyarcya maheśvaram /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 79, 23.2 gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim //
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 80, 10.2 praṇemurdūrataścaiva prabhāvādeva śūlinaḥ //
LiPur, 1, 80, 21.2 caturthaṃ pañcamaṃ caiva ṣaṣṭhaṃ ca saptamaṃ tathā //
LiPur, 1, 80, 22.1 aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam /
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 80, 30.1 mayūraiścaiva kāraṇḍaiḥ kokilaiścakravākakaiḥ /
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
LiPur, 1, 80, 36.1 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca /
LiPur, 1, 80, 39.1 kinnaryaḥ kiṃnarāścaiva bhujaṅgāḥ siddhakanyakāḥ /
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 80, 55.2 vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ //
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 8.1 sarvavyādhiharaṃ caiva sarvajvaravināśanam /
LiPur, 1, 81, 13.2 sampūjya caiva gandhādyairdhūpairdīpaiś ca maṅgalaiḥ //
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
LiPur, 1, 81, 21.1 āśvine caiva viprendrāḥ gomedakamayaṃ śubham /
LiPur, 1, 81, 21.2 pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake //
LiPur, 1, 81, 26.1 haimantike mahādevaṃ śrīpattreṇaiva pūjayet /
LiPur, 1, 81, 32.2 gugguluprabhṛtīnāṃ caiva dīpānāṃ ca nivedanam //
LiPur, 1, 81, 33.1 sarvarogakṣayaṃ caiva candanaṃ sarvasiddhidam /
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 81, 40.1 upahārāṇi puṇyāni nyāyenaivārjitānyapi /
LiPur, 1, 81, 46.1 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca /
LiPur, 1, 81, 49.2 kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ //
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 55.2 ekamāsavratādeva so 'nte rudratvamāpnuyāt //
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 82, 28.2 uragairṛṣibhiścaiva brahmaṇā ca mahātmanā //
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 82, 42.2 lokaprakāśakaścaiva lokasākṣītrivikramaḥ //
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 82, 50.2 vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam //
LiPur, 1, 82, 53.1 pūrṇabhadreśvaro mālī śitikuṇḍalireva ca /
LiPur, 1, 82, 53.2 narendraścaiva yakṣeśā vyapohantu malaṃ mama //
LiPur, 1, 82, 54.1 anantaḥ kulikaścaiva vāsukistakṣakastathā /
LiPur, 1, 82, 56.1 vīṇājñaḥ kinnaraścaiva surasenaḥ pramardanaḥ /
LiPur, 1, 82, 56.2 atīśayaḥ sa prayogī gītajñaścaiva kinnarāḥ //
LiPur, 1, 82, 60.1 sugrīvo mardakaścaiva piṅgalo devamardanaḥ /
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
LiPur, 1, 82, 62.2 garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ //
LiPur, 1, 82, 63.2 nāgāśīrviṣanāśaś ca viṣṇuvāhana eva ca //
LiPur, 1, 82, 65.1 agastyaś ca vasiṣṭhaś ca aṅgirā bhṛgureva ca /
LiPur, 1, 82, 65.2 kāśyapo nāradaścaiva dadhīcaścyavanas tathā //
LiPur, 1, 82, 67.1 pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ /
LiPur, 1, 82, 68.2 lakṣmīś ca dharaṇī caiva gāyatrī ca sarasvatī //
LiPur, 1, 82, 69.2 devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā //
LiPur, 1, 82, 71.1 urvaśī menakā caiva raṃbhā ratitilottamāḥ /
LiPur, 1, 82, 71.2 sumukhī durmukhī caiva kāmukī kāmavardhanī //
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
LiPur, 1, 82, 77.2 aśvinī bharaṇī caiva kṛttikā rohiṇī tathā //
LiPur, 1, 82, 79.2 jyeṣṭhā mūlaṃ mahābhāgā pūrvāṣāḍhā tathaiva ca //
LiPur, 1, 82, 80.1 uttarāṣāḍhikā caiva śravaṇaṃ ca śraviṣṭhikā /
LiPur, 1, 82, 81.2 jvaraḥ kumbhodaraścaiva śaṅkukarṇo mahābalaḥ //
LiPur, 1, 82, 83.1 koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā /
LiPur, 1, 82, 96.1 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā /
LiPur, 1, 82, 96.2 vārāhī caiva māhendrī cāmuṇḍāgneyikā tathā //
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 82, 117.2 dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ //
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 83, 18.1 tathā gomithunaṃ caiva kapilaṃ vinivedayet /
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 83, 22.1 kṛṣṇaṃ gomithunaṃ dadyātpūjayeccaiva śaṃkaram /
LiPur, 1, 83, 22.2 bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram //
LiPur, 1, 83, 23.2 phālgune caiva samprāpte kuryādvai naktabhojanam //
LiPur, 1, 83, 29.1 brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt /
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 84, 5.2 nivedayedvrataṃ caiva śivāya parameṣṭhine //
LiPur, 1, 84, 12.1 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam /
LiPur, 1, 84, 16.1 niyogādeva tatkāryaṃ bhartṝṇāṃ dvijasattamāḥ /
LiPur, 1, 84, 20.1 saghṛtaṃ saguḍaṃ caiva odanaṃ parameṣṭhine /
LiPur, 1, 84, 27.2 dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet //
LiPur, 1, 84, 35.2 kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā //
LiPur, 1, 84, 40.1 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ /
LiPur, 1, 84, 40.2 dāsīdāsādibhiścaiva śayanairaśanādibhiḥ //
LiPur, 1, 84, 44.1 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet /
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 84, 67.1 hematāmrādibhiścaiva pratiṣṭhāpya vidhānataḥ /
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 85, 1.3 japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottamāḥ //
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 85, 9.2 te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ //
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 48.1 pañcamaḥ svaritaścaiva madhyamo niṣadhaḥ smṛtāḥ /
LiPur, 1, 85, 51.2 vākāro hemavarṇo'sya sthānaṃ caivottaraṃ mukham //
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 60.1 brahmacārigṛhasthānāṃ yatīnāṃ caiva śobhane /
LiPur, 1, 85, 61.1 sa dehanyāsa ityuktaḥ sarveṣāṃ sama eva sa /
LiPur, 1, 85, 61.2 dakṣiṇāṅguṣṭhamārabhya vāmāṅguṣṭhānta eva hi //
LiPur, 1, 85, 65.1 karayorubhayoścaiva daśāgrāṃguliṣu kramāt /
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 85, 69.2 ubhābhyāmeva pāṇibhyāmāpādatalamastakam //
LiPur, 1, 85, 70.1 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam /
LiPur, 1, 85, 71.1 pādayor ubhayoścaiva guhye ca hṛdaye tathā /
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 85, 72.2 kaṇṭhe caiva nyasedeva praṇavāditribhedataḥ //
LiPur, 1, 85, 79.2 aṅguṣṭhena karanyāsaṃ kuryādeva vicakṣaṇaḥ //
LiPur, 1, 85, 87.2 vācā ca manasā caiva kāyena draviṇena ca //
LiPur, 1, 85, 91.2 ādadīta gurormantraṃ jñānaṃ caiva krameṇa tu //
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 97.2 japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca //
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 85, 130.1 tadvadācārahīnānāṃ sarvatraiva bhayaṃ bhavet /
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā //
LiPur, 1, 85, 159.2 sūryo'gniścandramāścaiva grahanakṣatratārakāḥ //
LiPur, 1, 85, 160.2 prasārya pādau na japetkukkuṭāsana eva ca //
LiPur, 1, 85, 170.2 yathaiva vahnisaṃparkānmalaṃ tyajati kāñcanam //
LiPur, 1, 85, 171.1 tathaiva gurusaṃparkātpāpaṃ tyajati mānavaḥ /
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 177.2 cittenaiva ca vittena tathā vācā ca suvratāḥ //
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 85, 186.1 rājyaiśvaryaṃ ca vijñānaṃ svargo nirvāṇa eva ca /
LiPur, 1, 85, 186.2 prokṣaṇaṃ cābhiṣekaṃ ca aghamarṣaṇameva ca //
LiPur, 1, 85, 187.1 snāne ca saṃdhyayoścaiva kuryādekādaśena vai /
LiPur, 1, 85, 194.2 ekādaśena bhuñjīyādannaṃ caivābhimantritam //
LiPur, 1, 85, 214.2 aṣṭottaraśatenaiva snāyātpāpaviśuddhaye //
LiPur, 1, 85, 227.1 madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ /
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 22.2 kaumāre yauvane caiva vārddhake maraṇe'pi vā //
LiPur, 1, 86, 24.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 86, 26.1 paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ /
LiPur, 1, 86, 30.2 catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ //
LiPur, 1, 86, 30.2 catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ //
LiPur, 1, 86, 32.1 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca /
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 33.1 gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ /
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 40.2 narake duḥkhamevātra narakāṇāṃ niṣevaṇāt //
LiPur, 1, 86, 41.1 vihitākaraṇāccaiva varṇināṃ munipuṅgavāḥ //
LiPur, 1, 86, 43.2 dṛṣṭam evāsukhaṃ tasmāt tyajataḥ sukhamuttamam //
LiPur, 1, 86, 44.2 sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ //
LiPur, 1, 86, 45.1 devānāṃ caiva daityānāmanyonyavijigīṣayā /
LiPur, 1, 86, 45.2 duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye //
LiPur, 1, 86, 51.1 dve vidye veditavye hi parā caivāparā tathā /
LiPur, 1, 86, 52.2 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca //
LiPur, 1, 86, 59.1 parāpareti kathite naiveha paramārthataḥ /
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 60.1 matta utpadyate tiṣṭhanmayi mayyeva līyate /
LiPur, 1, 86, 65.1 prāṇādyaiścaiva saṃyuktaḥ paśyate bahudhā kramāt /
LiPur, 1, 86, 67.2 jāgre brahmā ca viṣṇuś ca svapne caiva yathākramāt //
LiPur, 1, 86, 73.1 tatsarvamaham eveti veditavyaṃ vijānatā /
LiPur, 1, 86, 74.2 adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam //
LiPur, 1, 86, 75.1 draṣṭavyaṃ caiva śrotavyaṃ ghrātavyaṃ ca yathākramam /
LiPur, 1, 86, 75.2 rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca //
LiPur, 1, 86, 76.1 mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca /
LiPur, 1, 86, 76.1 mantavyaṃ caiva boddhavyam ahaṃkartavyameva ca /
LiPur, 1, 86, 78.1 ādityo'pi diśaścaiva pṛthivī varuṇas tathā /
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 86, 80.1 rājñī sudarśanā caiva jitā saumyā yathākramam /
LiPur, 1, 86, 81.1 nāḍī rāśiśukā caiva asurā caiva kṛttikā /
LiPur, 1, 86, 81.1 nāḍī rāśiśukā caiva asurā caiva kṛttikā /
LiPur, 1, 86, 84.1 nāga ityeva kathitā vāyavaś ca caturdaśa /
LiPur, 1, 86, 87.1 caturdaśavidheṣveva saṃcaratyeka eva saḥ /
LiPur, 1, 86, 87.1 caturdaśavidheṣveva saṃcaratyeka eva saḥ /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 92.2 praśāstā nayanaścaiva pañcātmā sa vibhāgaśaḥ //
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 86, 98.2 nirvāṇaṃ caiva kaivalyaṃ niḥśreyasamanāmayam //
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 86, 104.1 jñānam evābhyaset tasmān muktyarthaṃ brahmavittamāḥ /
LiPur, 1, 86, 108.1 kartavyābhyāsamutsṛjya jñānamevādhigacchati /
LiPur, 1, 86, 112.2 avidyāṃ vidyayā hitvā sthitasyaiva ca yoginaḥ //
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 86, 120.2 tathā dvādaśadhā caiva punaḥ ṣoḍaśadhā kramāt //
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 1, 86, 129.2 rudra eva tathā vahnau ugro vāyau vyavasthitaḥ //
LiPur, 1, 86, 133.2 tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam //
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 86, 140.1 udeti sūryo bhītaś ca pavate vāta eva ca /
LiPur, 1, 86, 142.1 tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ /
LiPur, 1, 86, 155.1 jñānasyaiveha māhātmyaṃ prasaṃgādiha śobhanam /
LiPur, 1, 87, 4.1 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 87, 13.2 umāśaṅkarayorbhedo nāstyeva paramārthataḥ //
LiPur, 1, 87, 14.1 dvidhāsau rūpamāsthāya sthita eva na saṃśayaḥ /
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 18.2 eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ //
LiPur, 1, 87, 19.1 bhūrbhūvaḥsvarmahaś caiva janaḥ sākṣāttapaḥ svayam /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 87, 23.1 viśvaṃ bhūtaṃ tathā jātaṃ bahudhā rudra eva saḥ /
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 4.1 tataḥ ṣoḍaśadhā caiva punardvādaśadhā dvijāḥ /
LiPur, 1, 88, 6.2 evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam //
LiPur, 1, 88, 9.1 aṇimā laghimā caiva mahimā prāptireva ca /
LiPur, 1, 88, 9.1 aṇimā laghimā caiva mahimā prāptireva ca /
LiPur, 1, 88, 9.2 prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ //
LiPur, 1, 88, 9.2 prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ //
LiPur, 1, 88, 11.1 sāvadyaṃ niravadyaṃ ca sūkṣmaṃ caiva pravartate /
LiPur, 1, 88, 12.1 indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ /
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 88, 14.1 saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate /
LiPur, 1, 88, 14.1 saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate /
LiPur, 1, 88, 14.2 punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate //
LiPur, 1, 88, 16.1 aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam /
LiPur, 1, 88, 18.2 trailokye sarvabhūtānāṃ mahimnā caiva vanditam //
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 26.2 avarṇo hyasvaraś caiva asavarṇastu karhicit //
LiPur, 1, 88, 27.1 sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate /
LiPur, 1, 88, 32.1 rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate /
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 88, 59.1 asipatravanaṃ caiva śālmalicchedanaṃ tathā /
LiPur, 1, 88, 59.2 tāḍanaṃ bhakṣaṇaṃ caiva pūyaśoṇitabhakṣaṇam //
LiPur, 1, 88, 62.1 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam /
LiPur, 1, 88, 62.2 ekenaiva tu bhoktavyaṃ tasmātsukṛtamācaret //
LiPur, 1, 88, 67.2 mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ //
LiPur, 1, 88, 69.1 kulālacakravadbhrāntastatraiva parivartate /
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
LiPur, 1, 88, 79.2 aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca //
LiPur, 1, 88, 86.2 prāṇāya caiva rudrāya juhotyamṛtamuttamam //
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 89, 4.1 mānāvamānau dvāvetau tāvevāhur viṣāmṛte /
LiPur, 1, 89, 6.1 prāpyānujñāṃ tataścaiva jñānayogamanuttamam /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 89, 17.1 bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca /
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 89, 23.1 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet /
LiPur, 1, 89, 24.1 asteyaṃ brahmacaryaṃ ca alobhastyāga eva ca /
LiPur, 1, 89, 26.1 bījayoniguṇā vastubandhaḥ karmabhir eva ca /
LiPur, 1, 89, 33.2 abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet //
LiPur, 1, 89, 42.2 mahāpātakaśuddhyarthaṃ tathaiva ca yathāvidhi //
LiPur, 1, 89, 43.2 upapātakinaḥ sarve tadardhenaiva suvratāḥ //
LiPur, 1, 89, 44.1 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati /
LiPur, 1, 89, 45.2 avācyavācane caiva sahasrācchuddhirucyate //
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 1, 89, 51.2 paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam //
LiPur, 1, 89, 62.1 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca /
LiPur, 1, 89, 62.2 śṛṅgāsthidārudantānāṃ takṣaṇenaiva śodhanam //
LiPur, 1, 89, 70.1 paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ /
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
LiPur, 1, 89, 76.2 saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati //
LiPur, 1, 89, 77.1 naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām /
LiPur, 1, 89, 87.1 tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai /
LiPur, 1, 89, 89.2 ācāryamaraṇe caiva trirātraṃ śrotriye mṛte //
LiPur, 1, 89, 93.1 aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate /
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 89, 97.2 saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām //
LiPur, 1, 89, 98.1 maithunātkāmato viprāstathaiva paruṣādibhiḥ /
LiPur, 1, 89, 104.2 yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam //
LiPur, 1, 89, 107.1 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ /
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
LiPur, 1, 89, 111.2 same napuṃsakaṃ caiva pañcamyāṃ kanyakā bhavet //
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 1, 89, 115.2 ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat //
LiPur, 1, 89, 121.1 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ /
LiPur, 1, 90, 6.2 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca //
LiPur, 1, 90, 19.2 rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā //
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 1, 91, 2.1 arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham /
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
LiPur, 1, 91, 20.1 kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ /
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca /
LiPur, 1, 91, 42.2 kālakarmāṇi vijñāya samūheṣveva nityaśaḥ //
LiPur, 1, 91, 47.1 tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm /
LiPur, 1, 91, 47.2 gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā //
LiPur, 1, 91, 58.2 tataḥ plutavatī caiva tṛtīyā copadiśyate //
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 91, 64.1 eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe /
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 38.3 sarveṣāmeva jantūnāṃ heturmokṣasya sarvadā //
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 92, 56.2 ātmanaścaiva sāyujyamīpsitaṃ sthānameva ca //
LiPur, 1, 92, 57.2 kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha //
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 70.1 atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ /
LiPur, 1, 92, 75.2 mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati //
LiPur, 1, 92, 79.1 ananyā sā gatistasya yogināṃ caiva yā smṛtā /
LiPur, 1, 92, 81.2 utpalo vidalaścaiva yau daityau brahmaṇā purā //
LiPur, 1, 92, 82.1 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe /
LiPur, 1, 92, 103.1 kedāraṃ madhyamaṃ kṣetraṃ sthānaṃ caiva mahālayam /
LiPur, 1, 92, 107.1 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam /
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 92, 128.2 puṣkaraṃ nimiṣaṃ caiva prayāgaṃ ca pṛthūdakam //
LiPur, 1, 92, 130.1 saṃdhyā ca ṛtavaścaiva sarvā nadyaḥ sarāṃsi ca /
LiPur, 1, 92, 130.2 samudrāḥ sapta caivātra devatīrthāni kṛtsnaśaḥ //
LiPur, 1, 92, 131.2 avimukteśvaraṃ dṛṣṭvā dṛṣṭvā caiva triviṣṭapam //
LiPur, 1, 92, 134.1 kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye //
LiPur, 1, 92, 135.2 śaṅkukarṇeśvaraṃ caiva gokarṇau ca tathā hyubhau //
LiPur, 1, 92, 140.2 snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe //
LiPur, 1, 92, 141.2 sadya eva samāpnoti kiṃ tataḥ paramādbhutam //
LiPur, 1, 92, 153.1 śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye /
LiPur, 1, 92, 154.1 tatraiva pāduke divye madīye ca bileśvare /
LiPur, 1, 92, 155.2 mallikārjunakaṃ caiva mama vāsamidaṃ śubham //
LiPur, 1, 92, 158.2 uttare sthāpitaṃ caiva viṣṇunā caiva śailajam //
LiPur, 1, 92, 158.2 uttare sthāpitaṃ caiva viṣṇunā caiva śailajam //
LiPur, 1, 92, 161.2 kadambeśvaram etaddhi skandenaiva pratiṣṭhitam //
LiPur, 1, 92, 162.1 gomaṇḍaleśvaraṃ caiva nandādyaiḥ supratiṣṭhitam /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 171.2 snāpya liṅgaṃ madīyaṃ tu gavyenaiva ghṛtena ca //
LiPur, 1, 92, 174.1 jalena kevalenaiva gandhatoyena bhaktitaḥ /
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 92, 190.2 sa eva sarvayajñasya phalaṃ prāpnoti mānavaḥ //
LiPur, 1, 93, 2.3 andhakānugrahaṃ caiva mandare śoṣaṇaṃ tathā //
LiPur, 1, 93, 17.2 yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā //
LiPur, 1, 93, 19.1 śaraṇaṃ prāpya tiṣṭhanti tameva śaraṇaṃ vrajet /
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 21.1 anenaiva varāheṇa coddhṛtāsi varaprade /
LiPur, 1, 94, 30.2 bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram //
LiPur, 1, 95, 8.2 māmevārcaya bhaktyā ca svalpaṃ nārāyaṇaṃ sadā //
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 95, 25.1 vārāhīṃ caiva tāṃ saiṃhīmāsthāyehavyavasthitaḥ /
LiPur, 1, 95, 27.1 bhavānviṣṇurbhavān rudro bhavāneva pitāmahaḥ /
LiPur, 1, 95, 27.2 bhavānādirbhavānanto bhavāneva vayaṃ vibho //
LiPur, 1, 95, 28.1 bhavāneva jagatsarvaṃ pralāpena kimīśvara /
LiPur, 1, 96, 19.1 pucchenaiva samābadhya bhramannekārṇave purā /
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā /
LiPur, 1, 96, 30.1 devatāparamārthajñā mamaiva paramaṃ viduḥ /
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 62.2 vīrabhadrasya tadrūpaṃ tatkṣaṇādeva dṛśyate //
LiPur, 1, 96, 65.1 rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti /
LiPur, 1, 96, 70.1 haristaddarśanādeva vinaṣṭabalavikramaḥ /
LiPur, 1, 96, 73.1 sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam /
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
LiPur, 1, 96, 101.2 bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ //
LiPur, 1, 96, 102.1 ke vayameva dhātukye vedane parameśvaraḥ /
LiPur, 1, 96, 107.2 bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā //
LiPur, 1, 96, 112.1 eka eva tadā viṣṇuḥ śivalīno na cānyathā /
LiPur, 1, 96, 112.2 eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ //
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 96, 124.1 taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ /
LiPur, 1, 97, 4.2 jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ //
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
LiPur, 1, 97, 22.1 bālabhāve ca bhagavān tapasaiva vinirjitaḥ /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
LiPur, 1, 98, 9.1 tvameva devadeveśa gatirnaḥ puruṣottama /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 98, 11.2 kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ //
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 98, 168.2 adhastāccordhvataścaiva hāhetyakṛta bhūtale //
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 98, 186.1 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām /
LiPur, 1, 99, 9.1 prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ /
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
LiPur, 1, 100, 7.2 taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ //
LiPur, 1, 100, 10.1 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ /
LiPur, 1, 100, 11.1 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ /
LiPur, 1, 100, 12.2 saṃparkādeva dakṣādya munīndevān pinākinā //
LiPur, 1, 100, 14.2 prastotrā saha hotrā ca dagdhaṃ caiva gaṇeśvaraiḥ //
LiPur, 1, 100, 22.1 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān /
LiPur, 1, 100, 27.2 tataścorasi taṃ devaṃ līlayaiva raṇājire //
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 1, 100, 33.1 praviveśa tadā caiva tadīyāhavanīyakam /
LiPur, 1, 100, 36.2 munim aṅgirasaṃ caiva kṛṣṇāśvaṃ ca mahābalaḥ //
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 100, 38.1 sarasvatyāś ca nāsāgraṃ devamātustathaiva ca /
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 100, 43.2 prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ //
LiPur, 1, 100, 44.2 indrasya ca śirastasya viṣṇoścaiva mahātmanaḥ //
LiPur, 1, 100, 45.2 vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca //
LiPur, 1, 100, 45.2 vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca //
LiPur, 1, 100, 46.1 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca /
LiPur, 1, 100, 51.2 tān devān anugṛhyaiva bhavo 'pyantaradhīyata //
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 101, 6.2 tṛtīyā ca varārohā tathā caivaikapāṭalā //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 1, 101, 30.1 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram /
LiPur, 1, 101, 41.2 adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ //
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 102, 18.2 tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca //
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
LiPur, 1, 102, 39.1 balaṃ tejaś ca yogaṃ ca tathaivāstambhayad vibhuḥ /
LiPur, 1, 102, 39.2 atha teṣu sthiteṣveva manyumatsu sureṣvapi //
LiPur, 1, 102, 42.2 bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ //
LiPur, 1, 102, 48.1 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram /
LiPur, 1, 102, 50.1 sārdhaṃ mayaiva deveśaṃ paramātmānamīśvaram /
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 103, 4.2 pulomā surasā caiva siṃhikā vinatā tathā //
LiPur, 1, 103, 10.1 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ /
LiPur, 1, 103, 13.2 daśabhiḥ kekarākṣaś ca vidyuto'ṣṭābhir eva ca //
LiPur, 1, 103, 14.2 ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ //
LiPur, 1, 103, 15.2 saptabhiḥ samadaḥ śrīmān dundubho'ṣṭābhir eva ca //
LiPur, 1, 103, 16.2 koṭikoṭibhir eveha gaṇḍakaḥ kuṃbhakas tathā //
LiPur, 1, 103, 17.1 viṣṭambho 'ṣṭābhir eveha gaṇapaḥ sarvasattamaḥ /
LiPur, 1, 103, 19.2 kālaś ca kālakaścaiva mahākālaḥ śatena vai //
LiPur, 1, 103, 20.1 āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca /
LiPur, 1, 103, 20.2 ādityamūrdhā koṭyā ca tathā caiva dhanāvahaḥ //
LiPur, 1, 103, 21.1 saṃnāmaś ca śatenaiva kumudaḥ koṭibhis tathā /
LiPur, 1, 103, 21.2 amoghaḥ kokilaścaiva koṭikoṭyā sumantrakaḥ //
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 1, 103, 23.2 koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ //
LiPur, 1, 103, 25.2 vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ //
LiPur, 1, 103, 26.1 karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ /
LiPur, 1, 103, 26.2 pañcākṣaḥ śatamanyuś ca meghamanyus tathaiva ca //
LiPur, 1, 103, 30.1 viṣādo viṣadaścaiva vidyutaḥ kāntakaḥ prabhuḥ /
LiPur, 1, 103, 31.1 aśanir bhāsakaś caiva catuḥṣaṣṭyā sahasrapāt /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 1, 103, 35.1 tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ /
LiPur, 1, 103, 37.2 girijāṃ tām alaṃkṛtya svayameva śucismitām //
LiPur, 1, 103, 40.1 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi /
LiPur, 1, 103, 55.2 tatastu punarevāha brahmā vijñāpayanprabhum //
LiPur, 1, 103, 79.2 tatraiva bhagavān jāto gajavaktro vināyakaḥ //
LiPur, 1, 104, 6.1 putrārthaṃ caiva nārīṇāṃ narāṇāṃ karmasiddhaye /
LiPur, 1, 104, 12.1 hiraṇyaretase caiva namaḥ śarvāya śūline /
LiPur, 1, 104, 19.1 sarveṣām eva bhūtānāṃ hṛdi niḥsvanakāriṇe /
LiPur, 1, 105, 6.2 surāpakārakāriṇāmihaiṣa eva no varaḥ //
LiPur, 1, 105, 17.1 adhyāpanaṃ cādhyayanaṃ vyākhyānaṃ karma eva ca /
LiPur, 1, 105, 24.1 brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana /
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
LiPur, 1, 106, 17.1 tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā /
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
LiPur, 1, 107, 50.1 svarūpameva bhagavānāsthāya parameśvaraḥ /
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
LiPur, 1, 107, 51.2 dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca //
LiPur, 1, 107, 51.2 dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca //
LiPur, 1, 107, 52.2 apūpagirayaścaiva tathātiṣṭhan samantataḥ //
LiPur, 1, 107, 55.2 madhunaścārṇavaścaiva dadhnaścārṇava eva ca //
LiPur, 1, 107, 55.2 madhunaścārṇavaścaiva dadhnaścārṇava eva ca //
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
LiPur, 1, 107, 56.2 apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ //
LiPur, 1, 107, 63.2 śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā //
LiPur, 1, 107, 63.2 śraddhā caiva mahādeva sānnidhyaṃ caiva sarvadā //
LiPur, 1, 107, 64.2 dattvepsitaṃ hi viprāya tatraivāntaradhīyata //
LiPur, 1, 108, 3.3 nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ //
LiPur, 1, 108, 6.1 tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ /
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 1, 108, 12.1 sauvarṇaṃ piṇḍikaṃ cāpi vyajanaṃ daṇḍameva ca /
LiPur, 2, 1, 6.3 smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam //
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
LiPur, 2, 1, 18.2 tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ //
LiPur, 2, 1, 26.1 harer anyam apindraṃ vā stauti naiva ca vakṣyati /
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
LiPur, 2, 1, 63.2 śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha //
LiPur, 2, 1, 64.1 ete viprāśca devatvaṃ mama sānnidhyameva ca /
LiPur, 2, 1, 67.1 dhaneśatvam avāpto 'sau mama sānnidhyameva ca /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 2, 7.1 gānanṛtyādikaṃ caiva viṣṇvākhyānāṃ kathāṃ tathā /
LiPur, 2, 2, 7.2 jātismṛtiṃ ca medhāṃ ca tathaivoparame smṛtim //
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 3, 25.1 gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca /
LiPur, 2, 3, 25.1 gavāṃ koṭyarbude caiva suvarṇasya tathaiva ca /
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 56.2 tapasā naiva śakyā vai gānavidyā tapodhana //
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
LiPur, 2, 3, 66.1 kṣudhārtena bhayārtena tṛṣṇārtena tathaiva ca /
LiPur, 2, 3, 70.1 tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca /
LiPur, 2, 3, 81.1 tuṃbarośca samaṃ caiva tathātiśayasaṃyutam /
LiPur, 2, 3, 84.2 vāruṇaṃ yāmyam āgneyam aindraṃ kauberameva ca //
LiPur, 2, 3, 103.1 āhūya kṛṣṇo bhagavān svayameva mahāmunim /
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 4, 11.2 viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ //
LiPur, 2, 5, 10.1 gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
LiPur, 2, 5, 11.1 tatkautukasamāviṣṭā svayameva cakāra sā /
LiPur, 2, 5, 12.1 anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 5, 80.2 maṇḍayāmāsa puṣpaiśca lājaiścaiva samantataḥ //
LiPur, 2, 5, 108.2 māyāvī taskaro nūnaṃ svayameva janārdanaḥ //
LiPur, 2, 5, 110.2 prāptamityeva manasā cintāmāpedivāṃstathā //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 133.1 daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau /
LiPur, 2, 5, 134.2 nāradaḥ parvataścaiva yasmādāvāmihāgatau //
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 5, 156.1 nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
LiPur, 2, 5, 156.2 māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ //
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 6, 10.1 vedaghoṣastathā viprā homadhūmastathaiva ca /
LiPur, 2, 6, 21.2 umāyāḥ pataye caiva hiraṇyapataye sadā //
LiPur, 2, 6, 23.3 ārāme caiva goṣṭheṣu na viśethāḥ kathañcana //
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 40.2 rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ //
LiPur, 2, 6, 45.1 prākārāgāravidhvaṃsā na caiveḍyā kuṭumbinī /
LiPur, 2, 6, 49.2 tālaṃ tamālaṃ bhallātaṃ tittiḍīkhaṇḍameva ca //
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā //
LiPur, 2, 6, 60.2 brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca //
LiPur, 2, 6, 67.2 brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā //
LiPur, 2, 6, 75.1 brahmarṣirbrahmasaṃkāśas tatraivāntarddhim ātanot /
LiPur, 2, 6, 86.1 madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi /
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 7, 10.1 nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ /
LiPur, 2, 7, 16.1 tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 8, 11.2 tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam //
LiPur, 2, 8, 15.1 amāvāsyāmahanyeva muhūrte rudradaivate /
LiPur, 2, 8, 20.1 jātakarmādikaṃ kṛtvā vidhivatsvayameva ca /
LiPur, 2, 8, 20.2 adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ //
LiPur, 2, 8, 22.1 anenaiva muniśreṣṭhā dhaundhumūkena durmadāt /
LiPur, 2, 8, 24.2 kenāpi kāraṇenaiva tām uddiśya dvijottamāḥ //
LiPur, 2, 8, 29.1 labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam /
LiPur, 2, 8, 29.2 punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak //
LiPur, 2, 9, 14.1 sa eva mocakasteṣāṃ jñānayogena sevitaḥ /
LiPur, 2, 9, 17.1 sa eva bhagavānrudro mocayatyapi sevitaḥ /
LiPur, 2, 9, 22.1 mocayatyeva tānsadyaḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 9, 26.1 mocakaḥ śiva evaiko bhagavānparameśvaraḥ /
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 9, 28.2 sa eva mocakas teṣāṃ bhaktyā samyagupāsitaḥ //
LiPur, 2, 9, 31.1 tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā /
LiPur, 2, 9, 33.2 tathaivābhiniveśaṃ ca mithyājñānaṃ vivekinaḥ //
LiPur, 2, 9, 38.1 tathaivābhiniveśena saṃbandho na kadācana /
LiPur, 2, 9, 39.1 kuśalākuśalaistasya saṃbandho naiva karmabhiḥ /
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 9, 46.2 upadeṣṭā sa evādau kālāvacchedavartinām //
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 9, 49.1 ātmaprayojanābhāve parānugraha eva hi /
LiPur, 2, 9, 51.2 yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 1.2 bhūya eva mamācakṣva mahimānamumāpateḥ /
LiPur, 2, 10, 5.2 pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata //
LiPur, 2, 10, 13.2 svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ //
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
LiPur, 2, 10, 17.2 sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ //
LiPur, 2, 10, 18.2 samastadehivṛndānāṃ śivasyaiva niyogataḥ //
LiPur, 2, 10, 20.2 sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt //
LiPur, 2, 10, 20.2 sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt //
LiPur, 2, 10, 21.2 ākāśaṃ sarvadā tasya paramasyaiva śāsanāt //
LiPur, 2, 10, 22.1 nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ /
LiPur, 2, 10, 23.2 lokayātrāṃ vahatyeva bhedaiḥ svairāvahādibhiḥ //
LiPur, 2, 10, 25.2 pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt //
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 10, 42.2 sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt //
LiPur, 2, 10, 43.2 sarveśvarasya tasyaiva niyogavaśavartinaḥ //
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 20.1 sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
LiPur, 2, 11, 26.2 sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ //
LiPur, 2, 11, 29.2 mantā sa eva viśvātmā mahādevo maheśvaraḥ //
LiPur, 2, 11, 30.2 devaḥ sa eva bhagavān boddhā bālenduśekharaḥ //
LiPur, 2, 11, 37.2 mānavā munayaścaiva sarve liṅgaṃ yajanti ca //
LiPur, 2, 12, 11.2 nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ //
LiPur, 2, 12, 20.1 śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 12, 32.1 saṃjīvinī samastānāṃ bhūtānāmeva pāvinī /
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 16.1 dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
LiPur, 2, 13, 32.1 aṣṭamūrtermaheśasya sa eva vihito bhavet /
LiPur, 2, 13, 35.2 sarvopakārakaraṇaṃ sarvānugraha eva ca //
LiPur, 2, 14, 2.2 śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
LiPur, 2, 14, 4.1 sarveṣāmeva lokānāṃ yadupādānakāraṇam /
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
LiPur, 2, 14, 17.2 ucyate vigraheṣveva sarvavigrahadhāriṇām //
LiPur, 2, 15, 7.2 rūpe te śaṅkarasyaiva tasmānna para ucyate //
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
LiPur, 2, 15, 19.2 vidyeti ca tamevāhuravidyeti munīśvarāḥ //
LiPur, 2, 16, 1.2 punareva mahābuddhe śrotumicchāmi tattvataḥ /
LiPur, 2, 16, 10.1 sāmānyāni samastāni mahāsāmānyameva ca /
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 16, 15.1 sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 17.1 suṣuptisvapnajāgrantamavasthātrayameva tat /
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 16, 22.1 catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ /
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
LiPur, 2, 17, 9.1 apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
LiPur, 2, 17, 10.2 āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ //
LiPur, 2, 17, 20.1 evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ /
LiPur, 2, 17, 20.2 sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ //
LiPur, 2, 17, 22.2 ityādau bhagavānuktvā tatraivāntaradhīyata //
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
LiPur, 2, 18, 6.3 parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram //
LiPur, 2, 18, 12.1 śiraścottarataścaiva pādau dakṣiṇatastathā /
LiPur, 2, 18, 13.1 oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
LiPur, 2, 18, 13.2 anantastārasūkṣmaṃ ca śuklaṃ vaidyutameva ca //
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 15.1 ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ /
LiPur, 2, 18, 19.1 nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 18, 26.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhastiṣṭhati sarvatomukhaḥ //
LiPur, 2, 18, 28.1 tadagrahaṇameveha yadvāgvadati yatnataḥ /
LiPur, 2, 18, 33.1 prahiṇoti sma tasyaiva jñānamātmaprakāśakam /
LiPur, 2, 18, 48.1 śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
LiPur, 2, 18, 49.1 jaṅghe śiśnam upasthaṃ ca pāyurmeḍhraṃ tathaiva ca /
LiPur, 2, 18, 49.2 tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca //
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 18, 50.2 bhūtāni caiva śudhyantāṃ dehe medādayastathā //
LiPur, 2, 18, 53.2 brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca //
LiPur, 2, 18, 59.2 rerekāro na kartavyas tuṃtuṃkārastathaiva ca //
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 19, 24.1 mandaṃ mandagatiṃ caiva samantāttasya te sadā /
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 20, 2.1 vaiśyānāṃ naiva śūdrāṇāṃ śuśrūṣāṃ pūjakasya ca /
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
LiPur, 2, 20, 24.1 ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
LiPur, 2, 20, 25.2 gururmānyo guruḥ pūjyo gurureva sadāśivaḥ //
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
LiPur, 2, 20, 33.2 gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati //
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
LiPur, 2, 20, 46.2 bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam //
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
LiPur, 2, 21, 6.2 balavikaraṇī caiva balapramathinī kramāt //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 21, 59.2 dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha //
LiPur, 2, 21, 60.1 amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
LiPur, 2, 21, 63.2 pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat //
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
LiPur, 2, 21, 69.2 uddhāre prokṣaṇe caiva tāḍane ca mahāmune //
LiPur, 2, 21, 71.1 muṣṭinā caiva yāvacca tāvatkālaṃ nayetkramāt /
LiPur, 2, 21, 74.2 tīrthāṃbupūritenaiva ratnagarbheṇa suvrata //
LiPur, 2, 21, 75.1 saṃhitāmantritenaiva rudrādhyāyastutena ca /
LiPur, 2, 21, 78.1 evaṃ dīkṣā prakartavyā pūjā caiva yathākramam /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 22, 3.1 caturthenaiva vibhajenmalamekena śodhayet /
LiPur, 2, 22, 13.1 tāmrakuṃbhena vā vipraḥ kṣatriyo vaiśya eva ca /
LiPur, 2, 22, 15.2 ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam //
LiPur, 2, 22, 20.1 vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 30.2 vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet //
LiPur, 2, 22, 33.1 arghyasya sādanaṃ caiva samāsātparikīrtitam /
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 22, 37.2 turīyeṇāvaguṇṭhyaiva sthāpayed ātmanopari //
LiPur, 2, 22, 38.3 saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhya ca //
LiPur, 2, 22, 42.1 aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca /
LiPur, 2, 22, 42.1 aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 22, 44.2 aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ //
LiPur, 2, 22, 47.2 āvāhane ca sānnidhyamanenaiva vidhīyate //
LiPur, 2, 22, 49.2 raktapadmāni puṣpāṇi raktacandanameva ca //
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 22, 51.2 pūrvasyāṃ paścime caiva ṣaṭprakāraṃ vidhīyate //
LiPur, 2, 22, 58.1 somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram /
LiPur, 2, 22, 62.1 saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
LiPur, 2, 22, 64.1 vālakhilyagaṇaṃ caiva nirmālyagrahaṇaṃ vibhoḥ /
LiPur, 2, 22, 65.1 arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ /
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
LiPur, 2, 22, 70.2 yatnena sādhayitvaiva paścāddhomaṃ ca kārayet //
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 22, 72.2 bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 22, 75.2 daśaivāhutayo deyā bāṣkalena mahāmune //
LiPur, 2, 22, 76.2 jayādisviṣṭaparyantam idhmaprakṣepameva ca //
LiPur, 2, 22, 82.2 bhuktvaiva vipulān bhogānihaiva dhanadhānyavān //
LiPur, 2, 22, 82.2 bhuktvaiva vipulān bhogānihaiva dhanadhānyavān //
LiPur, 2, 22, 85.2 sūryameva samabhyarcya sūryasāyujyamāpnuyāt //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 23, 24.6 evaṃ prasaṃgādeveha saurāṇi kathitāni ha /
LiPur, 2, 24, 11.1 upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ //
LiPur, 2, 24, 30.2 śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati //
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
LiPur, 2, 24, 36.2 daivataiśca dvijaiścaiva sarvakarmārthasiddhaye //
LiPur, 2, 25, 8.2 mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu //
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 21.2 paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ //
LiPur, 2, 25, 23.2 ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu //
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
LiPur, 2, 25, 41.2 ājyasthālī praṇītā ca prokṣaṇī tisra eva ca //
LiPur, 2, 25, 42.2 anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe //
LiPur, 2, 25, 45.1 yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet /
LiPur, 2, 25, 53.2 śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 25, 99.1 āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe /
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 25, 100.2 ātmano dakṣiṇe caiva somāyeti dvijottama //
LiPur, 2, 25, 101.2 akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā //
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 25, 102.2 ājyenāhutayastatra mūlenaiva daśaiva tu //
LiPur, 2, 25, 102.2 ājyenāhutayastatra mūlenaiva daśaiva tu //
LiPur, 2, 25, 104.1 sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
LiPur, 2, 26, 5.2 mantrabhedaḥ prabhostasya aghoradhyānameva ca //
LiPur, 2, 27, 1.2 prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam /
LiPur, 2, 27, 8.1 pūjitaś ca tato devo dṛṣṭaś caiva mayādhunā /
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 27, 12.2 vidhinā maṇḍapaṃ kṛtvā prapāṃ vā kūṭameva vā //
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 16.1 aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu /
LiPur, 2, 27, 26.1 vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 31.2 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu //
LiPur, 2, 27, 32.1 tṛtīyāvaraṇe caiva caturviṃśad anukramāt /
LiPur, 2, 27, 45.1 pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
LiPur, 2, 27, 48.1 vidmahe puruṣāyaiva mahādevāya dhīmahi /
LiPur, 2, 27, 51.1 prathamāvaraṇe caiva vāmādyāḥ parikīrtitāḥ /
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 61.1 dīkṣāṃ dīkṣāyikāṃ caiva caṇḍāṃ caṇḍāṃśunāyikām /
LiPur, 2, 27, 64.2 dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ //
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
LiPur, 2, 27, 66.1 śaktikā śaktigarbhā ca parā caiva parāparā /
LiPur, 2, 27, 67.1 caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā /
LiPur, 2, 27, 69.1 dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 69.1 dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 70.2 vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ //
LiPur, 2, 27, 75.1 yuddhā prabuddhā caṇḍā ca muṇḍā caiva kapālinī /
LiPur, 2, 27, 76.1 daṃṣṭriṇī raṅgiṇī caiva lambākṣī kaṅkabhūṣaṇī /
LiPur, 2, 27, 76.2 sambhāvā bhāvinī caiva ṣoḍaśaiva prakīrtitāḥ //
LiPur, 2, 27, 76.2 sambhāvā bhāvinī caiva ṣoḍaśaiva prakīrtitāḥ //
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 84.2 dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt //
LiPur, 2, 27, 85.2 dhārā vāridharā caiva vahnikī nāśakī tathā //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 90.1 śaṅkhinī hālinī caiva laṅkāvarṇā ca kalkinī /
LiPur, 2, 27, 90.2 yakṣiṇī mālinī caiva vamanī ca rasātmanī //
LiPur, 2, 27, 91.1 prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
LiPur, 2, 27, 92.2 jayā ca vijayā caiva aparā cāparājitā //
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 93.1 dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 97.1 sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
LiPur, 2, 27, 98.2 aindrā tu citrabhānuśca vāruṇī daṇḍireva ca //
LiPur, 2, 27, 105.1 krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca /
LiPur, 2, 27, 106.1 dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
LiPur, 2, 27, 107.2 daṇḍāruś cārdhanārī ca ekāntaścānta eva ca //
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
LiPur, 2, 27, 109.2 saṃvarto lakulīśaśca vāḍavo hastir eva ca //
LiPur, 2, 27, 111.1 trivikramo mahājihva ṛkṣaḥ śrībhadra eva ca /
LiPur, 2, 27, 114.1 śuklo viśālaḥ kamalo bilvaścāruṇa eva ca /
LiPur, 2, 27, 118.1 maṅgalā carcikā caiva yogeśā haradāyikā /
LiPur, 2, 27, 120.1 vidagdhaśca vicitraśca amogho mogha eva ca /
LiPur, 2, 28, 2.2 devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu //
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 11.2 miśreṇa ca kramādeva kṣaṇājjñānena vai mune //
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 28, 16.2 viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca //
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
LiPur, 2, 28, 28.1 ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam /
LiPur, 2, 28, 33.2 āreṇa vā prakartavyamāyasaṃ naiva kārayet //
LiPur, 2, 28, 38.2 paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ //
LiPur, 2, 28, 40.1 śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā /
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 28, 55.2 svaśākhāgnimukhenaiva jayādipratisaṃyutam //
LiPur, 2, 28, 57.2 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 28, 59.9 gāyatryā ca pradhānasya samiddhomastathaiva ca /
LiPur, 2, 28, 65.2 uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca //
LiPur, 2, 28, 66.2 viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām //
LiPur, 2, 28, 69.2 amoghāṃ vidyutāṃ caiva madhyataḥ sarvatomukhīm //
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
LiPur, 2, 28, 74.2 ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanam ārabhet //
LiPur, 2, 28, 76.1 svastirityādibhiścādāvante caiva viśeṣataḥ /
LiPur, 2, 28, 80.2 aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam //
LiPur, 2, 28, 81.1 etāni caiva sarvāṇi prārambhe dharmakarmaṇi /
LiPur, 2, 28, 83.2 yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 28, 85.2 prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā //
LiPur, 2, 28, 86.1 suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
LiPur, 2, 28, 90.1 gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā /
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 29, 10.2 īśānyāṃ tāvadevātra kuryātsīmantakarmaṇi //
LiPur, 2, 30, 9.1 dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
LiPur, 2, 33, 2.2 divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset //
LiPur, 2, 37, 12.1 etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ /
LiPur, 2, 37, 12.2 dvādaśādityamantraiśca dāpayedevameva ca //
LiPur, 2, 38, 3.1 khurāṃśca rajatenaiva bandhayet kaṇṭhadeśataḥ /
LiPur, 2, 39, 5.1 uccaiḥśravasakaṃ matvā bhaktyā caiva samarcayet /
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 40, 4.2 dātavyā śrotriyāyaiva brāhmaṇāya tapasvine //
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
LiPur, 2, 41, 10.2 śivasyānucaro bhūtvā tenaiva saha modate //
LiPur, 2, 45, 6.1 jīvacchrāddhe kṛte jīvo jīvanneva vimucyate /
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 45, 72.1 virajā ca ghṛtenaiva śatamaṣṭottaraṃ pṛthak /
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 45, 81.2 dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi //
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
LiPur, 2, 45, 88.2 bhavatyeva na saṃdehastasyāścānvayajā api //
LiPur, 2, 45, 91.1 karmaṇā cottareṇaiva gatirasya na vidyate /
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 45, 93.2 jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu //
LiPur, 2, 46, 8.1 sumanturjaiminiścaiva pailaśca paramarṣayaḥ /
LiPur, 2, 46, 11.1 evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
LiPur, 2, 46, 17.2 rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca //
LiPur, 2, 47, 6.1 kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
LiPur, 2, 47, 9.1 tayoḥ sampūjanād eva devī devaśca pūjitau /
LiPur, 2, 47, 17.2 lokapāladhvajaiścaiva gajādimahiṣādibhiḥ //
LiPur, 2, 47, 18.1 citritaiḥ pūjitaiścaiva darbhamālā ca śobhanā /
LiPur, 2, 47, 24.2 athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca //
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //
LiPur, 2, 47, 36.2 śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ //
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 47, 49.1 ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
LiPur, 2, 47, 50.1 sthāpitāḥ pūjitāścaiva trailokyaṃ sacarācaram //
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
LiPur, 2, 48, 28.2 viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇumanukramāt //
LiPur, 2, 48, 32.1 rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
LiPur, 2, 48, 38.1 pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ /
LiPur, 2, 48, 40.1 kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /
LiPur, 2, 48, 40.2 jalādhivāsanaṃ caiva pūrvavatparikīrtitam //
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
LiPur, 2, 48, 49.2 sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 49, 7.2 siddhayo naiva saṃdeho rājyamaṇḍalinām api //
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 12.1 aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
LiPur, 2, 50, 12.1 aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
LiPur, 2, 50, 20.1 śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam /
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
LiPur, 2, 50, 40.2 gavāṃ caiva krameṇaiva vyāghradantanakhāni ca //
LiPur, 2, 50, 40.2 gavāṃ caiva krameṇaiva vyāghradantanakhāni ca //
LiPur, 2, 50, 49.1 sa ātmānaṃ nihatyaiva svakulaṃ nāśayet kudhīḥ /
LiPur, 2, 51, 6.1 purā pitāmahenaiva labdhā vidyā prayatnataḥ /
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 51, 17.1 mandehā rākṣasā nityaṃ vijitā vidyayaiva tu /
LiPur, 2, 52, 2.3 vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param //
LiPur, 2, 52, 7.2 homaṃ ca vidhinā vahnau punareva samācaret //
LiPur, 2, 52, 12.1 māraṇoccāṭane caiva rohībījena suvratāḥ /
LiPur, 2, 53, 3.1 saghṛtena tilenaiva kamalena prayatnataḥ /
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
LiPur, 2, 54, 12.2 tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai //
LiPur, 2, 54, 15.2 dhanārthī prayutenaiva japedeva na saṃśayaḥ //
LiPur, 2, 54, 15.2 dhanārthī prayutenaiva japedeva na saṃśayaḥ //
LiPur, 2, 54, 26.1 pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca /
LiPur, 2, 54, 26.2 puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ //
LiPur, 2, 54, 29.2 mṛtyośca bandhanāccaiva mukṣīya bhava tejasā //
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //
LiPur, 2, 55, 2.1 pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
LiPur, 2, 55, 3.2 evaṃ paitāmahenaiva nandī dinakaraprabhaḥ /
LiPur, 2, 55, 6.3 yogaḥ katividhaḥ proktastatkathaṃ caiva kīdṛśam //
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
LiPur, 2, 55, 22.2 nindito vyādhito 'lpāyus tathā caiva prajāyate //
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
LiPur, 2, 55, 25.1 eva devi samākhyāto yogamārgaḥ sanātanaḥ /
LiPur, 2, 55, 31.1 dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā /
LiPur, 2, 55, 31.2 māheśvarī parā paścātsaiva dhyeyā yathākramam //
LiPur, 2, 55, 35.1 kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
LiPur, 2, 55, 40.2 tapasā caiva yajñena dānenādhyayanena ca //
Matsyapurāṇa
MPur, 1, 2.3 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
MPur, 1, 2.4 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MPur, 1, 6.2 tānyevāmṛtakalpāni śrotum icchāmahe punaḥ //
MPur, 1, 14.2 ekam evāham icchāmi tvatto varamanuttamam //
MPur, 1, 16.1 evamastviti viśvātmā tatraivāntaradhīyata /
MPur, 1, 29.1 acireṇaiva kālena medinī medinīpate /
MPur, 2, 15.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
MPur, 2, 21.2 tad evaikārṇave tasminmanuḥ papraccha keśavam //
MPur, 2, 22.2 utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca /
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 2, 28.2 apa eva sasarjādau tāsu vīryam avāsṛjata //
MPur, 2, 29.1 tadevāṇḍaṃ samabhavaddhemarūpyamayaṃ mahat /
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 4, 8.3 bhāratī yatra yatraiva tatra tatra prajāpatiḥ //
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 4, 14.1 ahamevaṃvidhaḥ sṛṣṭastvayaiva caturānana /
MPur, 4, 14.2 indriyakṣobhajanakaḥ sarveṣāmeva dehinām //
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 4, 37.2 tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
MPur, 5, 1.3 utpattiṃ vistareṇaiva sūta brūhi yathātatham //
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 5, 8.2 vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ //
MPur, 5, 11.1 te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā /
MPur, 5, 14.1 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate /
MPur, 5, 14.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
MPur, 5, 21.1 āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ /
MPur, 5, 22.1 āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca /
MPur, 6, 1.2 aditirditirdanuścaiva ariṣṭā surasā tathā //
MPur, 6, 4.2 vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca //
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 6, 8.1 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca /
MPur, 6, 9.1 prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca /
MPur, 6, 9.2 prahlādaputra āyuṣmān śibir bāṣkala eva ca //
MPur, 6, 14.2 bhūtasaṃtāpanaś caiva mahānābhastathaiva ca //
MPur, 6, 14.2 bhūtasaṃtāpanaś caiva mahānābhastathaiva ca //
MPur, 6, 17.1 dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ /
MPur, 6, 18.1 mārīcir meghavāṃścaiva irā garbhaśirās tathā /
MPur, 6, 19.1 indrajit saptajiccaiva vajranābhastathaiva ca /
MPur, 6, 19.1 indrajit saptajiccaiva vajranābhastathaiva ca /
MPur, 6, 21.1 svarbhānostu prabhā kanyā śacī caiva pulomajā /
MPur, 6, 22.1 śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ /
MPur, 6, 22.2 pulomā kālakā caiva vaiśvānarasute hi te //
MPur, 6, 26.2 vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca //
MPur, 6, 27.1 ilvalo namuciścaiva śvasṛpaś cājanas tathā /
MPur, 6, 27.2 narakaḥ kālanābhaśca saramāṇas tathaiva ca //
MPur, 7, 9.3 vistareṇa tadevedaṃ matsakāśānnibodhata //
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 7, 37.1 saṃvatsaraśataṃ tv ekamasminn eva tapovane /
MPur, 7, 37.2 saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini //
MPur, 7, 41.2 varjayetkalahaṃ lokairgātrabhaṅgaṃ tathaiva ca //
MPur, 7, 49.1 paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata /
MPur, 7, 55.2 tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ //
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 9, 4.2 āgnīdhraścāgnibāhuśca sahaḥ savana eva ca //
MPur, 9, 8.1 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca /
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 9, 14.2 sitaśca sasmitaścaiva saptaite yogavardhanāḥ //
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 9, 16.1 tathaiva jalpadhīmānau munayaḥ sapta tāmase /
MPur, 9, 22.2 bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca //
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 9, 33.1 dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca /
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 10, 12.1 dagdhumevodyataḥ kopācchareṇāmitavikramaḥ /
MPur, 10, 15.1 tathaiva sābravīd bhūmir dudoha sa narādhipaḥ /
MPur, 10, 23.2 raupyanābho'bhavaddogdhā sumālī vatsa eva tu //
MPur, 11, 4.1 yamaśca yamunā caiva yamalau tu babhūvatuḥ /
MPur, 11, 9.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu //
MPur, 11, 17.2 kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati //
MPur, 11, 24.2 nivāritā mayā sā nu tvayā caiva divākara //
MPur, 11, 34.2 kāmayāmāsa kāmārto mukha eva divākaraḥ //
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 11, 41.1 ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca /
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 8.1 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam /
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 12, 21.2 ānarto nāma śaryāteḥ sukanyā caiva dārikā //
MPur, 12, 23.1 rocamānasya putro'bhūdrevo raivata eva ca /
MPur, 12, 32.1 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca /
MPur, 12, 56.1 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave /
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 14, 12.1 tenaiva tatkarmaphalaṃ bhujyate varavarṇinī /
MPur, 14, 21.1 ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata /
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 15, 30.1 tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim /
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 15, 34.1 prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca /
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 7.2 pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit //
MPur, 16, 13.1 yatraite bhuñjate śrāddhe tadeva paramārthavat /
MPur, 16, 39.1 tathaiva ca tataḥ kuryātpunaḥ pratyavanejanam /
MPur, 16, 40.2 ekāgnereka eva syānnirvāpo darvikā tathā //
MPur, 16, 42.2 tāneva viprānprathamaṃ prāśayedyatnato naraḥ //
MPur, 16, 49.2 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca //
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 16, 57.1 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā /
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva vā /
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 17, 34.2 rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu //
MPur, 17, 35.2 kālaśākena cānantā khaḍgamāṃsena caiva hi //
MPur, 17, 39.1 tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca /
MPur, 17, 39.1 tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca /
MPur, 17, 40.1 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet /
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 17, 61.2 vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca //
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 18, 27.2 tenāgnaukaraṇaṃ kuryātpiṇḍāṃstenaiva nirvapet //
MPur, 19, 3.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān /
MPur, 19, 10.2 dānaśaktiḥ savibhavā rūpamārogyameva ca //
MPur, 19, 12.1 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām /
MPur, 20, 3.1 śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca /
MPur, 20, 7.2 eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ //
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 18.2 sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ //
MPur, 21, 2.2 tasminneva pure jātāste ca cakrāhvayāstadā /
MPur, 21, 7.1 ko nu dharmo'tra bhavitā mattyāgādgatireva vā /
MPur, 21, 16.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 21, 38.2 tataste yogamāsthāya sarva eva vanaukasaḥ //
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 22, 10.1 daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva /
MPur, 22, 17.1 yatrāste nārasiṃhastu svayameva janārdanaḥ /
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 22, 24.2 bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca //
MPur, 22, 27.1 sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam /
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 39.2 tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ //
MPur, 22, 42.1 arjunaṃ tripuraṃ caiva siddheśvaramataḥ param /
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 56.1 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 22, 62.1 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca /
MPur, 22, 64.2 lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca //
MPur, 22, 66.1 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam /
MPur, 22, 67.1 aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca /
MPur, 22, 68.1 brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca /
MPur, 22, 68.2 piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca //
MPur, 22, 69.1 ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca /
MPur, 22, 69.2 tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca //
MPur, 22, 70.2 tīrthaṃ vedaśiro nāma tathaivaughavatī nadī //
MPur, 22, 71.1 tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca /
MPur, 22, 72.1 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca /
MPur, 22, 72.2 jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca //
MPur, 22, 72.2 jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca //
MPur, 22, 73.2 tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā //
MPur, 22, 75.2 kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca //
MPur, 22, 76.1 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca /
MPur, 22, 81.1 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu /
MPur, 22, 90.2 tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ //
MPur, 23, 11.1 ṛṣibhirdevagandharvairoṣadhībhistathaiva ca /
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 23, 16.1 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu /
MPur, 23, 18.2 pratyakṣameva bhoktāro bhavantu mama mandire //
MPur, 23, 22.1 camasādhvaryavastatra viśve devā daśaiva tu /
MPur, 23, 26.1 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā /
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
MPur, 24, 9.1 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata /
MPur, 24, 14.1 cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā /
MPur, 24, 15.1 dharmārthakāmāndharmeṇa samam evābhyapālayat /
MPur, 24, 31.2 purūravāḥ piśācatvaṃ tatraivānubhaviṣyati //
MPur, 24, 34.2 āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca //
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 24, 50.1 yatiryayātiḥ saṃyātirudbhavaḥ pācireva ca /
MPur, 25, 3.2 etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ /
MPur, 25, 31.2 jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca //
MPur, 25, 34.1 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MPur, 25, 35.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham //
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 25, 46.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 64.3 tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MPur, 26, 2.3 bhrājase vidyayā caiva tapasā ca damena ca //
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 10.2 tadāprabhṛti yā prītistāṃ tvameva smarasva me //
MPur, 26, 18.3 guruṇā cābhyanujñātaḥ kāmameva śapasva mām //
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 27, 16.1 tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm /
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 27, 36.1 vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ /
MPur, 28, 4.1 yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati /
MPur, 28, 8.3 krodhe caivātivāde vā kāryasyāpi balābale //
MPur, 30, 1.3 vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī //
MPur, 30, 2.2 tameva deśaṃ samprāptā yathākāmaṃ cacāra sā //
MPur, 30, 5.1 tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ /
MPur, 30, 8.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham //
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
MPur, 30, 29.1 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ /
MPur, 31, 9.1 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam /
MPur, 31, 22.1 traya evādhanā rājan bhāryā dāsastathā sutaḥ /
MPur, 32, 7.2 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā /
MPur, 32, 9.2 yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau //
MPur, 32, 10.1 tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī /
MPur, 32, 13.3 varcasā rūpataścaiva dṛśyante sadṛśāstava //
MPur, 32, 15.2 te 'darśayanpradeśinyā tameva nṛpasattamam //
MPur, 32, 16.1 śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ /
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 32, 20.3 nyāyato dharmataścaiva carantī na bibhemi te //
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 32, 25.2 nyavartata na sā caiva krodhasaṃraktalocanā //
MPur, 32, 26.2 acirādeva samprāptā kāvyasyośanaso 'ntikam //
MPur, 32, 27.1 sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā /
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 33, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi /
MPur, 33, 6.2 sahopajīvibhiścaiva tajjarāṃ nābhikāmaye //
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 27.3 svaṃ caiva pratipatsye'haṃ pāpmānaṃ jarayā saha //
MPur, 34, 3.2 dharmāviruddhānrājendro yathārhati sa eva hi //
MPur, 34, 10.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 35, 5.1 tata eva punaścāpi gataḥ svargamiti śrutiḥ /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 36, 7.1 ākruśyamāno nākrośenmanyumeva titikṣati /
MPur, 37, 12.1 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa /
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
MPur, 39, 23.2 naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ //
MPur, 40, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīnbhojayecca /
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 41, 2.3 grāma eva caranbhikṣustayoḥ pūrvataraṃ gataḥ //
MPur, 41, 4.2 asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam //
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 42, 14.2 bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ /
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 43, 8.2 haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ //
MPur, 43, 11.1 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu /
MPur, 43, 13.1 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca /
MPur, 43, 17.1 yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam /
MPur, 43, 17.2 saṃgrāme vartamānasya vadhaścaivādhikādbhavet //
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 43, 27.1 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi /
MPur, 43, 27.1 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi /
MPur, 43, 27.2 sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat //
MPur, 43, 30.2 krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ //
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 43, 44.3 varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā //
MPur, 43, 44.3 varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā //
MPur, 43, 46.1 śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca /
MPur, 43, 47.2 tasya putraśatānyeva tālajaṅghā iti śrutāḥ //
MPur, 43, 49.1 kuṇḍikerāśca vikrāntāstālajaṅghās tathaiva ca /
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 44, 9.3 tato dadāha samprāptān sthāvarān sarvameva ca //
MPur, 44, 10.1 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca /
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 44, 15.2 kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ //
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 44, 40.3 dāśārhāccaiva vyomāttu putro jīmūta ucyate //
MPur, 44, 48.2 teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu //
MPur, 44, 50.2 nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam /
MPur, 44, 52.1 saṃyojya mantramevātha parṇāśājalamaspṛśat /
MPur, 44, 58.1 yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt /
MPur, 44, 66.2 āhukaścāhukī caiva khyātaṃ mātematāṃ vara //
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 44, 82.1 devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ /
MPur, 45, 1.2 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ /
MPur, 45, 2.2 anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam //
MPur, 45, 7.2 ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit //
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 45, 29.1 upalambhaḥ sadālambho vṛkalo vīrya eva ca /
MPur, 45, 30.1 dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca /
MPur, 45, 32.1 aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca /
MPur, 45, 33.1 vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca /
MPur, 46, 3.1 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ /
MPur, 46, 3.1 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ /
MPur, 46, 4.1 śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ /
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 46, 13.2 udāsī bhadrasenaśca ṛṣivāsastathaiva ca /
MPur, 46, 21.2 puṇḍraśca kapilaścaiva vasudevātmajau balau //
MPur, 46, 22.2 saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ //
MPur, 46, 27.3 virājaśca dhanuścaiva śyāmaśca sṛñjayastathā //
MPur, 47, 16.1 sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca /
MPur, 47, 17.2 rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ //
MPur, 47, 22.1 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca /
MPur, 47, 26.1 devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ /
MPur, 47, 30.3 śālakir nāradaścaiva siddho dhanvantaristathā //
MPur, 47, 32.1 bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ /
MPur, 47, 36.1 balinādhiṣṭhite caiva purā lokatraye kramāt /
MPur, 47, 43.2 saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ //
MPur, 47, 45.1 dhātraśca daśamaścaivatato hālāhalaḥ smṛtaḥ /
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 53.1 daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān /
MPur, 47, 54.2 ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu //
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 47, 69.1 tataste vadhyamānāstu kāvyamevābhidudruvuḥ /
MPur, 47, 120.1 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī /
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 47, 131.1 sahasraśirase caiva sahasrākṣāya mīḍhuṣe /
MPur, 47, 133.2 tāmrāya caiva bhīmāya ugrāya ca śivāya ca //
MPur, 47, 139.1 sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca /
MPur, 47, 142.1 krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca /
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 47, 143.1 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca /
MPur, 47, 144.2 kartre paraśave caiva śūline divyacakṣuṣe //
MPur, 47, 145.1 somapāyājyapāyaiva dhūmapāyoṣmapāya ca /
MPur, 47, 152.1 hiraṇyabāhave caiva vyāptāya ca mahāya ca /
MPur, 47, 157.2 vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ //
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 47, 159.2 viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ //
MPur, 47, 160.2 svayambhuve hy ajāyaiva apūrvaprathamāya ca /
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 47, 165.1 nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca /
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 47, 169.2 nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata //
MPur, 47, 172.2 snehena caiva suśroṇi prīto'smi varavarṇini //
MPur, 47, 205.2 pṛṣṭhato'bhimukhāścaiva tāḍitāṅgirasena tu //
MPur, 47, 206.2 tatastvaparituṣṭāste tameva tvaritā yayuḥ /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 47, 248.2 sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ //
MPur, 47, 250.2 brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ //
MPur, 47, 259.1 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
MPur, 48, 5.1 pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca /
MPur, 48, 5.1 pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca /
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 9.1 pracetasaḥ putraśataṃ rājānaḥ sarva eva te /
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 10.2 sabhānaraścākṣuṣaśca parameṣus tathaiva ca //
MPur, 48, 15.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau //
MPur, 48, 18.1 bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca /
MPur, 48, 20.2 sauvīrāścaiva paurāśca nṛgasya kekayāstathā //
MPur, 48, 25.1 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca /
MPur, 48, 25.3 bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho //
MPur, 48, 27.1 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ /
MPur, 48, 27.2 traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā //
MPur, 48, 38.1 saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā /
MPur, 48, 49.2 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 49.3 bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca //
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 48, 52.2 manasaiva samādadhyau tanniṣṭhastatparo hi saḥ //
MPur, 48, 59.2 prītaścaiva vareṇaivacchandayāmāsa vai balim //
MPur, 48, 59.2 prītaścaiva vareṇaivacchandayāmāsa vai balim //
MPur, 48, 65.1 mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ /
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 74.1 tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati /
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
MPur, 48, 82.2 jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te //
MPur, 48, 88.2 kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ //
MPur, 48, 102.1 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ /
MPur, 49, 5.2 dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ //
MPur, 49, 8.1 amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam /
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 38.2 āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 49, 43.1 hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ /
MPur, 49, 43.2 ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca //
MPur, 49, 44.2 nīlinī dhūminī caiva keśinī caiva viśrutā //
MPur, 49, 44.2 nīlinī dhūminī caiva keśinī caiva viśrutā //
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 49, 60.3 kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ //
MPur, 49, 69.2 iha loke pare caiva sukhamakṣayyamaśnute //
MPur, 50, 3.1 mudgalaśca jayaścaiva rājā bṛhadiṣustathā /
MPur, 50, 3.2 javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ //
MPur, 50, 4.1 pañcānāṃ caiva pañcālānetāñjanapadānviduḥ /
MPur, 50, 18.2 agnihotrakrameṇaiva sā suṣvāpa mahāvratā //
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
MPur, 50, 27.2 pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ //
MPur, 50, 28.1 pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī /
MPur, 50, 29.1 kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān /
MPur, 50, 30.1 puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ /
MPur, 50, 37.2 devātithestu dāyādo dakṣa eva babhūva ha //
MPur, 50, 39.1 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ /
MPur, 50, 39.1 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ /
MPur, 50, 41.3 kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 50, 53.2 tebhyo'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ //
MPur, 50, 56.2 yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt //
MPur, 50, 58.2 sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā //
MPur, 50, 59.2 yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati //
MPur, 50, 60.2 abhigamya sthitāścaiva nṛpaṃ ca janamejayam //
MPur, 50, 62.3 sa vaiśampāyanenaiva praviśanvāritastataḥ //
MPur, 50, 69.2 teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān //
MPur, 50, 72.3 bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca //
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 50, 76.3 paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān //
MPur, 50, 87.1 vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati /
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 51, 6.2 eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca //
MPur, 51, 14.1 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā /
MPur, 51, 14.2 sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā //
MPur, 51, 38.2 surabhirvasumānnādo haryaśvaścaiva rukmavān //
MPur, 51, 39.1 pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ /
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 52, 11.2 ayameva kriyāyogo jñānayogasya sādhakaḥ //
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 53, 2.2 idameva purāṇeṣu purāṇapuruṣastadā /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 52.1 viṣuve hemamatsyena dhenvā caiva samanvitam /
MPur, 53, 63.3 evamādityasaṃjñā ca tatraiva parigadyate //
MPur, 53, 65.3 vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
MPur, 53, 67.1 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 55, 1.2 upavāseṣvaśaktasya tadeva phalamicchataḥ /
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 55, 26.1 yathaivādityaśayanam aśūnyaṃ tava sarvadā /
MPur, 56, 7.1 aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca /
MPur, 56, 7.1 aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca /
MPur, 56, 11.2 kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam /
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 58, 3.1 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca /
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 58, 29.2 yajadhvamiti tānbrūyāddhautrikānpunareva tu //
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
MPur, 58, 39.1 rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca /
MPur, 58, 40.1 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ /
MPur, 58, 44.2 tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ /
MPur, 58, 51.2 eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca //
MPur, 58, 51.2 eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca //
MPur, 58, 56.2 sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ //
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 59, 4.1 ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ /
MPur, 59, 12.3 taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ //
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 60, 16.1 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet /
MPur, 60, 48.1 śṛṇuyādapi yaścaiva pradadyādatha matim /
MPur, 61, 2.2 iha loke śubhaṃ rūpamāyuḥ saubhāgyameva ca /
MPur, 61, 9.2 tasmād bhavadbhyām adyaiva kṣayameṣa praṇīyatām //
MPur, 61, 31.3 prakṣiptamatha saṃjātau dvāveva munisattamau //
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 64, 16.2 apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca //
MPur, 65, 5.1 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān /
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
MPur, 66, 3.3 yasya saṃkīrtanādeva tuṣyatīha sarasvatī //
MPur, 66, 11.2 tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 67, 4.1 pūrvamevoparāgasya samāsādyauṣadhādikam /
MPur, 67, 7.2 rājadantaṃ sakumudaṃ tathaivośīraguggulam /
MPur, 67, 19.1 etāneva tato mantrānvilikhet karakānvitān /
MPur, 68, 2.3 rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca //
MPur, 68, 5.2 etad evādbhutodvegacittabhramavināśanam //
MPur, 68, 7.1 bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā /
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 68, 23.2 saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet //
MPur, 68, 36.2 idamevādbhutodvegaduḥsvapneṣu praśasyate //
MPur, 68, 39.2 kathayitvā dvijaśreṣṭha tatraivāntaradhīyata //
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
MPur, 69, 13.1 bhavitā sa tadā brahmankartā caiva vṛkodaraḥ /
MPur, 69, 22.1 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca /
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 47.1 upādhyāyasya ca punardviguṇaṃ sarvameva tu /
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 69, 53.2 vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ //
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 44.1 yatheṣṭāhārayuktaṃ vai tameva dvijasattamam /
MPur, 70, 52.2 tathaiva sarvakāmāptirastu viṣṇo sadā mama //
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 72, 32.2 gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet //
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 72, 38.1 dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam /
MPur, 72, 39.2 tattadguṇavate deyaṃ tadevākṣayyamicchatā //
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 76, 6.2 saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm //
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 78, 1.3 yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ //
MPur, 79, 11.1 etadeva vratānte tu nidhāya kalaśopari /
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 82, 24.2 tadaṅgatvena caivātra guḍadhenuḥ praśasyate //
MPur, 82, 27.1 iha loke ca saubhāgyamāyurārogyameva ca /
MPur, 83, 17.2 vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī //
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 83, 38.2 parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ //
MPur, 83, 39.1 ta eva pūjane mantrāsta evopaskarā matāḥ /
MPur, 83, 39.1 ta eva pūjane mantrāsta evopaskarā matāḥ /
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 83, 43.1 annameva tato lakṣmīrannameva janārdanaḥ /
MPur, 83, 43.1 annameva tato lakṣmīrannameva janārdanaḥ /
MPur, 85, 6.2 tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ //
MPur, 87, 5.1 havye kavye ca yasmācca tilā evābhirakṣaṇam /
MPur, 88, 4.1 tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā /
MPur, 92, 14.2 sahaiva yānamātiṣṭhettatra viṣṇupracoditaḥ //
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ /
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 16.2 vināyakaṃ tathā durgāṃ vāyurākāśameva ca /
MPur, 93, 16.3 āvāhayedvyāhṛtibhistathaivāśvikumārakau //
MPur, 93, 28.1 ekaikasyāṣṭakaśatamaṣṭaviṃśatireva vā /
MPur, 93, 28.2 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //
MPur, 93, 30.2 svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak //
MPur, 93, 49.2 pūrṇakumbhena tenaiva homānte prāgudaṅmukham //
MPur, 93, 52.2 varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ /
MPur, 93, 55.2 ṛṣayo munayo gāvo devamātara eva ca //
MPur, 93, 63.3 samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ //
MPur, 93, 83.1 sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ /
MPur, 93, 92.2 āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca //
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 120.2 homamantrāsta evoktāḥ khāne dāne tathaiva ca /
MPur, 93, 123.2 dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate //
MPur, 93, 132.1 śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca /
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 93, 145.1 vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit /
MPur, 93, 153.2 ripurūpasya śakalānyathaivāgnau viniṣkṣipet //
MPur, 93, 154.1 grahayajñavidhānānte sadaivābhicaranpunaḥ /
MPur, 93, 154.2 vidveṣaṇaṃ tathā kurvannetadeva samācaret //
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
MPur, 93, 155.2 tasmācchāntikamevātra kartavyaṃ bhūtimicchatā //
MPur, 95, 4.2 ityuktvā devadeveśastatraivāntaradhīyata /
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 96, 13.2 dhenvā sahaiva śāntāya viprāyātha kuṭumbine /
MPur, 96, 19.1 aśaktastu phalānyeva yathoktāni vidhānataḥ /
MPur, 100, 27.1 grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu /
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 101, 38.2 tadante puṣpadāmāni ghṛtadhenvā sahaiva tu //
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 102, 7.2 kṣemā ca jāhnavī caiva śāntā śāntipradāyinī //
MPur, 102, 15.1 vāyvādhārā jalādhārās tathaivākāśagāminaḥ /
MPur, 102, 18.1 kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā /
MPur, 102, 19.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca /
MPur, 102, 30.1 sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga /
MPur, 103, 5.1 hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam /
MPur, 103, 8.2 kataro viniyogo vā niyamaṃ tīrthameva ca //
MPur, 103, 12.2 kuntī ca draupadī caiva ye ca tatra samāgatāḥ /
MPur, 103, 14.1 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ /
MPur, 103, 20.2 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune /
MPur, 103, 21.3 naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ //
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 105, 7.3 tadeva smarate tīrthaṃ smaraṇāttatra gacchati //
MPur, 105, 22.3 gaureva rakṣāṃ kurute tasmāddeyā dvijottame //
MPur, 106, 8.2 ārṣeṇaiva vivāhena yathāvibhavasambhavam //
MPur, 106, 10.2 tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ /
MPur, 106, 16.2 sanatkumārapramukhāstathaiva paramarṣayaḥ //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 106, 23.2 teṣāṃ sāṃnidhyamatraiva tatastu kurunandana //
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
MPur, 106, 48.2 ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam //
MPur, 106, 55.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
MPur, 106, 58.1 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ /
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 108, 6.3 alpenaiva prayatnena bahūndharmānavāpnute //
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 108, 32.1 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte /
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 109, 5.1 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān /
MPur, 109, 9.1 yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam /
MPur, 109, 10.1 kliśyate cāparastatra naiva yogamavāpnuyāt /
MPur, 109, 15.2 pūjyate tīrtharājastu satyameva yudhiṣṭhira //
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
MPur, 109, 17.3 yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā //
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 110, 1.3 naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram //
MPur, 110, 2.1 gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca /
MPur, 110, 2.1 gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca /
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 110, 20.1 evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira /
MPur, 111, 6.3 kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 112, 4.1 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ /
MPur, 112, 18.3 yudhiṣṭhirasya nṛpatestatraivāntaradhīyata //
MPur, 112, 21.2 evamuktvātha nandīśastatraivāntaradhīyata /
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
MPur, 113, 2.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca /
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 113, 15.2 bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ /
MPur, 113, 22.2 nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare //
MPur, 113, 24.2 himavānviṃśabhāgena tasmādeva prahīyate /
MPur, 113, 31.2 hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam //
MPur, 113, 42.2 tatra devagaṇāścaiva gandharvāsurarākṣasāḥ /
MPur, 113, 44.1 bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime /
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
MPur, 113, 75.2 samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai //
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 114, 1.3 caturdaśaiva manavaḥ prajāsargaṃ sasarjire //
MPur, 114, 5.3 bharaṇātprajanāccaiva manurbharata ucyate //
MPur, 114, 6.1 niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam /
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 114, 23.2 vedasmṛtir vetravatī vṛtraghnī sindhureva ca /
MPur, 114, 23.3 parṇāśā narmadā caiva kāverī mahatī tathā //
MPur, 114, 25.1 śoṇo mahānadaścaiva nandanā sukṛśā kṣamā /
MPur, 114, 25.2 mandākinī daśārṇā ca citrakūṭā tathaiva ca /
MPur, 114, 26.1 vimalā cañcalā caiva tathā ca dhūtavāhinī /
MPur, 114, 27.2 veṇā vaitaraṇī caiva viśvamālā kumudvatī //
MPur, 114, 28.1 toyā caiva mahāgaurī durgamā tu śilā tathā /
MPur, 114, 29.2 tuṅgabhadrā suprayogā vāhyā kāverī caiva tu /
MPur, 114, 32.2 kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ //
MPur, 114, 34.2 tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ //
MPur, 114, 36.1 āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha /
MPur, 114, 40.2 puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ //
MPur, 114, 41.1 gāndhārā yavanāścaiva sindhusauvīramadrakāḥ /
MPur, 114, 46.2 pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca //
MPur, 114, 46.2 pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca //
MPur, 114, 47.1 setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ /
MPur, 114, 47.2 navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ //
MPur, 114, 49.2 tathā taittirikāścaiva sarve kāraskarāstathā //
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 114, 51.1 kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha /
MPur, 114, 53.1 stośalāḥ kosalāścaiva traipurā vaidiśāstathā /
MPur, 114, 53.2 tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha //
MPur, 114, 56.1 kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ /
MPur, 114, 56.2 trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha //
MPur, 114, 58.2 etacchrutvā tu ṛṣaya uttaraṃ punareva te /
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 115, 2.2 kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca //
MPur, 115, 9.3 babhūva karmaṇā kena rūpavāṃścaiva sūtaja //
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 117, 1.3 sa gacchanneva dadṛśe himavantaṃ mahāgirim //
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 117, 21.2 babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda //
MPur, 118, 1.2 tasyaiva parvatendrasya pradeśaṃ sumanoramam /
MPur, 118, 14.1 pītayūthikayā caiva śvetayūthikayā tathā /
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 118, 42.2 vividhaiścaiva nīvārairmunibhojyairnarādhipa //
MPur, 118, 53.1 śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān /
MPur, 118, 55.3 camarān sṛmarāṃścaiva tathā gaurakharānapi //
MPur, 118, 56.2 nīlāṃścaiva mahānālān karālānmṛgamātṛkān //
MPur, 118, 68.2 nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam //
MPur, 119, 3.2 dṛṣṭvaiva kautukāviṣṭastaṃ viveśa mahīpatiḥ //
MPur, 119, 15.1 sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 119, 32.2 kiṃcidākuñcitaṃ caiva nābhideśakarasthitam //
MPur, 119, 39.1 jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi /
MPur, 119, 41.2 tapaścakāra tatraiva pūjayanmadhusūdanam //
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 25.2 kurvāṇā naiva bubudhe manmathāviṣṭacetanā //
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 38.3 varaṃ vitaratādyaiva prasādaṃ madhusūdanāt //
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 120, 40.1 priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ /
MPur, 120, 42.2 tasyaiva devadevasya śrutavāngaditaṃ śubham //
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
MPur, 121, 72.2 balāhakaśca ṛṣabho cakro maināka eva ca //
MPur, 121, 74.2 cakro badhirakaścaiva tathā nāradaparvataḥ //
MPur, 121, 75.2 jīmūto drāvaṇaścaiva mainākaścandraparvataḥ //
MPur, 122, 4.1 kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha /
MPur, 122, 4.2 tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ //
MPur, 122, 11.1 nārado nāma caivokto durgaśailo mahācitaḥ /
MPur, 122, 13.1 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ /
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 122, 16.1 tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ /
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 22.1 tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam /
MPur, 122, 22.2 nāradasya ca kaumāraṃ tadeva ca sukhodayam //
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.1 āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam /
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 122, 29.1 teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ /
MPur, 122, 29.2 dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ //
MPur, 122, 31.2 nandā ca pāvanī caiva tṛtīyā parikīrtitā //
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 122, 33.1 veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā /
MPur, 122, 36.1 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca /
MPur, 122, 38.1 ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha /
MPur, 122, 39.1 ārogyā balinaścaiva sarve maraṇavarjitāḥ /
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 122, 52.2 vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 54.1 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ /
MPur, 122, 55.2 dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 56.2 viśalyakaraṇī caiva mṛtasaṃjīvanī tathā //
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 62.1 apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate /
MPur, 122, 64.2 teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ //
MPur, 122, 66.1 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam /
MPur, 122, 66.1 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam /
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
MPur, 122, 69.2 varṣāṇi parvatāścaiva nadīsteṣu nibodhata //
MPur, 122, 70.1 tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ /
MPur, 122, 71.1 dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā /
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 122, 73.1 vidyucca pañcamī proktā śuklā caiva vibhāvyate /
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 122, 77.2 vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ //
MPur, 122, 87.2 śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ //
MPur, 122, 88.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
MPur, 122, 93.2 kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te //
MPur, 122, 95.2 tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ //
MPur, 122, 102.2 sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca //
MPur, 123, 5.2 dhātakīkumudaścaiva havyaputrau suvistṛtau //
MPur, 123, 9.2 paścārdhe kumudastasya evameva sthitastu vai //
MPur, 123, 12.2 samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ //
MPur, 123, 14.2 dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān //
MPur, 123, 19.1 vistārānmaṇḍalāccaiva gomedāddviguṇena tu /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 24.1 trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca /
MPur, 123, 26.2 sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca //
MPur, 123, 28.2 apāṃ caiva samudrekātsamudra iti saṃjñitaḥ //
MPur, 123, 31.1 āpūryamāṇo hyudadhirātmanaivābhipūryate /
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 123, 54.1 parasparādhikāścaiva praviṣṭāśca parasparam /
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 123, 63.1 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi /
MPur, 123, 63.1 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi /
MPur, 123, 64.2 etāvadeva śrotavyaṃ saṃniveśasya pārthiva //
MPur, 124, 1.3 sūryācandramasāvetau bhrājantau yāvadeva tu //
MPur, 124, 8.1 viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī /
MPur, 124, 11.1 devādevair atītāstu rūpairnāmabhireva ca /
MPur, 124, 12.1 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ /
MPur, 124, 13.1 tasyāścārdhapramāṇaṃ ca meroścaivottarottaram /
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 124, 30.1 vibhāvaryāmardharātraṃ māhendryāmastameva ca /
MPur, 124, 32.2 sa śīghrameva paryeti bhānurālātacakravat //
MPur, 124, 35.1 patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ /
MPur, 124, 56.2 pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet //
MPur, 124, 61.2 śatāni trīṇi cānyāni trayastriṃśattathaiva ca //
MPur, 124, 62.2 kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare //
MPur, 124, 64.2 lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran //
MPur, 124, 65.2 bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam //
MPur, 124, 68.2 viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate //
MPur, 124, 77.2 tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ //
MPur, 124, 83.2 etāvāneva lokastu nirālokastataḥ param //
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 91.1 daśa pañca muhūrtāhno muhūrtās traya eva ca /
MPur, 124, 92.1 vardhatyato hrasatyeva ayane dakṣiṇottare /
MPur, 124, 95.1 sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ /
MPur, 124, 100.2 saṃtaptatapasā caiva maryādābhiḥ śrutena ca //
MPur, 124, 101.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
MPur, 124, 104.2 icchādveṣaratāccaiva maithunopagamācca vai //
MPur, 125, 1.2 sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ //
MPur, 125, 2.3 avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā //
MPur, 125, 14.1 nānārūpadharāścaiva mahāghorasvarāśca te /
MPur, 125, 16.2 tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ //
MPur, 125, 17.2 teṣāṃ śreṣṭhaśca parjanyaścatvāraścaiva diggajāḥ //
MPur, 125, 19.1 parjanyo diggajāścaiva hemante śītasambhavam /
MPur, 125, 23.1 udagdhimavataḥ śailasyottare caiva dakṣiṇe /
MPur, 125, 27.1 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam /
MPur, 125, 27.2 sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate //
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 125, 30.1 dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca /
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
MPur, 125, 47.1 gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca /
MPur, 125, 47.1 gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca /
MPur, 125, 47.2 paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam //
MPur, 125, 47.2 paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam //
MPur, 125, 49.1 akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ /
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 126, 4.1 tumburur nāradaścaiva gandharvau gāyatāṃ varau /
MPur, 126, 4.2 kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā //
MPur, 126, 5.1 grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau /
MPur, 126, 8.1 rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau /
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 126, 10.1 indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca /
MPur, 126, 10.1 indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca /
MPur, 126, 11.1 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi /
MPur, 126, 11.2 pramlocetyapsarāścaiva nimrocantī ca te ubhe //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 13.2 parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ //
MPur, 126, 15.1 nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ /
MPur, 126, 18.2 citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau //
MPur, 126, 20.2 sahe caiva sahasye ca vasantyete divākare //
MPur, 126, 21.2 tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca //
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 126, 23.2 grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ //
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 126, 26.2 gandharvāpsarasaścaiva gītanṛtyairupāsate //
MPur, 126, 28.2 eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ //
MPur, 126, 31.2 ete sahaiva sūryeṇa bhramanti sānugā divi //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 126, 44.2 bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt //
MPur, 126, 48.1 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ /
MPur, 126, 52.1 ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ /
MPur, 126, 53.1 ityete nāmabhiścaiva daśa candramaso hayāḥ /
MPur, 126, 69.2 saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ //
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 127, 3.1 śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca /
MPur, 127, 3.1 śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca /
MPur, 127, 16.1 yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ /
MPur, 127, 21.1 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu /
MPur, 127, 23.2 varuṇaścāryamā caiva paścime tasya sakthinī //
MPur, 127, 26.2 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam //
MPur, 127, 26.2 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam //
MPur, 127, 28.1 eka eva bhramatyeṣa merorantaramūrdhani /
MPur, 127, 28.3 merumālokayanneva pratiyāti pradakṣiṇam //
MPur, 128, 8.1 tejobhiścāpyate kaścitkaścidevāpyanindhanaḥ /
MPur, 128, 13.1 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe /
MPur, 128, 18.1 apo nadīsamudrebhyo hradakūpebhya eva ca /
MPur, 128, 19.2 candanāścaiva medhyāśca ketanāś cetanāstathā //
MPur, 128, 21.2 śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ //
MPur, 128, 24.1 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
MPur, 128, 28.1 nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca /
MPur, 128, 34.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ //
MPur, 128, 35.1 divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ /
MPur, 128, 36.2 sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ //
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 48.2 budho manoharaścaiva śaśiputrastu sa smṛtaḥ //
MPur, 128, 51.2 sthānānyetāni coktāni sthāninyaścaiva devatāḥ //
MPur, 128, 56.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
MPur, 128, 63.2 viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ //
MPur, 128, 67.1 śatāni pañca catvāri trīṇi dve caikameva ca /
MPur, 128, 70.1 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ /
MPur, 128, 70.2 yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ //
MPur, 128, 80.1 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca /
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 129, 5.1 tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ /
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 129, 17.1 nirjitāstāḍitāścaiva hatāścāpyāyudhairapi /
MPur, 129, 18.1 śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ /
MPur, 129, 18.2 so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca //
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 129, 26.1 svapne labdho yathārtho vai tatraivādarśanaṃ yayau /
MPur, 130, 3.2 rathyoparathyāḥ sattrikā iha catvara eva ca //
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 130, 13.1 praśastāstatra tatraiva vāruṇyāmālayāḥ svayam /
MPur, 131, 3.2 roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ //
MPur, 131, 9.2 nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ //
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 131, 17.2 kaliśca kalahaścaiva tripuraṃ viviśuḥ saha //
MPur, 131, 30.1 yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ /
MPur, 131, 38.2 tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ //
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
MPur, 131, 43.1 dadhisaktūnpayaścaiva kapitthāni ca rātriṣu /
MPur, 131, 45.1 saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ /
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
MPur, 131, 47.2 vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ //
MPur, 131, 48.1 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam /
MPur, 132, 5.1 varaguptāstavaiveha dānavāstripurālayāḥ /
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 133, 4.2 teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca //
MPur, 133, 5.2 rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te //
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 17.2 adhiṣṭhānaṃ śiro merorakṣo mandara eva ca //
MPur, 133, 20.2 bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca //
MPur, 133, 20.2 bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca //
MPur, 133, 27.1 surasā saramā kadrūrvinatā śucireva ca /
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 133, 33.2 nāgā babhūvurevaite hayānāṃ vālabandhanāḥ //
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 134, 17.3 dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate /
MPur, 134, 21.2 vaināśikāni dṛśyante dānavānāṃ tathaiva ca //
MPur, 134, 30.2 tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ //
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 135, 39.2 jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ //
MPur, 135, 43.1 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ /
MPur, 135, 47.2 vidyunmālī mayaścaiva magnau ca drumavadraṇe //
MPur, 135, 66.1 śarabhānaṣṭapādāṃśca apaḥ pavanameva ca /
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
MPur, 135, 74.1 viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ /
MPur, 135, 78.2 utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ //
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 136, 20.1 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ /
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 136, 48.2 drutamevaitya deveśamidaṃ vacanamabravīt //
MPur, 136, 59.1 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ /
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 137, 23.2 avatasthuḥ purāṇyeva gopurābharaṇāni ca //
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 26.2 tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha //
MPur, 137, 32.2 yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva //
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 138, 32.1 anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca /
MPur, 138, 47.1 pramathārasitaṃ śrutvā vāditrasvanameva ca /
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 139, 6.2 tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram //
MPur, 139, 18.2 pradoṣe lalitaṃ cakrurgṛhamātmānameva ca //
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 139, 27.2 smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa //
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
MPur, 140, 34.1 antarānnirgataścaiva māyayā sa diteḥ sutaḥ /
MPur, 140, 35.1 tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām /
MPur, 140, 51.3 anenaiva gṛheṇa tvamapakrāma bravīmyaham //
MPur, 140, 52.2 tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 140, 73.2 taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 4.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 11.2 daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ /
MPur, 141, 13.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 18.2 somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ //
MPur, 141, 18.2 somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ //
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 141, 33.3 lavau dvāveva rākāyāḥ kālo jñeyo'parāhṇikaḥ //
MPur, 141, 35.2 yugāntarodite caiva candre lekhopari sthite //
MPur, 141, 37.2 sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate //
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 141, 55.2 daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt //
MPur, 141, 58.2 teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi //
MPur, 141, 62.2 śrāddhena vidyayā caiva cānnadānena saptadhā //
MPur, 141, 68.1 dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ /
MPur, 141, 71.1 asipattravane caiva pātyamānāḥ svakarmabhiḥ /
MPur, 141, 72.3 prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān //
MPur, 141, 78.1 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi /
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 141, 82.2 avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam //
MPur, 141, 82.2 avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam //
MPur, 141, 83.1 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca /
MPur, 141, 83.1 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca /
MPur, 142, 2.4 tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ //
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
MPur, 142, 8.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 14.2 varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ //
MPur, 142, 15.2 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
MPur, 142, 16.2 divyenaiva pramāṇena yugasaṃkhyā prakalpitā //
MPur, 142, 18.2 dvāparaṃ ca kaliścaiva yugāni parikalpayet //
MPur, 142, 22.2 sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ /
MPur, 142, 24.2 niyutāni daśa dve ca pañca caivātra saṃkhyayā /
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 44.2 abuddhipūrvakaṃ tena sakṛtpūrvakameva ca //
MPur, 142, 48.2 saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te /
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 142, 57.1 yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ /
MPur, 142, 61.1 mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ /
MPur, 142, 67.2 artho dharmaśca kāmaśca yaśo vijaya eva ca //
MPur, 142, 68.2 śrutena tapasā caiva ṛṣīṃste'bhibhavanti hi //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 142, 71.1 ājānubāhavaścaiva tālahastau vṛṣākṛtī /
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 143, 38.2 sudhāmā virajāścaiva śaṅkhapādrājasastathā //
MPur, 144, 4.1 pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ /
MPur, 144, 7.1 dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau /
MPur, 144, 7.2 dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate //
MPur, 144, 10.2 saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha //
MPur, 144, 13.1 sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit /
MPur, 144, 13.2 brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca //
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 144, 18.2 adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ //
MPur, 144, 18.2 adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 28.2 tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ //
MPur, 144, 30.1 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām /
MPur, 144, 32.2 anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ //
MPur, 144, 35.1 anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ /
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 144, 43.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
MPur, 144, 49.2 saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire //
MPur, 144, 54.1 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ /
MPur, 144, 55.2 udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca //
MPur, 144, 56.2 tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha //
MPur, 144, 57.1 gāndhārānpāradāṃścaiva pahlavānyavanāñchakān /
MPur, 144, 58.1 lampakān āndhrakāṃścāpi corajātīṃstathaiva ca /
MPur, 144, 61.2 nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ //
MPur, 144, 76.1 bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ /
MPur, 144, 76.2 samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ //
MPur, 144, 80.2 matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ //
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
MPur, 144, 87.2 yathā svarge śarīrāṇi narake caiva dehinām //
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 89.2 tataścaivātmasambodhaḥ sambodhād dharmaśīlatā //
MPur, 144, 98.2 yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam //
MPur, 144, 100.2 sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca //
MPur, 144, 102.1 caturyugāṇāṃ sarveṣāmetadeva prasādhanam /
MPur, 144, 104.1 tadeva ca tadanyāsu punastadvai yathākramam /
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 145, 5.1 tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ /
MPur, 145, 10.1 caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam /
MPur, 145, 11.2 gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām //
MPur, 145, 16.1 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate /
MPur, 145, 16.2 ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ //
MPur, 145, 17.1 paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ /
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
MPur, 145, 25.2 kuśalākuśalau caiva dharmādharmau bravītprabhuḥ //
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 145, 27.1 dharmeti dhāraṇe dhāturmahattve caiva ucyate /
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
MPur, 145, 35.1 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ /
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 145, 56.2 tathaiva cāturhotrasya cāturvarṇyasya caiva hi //
MPur, 145, 57.1 pratimanvantaraṃ caiva śrutiranyā vidhīyate /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 145, 73.1 sa mahātmā śarīrasthastatraiveha pravartate /
MPur, 145, 74.1 tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam /
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 145, 94.1 vatsaro nagnahūś caiva bharadvājaśca vīryavān /
MPur, 145, 94.2 ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ //
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 145, 96.2 īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ //
MPur, 145, 100.1 aṅgirāścaiva tritaśca bharadvājo'tha lakṣmaṇaḥ /
MPur, 145, 100.2 kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca //
MPur, 145, 101.1 guruvītaśca māndhātā ambarīṣastathaiva ca /
MPur, 145, 102.1 ajamīḍho'svahāryaśca hyutkalaḥ kavireva ca /
MPur, 145, 102.2 pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ //
MPur, 145, 103.2 apasyauṣaḥ sucittiśca vāmadevastathaiva ca //
MPur, 145, 105.2 kāśyapaḥ sahavatsāro naidhruvo nitya eva ca //
MPur, 145, 106.1 asito devalaścaiva ṣaḍete brahmavādinaḥ /
MPur, 145, 106.2 atrir ardhasvanaścaiva śāvāsyo'tha gaviṣṭhiraḥ //
MPur, 145, 108.2 vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ //
MPur, 145, 111.2 aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ //
MPur, 145, 112.2 śiśiraśca mahātejāḥ śālaṅkāyana eva ca //
MPur, 145, 113.2 agastyo'tha dṛḍhadyumna indrabāhustathaiva ca //
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 145, 115.2 bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ //
MPur, 146, 15.3 ṣaṣṭiṃ so'janayatkanyā vairiṇyāmeva naḥ śrutam //
MPur, 146, 18.2 surabhirvinatā caiva tāmrā krodhavaśā irā //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 146, 50.2 asmadvākyena yo mukto viddhi taṃ mṛtameva ca //
MPur, 146, 51.2 jīvanneva mṛto vatsa divase divase sa tu //
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 146, 54.2 tapase me ratirdeva nirvighnaṃ caiva me bhavet //
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 146, 73.3 tapasyeva ratir me'stu śarīrāyāratu vartanam //
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 147, 27.1 bahu mene na devendravijayaṃ tu tadeva sā /
MPur, 148, 2.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ /
MPur, 148, 3.2 svabāhubalamāśritya sarva eva na saṃśayaḥ //
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 148, 28.1 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi /
MPur, 148, 29.2 vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ //
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 149, 2.2 tūryāṇāṃ caiva nirghoṣairmātaṃgānāṃ ca bṛṃhitaiḥ //
MPur, 149, 8.2 cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ //
MPur, 150, 8.1 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā /
MPur, 150, 24.2 asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ //
MPur, 150, 52.2 sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca //
MPur, 150, 131.2 nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ //
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 148.1 pūrayāmāsa gaganaṃ diśo vidiśa eva ca /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 150, 166.1 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam /
MPur, 150, 171.2 pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca //
MPur, 150, 172.2 dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ /
MPur, 150, 223.2 jambhakaścaiva saptatyā śumbho daśabhireva ca //
MPur, 150, 223.2 jambhakaścaiva saptatyā śumbho daśabhireva ca //
MPur, 150, 224.2 daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe //
MPur, 150, 229.1 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ /
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 151, 12.2 mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca //
MPur, 151, 20.1 tam āyāntaṃ viyatyeva trayo daityā nyavārayan /
MPur, 151, 26.1 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 152, 2.2 tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca //
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
MPur, 153, 8.2 yuge yuge ca daityānāṃ tvamevāntakaro hare //
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 50.2 tataḥ patata evāsya carma cotkṛtya bhairavam //
MPur, 153, 53.1 dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan /
MPur, 153, 59.1 dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati /
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 172.2 tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ //
MPur, 153, 178.1 daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca /
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
MPur, 153, 179.1 viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca /
MPur, 153, 180.2 garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 153, 214.2 jaghāna koṭiśo devānkarapārṣṇibhireva ca //
MPur, 154, 13.1 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ /
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
MPur, 154, 51.2 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu //
MPur, 154, 73.2 tadā svameva tadrūpaṃ śailajā pratipatsyate //
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 170.2 uttānahastatā proktā yācatāmeva nityadā //
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 189.1 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu /
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 194.1 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā /
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 201.1 bhavadbhireva kṛtyo'haṃ nivāsāyātmarūpiṇām /
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 210.3 saṃyuto madhunā caiva ṛturājena durjaya //
MPur, 154, 215.2 prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ //
MPur, 154, 220.1 tadādāveva saṃkṣobhya niyataṃ sujayo bhavet /
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
MPur, 154, 294.1 bhāvīnyabhivicāryāṇi padārthāni sadaiva tu /
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā //
MPur, 154, 295.2 bhavanāyaiva gacchāmaścintayiṣyāmi tatra vai //
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 356.1 vidurviṣṇvādayo yacca svamahimnā sadaiva hi /
MPur, 154, 357.2 evameva hi saṃsāro yo janmamaraṇātmakaḥ //
MPur, 154, 359.2 sāpi karmaṇa evoktā preraṇā vivaśātmanām //
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
MPur, 154, 360.2 iṣṭānyeva yathārthāni viparītāni manyate //
MPur, 154, 361.2 dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ //
MPur, 154, 363.2 dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet //
MPur, 154, 371.1 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ /
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 384.2 tvameva no gatistattvaṃ yathā kālānatikramaḥ //
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
MPur, 154, 413.2 duhitustānmunīṃścaiva caraṇāśrayam arthavit //
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 460.2 viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ //
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
MPur, 154, 473.1 dagdhamanobhava eva pinākī kāmayate svayameva vihartum /
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
MPur, 154, 540.1 ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ /
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 12.1 vikalpaḥ svasthacitte'pi girije naiva kalpanā /
MPur, 155, 19.3 saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ //
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 155, 33.1 śīghram eva kariṣyāmi yathāyuktam anantaram /
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
MPur, 157, 3.2 so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ //
MPur, 158, 3.1 vṛthaiva vīrakaḥ śapto mayā krodhaparītayā /
MPur, 158, 29.2 vyasarjayat svakānyeva gṛhāṇyādarapūrvakam //
MPur, 159, 2.1 kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ /
MPur, 159, 5.1 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ /
MPur, 159, 6.1 tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ /
MPur, 159, 20.2 sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ //
MPur, 159, 21.3 tameva jahi hṛdyo'rtha eṣo'smākaṃ bhayāpaha //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 160, 6.2 śṛṇu tāraka śāstrārthastava caiva nirūpyate //
MPur, 160, 28.2 jagmuḥ svāneva bhavanānbhūridhāmāna utsukāḥ //
MPur, 161, 4.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
MPur, 161, 58.1 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ /
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 60.2 nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ //
MPur, 161, 63.2 raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha //
MPur, 161, 64.1 kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ /
MPur, 161, 81.2 ghaṭāsyo'kampanaścaiva prajanaścendratāpanaḥ //
MPur, 161, 82.2 sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ //
MPur, 161, 87.1 na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā /
MPur, 162, 7.2 dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ //
MPur, 162, 9.2 sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca //
MPur, 162, 10.2 vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā //
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 162, 20.2 vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam //
MPur, 162, 21.2 mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam //
MPur, 162, 22.1 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram /
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 162, 23.2 kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam //
MPur, 162, 23.2 kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam //
MPur, 162, 25.3 astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ //
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 163, 1.2 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ /
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 163, 13.2 huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā //
MPur, 163, 32.1 āvahaḥ pravahaścaiva vivaho'tha hyudāvahaḥ /
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 163, 56.1 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau /
MPur, 163, 60.2 nadī bhāgīrathī caiva sarayūḥ kauśikī tathā //
MPur, 163, 62.2 kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ //
MPur, 163, 64.1 mahī kālamahī caiva tamasā puṣpavāhinī /
MPur, 163, 65.1 suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam /
MPur, 163, 66.2 māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca //
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
MPur, 163, 73.1 tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ /
MPur, 163, 74.1 agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā /
MPur, 163, 76.1 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ /
MPur, 163, 78.2 ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ //
MPur, 163, 80.2 mahāseno giriścaiva pāriyātraśca parvataḥ //
MPur, 163, 81.1 cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ /
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 86.1 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam /
MPur, 163, 86.2 triśṛṅgaparvataścaiva kumārī ca saridvarā //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 163, 88.2 devābhraparvataścaiva tathā vai reṇuko giriḥ //
MPur, 163, 90.2 kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ //
MPur, 163, 92.1 ūrdhvago bhīmavegaśca sarva evābhikampitāḥ /
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
MPur, 164, 1.3 punastasyaiva māhātmyamanyadvistarato vada //
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 164, 9.2 kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam //
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
MPur, 164, 23.2 prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca //
MPur, 164, 23.2 prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca //
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 164, 25.1 sa eva bhagavānsarvaṃ karoti vikaroti ca /
MPur, 164, 26.1 yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ /
MPur, 164, 26.1 yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 165, 18.2 varṇānāṃ caiva saṃdeho yugānte ravinandana //
MPur, 165, 20.1 tato'hani gate tasminsarveṣāmeva jīvinām /
MPur, 165, 22.2 parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama /
MPur, 166, 3.1 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt /
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
MPur, 166, 8.2 śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ //
MPur, 166, 21.1 kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 167, 6.2 asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā //
MPur, 167, 8.2 tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca //
MPur, 167, 9.1 udarātpratihartāraṃ potāraṃ caiva pārthiva /
MPur, 167, 9.2 acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva //
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 167, 14.1 gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ /
MPur, 167, 14.2 bahuvarṣasahasrāyustasyaiva varatejasā //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 25.2 tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 167, 41.3 tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ //
MPur, 167, 49.1 kiṃsaṃjñaścaiva bhagavāṁl loke vijñāyase prabho /
MPur, 167, 52.2 ahaṃ yogī yugākhyasya yugāntāvarta eva ca //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 167, 59.2 ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam //
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 169, 5.1 himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca /
MPur, 169, 6.1 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /
MPur, 169, 6.1 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /
MPur, 169, 6.2 udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam //
MPur, 169, 17.2 parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ //
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 170, 17.1 sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca /
MPur, 170, 17.2 yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya //
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
MPur, 170, 19.2 rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ //
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 170, 21.1 svapanneva tataḥ śrīmān bahuyojanavistṛtam /
MPur, 170, 28.3 tamicchāvo vadhaścaiva tvatto no'stu mahāvrata //
MPur, 171, 13.1 etadvaco niśamyaiva yayau sa diśamuttarām /
MPur, 171, 14.2 saṃkalpayitvā manasā tameva ca mahāmanāḥ //
MPur, 171, 18.1 gopatitvaṃ samāsādya tayorevāgamadgatim /
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 22.1 tapasā tejasā caiva varcasā niyamena ca /
MPur, 171, 24.2 aparāṃścaiva caturo vedāngāyatrisaṃbhavān //
MPur, 171, 27.2 vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum //
MPur, 171, 28.1 athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ /
MPur, 171, 29.2 tāmrā krodhātha suratā vinatā kadrureva ca //
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 171, 38.1 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ /
MPur, 171, 38.2 nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ //
MPur, 171, 40.2 tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai //
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 171, 43.1 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā /
MPur, 171, 43.2 aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau //
MPur, 171, 44.2 vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam //
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
MPur, 171, 49.2 cākṣuṣastu manuścaiva tathā madhumahoragau //
MPur, 171, 52.1 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca /
MPur, 171, 53.1 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā /
MPur, 171, 54.1 hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
MPur, 171, 61.1 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva /
MPur, 171, 61.2 jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate //
MPur, 171, 62.2 suparṇānpakṣiṇaścaiva vinatā ca vyajāyata //
MPur, 171, 65.1 purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ /
MPur, 172, 3.2 nārāyaṇo hyanantātmā prabhavo'vyaya eva ca //
MPur, 172, 5.1 aditerapi putrameva yāti yuge yuge /
MPur, 172, 21.2 tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam //
MPur, 173, 21.2 sabalā dānavāścaiva saṃnahyante yathākramam //
MPur, 174, 2.2 sabalāḥ sānugāścaiva saṃnahyanta yathākramam //
MPur, 174, 34.1 parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ /
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /
MPur, 175, 66.1 ahaṃ tu tava putrasya tava caiva mahāvrata /
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
MPur, 175, 69.1 tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām /
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
MPur, 176, 12.2 vimāyānvimadāṃścaiva daityasiṃhānmahāhave //
Meghadūta
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
NarasiṃPur, 1, 10.1 taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ /
NarasiṃPur, 1, 15.3 tvattaḥ śrutā purā sūta etair asmābhir eva ca //
NarasiṃPur, 1, 29.1 tathāpi narasiṃhasya prasādād eva te 'dhunā /
NarasiṃPur, 1, 31.2 tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ //
NarasiṃPur, 1, 32.1 tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
NarasiṃPur, 1, 32.2 yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu //
NarasiṃPur, 1, 34.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
NarasiṃPur, 1, 35.2 vaṃśānucaritaṃ caiva vakṣyāmyanusamāsataḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
Nyāyabindu
NyāBi, 1, 14.0 tad eva paramārthasat //
NyāBi, 1, 18.0 tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam //
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
NyāBi, 2, 5.0 trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam //
NyāBi, 2, 10.0 trirūpāṇi ca trīṇy eva liṅgāni //
NyāBi, 2, 14.0 yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 7.1 kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ /
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 9.1 aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca /
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
NāSmṛ, 1, 1, 17.1 vetanasyānapākarma tathaivāsvāmivikrayaḥ /
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
NāSmṛ, 1, 1, 20.1 eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam /
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
NāSmṛ, 1, 1, 39.2 sāhaseṣv abhiśāpe ca sadya eva vivādayet //
NāSmṛ, 1, 1, 52.2 vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ //
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 1, 2, 4.1 mithyā saṃpratipattir vā pratyavaskandam eva vā /
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 1, 2, 43.1 sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 34.1 svatantrāḥ sarva evaite paratantreṣu sarvadā /
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.2 tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ //
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 44.1 tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 1, 44.2 vividhāś ca pravartante kriyāḥ saṃbhoga eva ca //
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 87.1 kāyikā kālikā caiva kāritā ca tathā smṛtā /
NāSmṛ, 2, 1, 91.1 dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam /
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 1, 103.1 viśrambhahetū dvāv atra pratibhūr ādhir eva ca /
NāSmṛ, 2, 1, 104.1 upasthānāya dānāya pratyayāya tathaiva ca /
NāSmṛ, 2, 1, 104.2 trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ //
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 125.1 likhitaṃ likhitenaiva sākṣimat sākṣibhir haret /
NāSmṛ, 2, 1, 130.1 likhitaḥ smāritaś caiva yadṛcchābhijña eva ca /
NāSmṛ, 2, 1, 130.1 likhitaḥ smāritaś caiva yadṛcchābhijña eva ca /
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 191.1 ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ /
NāSmṛ, 2, 1, 192.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 204.2 sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi //
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 2, 7.1 eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu /
NāSmṛ, 2, 2, 7.2 śilpiṣūpanidhau nyāse pratinyāse tathaiva ca //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 5.1 karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca /
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 26.1 bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ /
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 35.2 sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
NāSmṛ, 2, 6, 17.1 tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane /
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 6.2 vikretur eva so 'nartho vikrīyāsamprayacchataḥ //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
NāSmṛ, 2, 9, 2.2 vikretuḥ pratideyaṃ tat tasmin evāhny avikṣatam //
NāSmṛ, 2, 9, 3.2 dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat //
NāSmṛ, 2, 9, 5.1 tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 8.1 parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ /
NāSmṛ, 2, 12, 12.1 nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 35.2 vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet //
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 46.1 kanyaivākṣatayonir yā pāṇigrahaṇadūṣitā /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 54.2 aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam //
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 58.2 tadapatyaṃ dvayor eva bījikṣetrikayor matam //
NāSmṛ, 2, 12, 64.1 dūtīprasthāpanaiś caiva lekhāsaṃpreṣaṇair api /
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
NāSmṛ, 2, 12, 75.2 madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu //
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 80.1 sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ /
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā //
NāSmṛ, 2, 12, 91.1 vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca /
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 105.1 ugraḥ pāraśavaś caiva niṣādaś cānulomataḥ /
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 113.1 sūtaś ca māgadhaś caiva putrāv āyogavas tathā /
NāSmṛ, 2, 13, 4.1 pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 13, 8.1 adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 18.2 arikthabhājas te sarve bījinām eva te sutāḥ //
NāSmṛ, 2, 13, 19.2 aśulkopagatāyāṃ tu piṇḍadā voḍhur eva te //
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 33.2 kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt //
NāSmṛ, 2, 13, 39.1 sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 13, 43.1 aurasaḥ kṣetrajaś caiva putrikāputra eva ca /
NāSmṛ, 2, 13, 43.1 aurasaḥ kṣetrajaś caiva putrikāputra eva ca /
NāSmṛ, 2, 13, 43.2 kānīnaś ca sahoḍhaś ca gūḍhotpannas tathaiva ca //
NāSmṛ, 2, 14, 4.2 etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 18.1 samavarṇadvijātīnāṃ dvādaśaiva vyatikrame /
NāSmṛ, 2, 15/16, 18.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 15/16, 31.2 na markaṭe ca tatsvāmī tair eva prahito na cet //
NāSmṛ, 2, 17, 4.1 kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati /
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
NāSmṛ, 2, 18, 22.2 prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 41.2 medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 19, 3.1 pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ /
NāSmṛ, 2, 19, 4.2 suptān pramattāṃś ca narā muṣṇanty ākramya caiva te //
NāSmṛ, 2, 19, 9.1 tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ /
NāSmṛ, 2, 19, 18.2 leśair apy avagantavyā na hoḍhenaiva kevalam //
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
NāSmṛ, 2, 19, 21.1 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
NāSmṛ, 2, 19, 21.1 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
NāSmṛ, 2, 19, 22.1 rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ /
NāSmṛ, 2, 19, 22.2 abhyāghāteṣu madhyasthā yathā caurās tathaiva te //
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
NāSmṛ, 2, 19, 41.2 tat tad evāsya chettavyaṃ tan manor anuśāsanam //
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
NāSmṛ, 2, 20, 6.1 dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ /
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 14.2 tad eva saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //
Nāṭyaśāstra
NāṭŚ, 1, 17.1 jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca /
NāṭŚ, 1, 26.1 śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā /
NāṭŚ, 1, 26.2 jaṭilāmbaṣṭakau caiva taṇḍum agniśikhaṃ tathā //
NāṭŚ, 1, 29.1 kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā /
NāṭŚ, 1, 29.2 bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam //
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
NāṭŚ, 1, 41.1 bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā /
NāṭŚ, 1, 48.2 sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā //
NāṭŚ, 1, 49.1 sumālāṃ saṃtatiṃ caiva sunandāṃ sumukhīṃ tathā /
NāṭŚ, 1, 49.2 māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim //
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 60.1 brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
NāṭŚ, 1, 89.2 dvārapālau sthitau cobhau niyatirmṛtyureva ca //
NāṭŚ, 1, 93.2 tṛtīye ca sthito viṣṇuścaturthe skanda eva ca //
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 2, 3.1 ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 9.2 śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca //
NāṭŚ, 2, 13.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 25.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ /
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 32.1 kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 56.2 śūdrastambhasya mūle tu dadyādāyasameva ca //
NāṭŚ, 2, 57.1 sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
NāṭŚ, 2, 66.2 stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca //
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 2, 71.1 bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 2, 96.2 ṣaḍanyānantare caiva punaḥ stambhānyathādiśam //
NāṭŚ, 2, 97.2 aṣṭau stambhānpunaścaiva teṣāmupari kalpayet //
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 2, 100.1 nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 3, 6.2 mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca //
NāṭŚ, 3, 6.2 mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca //
NāṭŚ, 3, 7.1 viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 14.2 gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam //
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
NāṭŚ, 3, 28.1 nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet /
NāṭŚ, 3, 29.2 tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha //
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
NāṭŚ, 3, 44.2 vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ //
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
NāṭŚ, 3, 69.2 viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam //
NāṭŚ, 3, 70.2 mṛtyuśca niyatiścaiva pratigṛhṇātu me balim //
NāṭŚ, 3, 83.2 jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha //
NāṭŚ, 3, 85.1 hutāśa eva dīptābhirulkābhiḥ parimārjanam /
NāṭŚ, 3, 90.2 bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ //
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 3, 92.1 bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ /
NāṭŚ, 3, 93.1 kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 21.2 viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca //
NāṭŚ, 4, 21.2 viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca //
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 23.1 mattaskhalitakaścaiva madādvilasitastathā /
NāṭŚ, 4, 23.2 gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca //
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 26.1 recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
NāṭŚ, 4, 26.2 ākṣiptarecitaścaiva saṃbhrāntaśca tathāparaḥ //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 4, 32.2 pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ //
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 35.2 maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca //
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 36.2 ardharecitakaṃ caiva vakṣaḥsvastikameva ca //
NāṭŚ, 4, 36.2 ardharecitakaṃ caiva vakṣaḥsvastikameva ca //
NāṭŚ, 4, 37.1 unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
NāṭŚ, 4, 37.1 unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
NāṭŚ, 4, 37.2 dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam //
NāṭŚ, 4, 38.1 ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā /
NāṭŚ, 4, 39.1 bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
NāṭŚ, 4, 39.2 nikuñcitaṃ ca mattalli tvardhamattalli caiva hi //
NāṭŚ, 4, 40.2 valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam //
NāṭŚ, 4, 55.1 gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 74.1 nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 80.1 pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 99.1 trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat /
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 121.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet //
NāṭŚ, 4, 124.2 pṛṣṭhataḥ kuñcitaḥ pādo vakṣaścaiva samunnatam //
NāṭŚ, 4, 127.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam //
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 131.1 samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
NāṭŚ, 4, 133.1 parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
NāṭŚ, 4, 143.1 kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
NāṭŚ, 4, 145.1 parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 148.1 añcitaścaraṇaścaiva prayojyaḥ karihastake /
NāṭŚ, 4, 149.1 prasarpitatalau pādau prasarpitakameva tat /
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
NāṭŚ, 4, 156.1 śanairnipatitau caiva jñeyaṃ tad avahitthakam /
NāṭŚ, 4, 156.2 karau vakṣaḥsthitau kāryāvuro nirbhugnameva ca //
NāṭŚ, 4, 157.1 maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 165.1 kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā /
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 175.2 pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam //
NāṭŚ, 4, 178.1 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca /
NāṭŚ, 4, 178.2 nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca //
NāṭŚ, 4, 179.2 alapallavasūcīṃ ca kṛtvā vikṣiptameva ca //
NāṭŚ, 4, 180.1 āvartitaṃ tataḥ kuryāttathaiva ca nikuṭṭakam /
NāṭŚ, 4, 180.2 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca //
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
NāṭŚ, 6, 3.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tattvataḥ //
NāṭŚ, 6, 3.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tattvataḥ //
NāṭŚ, 6, 5.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam //
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
NāṭŚ, 6, 21.1 trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
NāṭŚ, 6, 23.1 āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
NāṭŚ, 6, 24.2 bhāratī sātvatī caiva kaiśikyārabhaṭī tathā //
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
NāṭŚ, 6, 27.3 tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca //
NāṭŚ, 6, 27.3 tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca //
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 64.12 te hi svabhāvata eva raudrāḥ /
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 42.7 tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ /
PABh zu PāśupSūtra, 1, 1, 43.15 viyuktasyaiva ca saṃyoga upadiśyate /
PABh zu PāśupSūtra, 1, 1, 43.18 āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 47.13 tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat /
PABh zu PāśupSūtra, 1, 1, 47.20 eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ /
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 1.0 atra bhasma tad eva //
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 4, 4.0 snānaṃ tu bhasmadravyasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 8, 24.0 tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute //
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 9, 12.0 parigrahārtham evādhikurute //
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 33.0 mithunam evaitad yasmāt //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 69.0 prāṇino hi sūkṣmacāriṇaḥ kṣipram eva vilayaṃ prayānti //
PABh zu PāśupSūtra, 1, 9, 80.2 nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu //
PABh zu PāśupSūtra, 1, 9, 81.1 kāṇḍāni yāni gṛhyante kandāścaiva prarohiṇaḥ /
PABh zu PāśupSūtra, 1, 9, 81.2 bījāni caiva pakvāni sarvāṇyetāni varjayet //
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
PABh zu PāśupSūtra, 1, 9, 105.2 saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 144.0 tatra yadyātmānaṃ pīḍayati tenehaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 1, 9, 149.3 eṣa eva kraye doṣas tasmāt taṃ parivarjayet //
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 234.2 prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 255.3 annapānakṛtāścaiva saṃkarā dehamāśritāḥ /
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 1, 9, 295.2 bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ //
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 310.0 ihāpi ca śāstre tānyeva //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 10, 6.1 āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 12, 12.0 āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate //
PABh zu PāśupSūtra, 1, 15, 3.0 spṛśya iti bhasmadravyagātrasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 18, 5.0 bhāvakāluṣyam evātra kāluṣyam //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 1, 28, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 29, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 30, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 32, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 39, 6.0 ato manasaiva japtavyam //
PABh zu PāśupSūtra, 1, 40, 28.0 tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam //
PABh zu PāśupSūtra, 1, 42, 12.0 āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate //
PABh zu PāśupSūtra, 1, 44, 1.0 atra bhava iti vidyākalāpaśūnāmeva grahaṇam //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 45.0 na hy asati pālye pālaka ityeva //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
PABh zu PāśupSūtra, 2, 6, 28.0 etadeva kāraṇe mahābhāgyam āhosvidanyadasti //
PABh zu PāśupSūtra, 2, 7, 6.0 maṅgalam ityatrāpi cāmaṅgale vaktavye maṅgalameva tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 8, 1.0 nagnatvaṃ ca sādhanam evetyarthaḥ //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 14, 11.0 yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 18, 8.0 taducyate tadarthameva //
PABh zu PāśupSūtra, 2, 19, 4.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 22.1, 7.0 āha kiṃ catuṣkamevātra kāraṇe cintyate //
PABh zu PāśupSūtra, 2, 23, 26.0 ucyate prabhuḥ kartaiva //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 3, 4.1 amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ /
PABh zu PāśupSūtra, 3, 5.1, 7.0 paribhūyamānenaiva //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ vā avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 3, 12, 2.0 tatraivānenāsuptena supta iva bhavitavyam //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 18.0 āha kriyācatuṣkamevātra kartavyamiti //
PABh zu PāśupSūtra, 3, 16, 7.0 āha kiṃ kriyāpañcakamevātra kartavyam //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 21, 10.0 āha kimetānyeva ebhya eva vā //
PABh zu PāśupSūtra, 3, 21, 10.0 āha kimetānyeva ebhya eva vā //
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā //
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā //
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 9.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 7.0 tatrāvasthānamātram evāvyaktam //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 8.2 vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā /
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ vā yadi kaścid dadyāt tadapi grāhyameva //
PABh zu PāśupSūtra, 4, 7.1, 28.2 saṃcitvā naramevainaṃ kāmānāmavitṛptikam /
PABh zu PāśupSūtra, 4, 8, 1.0 atra unmattaḥ sa eva //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
PABh zu PāśupSūtra, 4, 11, 4.1 yad amantrapūrvakeṇaiva tat pūrtam //
PABh zu PāśupSūtra, 4, 12, 8.2 ākrośamāno nākrośenmanyureva titikṣati /
PABh zu PāśupSūtra, 4, 14, 2.0 nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 18, 11.0 āha ayameva satpathaḥ śeṣāḥ kupathā iti kva siddham //
PABh zu PāśupSūtra, 4, 19, 13.0 kiṃtu saṃskāravad brāhmaṇasyaiva //
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 4.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 5, 6.0 yathā kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena jāyate //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 27.3 iṅganādravaṇāc caiva tasmād indriyamucyate //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 2.0 atra śūnyamevāgāraṃ śūnyāgāram //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
PABh zu PāśupSūtra, 5, 21, 10.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 11.0 āha kim ṛcaivaikādhyetavyā //
PABh zu PāśupSūtra, 5, 21, 16.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 30.0 yaṣṭuṃ pravṛtto yantrayituṃ ca pravṛtta eva bhavati //
PABh zu PāśupSūtra, 5, 21, 32.0 tasmād yantraṇamevaiṣa pratyāhāra iti //
PABh zu PāśupSūtra, 5, 23, 9.0 āha ṛcam adhīyatā brahmaṇyakṣarapadapaṅktyāṃ kiṃ yuktenaiva stheyam //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 25, 4.0 yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 19.0 tatraiva sudīrghakālam avasthānamadhyayanam //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 14.1 vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva /
PABh zu PāśupSūtra, 5, 29, 17.0 sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 30, 4.0 āha kimasya bhaikṣyameva vṛttiḥ //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
PABh zu PāśupSūtra, 5, 32, 8.0 kimadhyayanadhyāpanābhyāmeva //
PABh zu PāśupSūtra, 5, 34, 5.0 kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ //
PABh zu PāśupSūtra, 5, 34, 23.0 tatra yadyātmānaṃ pīḍayati tena ihaiva loke duḥkhī bhavati //
PABh zu PāśupSūtra, 5, 34, 25.0 tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati //
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
PABh zu PāśupSūtra, 5, 34, 48.2 teṣāmeva parityāgāt sarvakleśakṣayo bhavet //
PABh zu PāśupSūtra, 5, 34, 57.0 arjitānāṃ surakṣitānām apyeṣām avaśyam evābhyupagantavyaḥ //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
PABh zu PāśupSūtra, 5, 34, 72.0 bhūya eva viṣayān anveṣṭum ārabhate //
PABh zu PāśupSūtra, 5, 34, 75.3 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 89.0 eteṣāmeva viṣayāṇāmupabhoge vartatā avaśyameva hiṃsādidoṣāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam //
PABh zu PāśupSūtra, 5, 34, 129.0 ataśchinnameva bhavati //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 18.0 āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni //
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 5.0 kiṃ cātra yuktasya lakṣaṇatrayameva //
PABh zu PāśupSūtra, 5, 39, 11.0 tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 39, 12.0 tasmād yuktenaivāpramādinā stheyam //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 35.0 eva janmaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 35.0 eva janmaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 72.0 tadubhayamapi ita eva bhavatīti //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 15.0 tasmādāgamābhiprāyān abhijñataiva parasya //
Prasannapadā zu MMadhKār, 1, 3.2, 17.0 āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Prasannapadā zu MMadhKār, 18, 9.2, 7.0 ata eva tat prapañcair aprapañcitam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 22.0 sa ca tajjñair mukhyata eva gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 16.0 kecit tanmatam avadhāraṇenaiva nirācaṣṭe //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 17.0 niṣṭhā caiveha pañcamī iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 5.0 uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 22.0 athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 23.0 ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 16.1 tatra jñānam eva śaktir jñānaśaktiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.2 sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.3 tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 100.1 yataḥ tatraiva jñāpakāntaram uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 110.0 tad iṣṭam evāvirodhāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 112.0 yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 115.2 vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 140.0 sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 150.0 vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 12.0 śmaśānaṃ ca prasiddhameva grāhyam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 16.0 tadevātidānam anāvṛttiphalatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 19.0 sa evātiyāgo 'nyastu kuyāgaḥ pūrvoktahetudvayāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 21.0 sa evātitāpo'nyattu kutāpa iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 36.0 sarvatra raudrasavanameva snānakālaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 40.0 tadanu gītam ārabhya gāyann evottiṣṭhet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 41.0 tato gītasahitameva nṛtyaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 48.0 tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 75.0 tatra japapūrvakaṃ prasaṅgenaiva pūrvam uktaṃ dhāraṇāpūrvakaṃ tūcyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.2 paśyatyevākhilaṃ tattvaṃ sarvopādhisamanvitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.2 dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.1 tāvaddhyānaṃ japaṃ caiva yāvacchaktyā samabhyaset /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 9.0 pāpmabījaṃ pāpam evātrādharma ityabhipretam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 15.0 tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.2 idamevottamaṃ jñātvā yogābhyāsaratirbhavet //
Saṃvitsiddhi
SaṃSi, 1, 1.1 ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ /
SaṃSi, 1, 7.1 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam /
SaṃSi, 1, 7.2 dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
SaṃSi, 1, 25.1 yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate /
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 44.2 syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu //
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
SaṃSi, 1, 68.1 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 79.3 saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam //
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā vā tad idaṃ vada /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva vā //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 128.2 sa eva hetustasyāpi bhavetsarvajñasiddhivat //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 131.1 yathā teṣām abhūtaiva purastād ātmavidyayā /
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
SaṃSi, 1, 136.2 yathā tad eva hastastham avagamyopaśāmyati //
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 140.2 nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham //
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 161.2 brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām //
SaṃSi, 1, 162.2 atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 164.2 dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 169.1 sadasadvyatirekoktiḥ pūrvam eva parākṛtā /
SaṃSi, 1, 170.2 naiva tattadapohyate tadekārthaiḥ padair iva //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
SaṃSi, 1, 179.1 svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 183.3 tasmād avidyayaiveyam avidyā bhavatāśritā //
SaṃSi, 1, 185.2 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
SaṃSi, 1, 186.1 sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam /
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 10.1 ta ūcuḥ asmākaṃ sarveṣām eva śalyajñānaṃ mūlaṃ kṛtvopadiśatu bhagavān iti //
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 34.1 ta ete svabhāvata eva doṣāṇāṃ saṃcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca //
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 3, 6.1 doṣadhātumalādyānāṃ vijñānādhyāya eva ca /
Su, Sū., 3, 7.2 kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 39.2 tasmād antarbahiś caiva suśuddhaṃ ropayed vraṇam /
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 13.1 tatra paittikānāṃ vyādhīnām upaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ //
Su, Sū., 7, 3.1 yantraśatam ekottaram atra hastam eva pradhānatamaṃ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 8, 6.1 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 11, 7.1 tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam //
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 11, 11.7 tata eva kṣārodakāt kuḍavamadhyardhaṃ vāpanayet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 12.1 eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo mṛduḥ //
Su, Sū., 11, 13.2 sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ //
Su, Sū., 11, 16.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ /
Su, Sū., 11, 21.1 amlakāñjikabījāni tilān madhukam eva ca /
Su, Sū., 12, 17.3 tatastenaiva vegena pittam asyābhyudīryate //
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 12, 30.2 cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate //
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Sū., 13, 10.1 tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ //
Su, Sū., 14, 6.1 rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 15, 8.1 tatra svayonivardhanānyeva pratīkāraḥ //
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Sū., 15, 32.1 rasanimittam eva sthaulyaṃ kārśyaṃ ca /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 7.1 tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṃ sthūlatarāṃ dadyāt pariṣekaṃ ca tameva //
Su, Sū., 16, 10.4 tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Sū., 16, 24.2 āmakośī samādhmātaḥ kṣipram eva vimucyate //
Su, Sū., 18, 8.1 tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su, Sū., 18, 15.2 na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su, Sū., 18, 17.2 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su, Sū., 18, 23.2 naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 37.1 ghanāṃ kavalikāṃ dattvā mṛdu caivāpi paṭṭakam /
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 19, 10.2 śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet //
Su, Sū., 19, 12.1 sthānāsanaṃ caṅkramaṇaṃ divāsvapnaṃ tathaiva ca /
Su, Sū., 19, 24.3 dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet //
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Sū., 20, 18.3 tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //
Su, Sū., 20, 23.2 pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ /
Su, Sū., 20, 24.2 teṣām eva viśeṣeṇa sadā rogavivardhanaḥ //
Su, Sū., 20, 25.2 teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ //
Su, Sū., 20, 29.1 uttaro mārutaḥ snigdho mṛdurmadhura eva ca /
Su, Sū., 21, 3.1 vātapittaśleṣmāṇa eva dehasambhavahetavaḥ /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.3 ta eva ca vyāpannāḥ pralayahetavaḥ /
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 15.1 śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 23, 4.1 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ //
Su, Sū., 23, 10.2 kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 17.1 sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ /
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 25, 44.2 tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.6 sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 15.1 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa //
Su, Sū., 27, 16.1 yantreṇa vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva //
Su, Sū., 27, 25.1 etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi /
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Sū., 29, 5.2 ta eva viparītāḥ syurdūtāḥ karmavipattaye //
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā //
Su, Sū., 29, 21.1 ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ /
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Sū., 29, 37.1 bhāsakauśikayoś caiva na praśastaṃ kilobhayam /
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 33, 5.1 aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ /
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva vā /
Su, Sū., 33, 11.1 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca /
Su, Sū., 34, 4.2 rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 35, 31.2 bāle vivardhate śleṣmā madhyame pittam eva tu /
Su, Sū., 35, 34.2 rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 35, 38.2 rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ //
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Sū., 35, 49.1 guṇālābhe 'pi sapadi yadi saiva kriyā hitā /
Su, Sū., 35, 49.2 kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //
Su, Sū., 36, 7.0 sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ //
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 36, 14.2 dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet //
Su, Sū., 37, 3.2 ahiṃsrā caiva rāsnā ca pralepo vātaśophajit //
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 15.2 etair evauṣadhaiḥ kuryātkalkān api ca śodhanān //
Su, Sū., 37, 28.1 priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca /
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 37, 29.1 tvakṣu nyagrodhavargasya triphalāyāstathaiva ca /
Su, Sū., 38, 25.1 elādiko vātakaphau nihanyādviṣam eva ca /
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 38, 65.2 kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ //
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 38, 71.2 āmasya pācanaś caiva sarvajvaravināśanaḥ //
Su, Sū., 38, 74.2 sarvamehaharau caiva śukradoṣavināśanau //
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 39, 10.4 tasmāt samam eva vidadhyāt //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 7.2 taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 41, 9.1 āgneyam eva yaddravyaṃ tena pittamudīryate /
Su, Sū., 42, 5.1 tatra vāyor ātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 42, 11.1 ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 5.1 tadvadeva kuṭajaphalavidhānam //
Su, Sū., 43, 6.1 kṛtavedhanānāmapyeṣa eva kalpaḥ //
Su, Sū., 44, 30.2 pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi //
Su, Sū., 44, 34.2 eṣa eva surākalpo vamaneṣvapi kīrtitaḥ //
Su, Sū., 44, 36.1 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /
Su, Sū., 44, 37.1 kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu /
Su, Sū., 44, 39.2 teṣām eva kaṣāyeṇa śītalena suyojitam //
Su, Sū., 44, 43.2 tenaiva saha yūṣeṇa kalase pūrvavatkṣipet //
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 10.2 sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu //
Su, Sū., 45, 23.2 laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ //
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 61.1 śramaghnaṃ vātanuc caiva cakṣuṣyaṃ cāparāhṇikam /
Su, Sū., 45, 62.1 tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 63.2 tadevātiśṛtaṃ śītaṃ guru bṛṃhaṇam ucyate //
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 45, 133.1 pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chāttram eva ca /
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 149.1 pauṇḍrako bhīrukaścaiva vaṃśakaḥ śvetaporakaḥ /
Su, Sū., 45, 155.2 atīva madhuro mūle madhye madhura eva tu //
Su, Sū., 45, 164.2 tena tenaiva nirdeśyasteṣāṃ visrāvaṇo guṇaḥ //
Su, Sū., 45, 174.2 tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu //
Su, Sū., 45, 195.1 bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su, Sū., 45, 206.2 acirādvātike dṛṣṭaḥ paittike śīghram eva tu //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 7.1 vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ /
Su, Sū., 46, 24.1 kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ /
Su, Sū., 46, 32.2 ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //
Su, Sū., 46, 35.1 kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 50.1 anārtavaṃ vyādhihatam aparyāgatam eva ca /
Su, Sū., 46, 60.2 saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /
Su, Sū., 46, 64.1 laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ /
Su, Sū., 46, 136.2 pratudā viṣkirāścaiva laghavaḥ syuryathottaram /
Su, Sū., 46, 136.3 alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā //
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 172.2 tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam //
Su, Sū., 46, 175.1 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru /
Su, Sū., 46, 196.1 āruṣkaraṃ tauvarakaṃ kaṣāyaṃ kaṭupāki tathaiva ca /
Su, Sū., 46, 196.3 kuṣṭhagulmodarārśoghnaṃ kaṭupāki tathaiva ca //
Su, Sū., 46, 208.2 tasya tasyaiva vīryeṇa majjānam api nirdiśet //
Su, Sū., 46, 210.2 varjanīyaṃ phalaṃ sarvamaparyāgatam eva ca //
Su, Sū., 46, 220.1 sakṣāraṃ madhuraṃ caiva śīrṇavṛntaṃ kaphāpaham /
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 235.2 kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 241.2 tadeva snehasiddhaṃ tu pittanut kaphavātajit //
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 269.3 tadvat karkoṭakaṃ vidyāt kāravellakam eva ca //
Su, Sū., 46, 288.2 kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 302.2 kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ //
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Sū., 46, 353.1 tadeva gorasādānaṃ surabhidravyasaṃskṛtam /
Su, Sū., 46, 355.1 tadevolluptapiṣṭatvād ulluptamiti pācakāḥ /
Su, Sū., 46, 356.1 tadeva śūlikāprotamaṅgāraparipācitam /
Su, Sū., 46, 367.2 jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Sū., 46, 396.1 guravo bṛṃhaṇāścaiva modakāstu sudurjarāḥ /
Su, Sū., 46, 397.1 gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ /
Su, Sū., 46, 408.2 supakvāstanavaścaiva bhūyiṣṭhaṃ laghavo matāḥ //
Su, Sū., 46, 412.1 gurvī piṇḍī kharātyarthaṃ laghvī saiva viparyayāt /
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 451.1 pradravāṇi rasāṃścaiva rājateṣūpahārayet /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Sū., 46, 456.1 pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /
Su, Sū., 46, 469.1 teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu /
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Sū., 46, 496.1 dravāḍhyam api śuṣkaṃ tu samyagevopapadyate /
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 6.2 sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ //
Su, Nid., 1, 8.1 tiryaggo dviguṇaścaiva rajobahula eva ca /
Su, Nid., 1, 8.1 tiryaggo dviguṇaścaiva rajobahula eva ca /
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 33.1 śaityaśophagurutvāni tasminneva kaphāvṛte /
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 1, 38.1 adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte /
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Nid., 1, 52.2 kaphānvito bhṛśaṃ vāyustāsveva yadi tiṣṭhati //
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Nid., 1, 67.2 manyāstambhaṃ prakurute sa eva śleṣmaṇāvṛtaḥ //
Su, Nid., 1, 87.1 gudopasthotthitā saiva pratilomavisarpiṇī /
Su, Nid., 1, 89.1 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam /
Su, Nid., 1, 91.1 enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm /
Su, Nid., 2, 9.1 jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 19.1 bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ /
Su, Nid., 3, 23.1 jāgrataḥ svapataś caiva sa niḥsyandena pūryate /
Su, Nid., 3, 24.2 evam eva praveśena vātaḥ pittaṃ kapho 'pi vā //
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 13.1 ghorāḥ sādhayituṃ duḥkhāḥ sarva eva bhagandarāḥ /
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 5, 17.2 kuṣṭhakilāsayor antaraṃ tvaggatam eva kilāsamaparisrāvi ca /
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 5, 34.1 kuṣṭhaṃ jvaraśca śoṣaśca netrābhiṣyanda eva ca /
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 6.1 tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti //
Su, Nid., 6, 7.1 sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 27.2 sarva eva pramehāstu kālenāpratikurvataḥ /
Su, Nid., 7, 4.1 pṛthak samastair api ceha doṣaiḥ plīhodaraṃ baddhagudaṃ tathaiva /
Su, Nid., 7, 16.2 savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva //
Su, Nid., 7, 25.2 sarvāṇyeva parīpākāttadā tāni vivarjayet //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 9.1 kṛmivātābhighātaistu tadevopadrutaṃ phalam /
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 10, 15.2 tāvantaḥ stanarogāḥ syuḥ strīṇāṃ tair eva hetubhiḥ //
Su, Nid., 10, 17.1 tāsām eva prajātānāṃ garbhiṇīnāṃ ca tāḥ punaḥ /
Su, Nid., 10, 17.2 svabhāvādeva vivṛtā jāyante sambhavantyataḥ //
Su, Nid., 10, 20.1 tadeva ceṣṭayuvaterdarśanāt smaraṇād api /
Su, Nid., 10, 22.1 tadevāpatyasaṃsparśāddarśanāt smaraṇād api /
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Nid., 11, 13.1 gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamabhipradūṣya /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 23.1 tad evākṣatarogākhyaṃ tathopanakhamityapi /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 43.1 avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate /
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Nid., 13, 51.1 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā /
Su, Nid., 15, 4.1 tatra bhaṅgajātam anekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimuktaṃ kāṇḍabhagnaṃ ca /
Su, Nid., 16, 8.1 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca /
Su, Nid., 16, 33.2 jñeyā kapālikā saiva daśanānāṃ vināśinī //
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Nid., 16, 53.2 taṃ sarvathaivāprativāravīryaṃ vivarjanīyaṃ valayaṃ vadanti //
Su, Nid., 16, 59.2 sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya //
Su, Nid., 16, 66.2 raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ //
Su, Śār., 1, 4.1 tasmād avyaktān mahān utpadyate talliṅga eva /
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 2, 15.1 pibedbhadraśriyaḥ kvāthaṃ candanakvātham eva ca /
Su, Śār., 2, 18.1 tadevātiprasaṅgena pravṛttamanṛtāvapi /
Su, Śār., 2, 29.1 eṣūttarottaraṃ vidyādāyurārogyam eva ca /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 36.2 ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate /
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Śār., 2, 51.2 bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā //
Su, Śār., 2, 58.2 abhyastāḥ pūrvadehe ye tāneva bhajate guṇān //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 36.1 aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate /
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 35.2 svabhāva eva vā heturgarīyān parikīrtyate //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 43.2 gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca //
Su, Śār., 4, 45.1 rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca /
Su, Śār., 4, 66.2 kiṃcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ //
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 4, 95.2 nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ //
Su, Śār., 5, 10.1 śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 18.1 trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.3 teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 50.3 dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca //
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Śār., 6, 11.2 utkṣepau sthapanī caiva viśalyaghnāni nirdiśet //
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 28.3 viddhyaṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.4 eṣa eva vibhāgaḥ śeṣāṇām api /
Su, Śār., 7, 21.1 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 3.2 tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṃsi ceti /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Śār., 10, 56.2 puruṣasyāpyevaṃvidhasya ta eva doṣāḥ sambhavanti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 34.2 antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api //
Su, Cik., 1, 45.2 yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca //
Su, Cik., 1, 64.1 avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca /
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 1, 81.2 pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca //
Su, Cik., 1, 88.2 tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā //
Su, Cik., 1, 95.2 tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam //
Su, Cik., 1, 96.2 kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet //
Su, Cik., 1, 101.1 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam /
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 114.1 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca /
Su, Cik., 1, 124.1 viṣajuṣṭasya vijñānaṃ viṣaniścayam eva ca /
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 1, 132.1 laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ /
Su, Cik., 1, 133.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Cik., 1, 136.2 yathopapatti tatrāpi kāryam eva cikitsitam //
Su, Cik., 2, 9.2 chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca //
Su, Cik., 2, 14.2 mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca //
Su, Cik., 2, 15.2 lohagandhitvamāsyasya gātradaurgandhyam eva ca //
Su, Cik., 2, 17.2 pakvāśayagate cāpi rujo gauravam eva ca //
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 44.2 jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet //
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 2, 62.1 sthānādapetamādatte prāṇān gupitam eva vā /
Su, Cik., 2, 73.2 samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 2, 88.1 tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate /
Su, Cik., 2, 89.1 dravantī cirabilvaś ca dantī citrakam eva ca /
Su, Cik., 2, 89.2 pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca //
Su, Cik., 2, 91.1 naipālī jālinī caiva madayantī mṛgādanī /
Su, Cik., 2, 97.1 bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate /
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 10.1 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca /
Su, Cik., 3, 13.1 pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca /
Su, Cik., 3, 18.2 āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 3, 61.2 piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca //
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 3, 65.1 grīvāskandhorasāṃ vṛddhiramunaivopajāyate /
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 4, 22.1 śirovastiḥ śiraḥsneho dhūmaḥ snaihika eva ca /
Su, Cik., 4, 22.2 sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca //
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 4, 27.2 tilvakavidhirevāśokaramyakayor draṣṭavyaḥ //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 7, 8.1 bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu /
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 15.2 bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 18.2 ajamodā kadambasya mūlaṃ nāgaram eva ca //
Su, Cik., 7, 26.1 harītakyādisiddhaṃ vā varṣābhūsiddham eva vā /
Su, Cik., 7, 26.2 sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 15.2 lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet //
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 8, 44.1 samaṅgā dhātakī caiva sārivā rajanīdvayam /
Su, Cik., 8, 47.1 nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe /
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 7.1 tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 20.1 tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva limpet /
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 6.2 piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 13.1 phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca /
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Cik., 13, 11.1 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam /
Su, Cik., 13, 29.2 tadeva khadirakvāthe triguṇe sādhu sādhitam //
Su, Cik., 13, 32.1 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā /
Su, Cik., 13, 33.1 tadeva nasye pañcāśaddivasānupayojitam /
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 15.1 yakṛddālye 'pyeṣa eva kriyāvibhāgaḥ /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 10.2 dāryamāṇo hi jananīmātmānaṃ caiva ghātayet //
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 16, 30.1 ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam /
Su, Cik., 16, 30.2 kāryamāsthāpanaṃ kṣipraṃ tathaivāpyanuvāsanam //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 25.2 phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam //
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 17, 47.2 āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta //
Su, Cik., 18, 12.2 svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ //
Su, Cik., 18, 14.1 amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya /
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Su, Cik., 18, 48.1 svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedya visrāvaṇam eva kuryāt /
Su, Cik., 19, 23.1 anenaiva vidhānena vṛddhī vātakaphātmike /
Su, Cik., 19, 44.1 asminneva kaṣāye tu tailaṃ dhīro vipācayet /
Su, Cik., 19, 49.1 tayor eva ca yā yogyā vīkṣya doṣabalābalam /
Su, Cik., 19, 61.1 anenaiva vidhānena putrañjīvakajaṃ rasam /
Su, Cik., 19, 66.1 apacīṃ galagaṇḍaṃ ca grahaṇīdoṣam eva ca /
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 19, 68.1 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca /
Su, Cik., 19, 68.2 saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet //
Su, Cik., 20, 5.2 pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet //
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 20, 54.2 sumanā granthayaścaiva bhallātakamanaḥśile //
Su, Cik., 21, 3.2 kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam //
Su, Cik., 21, 16.2 śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet //
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 7.1 śirovirecanaṃ dhūmaḥ svedaḥ kavala eva ca /
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 57.2 eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi //
Su, Cik., 22, 80.1 svaraghno valayo vṛndo vidāryalasa eva ca /
Su, Cik., 22, 81.1 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 24, 13.1 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣam eva ca /
Su, Cik., 24, 15.2 bhilloṭakakaṣāyeṇa tathaivāmalakasya vā //
Su, Cik., 24, 16.2 nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgam eva ca //
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 24, 37.2 saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 117.2 lajjāsamāvahe deśe vivṛte 'śuddha eva ca //
Su, Cik., 24, 118.1 kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ /
Su, Cik., 24, 120.1 retasaścātimātraṃ tu mūrdhāvaraṇam eva ca /
Su, Cik., 24, 120.2 sthitāvuttānaśayane viśeṣeṇaiva garhitam //
Su, Cik., 24, 127.2 tiryagyonāvayonau ca duṣṭayonau tathaiva ca //
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā //
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 9.1 kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam /
Su, Cik., 27, 10.4 evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 28, 24.1 payaścānupibet siddhaṃ teṣām eva samudbhave /
Su, Cik., 29, 4.1 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate //
Su, Cik., 29, 5.1 aṃśumān muñjavāṃś caiva candramā rajataprabhaḥ /
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Su, Cik., 29, 9.2 sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.5 tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 20.1 sarveṣām eva somānāṃ pattrāṇi daśa pañca ca /
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Cik., 30, 39.2 vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 9.3 tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu //
Su, Cik., 31, 21.2 accham eva pibet snehamacchapānaṃ hi pūjitam //
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 31, 52.2 durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ //
Su, Cik., 31, 53.3 samyaksnigdhasya liṅgāni snehodvegastathaiva ca //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Cik., 33, 39.2 saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 36, 41.1 picchābastirhitastatra payasā caiva bhojanam /
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Cik., 37, 43.2 ahorātrasya kāleṣu sarveṣvevānuvāsayet //
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Su, Cik., 37, 73.2 ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca //
Su, Cik., 37, 77.1 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet /
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 37, 94.2 tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam //
Su, Cik., 37, 127.1 samyagdattasya liṅgāni vyāpadaḥ krama eva ca /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 4.2 ekenaivāvapīḍena na drutaṃ na vilambitam //
Su, Cik., 38, 7.2 viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ //
Su, Cik., 38, 9.2 yānyeva prāṅmayoktāni liṅgānyativirecite //
Su, Cik., 38, 10.1 tānyevātinirūḍhe 'pi vijñeyāni vipaścitā /
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 88.1 eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak /
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 38, 94.1 śatāhvā madhukaṃ bījaṃ kauṭajaṃ phalam eva ca /
Su, Cik., 38, 95.1 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam /
Su, Cik., 38, 99.1 yojyastvataḥ sukhenaiva nirūhakramamicchatā /
Su, Cik., 38, 99.2 yadecchati tadaivaiṣa prayoktavyo vipaścitā //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Cik., 39, 26.2 ākṣepakaṃ pakṣaghātamaṅgapragraham eva ca //
Su, Cik., 39, 29.2 tamasā cābhibhūtastu svapnamevābhinandati //
Su, Cik., 39, 33.1 tathaivāṅgagrahaṃ ghoram indriyāṇāṃ ca vibhramam /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 7.2 mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā //
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Cik., 40, 26.1 snehe 'vasicyamāne tu śiro naiva prakampayet /
Su, Cik., 40, 49.3 doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam //
Su, Cik., 40, 60.2 caturvidhasya caivāsya viśeṣo 'yaṃ prakīrtitaḥ //
Su, Cik., 40, 66.1 hīne jāḍyakaphotkleśāv arasajñānam eva ca /
Su, Cik., 40, 67.1 śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ /
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Cik., 40, 71.1 tāneva śamayed vyādhīn kavalo yānapohati /
Su, Ka., 1, 28.2 tatraiva te vinaśyanti makṣikāvāyasādayaḥ //
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Su, Ka., 1, 59.1 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca /
Su, Ka., 1, 63.1 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā /
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Ka., 2, 3.1 sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 6.2 ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu //
Su, Ka., 2, 6.2 ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu //
Su, Ka., 2, 7.1 udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca /
Su, Ka., 2, 8.1 muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca /
Su, Ka., 2, 8.2 bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca //
Su, Ka., 2, 12.1 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca /
Su, Ka., 2, 20.1 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam /
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 3, 24.2 svabhāvādeva taṃ tasya rasaṃ samanuvartate //
Su, Ka., 3, 32.2 svabhāvādeva tiṣṭhettu prahārādaṃśayor viṣam //
Su, Ka., 4, 4.1 sarpasaṃkhyāṃ vibhāgaṃ ca daṣṭalakṣaṇam eva ca /
Su, Ka., 4, 9.2 aśītistveva sarpāṇāṃ bhidyate pañcadhā tu sā //
Su, Ka., 4, 10.1 darvīkarā maṇḍalino rājimantastathaiva ca /
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 4, 29.1 kopayantyanilaṃ jantoḥ phaṇinaḥ sarva eva tu /
Su, Ka., 4, 36.1 tatra sarveṣāṃ sarpāṇāṃ sāmānyata eva daṣṭalakṣaṇaṃ vakṣyāmaḥ /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 5, 5.2 ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ //
Su, Ka., 5, 19.2 prāyo hi vamanenaiva sukhaṃ nirhriyate viṣam //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Ka., 5, 62.1 kaṭutrikaṃ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṃyutāni /
Su, Ka., 5, 63.2 viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṃ trikaṭūni caiva //
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 5, 86.1 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ /
Su, Ka., 6, 7.1 sadā sarvaviṣārtānāṃ sarvathaivopayujyate /
Su, Ka., 6, 21.1 pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca /
Su, Ka., 7, 4.2 chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca //
Su, Ka., 7, 5.1 kuliṅgaścājitaścaiva capalaḥ kapilastathā /
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 7, 16.2 chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca //
Su, Ka., 7, 19.2 nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca //
Su, Ka., 7, 26.1 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca /
Su, Ka., 7, 34.2 śukākhyākoṣavatyośca mūlaṃ madana eva ca //
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Ka., 7, 40.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva vā //
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 14.1 kīṭo gardabhakaścaiva tathā troṭaka eva ca /
Su, Ka., 8, 21.1 dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca /
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Ka., 8, 66.2 khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva //
Su, Ka., 8, 76.2 viṣaghnam eva kartavyamavirodhi yadauṣadham //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Ka., 8, 91.2 apatan darśanādeva ravestatsamatejasaḥ //
Su, Ka., 8, 94.2 tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu //
Su, Ka., 8, 105.2 śiraso gauravaṃ dāhastimiraṃ bhrama eva ca //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Ka., 8, 133.2 upadravān yathādoṣaṃ viṣaghnair eva sādhayet //
Su, Ka., 8, 134.2 saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra //
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 7.2 yuktārthā yuktayaścaiva doṣabhedāstathaiva ca //
Su, Utt., 1, 9.1 ādāvevottamāṅgasthān rogānabhidadhāmyaham /
Su, Utt., 1, 14.2 yathākramaṃ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca //
Su, Utt., 1, 22.2 saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca //
Su, Utt., 1, 23.2 dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat //
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 1, 45.1 sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu /
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Su, Utt., 3, 5.2 tathārśovartma śuṣkārśastathaivāñjananāmikā //
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 5.2 avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva //
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 8.2 srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti //
Su, Utt., 6, 20.2 ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva //
Su, Utt., 6, 28.1 amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram /
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Su, Utt., 7, 18.1 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ /
Su, Utt., 7, 21.2 paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam //
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 7, 26.1 vikīryamāṇān khadyotair vṛkṣāṃstejobhireva ca /
Su, Utt., 7, 30.1 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītam eva vā /
Su, Utt., 7, 33.2 yathāsvaṃ doṣaliṅgāni sarveṣveva bhavanti hi //
Su, Utt., 7, 34.1 ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ /
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 4.2 bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu //
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 8, 11.3 aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau //
Su, Utt., 9, 5.1 nasyasnehaparīṣekaiḥ śirobastibhireva ca /
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 9, 17.2 anenaiva vidhānena bhiṣak tāvapi sādhayet //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 11, 4.1 rūkṣaistathāścyotanasaṃvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ /
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 11, 15.2 kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi //
Su, Utt., 12, 3.2 ekenaiva vidhānena cikitseccaturo gadān //
Su, Utt., 12, 6.1 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva /
Su, Utt., 12, 22.1 sphaṭikaṃ vidrumaṃ śaṅkho madhukaṃ madhu caiva hi /
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā //
Su, Utt., 12, 40.2 maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā //
Su, Utt., 12, 45.1 pūyālase śoṇitamokṣaṇaṃ ca hitaṃ tathaivāpyupanāhanaṃ ca /
Su, Utt., 12, 46.1 kāsīsasindhuprabhavārdrakaistu hitaṃ bhavedañjanam eva cātra /
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 12, 48.2 kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṃ cāñjanamākṣikaṃ syāt //
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 13, 16.1 kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api /
Su, Utt., 14, 5.1 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca /
Su, Utt., 15, 7.1 tataḥ praśithilībhūtaṃ tribhireva vilambitam /
Su, Utt., 15, 10.1 hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati /
Su, Utt., 15, 18.2 chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat //
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 17, 67.2 tato gṛhe nirābādhe śayītottāna eva ca //
Su, Utt., 17, 79.2 śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam //
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā //
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 45.1 tau tridhaivopayujyete rogeṣu puṭapākavat /
Su, Utt., 18, 46.1 āścyotane prayoktavyā dvādaśaiva tu ropaṇe /
Su, Utt., 18, 52.1 netra eva sthite doṣe prāptamañjanamācaret /
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 18, 65.2 vartmopalepi vā yattadaṅgulyaiva prayojayet //
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 18, 83.1 puṭapākakriyādyāsu kriyāsveṣaiva kalpanā /
Su, Utt., 18, 97.2 etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ //
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 98.1 vakraṃ samaricaṃ caiva māṃsīṃ śaileyam eva ca /
Su, Utt., 18, 101.1 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca /
Su, Utt., 18, 101.2 kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca //
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 19, 17.1 samudra iva gambhīraṃ naiva śakyaṃ cikitsitam /
Su, Utt., 19, 18.2 tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ //
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 20, 7.1 yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati /
Su, Utt., 20, 8.1 sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati /
Su, Utt., 20, 16.2 pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam /
Su, Utt., 21, 5.2 nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca //
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 21, 39.2 karṇasrāve pūtikarṇe tathaiva kṛmikarṇake //
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 21, 52.1 vārtākudhūmaśca hitaḥ sārṣapasneha eva ca /
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 22, 3.1 apīnasaḥ pūtinasyaṃ nāsāpākastathaiva ca /
Su, Utt., 22, 3.2 tathā śoṇitapittaṃ ca pūyaśoṇitam eva ca //
Su, Utt., 22, 13.2 prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu //
Su, Utt., 22, 18.2 doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṃsi tathaiva śophān //
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 24, 11.2 liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje //
Su, Utt., 24, 16.2 sarva eva pratiśyāyā narasyāpratikāriṇaḥ //
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 24, 22.2 śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ //
Su, Utt., 25, 6.1 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam /
Su, Utt., 25, 12.1 vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca /
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 26, 21.1 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet /
Su, Utt., 26, 36.1 eṣa eva prayoktavyaḥ śiroroge kaphātmake /
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 26, 45.1 ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu /
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Su, Utt., 27, 4.1 skandagrahastu prathamaḥ skandāpasmāra eva ca /
Su, Utt., 27, 4.2 śakunī revatī caiva pūtanā cāndhapūtanā //
Su, Utt., 27, 5.1 pūtanā śītanāmā ca tathaiva mukhamaṇḍikā /
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 28, 7.2 mṛgādanyāśca mūlāni grathitānyeva dhārayet //
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Su, Utt., 31, 5.2 kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate //
Su, Utt., 31, 11.2 lambā karālā vinatā tathaiva bahuputrikā /
Su, Utt., 32, 3.2 āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 32, 4.2 kuṣṭhaṃ sarjarasaścaiva tailārthe varga iṣyate //
Su, Utt., 33, 4.1 tathā sarjarasaścaiva tailārtham upadiśyate /
Su, Utt., 35, 8.2 mantrapūtābhir adbhiśca tatraiva snapanaṃ hitam //
Su, Utt., 36, 7.1 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha /
Su, Utt., 37, 14.2 devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca //
Su, Utt., 37, 17.1 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati /
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Su, Utt., 38, 31.2 klaibyasthānāni mūḍhasya garbhasya vidhireva ca //
Su, Utt., 39, 5.1 samāsād vyāsataścaiva brūhi no bhiṣajāṃvara /
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 14.2 doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca //
Su, Utt., 39, 22.2 stanyāvataraṇe caiva jvaro doṣaiḥ pravartate //
Su, Utt., 39, 29.2 nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyam eva ca //
Su, Utt., 39, 32.2 pītaviṇmūtranetratvaṃ paittike bhrama eva ca //
Su, Utt., 39, 48.2 staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca //
Su, Utt., 39, 71.3 ekadvidoṣā martyānāṃ tasminnevodite 'hani //
Su, Utt., 39, 72.1 velāṃ tām eva kurvanti jvaravege muhurmuhuḥ /
Su, Utt., 39, 74.1 vegahānau tadevāmbhastatraivāntarnilīyate /
Su, Utt., 39, 74.1 vegahānau tadevāmbhastatraivāntarnilīyate /
Su, Utt., 39, 86.1 bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca /
Su, Utt., 39, 87.1 bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca /
Su, Utt., 39, 92.1 dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam /
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 95.2 kālo hyeṣa yamaścaiva niyatirmṛtyureva ca //
Su, Utt., 39, 125.1 viṣamaṃ vā jvaraṃ kuryādbalavyāpadam eva ca /
Su, Utt., 39, 134.1 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret /
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 153.2 kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān //
Su, Utt., 39, 157.2 kaṣāyagururūkṣāṇi krodhādīni tathaiva ca //
Su, Utt., 39, 158.2 tathaiva navadhānyādiṃ varjayecca samāsataḥ //
Su, Utt., 39, 159.2 gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca //
Su, Utt., 39, 165.2 tena saṃdūṣito hyasya punareva bhavejjvaraḥ //
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 172.1 kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet /
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 39, 186.2 saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca //
Su, Utt., 39, 202.2 vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca //
Su, Utt., 39, 234.2 etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam //
Su, Utt., 39, 242.1 viḍaṅgaṃ tryūṣaṇaṃ cavyaṃ suradāru tathaiva ca /
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 39, 244.2 etenaiva tu kalpena ghṛtaṃ pañcāvikaṃ pacet /
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 294.2 nirharetpittamevādau doṣeṣu samavāyiṣu //
Su, Utt., 39, 298.1 tvacaṃ vyāghranakhaṃ caiva mātuluṅgaraso madhu /
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 39, 314.1 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 39, 316.2 nikhilenopayojyāśca ta evābhyañjanādiṣu //
Su, Utt., 39, 319.2 kaphavātotthayoreva svedābhyaṅgau prayojayet //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 18.1 etānyeva tu liṅgāni viparītāni yasya tu /
Su, Utt., 40, 22.2 doṣāṇām eva liṅgāni kadācin nātivartate //
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 62.1 pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī /
Su, Utt., 40, 68.1 yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ /
Su, Utt., 40, 70.2 madhukaṃ śṛṅgaveraṃ ca dīrghavṛntatvageva ca //
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 40, 107.2 kāryamāsthāpanaṃ kṣipraṃ tathā caivānuvāsanam //
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 40, 158.2 jvare caivātisāre ca yavāgūḥ sarvadā hitā //
Su, Utt., 40, 161.2 jvare caivātisāre ca sarvatrānyatra mārutam //
Su, Utt., 40, 171.1 ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ /
Su, Utt., 40, 171.2 sā duṣṭā bahuśo bhuktamāmam eva vimuñcati //
Su, Utt., 41, 7.2 eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ //
Su, Utt., 41, 13.1 śirasaḥ paripūrṇatvamabhaktacchanda eva ca /
Su, Utt., 41, 22.1 vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ /
Su, Utt., 41, 23.1 raktakṣayādvedanābhistathaivāhārayantraṇāt /
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 41, 30.1 svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca /
Su, Utt., 41, 31.2 śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet //
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 41, 44.2 śakṛdrasā go'śvagajāvyajānāṃ kvāthā mitāścāpi tathaiva bhāgaiḥ //
Su, Utt., 41, 46.1 kaṭutrikaṃ caiva sabhadradāru ghṛtottamaṃ yakṣmanivāraṇāya /
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva vā /
Su, Utt., 42, 56.2 gulminaḥ sarva evoktā durvirecyatamā bhṛśam //
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 42, 73.2 tathaiva sekāvagāhapradehābhyaṅgabhojanam //
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 42, 82.1 nirāhārasya yasyaiva tīvraṃ śūlamudīryate /
Su, Utt., 42, 84.1 tṛṣṇā dāho mado mūrcchā tīvraṃ śūlaṃ tathaiva ca /
Su, Utt., 42, 84.2 śītābhikāmo bhavati śītenaiva praśāmyati //
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 42, 89.1 tasya śūlābhipannasya sveda eva sukhāvahaḥ /
Su, Utt., 42, 95.1 madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati /
Su, Utt., 42, 99.2 sā vartirvātikaṃ śūlaṃ kṣipram eva vyapohati //
Su, Utt., 42, 113.1 dadyācchṛgālavinnāṃ ca sahadevāṃ tathaiva ca /
Su, Utt., 42, 116.1 pippalī svarjikākṣāro yavāścitraka eva ca /
Su, Utt., 42, 125.1 naivāsane na śayane tiṣṭhan vā labhate sukham /
Su, Utt., 42, 140.2 svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 44, 36.2 gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṃstathaiva //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā //
Su, Utt., 45, 25.1 candanaṃ madhukaṃ rodhram evam eva samaṃ pibet /
Su, Utt., 45, 28.1 pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 46, 11.2 ta eva tasmājjāyeta mohastābhyāṃ yatheritaḥ //
Su, Utt., 46, 20.2 prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ //
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 47, 3.2 rūkṣamāśukaraṃ caiva vyavāyi ca vikāśi ca //
Su, Utt., 47, 9.1 tadevānannam ajñena sevyamānamamātrayā /
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 47.2 tadeva tasmai vidhivat pradāpayedviparyaye bhraṃśamavaśyamṛcchati //
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 47, 74.1 vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca /
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 48, 11.2 kaphātmikāyāṃ gurugātratā ca śākhāsu śophastvavipāka eva /
Su, Utt., 48, 15.1 snigdhaṃ tathāmlaṃ lavaṇaṃ ca bhuktaṃ gurvannam evātitṛṣāṃ karoti /
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 49, 15.1 āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu //
Su, Utt., 49, 22.2 balavatyāṃ praśaṃsanti sarpistailvakam eva ca //
Su, Utt., 49, 23.1 āragvadhādiniryūhaṃ daśāṅgayogam eva vā /
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 51, 3.1 yaireva kāraṇair hikkā bahubhiḥ sampravartate /
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 51, 45.1 pippalīṃ maricaṃ caṇḍāṃ gośakṛdrasam eva ca /
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 51, 54.1 durbale caiva rūkṣe ca tarpaṇaṃ hitam ucyate /
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 52, 3.2 kāsasyāpi ca vijñeyāsta evotpattihetavaḥ //
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 52, 27.2 dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra //
Su, Utt., 52, 28.1 hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva /
Su, Utt., 52, 28.2 pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 54, 8.2 cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ //
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā //
Su, Utt., 54, 30.2 viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 56, 10.1 yatrasthamāmaṃ virujet tam eva deśaṃ viśeṣeṇa vikārajātaiḥ /
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Su, Utt., 56, 27.2 eṣveva tailena ca sādhitena prāptaṃ yadi syādanuvāsayecca //
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 58, 3.1 vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca /
Su, Utt., 58, 4.1 mūtragranthirmūtraśukramuṣṇavātastathaiva ca /
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 42.2 śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet //
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 58, 65.1 ojasvī balavānmartyaḥ pibanneva ca hṛṣyati /
Su, Utt., 58, 65.2 citrakaḥ sārivā caiva balā kālānusārivā //
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 58, 68.1 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam /
Su, Utt., 59, 11.1 aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ /
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 59, 22.1 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu /
Su, Utt., 59, 24.1 yathādoṣocchrayaṃ kuryādetāneva ca sarvaje /
Su, Utt., 60, 3.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Su, Utt., 60, 28.1 vidyayā bhūtavidyātvamata eva nirucyate /
Su, Utt., 60, 36.1 tatraivopahareccāpi nāgāya vividhaṃ balim /
Su, Utt., 60, 52.1 avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //
Su, Utt., 62, 25.1 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam /
Su, Utt., 63, 6.2 pañcānukramate yogānamlaścatura eva tu //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 15.1 ṣaṭkamekaṃ vakṣyāma ekastu ṣaṭkasaṃyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṃyogaḥ //
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 15.2 saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu //
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 64, 27.2 madhuraṃ tiktakaṭukamamlaṃ lavaṇam eva ca //
Su, Utt., 64, 31.2 eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ //
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 48.1 nidāghopacitaṃ caiva prakupyantaṃ samīraṇam /
Su, Utt., 64, 61.2 praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca //
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Su, Utt., 64, 66.1 tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 65, 37.1 idam eva kartavyamiti niyogaḥ /
Su, Utt., 65, 37.2 yathā pathyam eva bhoktavyam iti //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 66, 6.2 trayo doṣā dhātavaśca purīṣaṃ mūtram eva ca //
Su, Utt., 66, 7.2 puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye //
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /
Su, Utt., 66, 10.1 traya eva pṛthak doṣā dviśo nava samādhikaiḥ /
Su, Utt., 66, 14.2 kāryamārogyam evaikam anārogyam ato 'nyathā //
Sāṃkhyakārikā
SāṃKār, 1, 13.2 guru varaṇakam eva tamaḥ pradīpavaccārthato vṛttiḥ //
SāṃKār, 1, 18.2 puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva //
SāṃKār, 1, 24.2 ekādaśakaśca gaṇas tanmātraḥ pañcakaścaiva //
SāṃKār, 1, 31.2 puruṣārtha eva hetur na kenacit kāryate karaṇam //
SāṃKār, 1, 37.2 saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam //
SāṃKār, 1, 63.1 rūpaiḥ saptabhir eva tu badhnātyātmānam ātmanā prakṛtiḥ /
SāṃKār, 1, 63.2 saiva ca puruṣārtham prati vimocayatyekarūpeṇa //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.5 āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā /
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 1.2, 3.23 yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva /
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.24 pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 4.2, 3.7 ekasmin pakṣa ātmabhāvo gṛhītaśced anyasminn apy ātmabhāvo gṛhyata eva /
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 8.2, 1.9 buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam /
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 10.2, 1.39 etair eva guṇair yathoktair viparītam avyaktam /
SKBh zu SāṃKār, 10.2, 1.47 sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 13.2, 1.7 guru varaṇakam eva tamaḥ /
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
SKBh zu SāṃKār, 14.2, 1.5 yathā yatraiva tantavas tatraiva paṭaḥ /
SKBh zu SāṃKār, 14.2, 1.5 yathā yatraiva tantavas tatraiva paṭaḥ /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 15.2, 1.4 yathā kulālaḥ parimitair mṛtpiṇḍaiḥ parimitān eva ghaṭān karoti /
SKBh zu SāṃKār, 15.2, 1.16 iha yo yasmin śaktaḥ sa tasminn evārthe pravartate /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 19.2, 1.5 guṇā eva kartāraḥ pravartante /
SKBh zu SāṃKār, 19.2, 1.6 sākṣī nāpi pravartate nāpi nivartata eva /
SKBh zu SāṃKār, 23.2, 1.28 prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti /
SKBh zu SāṃKār, 23.2, 1.28 prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.24 pravartata eva /
SKBh zu SāṃKār, 27.2, 1.26 vakṣyatīhaiva /
SKBh zu SāṃKār, 27.2, 2.2 viśeṣā api tatkṛtā eva /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.13 ato 'haṃkāraśca niścayārthaṃ sthāṇur eveti /
SKBh zu SāṃKār, 31.2, 1.5 kimartham iti cet puruṣārtha eva hetuḥ /
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 42.2, 1.7 naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
SKBh zu SāṃKār, 46.2, 1.9 yathā tam eva sthāṇuṃ jñātuṃ saṃśayituṃ vā necchati /
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
SKBh zu SāṃKār, 47.2, 1.7 tathāṣṭavidhā siddhiḥ sāttvikāni jñānāni tatraivordhvasrotasi /
SKBh zu SāṃKār, 47.2, 1.8 etat krameṇaiva vakṣyate /
SKBh zu SāṃKār, 48.2, 1.5 aṣṭavidhasya mohasya bhedo 'ṣṭavidha evetyarthaḥ /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
SKBh zu SāṃKār, 49.2, 1.9 viparyayāt tuṣṭisiddhīnām eva bhedakramo draṣṭavyaḥ /
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.36 tatraikenaiva sargeṇa puruṣārthasiddhau kim ubhayavidhasargeṇeti /
SKBh zu SāṃKār, 53.2, 1.3 mānuṣayonirekaiva /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva vā //
SKBh zu SāṃKār, 61.2, 2.3 svabhāvenaiveti /
SKBh zu SāṃKār, 61.2, 2.6 kathaṃ vā puruṣānnirguṇād eva /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.4 svabhāvo 'pyatraiva līnaḥ /
SKBh zu SāṃKār, 61.2, 3.6 tasmāt prakṛtir eva kāraṇam /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 63.2, 1.1 rūpaiḥ saptabhir eva /
SKBh zu SāṃKār, 63.2, 1.4 tair ātmānaṃ svaṃ badhnāti prakṛtir ātmānaṃ svenaiva /
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 66.2, 1.3 ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.16 yadyapi duḥkham amaṅgalaṃ tathāpi tadapaghāto maṅgalam eveti yuktaṃ tatkīrtanam iti /
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 2.2, 1.29 ata eva ca śrutiḥ /
STKau zu SāṃKār, 2.2, 3.8 ata eva śreyān /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.2 kaścid arthaḥ prakṛtir eva kaścid vikṛtir eva kaścit prakṛtivikṛtiḥ kaścid anubhayaḥ /
STKau zu SāṃKār, 3.2, 1.6 sāvikṛtiḥ prakṛtir evetyarthaḥ /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.38 tajjanitā dhīr āgama eva /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 5.2, 3.43 ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam /
STKau zu SāṃKār, 5.2, 3.49 sāpyanumānam eva /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.64 evam abhāvo 'pi pratyakṣam eva /
STKau zu SāṃKār, 5.2, 3.66 pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ /
STKau zu SāṃKār, 5.2, 3.69 sa cānumānam eva /
STKau zu SāṃKār, 6.2, 1.5 tat kim sarveṣvatīndriyeṣu sāmānyatodṛṣṭam eva pravartate /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 9.2, 1.16 itaśca kāraṇavyāpārāt prāk sad eva kāryam ityāha upādānagrahaṇāt /
STKau zu SāṃKār, 9.2, 1.22 asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate /
STKau zu SāṃKār, 9.2, 1.23 tathā cāsad evotpatsyata iti /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.8 sarvatra cet tadavasthaivāvyavasthā /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
STKau zu SāṃKār, 9.2, 2.47 teṣām eva samastavyastānām arthakriyāvyavasthādarśanāt /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 10.2, 1.9 śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.16 atrāpi yathāsaṃkhyam eva /
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 13.2, 1.1 sattvam eva laghu prakāśakam iṣṭaṃ sāṃkhyācāryaiḥ /
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.22 saiva strī sapatnīr duḥkhākaroti /
STKau zu SāṃKār, 13.2, 1.25 evaṃ puruṣāntaram tām avindat saiva mohayati /
STKau zu SāṃKār, 14.2, 1.8 athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ /
STKau zu SāṃKār, 14.2, 1.11 avyaktam eva tvadyāpi na sidhyati /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
Sūryasiddhānta
SūrSiddh, 1, 8.2 yuge yuge maharṣīṇāṃ svayam eva vivasvatā //
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
SūrSiddh, 1, 28.2 tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te //
SūrSiddh, 1, 44.2 bhagaṇāḥ pūrvam evātra proktāś candroccapātayoḥ //
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
SūrSiddh, 2, 29.2 śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca //
SūrSiddh, 2, 42.2 etad ādye kujādīnāṃ caturthe caiva karmaṇi //
SūrSiddh, 2, 44.2 madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca //
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
Sūryaśataka
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
SūryaŚ, 1, 15.1 tanvānā digvadhūnāṃ samadhikamadhurālokaramyām avasthām ārūḍhaprauḍhileśotkalitakapilimālaṃkṛtiḥ kevalaiva /
Tantrākhyāyikā
TAkhy, 1, 9.1 iti pāṇibhyām eva saṃgṛhyotpāṭitum ārabdhaḥ //
TAkhy, 1, 10.1 sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti //
TAkhy, 1, 27.1 pūrvam eva mayā jñātam iti //
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 61.1 asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ //
TAkhy, 1, 76.1 tantravāyyapi kṛtakabaddham ātmānaṃ tathaivākarot //
TAkhy, 1, 77.1 kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat //
TAkhy, 1, 84.1 parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān //
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 106.1 bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ //
TAkhy, 1, 131.1 aham api vṛtticchedād utsanna eva //
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 1, 174.1 tena cāsau supta eva ghātitaḥ //
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 189.1 aham evopāyena vyāpādayāmi siṃham //
TAkhy, 1, 193.1 sa tvam adya gatāsur eva //
TAkhy, 1, 211.1 asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 238.1 evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 346.1 tam api tathaivābhihitavān //
TAkhy, 1, 352.1 naivātra kaścid vināśyate //
TAkhy, 1, 353.1 tad aham apy evam eva bravīmi //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 362.1 nanv etad eva sthānaṃ vṛddhikaram //
TAkhy, 1, 363.1 atraiva prasūṣveti //
TAkhy, 1, 366.1 avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 414.1 yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
TAkhy, 1, 432.1 sarva eva vayam ākrandena garutmantam udvejayāmaḥ //
TAkhy, 1, 433.1 saiva no duḥkham apaneṣyati //
TAkhy, 1, 436.1 devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat //
TAkhy, 1, 443.1 mamāṇḍajena sarvanāśa eva prārabdhaḥ //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 500.1 tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat //
TAkhy, 1, 505.1 athāsāv adhamat tasya tad vacanam avamanyaiva //
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 1, 526.1 śeṣaiḥ ṣaḍbhir apahṛtaiḥ samastāny evāsādayāmi //
TAkhy, 1, 529.1 pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 570.1 tatas ta evainaṃ ghātayiṣyanti //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
TAkhy, 1, 590.1 ity atraiva vṛkṣamūle 'vasthāpitam //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 79.1 kṛṣṇakṛsaram eva kariṣyāmi //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 86.1 tatheme luñcitā bhadre luñcitān eva dehi me //
TAkhy, 2, 93.2 luñcitāṃlluñcitair eva hetur atra bhaviṣyati //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 120.1 atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 133.1 ahaṃ tu tathaiva samarthitavān //
TAkhy, 2, 145.1 prabhātasamaye sarva eva sapatnasakāśaṃ gatāḥ daridro 'sāv iti vadantaḥ //
TAkhy, 2, 147.1 paśyāmi ca māṃ dṛṣṭvā sammukhaṃ ta eva matsapatnaiḥ saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarāḥ saṃkrīḍanti sma //
TAkhy, 2, 165.1 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
TAkhy, 2, 165.1 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
TAkhy, 2, 178.2 mriyamāṇasya cihnāni yāni tāny eva yācataḥ //
TAkhy, 2, 201.1 atha cet tad eva dhanam ātmīkaromi //
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
TAkhy, 2, 215.1 tat sarvathāsādhye 'rthe pariccheda eva śreyān //
TAkhy, 2, 228.1 tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 250.1 punaḥ sa eva nyagrodharūpī rākṣasa āpatita iti //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.2 bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
TAkhy, 2, 275.1 labdhavyāny eva labhate gantavyāny eva gacchati /
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
TAkhy, 2, 276.1 aprārthitāni duḥkhāni yathaivāyānti dehinām /
TAkhy, 2, 287.1 gaccha asminn evādhiṣṭhāne dvau vaṇijakau paśya //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Tattvavaiśāradī zu YS, 4, 1.1, 15.1 yatra kāmayate śrotuṃ vā mantuṃ vā tatra tadeva śṛṇoti manute veti //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.10 śūdrasya dvijanmanāṃ śuśrūṣā kṛṣiś caiva /
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 1, 7.4 śrāmaṇakāgnim ekam evādhāya juhotīty eke /
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 10.8 ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ /
VaikhDhS, 1, 11.2 eka evarṣir yeṣāṃ te ekārṣyāḥ /
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
VaikhDhS, 1, 11.15 bhrūmadhyagatasyāpi saṃśayān niṣpramāṇam evety uktaṃ /
VaikhDhS, 1, 11.21 ete paramātmasaṃyogam eva necchanti /
VaikhDhS, 1, 11.22 hṛdistha eva puruṣa iti vadanti /
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 3.0 snigdhā iti āsāmeva snehaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 1.0 rūpaṃ bhāsvaraṃ śuklaṃ ca sparśa uṣṇa eva //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 5.0 viṣāṇyādibhiḥ śabdaistadvatpratipādakair api arthavyāpārād dharmā eva vyapadiśyante //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 2.0 tasmānnavaiva dravyāṇi //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 3.0 ato vāyoreva sparśaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 2.0 anityeṣveva tu bhavanti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 3.0 tasmādabhinirvartyamāneṣvevāvadhiḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 4.0 tasmāt kriyaiva kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 17, 1.0 asmādevādityasamprayogād dakṣiṇādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 1.0 anenaiva prakāreṇa pūrvadakṣiṇādīni digantarāṇi vyākhyātāni //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 3.0 eva kathitaḥ saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 4.0 tatra śabda eva tāvat kathyatām //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 7.0 saṃyogyādīnyeva kathaṃ liṅgamityāha //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 2.0 tasmād ahaṃśabdo'pi śarīre eva devadattaśabdena saha dṛṣṭatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 15, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvas tathaiva sukhaduḥkhajñānānāṃ niṣpattyaviśeṣād viśeṣaliṅgābhāvāccaikātmyam //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 3.0 api tu pārthivāneva rūpādīnupalabhāmahe //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 12.1, 1.0 stryādiviṣayajanitāt sukhādeva rāgo vardhate //
VaiSūVṛ zu VaiśSū, 6, 2, 15.1, 1.0 apūrvadṛṣṭeṣvanupakārakeṣu ca kasyacid rāgo jāyate'trādṛṣṭa eva kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 2.0 evaṃ prakarṣasya bhāvābhāvābhyām ekasminnevāṇumahadvyavahāro bhāktaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 3.0 na ca ghaṭakapālayoḥ yutāśrayasamavāyaḥ ghaṭasya teṣveva samavetatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 2.0 tathaiva parāparakālapradeśasaṃyogau //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 2.0 yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt //
VaiSūVṛ zu VaiśSū, 9, 17.1, 1.0 yathātmamanaḥsaṃyogāt svasminnātmani jñānaṃ tathaiva svātmasamaveteṣu sukhādiṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 21, 3.0 evaṃ dve eva pramāṇe //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 3, 3.1 sthāṇurevāyam iti niścayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Varāhapurāṇa
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
VarPur, 27, 33.2 lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca //
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṃśatikākārikā
ViṃKār, 1, 1.1 vijñaptimātramevedamasadarthāvabhāsanāt /
ViṃKār, 1, 7.2 tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 4.0 tatraiva ca deśe kadācidutpadyate na sarvadā //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 6.0 tathaiva tadduḥkhāpratisaṃvedanāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 6.0 na te na sambhavantyeva //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 5.0 saṃhatā vā ta eva paramāṇavaḥ //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 3.0 naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 tadevedaṃ sampradhāryate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 4.0 na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
ViṃVṛtti zu ViṃKār, 1, 16.1, 1.0 vināpyartheneti pūrvameva jñāpitam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 17.2, 3.0 yadi svasaṃtānapariṇāmaviśeṣād eva sattvānām arthapratibhāsā vijñaptaya utpadyante nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 2, 6.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 22.2 paṭhanti caitam evārthaṃ pradhānapratipādakam //
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 2, 31.1 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ /
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
ViPur, 1, 2, 55.2 viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
ViPur, 1, 2, 65.2 sa saṃjñāṃ yāti bhagavān eka eva janārdanaḥ //
ViPur, 1, 2, 67.1 pṛthivy āpas tathā tejo vāyur ākāśam eva ca /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 51.1 nimittamātram evāsau sṛjyānāṃ sargakarmaṇi /
ViPur, 1, 5, 10.2 utpathagrāhiṇaś caiva te 'jñāne jñānamāninaḥ //
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 5, 53.1 gāyatraṃ ca ṛcaś caiva trivṛtsāma rathantaram /
ViPur, 1, 5, 56.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 1, 5, 63.2 vedaśabdebhya evādau devādīnāṃ cakāra saḥ //
ViPur, 1, 5, 65.2 dṛśyante tāni tāny eva tathā bhāvā yugādiṣu //
ViPur, 1, 6, 4.2 rajasā tamasā caiva samudriktās tathorutaḥ //
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 22.2 āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ //
ViPur, 1, 6, 23.2 oṣadhyo yajñiyāś caiva grāmyāraṇyāś caturdaśa //
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 7, 5.2 marīciṃ dakṣam atriṃ ca vasiṣṭhaṃ caiva mānasān //
ViPur, 1, 7, 14.2 ātmānam eva kṛtavān prājāpatye manuṃ dvija //
ViPur, 1, 7, 23.1 bhṛgur bhavo marīciś ca tathā caivāṅgirā muniḥ /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 1, 7, 29.1 māyā ca vedanā caiva mithunaṃ tv idam etayoḥ /
ViPur, 1, 7, 37.1 naimittikaḥ prākṛtikas tathaivātyantiko dvija /
ViPur, 1, 7, 38.2 prayāti prākṛte caiva brahmāṇḍaṃ prakṛtau layam //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 8, 16.3 yathā sarvagato viṣṇus tathaiveyaṃ dvijottama //
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 32.2 ratirāgau ca dharmajña lakṣmīr govinda eva ca //
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 10, 3.1 āyatir niyatiś caiva meroḥ kanye mahātmanaḥ /
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 10, 6.2 virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 11, 9.2 yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 21.2 yasya yāvat sa tenaiva svena tuṣyati buddhimān //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 11, 52.2 tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
ViPur, 1, 12, 30.1 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 13, 12.2 nisargād eva maitreya duṣṭabhāvo vyajāyata //
ViPur, 1, 13, 18.2 asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 54.1 tatas tāv ūcatur viprān sarvān eva kṛtāñjalī /
ViPur, 1, 13, 58.2 kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 1, 15, 42.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
ViPur, 1, 15, 67.2 bhaviṣyanti mahāvīryā ekasminn eva janmani /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 88.1 maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 1, 15, 99.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 104.1 dve caiva bahuputrāya dve caivāṅgirase tathā /
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 110.1 āpo dhruvaś ca somaś ca dharaś caivānilo 'nalaḥ /
ViPur, 1, 15, 114.2 avijñātagatiś caiva dvau putrāv anilasya tu //
ViPur, 1, 15, 125.1 aditir ditir danuś caiva ariṣṭā surasā svasā /
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 1, 15, 142.2 anuhlādaś ca hlādaś ca prahlādaś caiva dharmavān /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 56.2 avyāhataiva bhavati tato 'nudivasaṃ jarā //
ViPur, 1, 17, 59.2 samastāvasthakaṃ tāvad duḥkham evāvagamyatām //
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 18, 4.2 te tathaiva tataś cakruḥ prahlādāya mahātmane /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 22.1 marīcimiśrair dakṣeṇa tathaivānyair anantataḥ /
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 37.2 viṣṇur eva tathā sarve jīvantvete purohitāḥ //
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 1, 19, 35.1 sāma copapradānaṃ ca bhedadaṇḍau tathaiva ca /
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 1, 19, 58.2 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 19, 68.1 pakṣiṇaḥ sthāvarāścaiva pipīlikasarīsṛpāḥ /
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 72.2 tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho //
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 1, 19, 86.1 aham evākṣayo nityaḥ paramātmātmasaṃśrayaḥ /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 33.2 putrapautrāṃśca subahūn avāpyaiśvaryam eva ca //
ViPur, 1, 21, 1.2 saṃhlādaputra āyuṣmāñśibir bāṣkala eva ca /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 3.1 jharjharaḥ śakuniś caiva bhūtasaṃtāpanas tathā /
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 1, 21, 11.2 vātāpir namuciś caiva ilvalaḥ khasṛmas tathā //
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 12.1 andhako narakaś caiva kālanābhas tathaiva ca /
ViPur, 1, 21, 29.1 putratve kalpayāmāsa svayam eva pitāmahaḥ /
ViPur, 1, 21, 36.1 tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ /
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 7.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 35.1 evam eva vibhāgo 'yaṃ sthitāvapyupadiśyate /
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 53.1 dve rūpe brahmaṇas tasya mūrtaṃ cāmūrtam eva ca /
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 1, 22, 79.2 ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
ViPur, 1, 22, 81.1 ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca /
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 1, 7.2 medhā medhātithir bhavyaḥ savanaḥ putra eva ca //
ViPur, 2, 1, 16.1 nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ /
ViPur, 2, 1, 16.2 ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca /
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 2, 13.2 harivarṣaṃ tathaivānyanmerordakṣiṇato dvija //
ViPur, 2, 2, 14.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 18.1 kadambasteṣu jambūśca pippalo vaṭa eva ca /
ViPur, 2, 2, 26.1 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
ViPur, 2, 2, 34.1 tathaivālakanandāpi dakṣiṇenaitya bhāratam /
ViPur, 2, 2, 42.1 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau /
ViPur, 2, 2, 53.2 kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
ViPur, 2, 3, 1.2 uttaraṃ yat samudrasya himādreścaiva dakṣiṇam /
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 2, 4, 6.2 saptaiva teṣāṃ nāmāni śṛṇuṣva munisattama //
ViPur, 2, 4, 7.1 gomedaścaiva candraśca nārado dundubhistathā /
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 11.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
ViPur, 2, 4, 20.2 tathaivekṣurasodena pariveṣānukāriṇā //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 26.1 kumudaśconnataś caiva tṛtīyaśca balāhakaḥ /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 2, 4, 29.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ cātiśobhanam /
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 33.2 vistārācchālmalasyaiva samena tu samantataḥ //
ViPur, 2, 4, 36.1 udbhido veṇumāṃścaiva svairatho lambano dhṛtiḥ /
ViPur, 2, 4, 37.2 tathaiva devagandharvayakṣakiṃpuruṣādayaḥ //
ViPur, 2, 4, 41.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 4, 50.1 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ /
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 4, 61.1 tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
ViPur, 2, 4, 62.2 tathā raivatakaḥ śyāmastathaivāmbhogirirdvija /
ViPur, 2, 4, 65.2 ikṣuśca dhenukā caiva gabhastī saptamī tathā //
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 73.3 mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam //
ViPur, 2, 4, 75.2 tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 4, 91.1 daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai /
ViPur, 2, 4, 92.2 ṣaḍrasaṃ bhuñjate vipra prajāḥ sarvāḥ sadaiva hi //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 5, 2.2 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 2, 5, 21.1 tasya vīryaṃ prabhāvaśca svarūpaṃ rūpam eva ca /
ViPur, 2, 5, 26.2 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam //
ViPur, 2, 6, 4.2 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca //
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 2, 6, 20.2 vikretā brāhmaṇo yāti tameva narakaṃ dvija //
ViPur, 2, 6, 21.2 poṣayannarakaṃ yāti tam eva dvijasattama //
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 26.1 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 6, 31.1 tathaiva pāpānyetāni tathānyāni sahasraśaḥ /
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 6, 47.1 vastvekam eva duḥkhāya sukhāyerṣyodbhavāya ca /
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 6, 51.1 vidyāvidyeti maitreya jñānamevopadhāraya //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 7, 2.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham /
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 2, 7, 29.1 pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā /
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 36.2 tathaivāpariṇāmena viśvasya bhagavānhariḥ //
ViPur, 2, 7, 42.1 sa eva mūlaprakṛtirvyaktarūpī jagacca saḥ /
ViPur, 2, 7, 42.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 2, 8, 7.2 gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca /
ViPur, 2, 8, 13.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
ViPur, 2, 8, 14.2 tirobhāvaṃ ca yatraiti tatraivāstamanaṃ raveḥ //
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 8, 40.1 kulālacakranābhistu yathā tatraiva vartate /
ViPur, 2, 8, 40.2 dhruvastathā hi maitreya tatraiva parivartate //
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
ViPur, 2, 8, 74.1 dakṣiṇaṃ cottaraṃ caiva madhyaṃ vaiṣuvataṃ tathā /
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
ViPur, 2, 8, 83.1 sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
ViPur, 2, 8, 83.2 hiraṇyaromā caivānyaścaturthaḥ ketumān api //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 8, 113.2 ekaiva yā caturbhedā digbhedagatilakṣaṇā //
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 2, 10, 3.2 rathakṛdgrāmaṇīrhetistumburuścaiva saptamaḥ //
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 2, 10, 5.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 2.2 ṛṣīṇāṃ vālakhilyānāṃ tathaivāpsarasāṃ guro //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 2, 12, 30.2 yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 2, 12, 32.2 varuṇaścāryamā caiva paścime tasya sakthinī //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 13, 13.2 āsannaprasavā brahmannekaiva hariṇī vanāt //
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 2, 13, 55.1 punastathaiva śibikāṃ vilokya viṣamāṃ hasan /
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 13, 82.2 śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat /
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 14, 7.1 pūrvameva mahābhāgaṃ kapilarṣimahaṃ dvija /
ViPur, 2, 14, 8.2 tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
ViPur, 2, 14, 10.1 sa eva bhagavānnūnam asmākaṃ hitakāmyayā /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 2, 14, 26.1 dhyānaṃ caivātmano bhūpa paramārthārthaśabditam /
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 3.2 vijñātatattvasadbhāvo nisargādeva bhūpate //
ViPur, 2, 15, 17.2 api te paramā tṛptirutpannā tuṣṭireva ca /
ViPur, 2, 15, 21.2 tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 2, 16, 1.3 nidāghajñānadānāya tadeva nagaraṃ yayau //
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 1, 6.2 uttamastāmasaścaiva raivataścākṣuṣastathā //
ViPur, 3, 1, 8.2 devāstatrarṣayaścaiva yathāvatkathitā mayā //
ViPur, 3, 1, 16.2 satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ //
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 26.2 manojavastathaivendro devānapi nibodha me //
ViPur, 3, 1, 28.1 sumedhā virajāścaiva haviṣmānuttamo madhuḥ /
ViPur, 3, 1, 31.2 puraṃdarastathaivātra maitreya tridaśeśvaraḥ //
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.1 ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireva ca /
ViPur, 3, 1, 33.2 nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca //
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 39.2 haryāyāṃ haribhiḥ sārdhaṃ harireva babhūva ha //
ViPur, 3, 1, 44.2 saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 6.1 tato vivasvānākhyāte tayaivāraṇyasaṃsthitām /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 3, 2, 35.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 28.1 paramabrahmaṇe tasmai nityameva namo namaḥ /
ViPur, 3, 3, 30.2 ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
ViPur, 3, 4, 4.1 tadanenaiva vedānāṃ śākhābhedāndvijottama /
ViPur, 3, 4, 9.1 jaiminiṃ sāmavedasya tathaivātharvavedavit /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 4, 22.2 mudgalo gālavaścaiva vātsyaḥ śālīya eva ca /
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 6, 6.1 lokākṣiḥ kuthumiścaiva kuṣīdī lāṅgalistathā /
ViPur, 3, 6, 13.2 nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca //
ViPur, 3, 6, 22.1 āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā /
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 6, 26.2 kathyate bhagavānviṣṇuraśeṣeṣveva sattama //
ViPur, 3, 6, 28.1 āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ /
ViPur, 3, 6, 28.2 arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tāḥ //
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 28.1 dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ /
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 9, 11.2 te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param //
ViPur, 3, 9, 13.2 teṣāṃ gṛhasthaḥ sarveṣāṃ pratiṣṭhā yonireva ca //
ViPur, 3, 9, 16.1 avajñānamahaṃkāro dambhaścaiva gṛhe sataḥ /
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 18.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 80.1 na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam /
ViPur, 3, 11, 84.1 tadvadbādarikebhyaśca guḍapakvebhya eva ca /
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
ViPur, 3, 11, 105.1 tatrāpi śvapacādibhyastathaivānnāpavarjanam //
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 3, 11, 112.2 sadaiva svapataḥ puṃso viparītaṃ tu rogadam //
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 11, 117.2 parvāṇyetāni rājendra ravisaṃkrāntireva ca //
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 3, 12, 18.1 daṃṣṭriṇaḥ śṛṅgiṇaścaiva prājño dūreṇa varjayet /
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 13, 6.1 sīmantonnayane caiva putrādimukhadarśane /
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā vā dhanahāriṇā //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 20.1 pitṝṇām apasavyaṃ tatsarvamevopakalpayet /
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 40.2 mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet //
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 16, 7.2 rājamāṣān aṇūṃścaiva masūrāṃśca vivarjayet //
ViPur, 3, 16, 8.1 alābuṃ gṛñjanaṃ caiva palāṇḍuṃ piṇḍamūlakam /
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 3, 18, 6.2 atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha //
ViPur, 3, 18, 18.1 vijñānamayamevaitadaśeṣam avagacchata /
ViPur, 3, 18, 22.1 te 'pyanyeṣāṃ tathaivocuranyairanye tathoditāḥ /
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 34.1 tato devāsuraṃ yuddhaṃ punarevābhavaddvija /
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 64.2 tayaiva tanvyā virato vivāhārambhato nṛpaḥ //
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 2, 27.1 suptāṃśca tānṛṣīn naivotthāpayāmāsa /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 51.2 yadi kanyaiva kācin mām abhilaṣati tadāhaṃ dārasaṃgrahaṃ kariṣyāmi anyathā cet tad alam asmākam etenātītakālārambhaṇenety uktvā virarāma //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 2, 91.2 ityātmānam ātmanaivābhidhāyāsau saubharir apahāya putragṛhāsanaparicchadādikam aśeṣam arthajātaṃ sakalabhāryāsamaveto vanaṃ praviveśa //
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 3, 34.1 tenaiva ca bhagavatā svāśramam ānītā //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 4, 8.1 sa tv asamañjaso bālo bālyād evāsadvṛtto 'bhūt //
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 66.1 śaptvā caiva sāgniṃ praviveśa //
ViPur, 4, 4, 72.1 tasya cāśmaka ityeva nāmābhavat //
ViPur, 4, 4, 80.3 tatraiva ca layam avāpa //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 29.1 adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 6, 90.1 paṭhataś cākṣarasaṃkhyānyevāṅgulānyaraṇyabhavat //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 4, 10, 7.1 kāvyaśāpāccākālenaiva yayātir jarām avāpa //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 10, 23.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ViPur, 4, 10, 26.2 tāṃ tṛṣṇāṃ saṃtyajet prājñaḥ sukhenaivābhipūryate //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 22.1 tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 13, 5.1 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 17.1 sa ca tad eva maṇiratnam ayācata //
ViPur, 4, 13, 23.1 tad enaṃ visrabdhāḥ paśyatety uktās te tathā eva dadṛśuḥ //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 70.1 gate ca tasmin suptam eva satrājitaṃ śatadhanvā jaghāna maṇiratnaṃ cādadāt //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 13, 93.1 śatadhanur api tāṃ parityajya padātir evādravat //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 103.1 sa tatraiva ca tasthau //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 158.1 tad bhavān eva dhārayituṃ samarthaḥ //
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 15, 25.1 vaiśālyāṃ ca kauśikam ekam evājanayat //
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 40.1 aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme //
ViPur, 4, 16, 6.1 evaṃ yayātiśāpāt tadvaṃśaḥ pauravam eva vaṃśaṃ samāśritavān //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 20, 10.1 devāpir bāla evāraṇyaṃ viveśa //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 20, 41.1 teṣāṃ ca draupadyāṃ pañcaiva putrā babhūvuḥ //
ViPur, 4, 20, 46.1 kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 28.1 kauṭilya eva candraguptam utpannaṃ rājye 'bhiṣekṣyati //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 60.1 naiṣadhās tu ta eva //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 76.1 abhirucir eva dāmpatyasaṃbandhahetuḥ //
ViPur, 4, 24, 77.1 strītvam evopabhogahetuḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 80.1 brahmasūtram eva vipratvahetuḥ //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 4, 24, 82.1 liṅgadhāraṇam evāśramahetuḥ //
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 4, 24, 84.1 daurbalyam evāvṛttihetuḥ //
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 87.1 snānam eva prasādhanahetuḥ //
ViPur, 4, 24, 88.1 dānam eva dharmahetuḥ //
ViPur, 4, 24, 89.1 svīkaraṇam eva vivāhahetuḥ //
ViPur, 4, 24, 90.1 sadveṣadhāryeva pātram //
ViPur, 4, 24, 91.1 dūrāyatanodakam eva tīrthahetuḥ //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.4 svadharmeṣu cākhilam eva saṃsthāpayiṣyati //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 101.1 tāni ca tadapatyāni kṛtayugānusārīṇyeva bhaviṣyanti //
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 107.1 yadaiva bhagavadviṣṇor aṃśo yāto divaṃ dvija /
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 120.2 yathaiva devāpimarū sāmprataṃ samavasthitau //
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 145.2 kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 5, 1, 1.6 vaṃśānucaritaṃ caiva yathāvadanuvarṇitam //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 19.2 gandharvāpsarasaścaiva rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 35.3 ta eva bhavato rūpe mūrtāmūrtātmike prabho //
ViPur, 5, 1, 36.2 śabdabrahma paraṃ caiva brahma brahmamayasya yat //
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 69.2 tathaiva vasudevo 'pi putramarpitavāndvija //
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
ViPur, 5, 2, 3.1 yoganidrā yaśodāyāstasmin eva tato dine /
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 3, 20.2 tāmeva kanyāṃ maitreya prasūtā mohite jane //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 5, 4, 15.3 ko 'pyanya eva nāśāya bālo mama samudgataḥ //
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 6, 8.2 pracchanna eva gopānāṃ saṃskārānakarottayoḥ //
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 10.1 svalpenaiva hi kālena riṅgiṇau tau tadā vraje /
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 7, 41.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 8, 9.1 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam /
ViPur, 5, 8, 9.2 tasmin eva sa cikṣepa vegena tṛṇarājani //
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 5, 10, 30.2 saiva pūjyārcanīyā ca saiva tasyopakārikā //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 10, 48.1 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
ViPur, 5, 11, 2.2 ājñānantaramevāśu kriyatāmavicāritam //
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 11, 20.1 kṛṣṇo 'pi taṃ dadhāraiva śailamatyantaniścalam /
ViPur, 5, 12, 7.2 avatīrṇo 'khilādhāra tvameva parameśvaraḥ //
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 18.2 dattāvadhānā kācicca tameva manasāsmarat //
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 14, 13.1 utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 6.2 tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau //
ViPur, 5, 15, 10.2 tatraivāsāvatibalastāvubhau ghātayiṣyati //
ViPur, 5, 16, 16.2 anāyastatanuḥ svastho hasaṃstatraiva tasthivān //
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 18, 17.2 nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 18, 46.1 nimagnaśca punastoye sa dadarśa tathaiva tau /
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 20, 54.2 kṣepaṇairmuṣṭibhiścaiva kīlavajranipātanaiḥ //
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 78.2 sunāmā balabhadreṇa līlayaiva nipātitaḥ //
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 21, 9.2 abhyaṣiñcattathaivainaṃ nijarājye hatātmajam //
ViPur, 5, 21, 26.2 jagrāha so 'sti salile mamaivāsurasūdana //
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 22, 17.2 karoti daṇḍapātaṃ ca kvacideva palāyanam //
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 23, 38.1 duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā /
ViPur, 5, 23, 40.2 pariṇāme tadeveśa tāpātmakamabhūnmama //
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
ViPur, 5, 27, 11.3 bālyādevātirāgeṇa rūpātiśayamohitā //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 28, 23.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 25.1 bhārāvataraṇārthāya mamaiva bhagavānimam /
ViPur, 5, 29, 34.1 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.2 garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 18.2 yadete puruṣā māyā saiveyaṃ bhagavaṃstava //
ViPur, 5, 30, 26.2 tato 'nantaramevāsya śakrāṇī sahitāditim /
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 31, 17.2 mamaiva pāṇigrahaṇaṃ bhagavānkṛtavāniti //
ViPur, 5, 32, 1.3 bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata //
ViPur, 5, 32, 5.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 32, 18.2 tadā viśvāsamānīya sarvamevābhyavādayat //
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 33, 18.2 ātmanyeva layaṃ ninye bhagavānmadhusūdanaḥ //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 35, 1.2 bhūya evāham icchāmi balabhadrasya dhīmataḥ /
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
ViPur, 5, 36, 11.2 revatī ca mahābhāgā tathaivānyā varastriyaḥ //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 41.2 aniruddhādayaścānye pṛthurvipṛthureva ca //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 5, 37, 56.1 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
ViPur, 5, 38, 4.1 ugrasenastu tacchrutvā tathaivānakadundubhiḥ /
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //
ViPur, 5, 38, 5.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajrameva ca //
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 20.2 strījanaṃ caiva maitreya viṣvaksenaparigraham //
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 65.2 tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
ViPur, 5, 38, 88.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ //
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 26.1 durbhikṣam eva satataṃ tadā kleśam anīśvarāḥ /
ViPur, 6, 1, 59.1 tatrālpenaiva yatnena puṇyaskandham anuttamam /
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 23.1 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
ViPur, 6, 2, 29.1 nātikleśena mahatā tān eva puruṣo yathā /
ViPur, 6, 2, 31.3 anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 3, 1.3 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ //
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 3, 12.2 tadante caiva maitreya brāhmo naimittiko layaḥ //
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
ViPur, 6, 3, 39.2 bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija //
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 4, 16.2 salilenaivormimatā lokāṃstāṃstān samantataḥ //
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 19.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
ViPur, 6, 5, 54.2 bhavanty anekaduḥkhāni tathaiveṣṭavipattiṣu //
ViPur, 6, 5, 55.2 tad eva duḥkhavṛkṣasya bījatvam upagacchati //
ViPur, 6, 5, 69.1 tad eva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ /
ViPur, 6, 5, 74.2 jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 6, 10.1 tāv ubhāv api caivāstāṃ vijigīṣū parasparam /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 18.2 prāpta eva mayā yajño yadi māṃ sa haniṣyati //
ViPur, 6, 6, 26.3 mantrayāmāsa khāṇḍikyaḥ sarvair eva mahāmatiḥ //
ViPur, 6, 6, 34.1 viditārthaḥ sa tenaiva anujñāto mahātmanā /
ViPur, 6, 6, 36.2 tathaivārthijano 'py arthair yojito 'bhimatair mayā //
ViPur, 6, 6, 38.1 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ /
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 22.1 nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ /
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 7, 86.1 tāvad yāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 8, 2.2 vaṃśānucaritaṃ caiva bhavato gaditaṃ mayā //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
ViPur, 6, 8, 48.1 dattaṃ pramatinā caiva jātūkarṇāya dhīmate /
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
ViSmṛ, 1, 36.1 tair eva śuklatāṃ candre vidadhānam ivāniśam /
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 3, 67.1 anavāpya ca svakośād eva dadyāt //
ViSmṛ, 3, 72.1 svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sārdham //
ViSmṛ, 3, 76.1 devabrāhmaṇān satatam eva pūjayet //
ViSmṛ, 4, 9.1 akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 39.1 śuktavākyābhidhāne tv evam eva //
ViSmṛ, 5, 72.1 tādṛśam eva vā kuryāt //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 129.1 krītam akrīṇato yā hāniḥ sā kretur eva syāt //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 187.1 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 5, 188.1 nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇām ātatāyinām /
ViSmṛ, 5, 189.2 ātatāyinam āyāntaṃ hanyād evāvicārayan //
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
ViSmṛ, 5, 192.1 bhāryātikramiṇaṃ caiva vidyāt saptātatāyinaḥ /
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
ViSmṛ, 6, 24.1 sasākṣikam āptaṃ sasākṣikam eva dadyāt //
ViSmṛ, 7, 7.1 upadhikṛtāni sarvāṇy eva //
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
ViSmṛ, 8, 36.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
ViSmṛ, 9, 17.1 kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet //
ViSmṛ, 9, 18.1 prāgdṛṣṭadoṣe svalpe 'pyarthe divyānām anyatamam eva kārayet //
ViSmṛ, 10, 10.2 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 10, 12.1 tatas tvāropayecchikye bhūya evātha taṃ naram /
ViSmṛ, 11, 10.1 karau vimṛditavrīhes tasyādāveva lakṣayet /
ViSmṛ, 11, 11.2 tvam evāgne vijānīṣe na vidur yāni mānavāḥ //
ViSmṛ, 12, 7.2 tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 13, 6.2 tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 15, 6.1 putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva //
ViSmṛ, 15, 11.1 pitṛgṛhe asaṃskṛtayaivotpāditaḥ //
ViSmṛ, 15, 29.1 sa eva dāyaharaḥ //
ViSmṛ, 15, 41.1 ekoḍhānām apyekasyāḥ putraḥ sarvāsāṃ putra eva //
ViSmṛ, 15, 44.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 18, 11.1 kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣvayam eva vibhāgaḥ //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 18.1 tāvaty evāsya niśā //
ViSmṛ, 20, 19.1 paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti //
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 20, 37.1 etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ /
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
ViSmṛ, 20, 48.2 avyaktanidhanānyeva tatra kā paridevanā //
ViSmṛ, 20, 52.1 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca /
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 3.1 ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet //
ViSmṛ, 21, 18.1 karṣūtrayasaṃnikarṣe 'pyevam eva //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 27.1 adantajāte bāle prete sadya eva //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 22, 89.1 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam /
ViSmṛ, 23, 41.2 mārutenaiva śudhyanti pakveṣṭakacitāni ca //
ViSmṛ, 23, 43.2 avyāptaṃ ced amedhyena tadvad eva śilāgatam //
ViSmṛ, 23, 48.2 brāhmaṇāntaritaṃ bhaikṣyam ākarāḥ sarva eva ca //
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 23, 56.1 mārjanopāñjanair veśma prokṣaṇenaiva pustakam /
ViSmṛ, 23, 60.1 gavām kaṇḍūyanaṃ caiva sarvakalmaṣanāśanam /
ViSmṛ, 24, 40.1 ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram /
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 26, 4.1 na tveva dvijaḥ śūdrayā //
ViSmṛ, 26, 5.2 ratyartham eva sā tasya rāgāndhasya prakīrtitā //
ViSmṛ, 26, 6.2 kulānyeva nayantyāśu sasaṃtānāni śūdratāṃ //
ViSmṛ, 27, 13.1 etā eva kriyāḥ strīṇām amantrakāḥ //
ViSmṛ, 27, 23.1 sarva eva vā //
ViSmṛ, 28, 39.1 etenaiva teṣāṃ dvijatvam //
ViSmṛ, 28, 43.1 tato gurukula eva vā janmanaḥ śeṣaṃ nayet //
ViSmṛ, 29, 10.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ViSmṛ, 31, 3.1 teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam //
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
ViSmṛ, 32, 11.1 na caivāsya parīvādam //
ViSmṛ, 32, 18.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ViSmṛ, 35, 5.1 yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva //
ViSmṛ, 44, 44.2 avaśyam yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
ViSmṛ, 44, 45.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ViSmṛ, 46, 12.1 etair eva śītaiḥ śītakṛcchraḥ //
ViSmṛ, 46, 25.2 pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ //
ViSmṛ, 47, 10.2 prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca //
ViSmṛ, 49, 7.1 evam eva pañcadaśīṣv api //
ViSmṛ, 49, 8.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā yā syācchravaṇasaṃyutā //
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ViSmṛ, 50, 47.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ViSmṛ, 51, 61.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 65.2 ātmānaṃ ca paśūṃś caiva gamayatyuttamāṃ gatim //
ViSmṛ, 51, 67.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ViSmṛ, 51, 68.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
ViSmṛ, 52, 14.1 dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ /
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
ViSmṛ, 54, 33.2 prāyaścittārdham arhanti striyo rogiṇa eva ca //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 15.2 tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham //
ViSmṛ, 55, 18.2 akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ //
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ViSmṛ, 57, 5.1 sarva evābhojyāścāpratigrāhyāḥ //
ViSmṛ, 59, 12.1 yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret //
ViSmṛ, 59, 28.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
ViSmṛ, 60, 23.1 naivānavaguṇṭhitaśirāḥ //
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 65, 14.2 sāvitreṇaiva tat sarvaṃ devāya vinivedayet //
ViSmṛ, 65, 15.2 tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam //
ViSmṛ, 66, 15.1 prayataśca śucir bhūtvā sarvam eva nivedayet /
ViSmṛ, 67, 39.2 atithibhyo 'gra evaitān bhojayed avicārayan //
ViSmṛ, 67, 41.1 bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu caiva hi /
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
ViSmṛ, 68, 49.2 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām //
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
ViSmṛ, 73, 28.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 75, 3.1 pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt //
ViSmṛ, 85, 4.1 evam eva gayāśīrṣe //
ViSmṛ, 86, 3.1 tatrādāv eva vṛṣabhaṃ parīkṣeta //
ViSmṛ, 86, 17.2 hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 25.1 tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 92, 32.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā //
ViSmṛ, 93, 1.1 abrāhmaṇe dattaṃ tatsamam eva pāralaukikam //
ViSmṛ, 93, 5.1 purohitas tv ātmana eva pātram //
ViSmṛ, 94, 13.2 puṭenaiva palāśena pāṇinā śakalena vā //
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
ViSmṛ, 99, 11.2 vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne //
ViSmṛ, 99, 12.1 siṃhāsane cāmalake ca bilve chatre ca śaṅkhe ca tathaiva padme /
ViSmṛ, 100, 2.1 idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /
ViSmṛ, 100, 2.2 jñānaṃ caiva yaśasyaṃ ca dhanasaubhāgyavardhanam //
ViSmṛ, 100, 3.1 adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.4 tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.5 tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 4.1, 1.3 ekam eva darśanaṃ khyātir eva darśanam iti /
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 8.1, 1.8 eta eva svasaṃjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti /
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 11.1, 3.1 sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati //
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 1, 16.1, 1.5 jñānasyaiva parā kāṣṭhā vairāgyam /
YSBhā zu YS, 1, 16.1, 1.6 etasyaiva hi nāntarīyakaṃ kaivalyam iti //
YSBhā zu YS, 1, 22.1, 1.3 kim etasmād evāsannataraḥ samādhir bhavati /
YSBhā zu YS, 1, 24.1, 1.9 sa tu sadaiva muktaḥ sadaiveśvara iti /
YSBhā zu YS, 1, 24.1, 1.9 sa tu sadaiva muktaḥ sadaiveśvara iti /
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 24.1, 1.17 yad evātiśayi syāt tad eva tat syāt /
YSBhā zu YS, 1, 24.1, 1.17 yad evātiśayi syāt tad eva tat syāt /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 27.1, 1.4 saṃketas tv īśvarasya sthitam evārtham abhinayati /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.5 atha pravāhāṃśasyaiva pratyayasya dharmaḥ /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 1, 35.1, 1.2 etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 39.1, 1.1 yad evābhimataṃ tad eva dhyāyet /
YSBhā zu YS, 1, 39.1, 1.1 yad evābhimataṃ tad eva dhyāyet /
YSBhā zu YS, 2, 4.1, 6.1 tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti //
YSBhā zu YS, 2, 4.1, 17.1 sarva evaite kleśaviṣayatvaṃ nātikrāmanti //
YSBhā zu YS, 2, 4.1, 19.1 ucyate satyam evaitat //
YSBhā zu YS, 2, 4.1, 20.1 kiṃtu viśiṣṭānām evaiteṣāṃ vicchinnāditvam //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 4.1, 21.1 yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti //
YSBhā zu YS, 2, 4.1, 22.1 sarva eva amī kleśā avidyābhedāḥ //
YSBhā zu YS, 2, 4.1, 24.1 sarveṣv avidyaivābhiplavate //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 5.1, 9.1 etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 6.1, 2.1 bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṃkīrṇayor avibhāgaprāptāviva satyāṃ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti //
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 17.1 tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 29.1 tatra kṛtasyāvipakvasya nāśo yathā śuklakarmodayād ihaiva nāśaḥ kṛṣṇasya //
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 15.1, 36.1 tasmād duḥkham eva sarvaṃ vivekina iti //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 16.1, 4.1 tad eva heyatām āpadyate //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 12.1 atrāpi tāpakasya rajasaḥ sattvam eva tapyaṃ //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 14.1 vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 17.1 darśanaśaktir evādarśanam ityeke //
YSBhā zu YS, 2, 23.1, 22.1 darśanajñānam evādarśanam iti kecid abhidadhati //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 13.1 tatra cittanivṛttir eva mokṣaḥ //
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 28.1, 11.1 navaivety āha //
YSBhā zu YS, 2, 28.1, 20.1 viyogakāraṇaṃ tad evāśuddheḥ //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 31.1, 2.1 matsyavadhakasya matsyeṣveva nānyatra hiṃsā //
YSBhā zu YS, 2, 31.1, 3.1 saiva deśāvacchinnā //
YSBhā zu YS, 2, 31.1, 5.1 saiva kālāvacchinnā //
YSBhā zu YS, 2, 31.1, 7.1 saiva tribhir uparatasya samayāvacchinnā //
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
YSBhā zu YS, 2, 51.1, 5.1 tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 2, 53.1, 1.1 prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṃ vā prāṇasya iti vacanāt //
YSBhā zu YS, 2, 55.1, 6.1 cittaikāgryād apratipattir eveti jaigīṣavyaḥ //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 3, 41.1, 6.1 tasmācchrotram eva śabdaviṣayam //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 44.1, 11.1 tābhyām evābhidhīyate samūhaḥ //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
YSBhā zu YS, 4, 6.1, 2.1 tatra yad eva dhyānajaṃ cittaṃ tad evānāśayam //
YSBhā zu YS, 4, 6.1, 2.1 tatra yad eva dhyānajaṃ cittaṃ tad evānāśayam //
YSBhā zu YS, 4, 6.1, 3.1 tasyaiva nāsty āśayo rāgādipravṛttiḥ //
YSBhā zu YS, 4, 7.1, 4.1 śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ //
YSBhā zu YS, 4, 7.1, 8.1 tatrāśuklaṃ yogina eva phalasaṃnyāsāt akṛṣṇaṃ cānupādānāt //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 8.1, 2.1 tadvipākānuguṇānām eveti //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 9.1, 9.1 ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
YSBhā zu YS, 4, 17.1, 2.1 yasya tu tad eva cittaṃ viṣayas tasya //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.6 kiṃca svābhāsaṃ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ /
YSBhā zu YS, 4, 30.1, 2.1 āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 29.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
YāSmṛ, 1, 36.2 grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe //
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 55.1 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 81.2 svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ //
YāSmṛ, 1, 89.2 āhared vidhivad dārān agnīṃś caivāvilambayan //
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
YāSmṛ, 1, 100.1 upeyād īśvaraṃ caiva yogakṣemārthasiddhaye /
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
YāSmṛ, 1, 125.2 kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 165.1 piśunānṛtinoś caiva tathā cākrikabandinām /
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
YāSmṛ, 1, 175.1 cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca /
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
YāSmṛ, 1, 197.2 mārutenaiva śudhyanti pakveṣṭakacitāni ca //
YāSmṛ, 1, 202.2 gṛhṇan pradātāram adho nayaty ātmānam eva ca //
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva vā /
YāSmṛ, 1, 216.2 sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 243.2 svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca //
YāSmṛ, 1, 246.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā /
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 1, 273.1 kāṣāyavāsasaś caiva kravyādāṃś cādhirohati /
YāSmṛ, 1, 285.1 mitaś ca sammitaścaiva tathā śālakaṭaṅkaṭau /
YāSmṛ, 1, 287.1 kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca /
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 288.2 mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ //
YāSmṛ, 1, 289.1 dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam /
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
YāSmṛ, 1, 294.2 mahāgaṇapateś caiva kurvan siddhim avāpnuyāt //
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api //
YāSmṛ, 1, 299.1 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
YāSmṛ, 1, 304.2 dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca //
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
YāSmṛ, 1, 312.1 svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca /
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
YāSmṛ, 1, 315.1 śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ /
YāSmṛ, 1, 315.2 yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān //
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
YāSmṛ, 1, 343.1 ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
YāSmṛ, 2, 12.2 vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ //
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 27.2 āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
YāSmṛ, 2, 35.2 aniveditavijñāto dāpyas taṃ daṇḍam eva ca //
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 51.1 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva vā /
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 135.1 patnī duhitaraś caiva pitarau bhrātaras tathā /
YāSmṛ, 2, 142.2 nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca //
YāSmṛ, 2, 144.1 bandhudattaṃ tathā śulkam anvādheyakam eva ca /
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 165.2 ardhatrayodaśapaṇaḥ svāmino dravyam eva ca //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 197.2 prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim //
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 203.2 eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye //
YāSmṛ, 2, 226.1 liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
YāSmṛ, 2, 253.2 argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 256.2 hānir vikretur evāsau yācitasyāprayacchataḥ //
YāSmṛ, 2, 273.2 prasahyaghātinaś caiva śūlān āropayen narān //
YāSmṛ, 2, 278.1 vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm /
YāSmṛ, 2, 284.2 adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca //
YāSmṛ, 2, 290.1 avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca /
YāSmṛ, 2, 292.2 agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 2, 299.2 paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk //
YāSmṛ, 2, 301.2 upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam //
YāSmṛ, 2, 302.1 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 22.1 kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu /
YāSmṛ, 3, 30.2 abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 73.2 dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca //
YāSmṛ, 3, 76.2 vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca //
YāSmṛ, 3, 78.1 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
YāSmṛ, 3, 81.2 saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api //
YāSmṛ, 3, 86.2 catvāryaratnikāsthīni jaṅghayos tāvad eva tu //
YāSmṛ, 3, 92.2 karmendriyāṇi jānīyān manaś caivobhayātmakam //
YāSmṛ, 3, 94.2 kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca //
YāSmṛ, 3, 95.1 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca /
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
YāSmṛ, 3, 100.1 śirāḥ śatāni saptaiva nava snāyuśatāni ca /
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
YāSmṛ, 3, 104.2 yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //
YāSmṛ, 3, 105.2 saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
YāSmṛ, 3, 132.2 rūpāṇyapi tathaiveha sarvayoniṣu dehinām //
YāSmṛ, 3, 149.1 mahābhūtāni satyāni yathātmāpi tathaiva hi /
YāSmṛ, 3, 154.1 jñeyajñe prakṛtau caiva vikāre cāviśeṣavān /
YāSmṛ, 3, 155.2 karmaṇā dveṣamohābhyām icchayā caiva badhyate //
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 224.1 avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca /
YāSmṛ, 3, 224.2 asipatravanaṃ caiva tāpanaṃ caikaviṃśakam //
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
YāSmṛ, 3, 238.1 kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam /
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 241.2 tathaivānāśrame vāsaḥ parānnaparipuṣṭatā //
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 256.2 ihaiva sā śunī gṛdhrī sūkarī copajāyate //
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 287.1 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā /
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 297.1 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
YāSmṛ, 3, 306.2 upapātakajātānām anādiṣṭasya caiva hi //
YāSmṛ, 3, 319.1 ekabhaktena naktena tathaivāyācitena ca /
YāSmṛ, 3, 319.2 upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ //
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
YāSmṛ, 3, 325.2 māsenaivopabhuñjīta cāndrāyaṇam athāparam //
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva vā //
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 72.1 śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena /
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
ŚTr, 1, 107.2 kriyate bhāskareṇaiva sphārasphuritatejasā //
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 13.2 yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ //
ŚTr, 2, 26.2 mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 44.1 tāvad evāmṛtamayī yāvallocanagocarā /
ŚTr, 2, 45.2 saivāmṛtalatā raktā viraktā viṣavallarī //
ŚTr, 2, 48.1 līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti /
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
ŚTr, 2, 53.2 ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate //
ŚTr, 2, 53.2 ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate //
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 72.1 tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ /
ŚTr, 2, 72.2 yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 2, 81.2 te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañcaśikhīkṛtāś ca jaṭilāḥ kāpālikāś cāpare //
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 8.2 yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam //
ŚiSam, 1, 43.2 ata evāryalalitavistarasūtre prativeditaṃ /
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
ŚiSam, 1, 55.2 yad idaṃ śūnyatānimittāpraṇihitarutam eva //
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Ṭikanikayātrā, 3, 5.2 phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ //
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yā yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi vā /
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 22.2 pañcendriyā eva devā narā nairayikā api //
AbhCint, 1, 38.2 samudravijayaścāśvasenaḥ siddhārtha eva ca //
AbhCint, 1, 52.1 sumatiḥ śivagatiścaivātyāgo 'tha nimīśvaraḥ /
AbhCint, 1, 72.2 hāso ratyaratī bhītirjugupsā śoka eva ca //
AbhCint, 1, 85.1 samādhistu tadevārthamātrābhāsanarūpakam /
AbhCint, 2, 42.1 avasarpiṇyāṃ ṣaḍarā utsarpiṇyāṃ ta eva viparītāḥ /
AbhCint, 2, 158.2 praśnavyākaraṇaṃ caiva vipākaśrutameva ca //
AbhCint, 2, 158.2 praśnavyākaraṇaṃ caiva vipākaśrutameva ca //
AbhCint, 2, 222.2 śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā //
AbhCint, 2, 238.2 vibhāvā anubhāvāśca vyabhicāriṇa eva ca //
Acintyastava
Acintyastava, 1, 10.2 svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavaḥ //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 17.1 ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ /
Acintyastava, 1, 28.1 jātaṃ tathaiva no jātam āgataṃ gatam ity api /
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 40.1 yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā /
Acintyastava, 1, 53.1 dharmayājñika tenaiva dharmayajño niruttaraḥ /
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 34.1 tatraiva kāmaviṣaharanirañjanānāṃ saṃyogaṃ bījapātāt ānandāgamaḥ pralayakālaviṣakālayoḥ kartā nirañjanaś ca iti //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 65.2 iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā //
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 4.0 viśeṣaḥ parasparam so 'pi tata eva //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 3.0 kutaḥ tata eva hetoḥ rogāṇāmapi bhūtasaṃghātasambhavāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.3 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 18.0 tasmāt pūrvam eva vyākhyānaṃ yuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 5.0 sāhacaryameva kutaḥ ityāha rasāśraya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 5.0 yadekena yogena nopayujyate tad evānyenopayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 2.0 tena carakeṇa gurvādiṣv eva vīryākhyā varṇyate //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 6.0 anvarthatvam eva darśayati samagretyādi //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 9.0 sādhakatamatvaṃ ca gurvādīnām eva //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 5.0 ata eva sarvān guṇān gurvādayo 'bhibhavanti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 9.0 prabhāveṇa ātmanaiva //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 22.0 tathā tailaṃ kaṭuvipākitayā ca vipākata eva baddhaviṇmūtram //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 31.0 ata eva saṃgrahakāro 'dhikamadhīte madanajīmūtekṣvākukośātakīdvayaphalapuṣpapattrāṇi //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 13.0 rasaskandhebhya eva yathādoṣaṃ yathāvasthaṃ ca vibhajet //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 11.0 ata evāyaṃ snehavidhiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 4.0 saṃgrahe tu mādhuryād avidāhitvāj janmādyeva ca śīlanāt //
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.1 mātrāṇāṃ viṣayaścoktastatraiva /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.2 unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 5.0 ata evātra tādarthye caturthī //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 7.0 svayaṃ śodhanasya tu snehasya virecanoktaiva mātrā //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 1, 7.2 ayam eva hi te bandho draṣṭāraṃ paśyasītaram //
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 1, 19.1 yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ /
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 2, 1.3 etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ //
Aṣṭāvakragīta, 2, 3.2 kutaścit kauśalād eva paramātmā vilokyate //
Aṣṭāvakragīta, 2, 5.1 tantumātro bhaved eva paṭo yadvad vicāritaḥ /
Aṣṭāvakragīta, 2, 5.2 ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam //
Aṣṭāvakragīta, 2, 6.1 yathaivekṣurase kᄆptā tena vyāptaiva śarkarā /
Aṣṭāvakragīta, 2, 6.1 yathaivekṣurase kᄆptā tena vyāptaiva śarkarā /
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Aṣṭāvakragīta, 2, 10.1 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 3, 8.2 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā //
Aṣṭāvakragīta, 3, 13.1 svabhāvād eva jānāno dṛśyam etan na kiṃcana /
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 4, 5.2 vijñasyaiva hi sāmarthyam icchānicchāvivarjane //
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 7, 3.2 atiśānto nirākāra etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 5.1 aho cinmātram evāham indrajālopamaṃ jagat /
Aṣṭāvakragīta, 9, 4.1 anityaṃ sarvam evedaṃ tāpatritayadūṣitam /
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Aṣṭāvakragīta, 11, 1.3 nirvikāro gatakleśaḥ sukhenaivopaśāmyati //
Aṣṭāvakragīta, 11, 3.1 āpadaḥ sampadaḥ kāle daivād eveti niścayī /
Aṣṭāvakragīta, 11, 4.1 sukhaduḥkhe janmamṛtyū daivād eveti niścayī /
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 2.2 vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ //
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 4.2 abhāvād adya he brahmann evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 5.2 vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 6.1 karmānuṣṭhānam ajñānād yathaivoparamas tathā /
Aṣṭāvakragīta, 12, 6.2 buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 7.2 tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 12, 8.2 evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 14, 4.2 bhrāntasyeva daśās tās tās tādṛśā eva jānate //
Aṣṭāvakragīta, 15, 2.2 etāvad eva vijñānaṃ yathecchasi tathā kuru //
Aṣṭāvakragīta, 15, 7.2 tat tvam eva na sandehaś cinmūrte vijvaro bhava //
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Aṣṭāvakragīta, 15, 13.2 kuto janma kutaḥ karma kuto 'haṃkāra eva ca //
Aṣṭāvakragīta, 15, 14.1 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Aṣṭāvakragīta, 15, 18.1 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati /
Aṣṭāvakragīta, 15, 20.1 tyajaiva dhyānaṃ sarvatra mā kiṃciddhṛdi dhāraya /
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 16, 3.2 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //
Aṣṭāvakragīta, 16, 8.1 pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi /
Aṣṭāvakragīta, 16, 8.2 nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ //
Aṣṭāvakragīta, 17, 13.2 īhitānīhitair mukto mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 17, 15.2 avihvalamanāḥ svastho mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 17, 16.2 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ //
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 13.2 yathājīvanam eveha jīvanmuktasya yoginaḥ //
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 20.1 pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ /
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Aṣṭāvakragīta, 18, 41.2 svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ //
Aṣṭāvakragīta, 18, 42.2 ubhayābhāvakaḥ kaścid evam eva nirākulaḥ //
Aṣṭāvakragīta, 18, 44.2 nirālambaiva niṣkāmā buddhir muktasya sarvadā //
Aṣṭāvakragīta, 18, 48.2 naivācāramanācāram audāsyaṃ vā prapaśyati //
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Aṣṭāvakragīta, 18, 56.2 tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate //
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Aṣṭāvakragīta, 18, 60.1 svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ /
Aṣṭāvakragīta, 18, 65.1 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ /
Aṣṭāvakragīta, 18, 70.2 alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati //
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Aṣṭāvakragīta, 18, 81.2 dhīrasya śītalaṃ cittam amṛtenaiva pūritam //
Aṣṭāvakragīta, 18, 99.2 naivodvijati maraṇe jīvane nābhinandati //
Aṣṭāvakragīta, 18, 100.2 yathātathā yatratatra sama evāvatiṣṭhate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 22.2 dhṛtarāṣṭrapadī caiva mṛtamandātiparṇikā //
AṣṭNigh, 1, 54.2 śukeṣṭaṃ dāḍimaṃ caiva raktabījaphalāhvayam //
AṣṭNigh, 1, 55.1 svādvamlaṃ rocanaṃ caiva dvitīyam amladāḍimam /
AṣṭNigh, 1, 106.1 siṃhāsyaḥ karkaṭaś caiva vṛṣakaś cāṭarūṣakaḥ /
AṣṭNigh, 1, 110.2 bhallūko bhūtavṛkṣaś ca śyonākaś caiva ṭuṇṭukaḥ //
AṣṭNigh, 1, 131.2 svādugandhicchadā caiva kāyasthā tulasī tathā //
AṣṭNigh, 1, 161.1 samaṅgā śatapattrā ca tathaivāñjalikārikā /
AṣṭNigh, 1, 167.1 mustādike gaṇe mustā pūrvam eva prakīrtitā /
AṣṭNigh, 1, 187.1 badarīpattrakaṃ caiva jñeyo nāgahanus tathā /
AṣṭNigh, 1, 198.1 viśālā ca viśalyā ca saiva proktā gavādanī /
AṣṭNigh, 1, 214.2 siṃhāsyaḥ karkaṭaś caiva vṛṣo vāsāṭarūṣakaḥ //
AṣṭNigh, 1, 229.2 malayūḥ vākucī caiva candrarekhā tv avalgujaḥ //
AṣṭNigh, 1, 259.2 mahāphalekṣurā caiva tumbikā tiktabījakā //
AṣṭNigh, 1, 291.2 anyat karparikā tutthaṃ vāmanaṃ tutthameva tu //
AṣṭNigh, 1, 324.2 dadhi māṅgalyakaṃ caiva saṃtānaṃ stanikā smṛtā //
AṣṭNigh, 1, 333.1 śālir vrīhir varaścaiva dhānyakaṃ raktaśūkaraḥ /
AṣṭNigh, 1, 357.1 sāraṅgaḥ khañjanaścaiva meghavṛttistu cātakaḥ /
AṣṭNigh, 1, 359.1 mīno matsyo 'ṇḍajaścaiva jalaukā jalaśāyanaḥ /
AṣṭNigh, 1, 403.1 kalikā jālakaścaiva korakakṣārakuḍmalāḥ /
Bhairavastava
Bhairavastava, 1, 2.2 tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam //
Bhairavastava, 1, 7.1 mānasagocaram eti yadaiva kleśadaśā tanutāpavidhātrī /
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 1, 2, 21.2 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare //
BhāgPur, 1, 2, 30.1 sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
BhāgPur, 1, 3, 6.2 sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ //
BhāgPur, 1, 3, 17.2 dhānvantaraṃ dvādaśamaṃ trayodaśamam eva ca //
BhāgPur, 1, 3, 28.1 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ /
BhāgPur, 1, 3, 35.1 sampanna eveti vidurmahimni sve mahīyate /
BhāgPur, 1, 4, 21.2 vaiśampāyana evaiko niṣṇāto yajuṣām uta //
BhāgPur, 1, 4, 24.1 ta eva vedā durmedhairdhāryante puruṣairyathā /
BhāgPur, 1, 4, 30.1 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ /
BhāgPur, 1, 4, 31.2 priyāḥ paramahaṃsānāṃ ta eva hy acyutapriyāḥ //
BhāgPur, 1, 5, 2.3 parituṣyati śārīra ātmā mānasa eva vā //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 5, 23.2 nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām //
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 5, 31.1 yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 1, 6, 14.1 eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat /
BhāgPur, 1, 7, 14.2 upāharadvipriyam eva tasya jugupsitaṃ karma vigarhayanti //
BhāgPur, 1, 7, 24.1 sa eva jīvalokasya māyāmohitacetasaḥ /
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
BhāgPur, 1, 7, 53.3 mayaivobhayam āmnātaṃ paripāhy anuśāsanam //
BhāgPur, 1, 7, 54.2 priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca //
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 8, 36.2 ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam //
BhāgPur, 1, 8, 48.2 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ //
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 1, 10, 18.1 uddhavaḥ sātyakiścaiva vyajane paramādbhute /
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 1, 14, 32.1 tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ /
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 1, 15, 48.2 vidhūtakalmaṣā sthānaṃ virajenātmanaiva hi //
BhāgPur, 1, 16, 13.1 nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ /
BhāgPur, 1, 16, 29.2 svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca //
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 17, 37.2 yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam //
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 1, 18, 6.2 tadaivehānuvṛtto 'sāvadharmaprabhavaḥ kaliḥ //
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 1, 18, 29.2 brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca //
BhāgPur, 1, 18, 46.3 kṣuttṛṭśramayuto dīno naivāsmacchāpam arhati //
BhāgPur, 1, 18, 49.2 svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat //
BhāgPur, 1, 19, 3.1 adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me /
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
BhāgPur, 1, 19, 23.1 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 2, 2, 22.2 aṣṭādhipatyaṃ guṇasaṃnivāye sahaiva gacchen manasendriyaiśca //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 3, 11.1 etāvān eva yajatām iha niḥśreyasodayaḥ /
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 4, 6.1 bhūya eva vivitsāmi bhagavān ātmamāyayā /
BhāgPur, 2, 5, 4.2 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā //
BhāgPur, 2, 5, 8.2 vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ //
BhāgPur, 2, 5, 14.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 2, 5, 17.2 sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ //
BhāgPur, 2, 5, 35.1 sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ /
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 6, 12.1 ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ /
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 25.2 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca //
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
BhāgPur, 2, 6, 27.2 tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram //
BhāgPur, 2, 6, 27.2 tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram //
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 21.1 dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti /
BhāgPur, 2, 8, 14.2 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām //
BhāgPur, 2, 9, 16.2 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram //
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 31.2 tathaiva tattvavijñānam astu te madanugrahāt //
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 35.1 etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ /
BhāgPur, 2, 10, 8.1 yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ /
BhāgPur, 2, 10, 12.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 2, 10, 50.2 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ //
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 2, 29.1 sa eva godhanaṃ lakṣmyā niketaṃ sitagovṛṣam /
BhāgPur, 3, 3, 11.1 śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca /
BhāgPur, 3, 3, 21.1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn /
BhāgPur, 3, 3, 26.1 tatra snātvā pitṝn devān ṛṣīṃś caiva tadambhasā /
BhāgPur, 3, 4, 30.2 arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ //
BhāgPur, 3, 5, 2.3 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ //
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 5, 31.1 taijasānīndriyāṇy eva jñānakarmamayāni ca /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 7, 6.1 bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ /
BhāgPur, 3, 7, 25.2 sargāṃś caivānusargāṃś ca manūn manvantarādhipān //
BhāgPur, 3, 7, 33.1 śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca /
BhāgPur, 3, 7, 39.2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā //
BhāgPur, 3, 8, 4.1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
BhāgPur, 3, 8, 15.1 tal lokapadmaṃ sa u eva viṣṇuḥ prāvīviśat sarvaguṇāvabhāsam /
BhāgPur, 3, 8, 32.1 tarhy eva tannābhisaraḥsarojam ātmānam ambhaḥ śvasanaṃ viyac ca /
BhāgPur, 3, 8, 33.1 sa karmabījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā /
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 9, 15.2 te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye //
BhāgPur, 3, 9, 22.2 tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau //
BhāgPur, 3, 9, 30.1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām /
BhāgPur, 3, 9, 32.2 praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam //
BhāgPur, 3, 10, 26.1 vaikṛtās traya evaite devasargaś ca sattama /
BhāgPur, 3, 10, 29.3 sṛjaty amoghasaṃkalpa ātmaivātmānam ātmanā //
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 11, 5.2 jālārkaraśmyavagataḥ kham evānupatann agāt //
BhāgPur, 3, 11, 14.1 saṃvatsaraḥ parivatsara iḍāvatsara eva ca /
BhāgPur, 3, 11, 21.2 tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate //
BhāgPur, 3, 11, 22.2 sa evānyeṣv adharmeṇa vyeti pādena vardhatā //
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 11, 25.3 bhavanti caiva yugapat sureśāś cānu ye ca tān //
BhāgPur, 3, 11, 29.1 tam evānv api dhīyante lokā bhūr ādayas trayaḥ /
BhāgPur, 3, 11, 36.1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
BhāgPur, 3, 11, 39.2 naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām //
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 12, 44.1 ānvīkṣikī trayī vārttā daṇḍanītis tathaiva ca /
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 14, 2.2 tenaiva tu muniśreṣṭha hariṇā yajñamūrtinā /
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 14, 45.1 putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ /
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 16, 2.2 etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
BhāgPur, 3, 16, 3.2 sa evānumato 'smābhir munayo devahelanāt //
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
BhāgPur, 3, 16, 30.1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 18, 18.1 evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca /
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
BhāgPur, 3, 20, 44.1 siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat /
BhāgPur, 3, 20, 46.2 mithunībhūya gāyantas tam evoṣasi karmabhiḥ //
BhāgPur, 3, 21, 23.2 viditvā tava caityaṃ me puraiva samayoji tat /
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 44.1 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ /
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 22, 5.1 tava saṃdarśanād eva chinnā me sarvasaṃśayāḥ /
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 22, 21.2 sa ugradhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravindanābham /
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 3, 23, 12.3 vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
BhāgPur, 3, 24, 29.1 sa eva bhagavān adya helanaṃ na gaṇayya naḥ /
BhāgPur, 3, 24, 31.1 tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava /
BhāgPur, 3, 24, 39.2 ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi //
BhāgPur, 3, 24, 41.3 dakṣiṇīkṛtya taṃ prīto vanam eva jagāma ha //
BhāgPur, 3, 25, 20.2 sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam //
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā //
BhāgPur, 3, 25, 40.1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam /
BhāgPur, 3, 25, 45.1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ /
BhāgPur, 3, 26, 4.2 yadṛcchayaivopagatām abhyapadyata līlayā //
BhāgPur, 3, 26, 12.1 mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
BhāgPur, 3, 26, 15.1 etāvān eva saṃkhyāto brahmaṇaḥ saguṇasya ha /
BhāgPur, 3, 26, 30.1 saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca /
BhāgPur, 3, 26, 31.1 taijasānīndriyāṇy eva kriyājñānavibhāgaśaḥ /
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
BhāgPur, 3, 26, 49.2 ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate //
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 67.1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 70.2 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 3, 27, 25.2 sa eva pratibuddhasya na vai mohāya kalpate //
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 3, 28, 38.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
BhāgPur, 3, 29, 9.1 viṣayān abhisaṃdhāya yaśa aiśvaryam eva vā /
BhāgPur, 3, 29, 14.1 sa eva bhaktiyogākhya ātyantika udāhṛtaḥ /
BhāgPur, 3, 29, 17.2 maitryā caivātmatulyeṣu yamena niyamena ca //
BhāgPur, 3, 29, 22.2 hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ //
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 29, 35.2 yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet //
BhāgPur, 3, 30, 29.1 atraiva narakaḥ svarga iti mātaḥ pracakṣate /
BhāgPur, 3, 30, 30.1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā /
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 3, 31, 21.1 tasmād ahaṃ vigataviklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva /
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 3, 32, 25.1 sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam /
BhāgPur, 3, 32, 27.1 etāvān eva yogena samagreṇeha yoginaḥ /
BhāgPur, 3, 32, 32.2 dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ //
BhāgPur, 3, 32, 35.1 yogena vividhāṅgena bhaktiyogena caiva hi /
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
BhāgPur, 3, 33, 22.1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim /
BhāgPur, 4, 1, 20.1 śaraṇaṃ taṃ prapadye 'haṃ ya eva jagadīśvaraḥ /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 1, 41.1 citraketuḥ surociś ca virajā mitra eva ca /
BhāgPur, 4, 1, 44.1 āyatiṃ niyatiṃ caiva sute merus tayor adāt /
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //
BhāgPur, 4, 1, 60.2 ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ //
BhāgPur, 4, 1, 65.2 aprauḍhaivātmanātmānam ajahād yogasaṃyutā //
BhāgPur, 4, 2, 30.1 brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha /
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 3, 16.2 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 6, 3.1 upalabhya puraivaitad bhagavān abjasaṃbhavaḥ /
BhāgPur, 4, 6, 40.2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ //
BhāgPur, 4, 6, 43.1 tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ /
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 6, 45.2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 7, 57.1 tasmā apy anubhāvena svenaivāvāptarādhase /
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 7, 59.1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
BhāgPur, 4, 8, 13.1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 8, 58.2 tā mantrahṛdayenaiva prayuñjyān mantramūrtaye //
BhāgPur, 4, 8, 70.3 rājalakṣmīm anādṛtya putram evānvacintayat //
BhāgPur, 4, 9, 2.2 tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa //
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 10, 13.2 na evādṛśyatācchanna āsāreṇa yathā giriḥ //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 11.2 dadarśātmani bhūteṣu tamevāvasthitaṃ vibhum //
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 13, 34.2 ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ //
BhāgPur, 4, 13, 39.1 sa bāla eva puruṣo mātāmahamanuvrataḥ /
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 4, 14, 18.1 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ /
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
BhāgPur, 4, 16, 11.2 naivābhibhavituṃ śakyo venāraṇyutthito 'nalaḥ //
BhāgPur, 4, 17, 23.1 yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ /
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 18, 24.2 suparṇavatsā vihagāścaraṃ cācarameva ca //
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 19, 33.1 naivātmane mahendrāya roṣamāhartumarhasi /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 4, 21, 11.3 ārabdhāneva bubhuje bhogānpuṇyajihāsayā //
BhāgPur, 4, 21, 25.1 tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ /
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
BhāgPur, 4, 22, 9.1 naiva lakṣayate loko lokānparyaṭato 'pi yān /
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 21.1 śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ /
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
BhāgPur, 4, 22, 46.1 svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
BhāgPur, 4, 22, 46.2 tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ //
BhāgPur, 4, 23, 9.2 yogaṃ tenaiva puruṣamabhajatpuruṣarṣabhaḥ //
BhāgPur, 4, 24, 12.2 vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ //
BhāgPur, 4, 24, 24.1 tarhyeva sarasastasmānniṣkrāmantaṃ sahānugam /
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 8, 6, 16.2 evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva /
BhāgPur, 8, 6, 17.1 eka eveśvarastasmin surakārye sureśvaraḥ /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 1, 22.1 puraiva puṃsāvadhṛto dharājvaro bhavadbhiraṃśair yaduṣūpajanyatām /
BhāgPur, 10, 1, 40.1 vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 10, 1, 56.2 putrānprasuṣuve cāṣṭau kanyāṃ caivānuvatsaram //
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 10, 3, 22.2 sa te 'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ //
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
BhāgPur, 10, 4, 17.1 daivamapyanṛtaṃ vakti na martyā eva kevalam /
BhāgPur, 10, 4, 19.2 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ //
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 2, 5.2 sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām //
BhāgPur, 11, 2, 6.1 bhajanti ye yathā devān devā api tathaiva tān /
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
BhāgPur, 11, 2, 25.2 yajamāno 'gnayo viprāḥ sarva evopatasthire //
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 3, 46.1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare /
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
BhāgPur, 11, 5, 4.2 striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām //
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 5, 36.2 yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate //
BhāgPur, 11, 6, 3.2 ṛṣayaḥ pitaraś caiva savidyādharakiṃnarāḥ //
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
BhāgPur, 11, 7, 1.2 yad āttha māṃ mahābhāga taccikīrṣitam eva me /
BhāgPur, 11, 7, 4.1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 7, 19.3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt //
BhāgPur, 11, 7, 20.1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
BhāgPur, 11, 7, 27.2 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ //
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 7, 71.1 tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ /
BhāgPur, 11, 8, 1.2 sukham aindriyakaṃ rājan svarge naraka eva ca /
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
BhāgPur, 11, 8, 2.2 yadṛcchayaivāpatitaṃ grased ājagaro 'kriyaḥ //
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 8, 35.2 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā //
BhāgPur, 11, 8, 40.2 viharāmy amunaivāham ātmanā ramaṇena vai //
BhāgPur, 11, 8, 42.1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt /
BhāgPur, 11, 9, 4.1 dvāv eva cintayā muktau paramānanda āplutau /
BhāgPur, 11, 9, 10.2 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ //
BhāgPur, 11, 9, 16.3 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ //
BhāgPur, 11, 10, 32.2 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi //
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 11, 4.1 ekasyaiva mamāṃśasya jīvasyaiva mahāmate /
BhāgPur, 11, 11, 4.1 ekasyaiva mamāṃśasya jīvasyaiva mahāmate /
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 12, 11.1 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvanagocareṇa /
BhāgPur, 11, 12, 14.2 pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca //
BhāgPur, 11, 12, 15.1 mām ekam eva śaraṇam ātmānaṃ sarvadehinām /
BhāgPur, 11, 12, 18.2 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī //
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 5.1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
BhāgPur, 11, 13, 6.1 sāttvikāny eva seveta pumān sattvavivṛddhaye /
BhāgPur, 11, 13, 24.2 aham eva na matto 'nyad iti budhyadhvam añjasā //
BhāgPur, 11, 13, 37.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 11, 14, 11.1 ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ /
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
BhāgPur, 11, 14, 26.2 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjanasamprayuktam //
BhāgPur, 11, 14, 27.2 mām anusmarataś cittaṃ mayy eva pravilīyate //
BhāgPur, 11, 14, 35.1 evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset /
BhāgPur, 11, 14, 45.1 evaṃ samāhitamatir mām evātmānam ātmani /
BhāgPur, 11, 15, 3.3 tāsām aṣṭau matpradhānā daśaiva guṇahetavaḥ //
BhāgPur, 11, 16, 41.2 manovikārā evaite yathā vācābhidhīyate //
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
BhāgPur, 11, 17, 40.2 pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam //
BhāgPur, 11, 17, 41.2 anyābhyām eva jīveta śilair vā doṣadṛk tayoḥ //
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 17, 47.1 sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret /
BhāgPur, 11, 17, 51.2 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn //
BhāgPur, 11, 17, 55.1 karmabhir gṛhamedhīyair iṣṭvā mām eva bhaktimān /
BhāgPur, 11, 18, 1.2 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā /
BhāgPur, 11, 18, 1.3 vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ //
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo vā dantolūkhala eva vā //
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
BhāgPur, 11, 18, 39.2 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ //
BhāgPur, 11, 18, 47.2 sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ //
BhāgPur, 11, 19, 2.1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 20, 2.2 dravyadeśavayaḥkālān svargaṃ narakam eva ca //
BhāgPur, 11, 20, 25.2 yogenaiva dahed aṃho nānyat tatra kadācana //
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
BhāgPur, 11, 21, 19.2 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām //
BhāgPur, 11, 21, 24.1 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
BhāgPur, 11, 21, 41.1 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca /
Bhāratamañjarī
BhāMañj, 1, 20.3 akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ //
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 1, 66.2 te prāpya hṛṣṭastenaiva vājinā prayayau gurum //
BhāMañj, 1, 88.2 vihitā śāpaśāntirme tenaiva rurudarśanāt //
BhāMañj, 1, 90.3 āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā //
BhāMañj, 1, 94.2 akālamūṣikākrāntāstavaiva pitaro vayam //
BhāMañj, 1, 96.2 vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī //
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 149.1 tacchrutvetyāha bhagavānsarvameva bhaviṣyati /
BhāMañj, 1, 165.1 utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ /
BhāMañj, 1, 171.1 sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate /
BhāMañj, 1, 203.2 caranmṛgavyaṃ sasmāra tāmevāyatalocanām //
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 218.2 nānārājarṣivaṃśeṣu viṣṇum evānvavātaran //
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 294.1 tatraiva dattāṃ śukreṇa vidyāmāsādya tāṃ kacaḥ /
BhāMañj, 1, 305.1 tatraiva śukratanayā devayānī ghanastanī /
BhāMañj, 1, 323.2 yayau tadeva cūtālīsaṃsarpipavanaṃ vanam //
BhāMañj, 1, 324.2 tameva deśamabhyāyātpunaḥ kamalalocanā //
BhāMañj, 1, 345.1 tāmevānusamāyāntaṃ jāyāṃ sāntvayituṃ nṛpam /
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 1, 437.1 sa tatra manmathākrāntastāmeva hṛdayasthitām /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 450.2 kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām //
BhāMañj, 1, 454.2 vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā //
BhāMañj, 1, 467.1 tayaiva ca visṛṣṭāyāṃ śūdrāyāmapyajījanat /
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 533.2 na cintayāmi putro me tvatta eva bhaviṣyati //
BhāMañj, 1, 557.2 tasmin eva sa kaunteyo bhīmakarmā vṛkodaraḥ //
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 1, 603.1 duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ /
BhāMañj, 1, 705.2 babhūva viduro gūḍhaṃ tāndhiyaiva rarakṣa ca //
BhāMañj, 1, 709.1 prāptarājyeṣu pārtheṣu tadvaśā eva bhūmipāḥ /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 1, 721.1 channo vidura evaikaḥ pārthānāṃ hitakṛtsadā /
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 1, 748.2 svayamādīpayāmāsa tenaiva sahitaṃ gṛham //
BhāMañj, 1, 764.2 martyānāmayamāmodaḥ prīṇātyeva mamodaram //
BhāMañj, 1, 820.2 avaśyameva dātavyā kasmaicitkanyakā janaiḥ //
BhāMañj, 1, 823.1 anayā rākṣasa yaṣṭyā haniṣyāmyahameva tam /
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 1, 836.2 ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ //
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 846.2 tyajantyevāthavā bhītiṃ niścayīkṛtamṛtyavaḥ //
BhāMañj, 1, 848.1 so 'pi bhuñjāna evānnaṃ kulācala ivācalaḥ /
BhāMañj, 1, 867.2 mayaiva tarkito dūrātpurā lubdho 'yamityasau //
BhāMañj, 1, 906.1 aṅgāraparṇatādyaiva nivṛttā me vitejasaḥ /
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 1, 942.1 tamūce bhagavānsūryo mamaivābhūdayaṃ ciram /
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 1, 999.2 lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ //
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1080.2 tadeva dhanurākṛṣya pārthivātsamupādravat //
BhāMañj, 1, 1094.2 sarveṣāmeva naḥ kṛṣṇetyūcurvihitasaṃvidaḥ //
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 1, 1120.2 kuntī pṛṣṭā samabhyetya tadevāha nareśvaram //
BhāMañj, 1, 1123.2 śrūyatāmidamatraiva varṇitaṃ vedhasā svayam //
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
BhāMañj, 1, 1143.1 tadarthaṃ sundarī jātā svargastrī saiva bhūtale /
BhāMañj, 1, 1152.2 kṛṣṇāṃ duryodhanenaiva prāptāṃ mene saha śriyā //
BhāMañj, 1, 1158.2 punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate //
BhāMañj, 1, 1161.2 saiva tadbhedanopāyo jīvitaṃ hi kaleḥ striyaḥ //
BhāMañj, 1, 1162.1 hanyantāṃ kuśalaistīkṣṇairgūḍhamadyaiva vā mama /
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 1, 1169.2 pravṛddho 'dhaḥsthitaiḥ paścātsaṃtaptaireva dṛśyate //
BhāMañj, 1, 1176.2 dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ //
BhāMañj, 1, 1177.2 kulabhede hi vivṛte prayāntyeva vibhūtayaḥ //
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1190.1 ānīyantāmihaivādya te prasādya kulaśriye /
BhāMañj, 1, 1213.2 tatraiva puṣpāvacayaṃ gatvā cakre sumadhyamā //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1216.2 mamaiveyaṃ mamaiveyamityuktvā bhedamāpatuḥ //
BhāMañj, 1, 1257.2 ekaputrakrameṇaiva dviḥ prasṛtirna vidyate //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1265.2 prārthiteneti tenaiva śāpamuktirudāhṛtā //
BhāMañj, 1, 1266.1 sa pravīrastvameva prākkathito nāradena naḥ /
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
BhāMañj, 1, 1307.2 uvāsārjunasauhārdātsvayaṃ tatraiva keśihā //
BhāMañj, 1, 1336.2 ghṛtena jāḍyamutpannaṃ jāṅgalaireva śāmyati //
BhāMañj, 1, 1340.2 saṃyukto 'pi bhavatkārye sajja evāsmi kevalam //
BhāMañj, 1, 1349.1 tābhyāmeva saha prāyātsaptārciḥ sa mahāvanam /
BhāMañj, 1, 1367.1 prāgeva ca kurukṣetraprayāte takṣake bhayāt /
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 5, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 5, 12.2 tadeva matamasmākaṃ kva vinā sāma siddhayaḥ //
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 42.1 vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat /
BhāMañj, 5, 53.2 pūrvasaṃdarśanātkiṃtu pārtha eva vṛṇoti mām //
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 126.2 alobhābharaṇā eva śobhante tvādṛśāṃ śriyaḥ //
BhāMañj, 5, 163.2 satyameva hi pātheyaṃ saṃsāraviṣamādhvani //
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 5, 221.1 tiṣṭhanti vibhaveṣveva rājñāṃ dhūrtāḥ priyaṃvadāḥ /
BhāMañj, 5, 222.1 yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe /
BhāMañj, 5, 222.2 jaḍo 'yamiti taireva dūrasthairupahasyate //
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 264.2 vidvānapi nirācāro bhavatyevādhano naraḥ //
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 5, 270.1 paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat /
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 345.1 guṇānāṃ kila sāmrājye kulameva pratiṣṭhitam /
BhāMañj, 5, 392.2 vṛta eva mayā putryai sumukhaḥ sadṛśo varaḥ /
BhāMañj, 5, 405.1 iti darpo 'vamānāya vināśāyaiva durnayaḥ /
BhāMañj, 5, 414.1 pratyākhyāto 'pi bahuśastadeva sa yadāvadat /
BhāMañj, 5, 416.2 dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ //
BhāMañj, 5, 419.1 ityuktaḥ pakṣirājena tamevāruhya gālavaḥ /
BhāMañj, 5, 433.1 prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ /
BhāMañj, 5, 433.2 eka eveśvaro rājā yayātiramitānugaḥ //
BhāMañj, 5, 435.2 mādhavī nāma tāmeva vitīryāpnotu vājinaḥ //
BhāMañj, 5, 440.2 tayaiva saṃvidā prāyāddivodāsāya bhūbhuje //
BhāMañj, 5, 443.2 uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām //
BhāMañj, 5, 446.1 hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale /
BhāMañj, 5, 448.2 janayitvendrasadṛśaṃ gālavāyaiva tāṃ dadau //
BhāMañj, 5, 454.1 sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ /
BhāMañj, 5, 459.2 avaśyaṃbhāvino bhāvā bhavantyevānivartinaḥ //
BhāMañj, 5, 461.2 ta eva praṇatāḥ śatrau labhante na varāṭikām //
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 489.2 prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate //
BhāMañj, 5, 492.2 śuddhamālyo mahotsāhaḥ sa evālokitaḥ punaḥ //
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 511.2 pañcaputraiva bhavatī kimanyadvicariṣyati //
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 5, 555.2 tameva drakṣyati śaraiśchinnaṃ gāṇḍīvanirgataiḥ //
BhāMañj, 5, 569.2 puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 600.1 tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ /
BhāMañj, 5, 619.2 sa evotpathamāpannaḥ parityājya iti śrutiḥ //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 5, 663.3 śakto'hamiti tenokte tadeva gururabhyadhāt //
BhāMañj, 6, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 6, 24.1 harivarṣamukheṣveva prajāsargaḥ smaropamaḥ /
BhāMañj, 6, 26.1 uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ /
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 6, 47.2 parameśvaramevāhivāṇijyaṃ hi phalārthinām //
BhāMañj, 6, 52.1 kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
BhāMañj, 6, 57.2 śrotrādayo balādasya dhāvantyeva svakarmasu //
BhāMañj, 6, 61.1 karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
BhāMañj, 6, 69.2 āvṛto malinenātmā meghenaivodito raviḥ //
BhāMañj, 6, 71.2 ya eva kālenotsannastubhyamadya mayoditaḥ //
BhāMañj, 6, 88.1 tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam /
BhāMañj, 6, 96.1 ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 6, 110.2 adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ //
BhāMañj, 6, 111.1 antakāle smaranto māṃ praviśantyeva bhāvitāḥ /
BhāMañj, 6, 115.3 tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam //
BhāMañj, 6, 130.2 draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ //
BhāMañj, 6, 140.1 prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 6, 146.1 madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 219.2 saubhadraśca raṇe kruddho hanyādeva gaṇānapi //
BhāMañj, 6, 223.2 cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ //
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 6, 366.2 babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ //
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 6, 458.2 abravītkūṇitamanā dūrādeva yudhiṣṭhiram //
BhāMañj, 6, 484.1 tamevārthaṃ samabhyetya munayo bhīṣmamabruvan /
BhāMañj, 7, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 7, 57.1 tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām /
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 288.1 brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ /
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti yā //
BhāMañj, 7, 307.1 dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 454.2 adhunā tatpaṇāveva raṇadyūte jayājayau //
BhāMañj, 7, 476.1 āyānta eva vimukhāstulyābharaṇavāsasaḥ /
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 7, 554.1 śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ /
BhāMañj, 7, 585.2 avārayad asaṃrambho brahmāstreṇaiva dharmajaḥ //
BhāMañj, 7, 588.2 tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 625.1 taṃ karṇaṃ sāyakāneva kirantaṃ tejasāṃ nidhim /
BhāMañj, 7, 634.2 rādheyagirirevāsya jagrāha śaradurdinam //
BhāMañj, 7, 641.2 priyasya pātaya śiraḥ punareva nṛpādhama //
BhāMañj, 7, 642.2 caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ //
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 7, 730.2 yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata //
BhāMañj, 8, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 8, 32.2 tadevābhyetya vinayānmadrarājamabhāṣata //
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 8, 60.2 taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ //
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 67.1 ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ /
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 8, 115.2 tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam //
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 9, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 10, 45.1 sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ /
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 61.1 samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ /
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 11, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 11, 11.1 śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 15.1 bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat /
BhāMañj, 11, 27.1 tānyāyudhāni sahasā jvalitānyeva tejasā /
BhāMañj, 11, 34.2 tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara //
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 11, 98.1 upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ /
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 12, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 13, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 13, 54.1 dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ /
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 89.1 tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ /
BhāMañj, 13, 103.1 ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ /
BhāMañj, 13, 118.2 āyurvedavido yānti taruṇā eva pañcatām //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 264.2 tāneva nābhimanyante rājāno hi niraṅkuśāḥ //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 282.1 kīrtyamāno 'pi tatputrastathaiva tapase gataḥ /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 326.2 tyaktvā parākrameṇaiva sa jagrāha balotkaṭaḥ //
BhāMañj, 13, 339.2 satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ //
BhāMañj, 13, 355.2 nagarāṇyeva culakaṃ galagartagaladgirām //
BhāMañj, 13, 360.2 abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ //
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 399.2 upekṣitaiḥ saṃhataiśca tairevāśu vipadyate //
BhāMañj, 13, 420.2 mayaivaikena bhṛtyena bhavitavyaṃ sadā tvayā //
BhāMañj, 13, 437.2 hriyamāṇaḥ sadāmbhobhirvinamatyeva vetasaḥ //
BhāMañj, 13, 438.2 truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ //
BhāMañj, 13, 444.2 pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ //
BhāMañj, 13, 447.2 trāyasvetyabhidhāyaiva vyāghratāṃ tadgirā yayau //
BhāMañj, 13, 449.2 yātastacchāsanādeva sahasā mṛgarājatām //
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
BhāMañj, 13, 516.1 gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam /
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 551.2 durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam //
BhāMañj, 13, 552.1 kṛtajña bhavase mitraṃ dūrādevāryacetasam /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 589.1 ayameva sadopāyo bhāvi kalyāṇasaṃpadām /
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
BhāMañj, 13, 642.1 yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā /
BhāMañj, 13, 663.2 tadeva nārado gatvā pavanāya nyavedayat //
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 689.2 bakaṃ vilokya tatraiva dhanatuṣṭo vyacintayat //
BhāMañj, 13, 690.2 sāṃprataṃ bakamevādya pātayāmi supīvaram //
BhāMañj, 13, 699.1 abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ /
BhāMañj, 13, 707.2 pratibuddhvaiva suṣvāpa parame dhāmni piṅgalā //
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 719.1 tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye /
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 728.2 nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā //
BhāMañj, 13, 741.2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
BhāMañj, 13, 759.2 atikramya guṇānsarvānprajñaivopari vartate //
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 787.2 cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām //
BhāMañj, 13, 792.2 nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ //
BhāMañj, 13, 795.2 aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate //
BhāMañj, 13, 805.1 samīhitamahaṃ tubhyaṃ dadānyevāvilambitam /
BhāMañj, 13, 821.1 śrautaṃ karma sukhāyaiva viruddhamasukhāya ca /
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 844.2 avadhānalavādeva bhidyate bhavavibhramaḥ //
BhāMañj, 13, 845.2 ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī //
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 882.2 kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā //
BhāMañj, 13, 898.2 punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ //
BhāMañj, 13, 899.1 avaśyameva śūrāṇāṃ sthitau jayaparājayau /
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 920.2 yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ //
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 960.2 tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ //
BhāMañj, 13, 962.1 gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā /
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1003.3 paryāyeṇa bhavantyeva saṃpado vipadastathā //
BhāMañj, 13, 1044.1 dhanaputrakalatreṣu svayamevārjiteṣvaho /
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1057.2 tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ //
BhāMañj, 13, 1068.2 tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ //
BhāMañj, 13, 1093.1 cāmarairlolayantyeva chattrairācchādayanti ca /
BhāMañj, 13, 1094.2 iti sādhāraṇair doṣair bhūbhujāmeva duḥkhitā //
BhāMañj, 13, 1100.1 naivāṅkurasamarthaṃ me jñānabījaṃ prarohati /
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1109.1 yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ /
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1147.1 eka eva śukastasthau tatra dhyānaparāyaṇaḥ /
BhāMañj, 13, 1155.1 sa eva vāyurniḥśvāso vahatsveteṣu no paṭhet /
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1164.2 tasmin evodare garbho māsāndaśa vivardhate //
BhāMañj, 13, 1173.1 ullaṅghanākrameṇaiva granthibandhānvimucya saḥ /
BhāMañj, 13, 1187.2 cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām //
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1212.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1213.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1222.2 mlāpitaṃ rājyalubdhena sa eva nihato bhavān //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 13, 1224.2 svakarmamudrito lokaḥ prāpnotyeva bhavābhavam //
BhāMañj, 13, 1229.1 antavantyeva bhūtāni niyatāvadhi mudrayā /
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1298.1 etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ /
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 13, 1339.2 sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ //
BhāMañj, 13, 1343.1 harireva haraṃ vetti haro vetti tathā harim /
BhāMañj, 13, 1343.2 ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā //
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1392.2 ekaiva jaratī tatra tasthau śaśisitāṃśukā //
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1400.1 prayānti puruṣāneva rāgavāgurayā striyaḥ /
BhāMañj, 13, 1404.1 anyedyurapi sā rātrau tathaiva tamabhāṣata /
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1427.2 yātā smṛtipadaṃ yeṣāṃ bhaṅgāyaivākhilainasām //
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
BhāMañj, 13, 1440.1 kālena tasya putro 'pi punastaireva saṃgare /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1448.1 praṇamyā brāhmaṇā eva pavitracaritavratāḥ /
BhāMañj, 13, 1454.2 mattā harantyeva vapurnimnagā iva nimnagāḥ //
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
BhāMañj, 13, 1462.1 niṣedhādeva nārīṇāmabhilāṣo vivardhate /
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1466.2 kāntaṃ puruṣamālokya yāntyeva sahasārdratām //
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 13, 1486.2 kuladvayaṃ dahatyeva tasmātpātraṃ vicārayet //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1559.1 gopradā eva golokaṃ prayānti sukṛtojjvalāḥ /
BhāMañj, 13, 1566.1 piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ /
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
BhāMañj, 13, 1585.2 tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau //
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1612.1 tvayaiva hṛtamasmākaṃ sarvathā bisabhojanam /
BhāMañj, 13, 1613.1 mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā /
BhāMañj, 13, 1679.1 annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ /
BhāMañj, 13, 1680.2 śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ //
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 13, 1692.2 tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ //
BhāMañj, 13, 1700.2 āpatsu mahatāmeva darśanaṃ kalpapādapaḥ //
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 13, 1706.1 kiṃtu sarvamatītyaitaddānameva viśiṣyate /
BhāMañj, 13, 1727.2 dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā //
BhāMañj, 14, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
BhāMañj, 14, 73.2 atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ //
BhāMañj, 14, 74.1 jitendriyasya no kiṃcididaṃ tasyaiva cākhilam /
BhāMañj, 14, 82.2 tasmin eva layaṃ yāti śvabhre puṣpacayo yathā //
BhāMañj, 14, 84.1 avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ /
BhāMañj, 14, 87.1 ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama /
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
BhāMañj, 14, 106.2 tadgirā svavapuḥ saumyaṃ tadeva punarādade //
BhāMañj, 14, 125.1 etasmin eva samaye saubhadramahiṣī sutam /
BhāMañj, 14, 126.2 vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ //
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
BhāMañj, 14, 156.2 aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ //
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 14, 209.1 sa eva vasusampannaḥ sarvavitkṛtasaṃnidhiḥ /
BhāMañj, 14, 214.2 śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ //
BhāMañj, 15, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 15, 7.1 rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ /
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 15, 47.2 netraprāṇendriyaiḥ kṣipraṃ tameva sahasāviśat //
BhāMañj, 15, 67.2 tānevoddiśya vipulaṃ dadau draviṇamakṣayam //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
BhāMañj, 16, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
BhāMañj, 16, 20.1 saiva mṛtyorabhūd ghorasaṃhārāhāramaṇḍapaḥ /
BhāMañj, 16, 33.1 dārukenaiva sahitaḥ prayayau śokamūrchitaḥ /
BhāMañj, 16, 40.1 tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim /
BhāMañj, 16, 65.1 rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye /
BhāMañj, 17, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 17, 7.1 tataḥ sametya bhagavānsvayameva hutāśanaḥ /
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 17, 26.1 strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /
BhāMañj, 18, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
BhāMañj, 18, 16.2 so 'vadadbata devānāmavicārahataiva dhīḥ //
BhāMañj, 18, 19.2 ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam //
BhāMañj, 18, 23.1 asatyametanmāyeyaṃ mayaiveha pradarśitā /
BhāMañj, 19, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
BhāMañj, 19, 6.1 apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
BhāMañj, 19, 19.2 tamevāttāyudhaṃ paścādapaśyadvalitānanā //
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 8.1, 2.0 bodhanaṃ caiva kuṇḍalyās tiṣṭhec caivotkaṭāsanam //
AmarŚās (Komm.) zu AmarŚās, 8.1, 2.0 bodhanaṃ caiva kuṇḍalyās tiṣṭhec caivotkaṭāsanam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.1 jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet /
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
Devīkālottarāgama
DevīĀgama, 1, 9.1 tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ /
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 30.1 nirindhano yathā vahniḥ svayameva praśāmyati /
DevīĀgama, 1, 30.2 grāhyābhāvānmanastadvat svayameva pralīyate //
DevīĀgama, 1, 31.2 suṣuptirjāgṛtiścaiva sarvametat parityajet //
DevīĀgama, 1, 32.2 sarvasmādbhinna evāhaṃ cintayan labhate citam //
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
DevīĀgama, 1, 36.2 tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
DevīĀgama, 1, 37.1 tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
DevīĀgama, 1, 37.1 tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
DevīĀgama, 1, 45.2 ārambhataḥ kriyānāśe svayameva vipatsyate //
DevīĀgama, 1, 50.1 ahameva paraṃ brahma jagannātho maheśvaraḥ /
DevīĀgama, 1, 54.2 tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
DevīĀgama, 1, 55.2 dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ //
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
DevīĀgama, 1, 57.1 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
DevīĀgama, 1, 57.2 bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni //
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 66.2 pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
DevīĀgama, 1, 77.1 īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca /
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
DevīĀgama, 1, 79.1 jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
DevīĀgama, 1, 81.1 pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati /
DevīĀgama, 1, 83.2 tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 2.1 saivoktā somavallī ca kuṇḍalī cakralakṣaṇā /
DhanvNigh, 1, 27.2 raktadoṣaharaścaiva kaṇḍūkuṣṭhavināśanaḥ //
DhanvNigh, 1, 30.3 keśamuṣṭirnimbavaro ramyako 'kṣība eva ca //
DhanvNigh, 1, 64.1 tāpasī jvalanī caiva haridrāpattrakandakā /
DhanvNigh, 1, 67.1 śvāsaṃ hikkāṃ jayatyeva sevyamānaṃ śanaiḥ śanaiḥ /
DhanvNigh, 1, 67.3 aṅgāravallī phañjī ca saiva brahmasuvarcalā //
DhanvNigh, 1, 76.2 suradārvindravṛkṣaśca tathaivāmaradāru ca //
DhanvNigh, 1, 92.2 kumudātiguhā caiva viṣaghnī saiva kīrtitā //
DhanvNigh, 1, 92.2 kumudātiguhā caiva viṣaghnī saiva kīrtitā //
DhanvNigh, 1, 107.2 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru //
DhanvNigh, 1, 109.2 raktāṅgo manthanaścaiva sa caivāraṇiko mataḥ //
DhanvNigh, 1, 109.2 raktāṅgo manthanaścaiva sa caivāraṇiko mataḥ //
DhanvNigh, 1, 118.2 sā caiva śvetakumbhīkā kuberākṣī phaleruhā //
DhanvNigh, 1, 137.2 śākānāṃ pravarā nyūnā dvitīyā kiṃcideva tu //
DhanvNigh, 1, 138.2 yaṣṭīkaṃ madhukaṃ caiva yaṣṭyāhvaṃ madhuyaṣṭikā //
DhanvNigh, 1, 144.2 pittāsrajittathā balyā vṛṣyā caiva prakīrtitā //
DhanvNigh, 1, 153.2 sa caivopalabhedaśca nagabhid dṛṣad aśmajit //
DhanvNigh, 1, 162.2 avalgujā kṛṣṇaphalā saiva pūtiphalā matā //
DhanvNigh, 1, 173.3 sthūlā toyaphalā caiva hastidantaphalā muniḥ //
DhanvNigh, 1, 178.1 ḍaṅgarī ḍāṅgarī caiva dīrghorvāruśca ḍaṅgariḥ /
DhanvNigh, 1, 183.2 vandhyāputrapradā caiva jñeyā yogeśvarī tathā //
DhanvNigh, 1, 184.2 avandhyā caiva devī ca viṣapraśamanī tathā //
DhanvNigh, 1, 203.1 prāṇadā nandinī caiva rohiṇī vijayā ca sā /
DhanvNigh, 1, 221.1 varaṇī ca varāṅgī ca tathaiva ca jayāvahā /
DhanvNigh, 1, 221.2 āvartakī keśaruhā tathaiva viṣabhadrikā //
DhanvNigh, 2, 20.2 suvarcikaḥ suvarco'tha sukhavarcaḥ sa eva ca //
DhanvNigh, 2, 22.2 drāvī drāvaṇakaścaiva lohānāṃ śuddhikārakaḥ //
DhanvNigh, Candanādivarga, 6.2 pattrāṅgaṃ paṭṭarāgaṃ ca paṭṭarañjanameva ca //
DhanvNigh, Candanādivarga, 22.1 sugandhiḥ kṛtakaścaiva yuktiyuktaśca piṇḍakaḥ /
DhanvNigh, Candanādivarga, 26.2 varṇaprasādanaṃ caiva laghucandanameva ca //
DhanvNigh, Candanādivarga, 26.2 varṇaprasādanaṃ caiva laghucandanameva ca //
DhanvNigh, Candanādivarga, 31.2 mālatīpattrikā caiva proktā sā malanāśinī //
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 73.2 raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam //
DhanvNigh, Candanādivarga, 93.1 karcūro gandhamūlaśca drāviḍaṃ kārśa eva ca /
DhanvNigh, Candanādivarga, 102.1 kāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā /
DhanvNigh, Candanādivarga, 130.1 tutthaṃ karparikātutthamamṛtāsaṅgameva ca /
DhanvNigh, Candanādivarga, 140.2 cakṣuṣyā dṛkprasādā ca saiva proktā kulatthikā /
DhanvNigh, Candanādivarga, 148.3 pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam //
DhanvNigh, 6, 10.2 utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam //
DhanvNigh, 6, 18.1 āraṃ saiṃhalakaścaiva niṣṭhuro dārukaṇṭakaḥ /
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
DhanvNigh, 6, 27.1 bhrāmaraṃ cumbakaṃ caiva rañjakālocakaṃ tathā /
DhanvNigh, 6, 30.1 vartalohaṃ vaṭṭalohaṃ vartakaṃ lohameva ca /
DhanvNigh, 6, 31.1 vartalohaṃ himaṃ vidyādamlaṃ kaṭukameva ca /
DhanvNigh, 6, 32.1 lohocchiṣṭaṃ ca maṇḍūraṃ kiṭṭaṃ caiva malodbhavam /
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
DhanvNigh, 6, 52.2 suvarṇadhātū rājādrī rājaprastara eva ca //
Garuḍapurāṇa
GarPur, 1, 1, 1.5 oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
GarPur, 1, 1, 2.2 devīṃ sarasvatīṃ caiva manovākkarmabhiḥ sadā //
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 1, 25.1 dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca /
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 4, 1.3 vaṃśānucaritaṃ caiva etad brūhi janārdana //
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 4, 5.1 vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca /
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 4, 38.1 sthānaṃ saptarṣīṇāṃ ca tathaiva vanavāsinām /
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 2.2 bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca //
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 5, 9.2 āyatirniyatiścaiva manoḥ kanye mahātmanaḥ //
GarPur, 1, 5, 10.2 prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ //
GarPur, 1, 5, 11.2 virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ //
GarPur, 1, 5, 12.2 sinīvālī kuhūścaiva rākā cānumatistathā //
GarPur, 1, 5, 13.1 anasūyā tathaivātrerjajñe putrānakalmaṣān /
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
GarPur, 1, 5, 22.1 ātmānameva kṛtavān prajāpālyaṃ manuṃ hara /
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 5, 29.2 bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ //
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 5, 36.2 anāhūtā satī prāptā dakṣeṇaivāvamānitā //
GarPur, 1, 5, 38.1 kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
GarPur, 1, 6, 29.2 saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi //
GarPur, 1, 6, 30.1 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
GarPur, 1, 6, 34.1 avijñātagatiścaiva dvau putrāvanilasya tu /
GarPur, 1, 6, 40.1 adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
GarPur, 1, 6, 40.2 viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca //
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 6, 44.1 anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
GarPur, 1, 6, 45.1 saṃhrādaputra āyuṣmāñchibir bāṣkala eva ca /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 47.1 utkuraḥ śakuniścaiva bhūtasaṃtāpanastathā /
GarPur, 1, 6, 54.1 vyaṃśaḥ śalyaśca balavān nabhaś caiva mahābalaḥ /
GarPur, 1, 6, 54.2 vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā //
GarPur, 1, 6, 55.1 añjako narakaścaiva kālanābhastathaiva ca /
GarPur, 1, 6, 55.1 añjako narakaścaiva kālanābhastathaiva ca /
GarPur, 1, 6, 65.2 ekajyotiśca dvirjyoticaturjyotis tathaiva ca //
GarPur, 1, 6, 67.1 mitaśca samitaścaiva sumitaśca mahābalaḥ /
GarPur, 1, 6, 67.2 ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā //
GarPur, 1, 8, 3.2 teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ //
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 8, 5.1 antareṣu ca sarveṣu aṣṭau caiva tu nābhayaḥ /
GarPur, 1, 8, 7.2 tadagreṇa sadā vidvāndalānyeva samālikhet //
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 9, 11.2 devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 11, 34.1 muṣṭidvayamatho baddhā evamevānupūrvaśaḥ /
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 12, 10.2 pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ //
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 22.2 patirākhaṇḍalasyaiva varuṇasya patistathā //
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 26.1 gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 15, 39.1 mānavaśca manuścaiva mānavānāṃ priyaṃkaraḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.2 suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ //
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 15, 72.2 yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ //
GarPur, 1, 15, 73.1 śarmadaścaiva gāṅgeyo hṛṣīkeśo bṛhacchravāḥ /
GarPur, 1, 15, 74.1 nārāyaṇo mahābhāgaḥ prāṇasya patireva ca /
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 76.2 cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca //
GarPur, 1, 15, 77.2 sumukho durmukhaścaiva munakhena tu vivarjitaḥ //
GarPur, 1, 15, 80.1 keśino dalanaścaiva muṣṭikasya vimardakaḥ /
GarPur, 1, 15, 81.1 ariṣṭasya nihantā ca akrūrapriya eva ca /
GarPur, 1, 15, 83.1 cakradhṛk cañcalaścaiva calācalavivarjitaḥ /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 85.1 śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ /
GarPur, 1, 15, 86.2 kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā //
GarPur, 1, 15, 88.1 sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
GarPur, 1, 15, 88.2 prajādvāraṃ sahasrākṣaḥ sahasrakara eva ca //
GarPur, 1, 15, 90.1 matsyaḥ paraśurāmaśca prahrādo balireva ca /
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 92.2 narāntakāntakaścaiva devāntakavināśanaḥ //
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 15, 94.2 vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ //
GarPur, 1, 15, 95.2 agastyo devalaścaiva nārado nāradapriyaḥ //
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 99.2 cetasā vigataścaiva prāṇena ca vivarjitaḥ //
GarPur, 1, 15, 103.1 rāgeṇa vigataścaiva aghena parivarjitaḥ /
GarPur, 1, 15, 103.2 śokena rahitaścaiva vacasā parivarjitaḥ //
GarPur, 1, 15, 104.1 rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
GarPur, 1, 15, 104.1 rajovivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
GarPur, 1, 15, 104.2 kāmena varjitaścaiva krodhena parivarjitaḥ //
GarPur, 1, 15, 105.1 lobhena vigataścaiva dambhena ca vivarjitaḥ /
GarPur, 1, 15, 105.2 sūkṣmaścaiva susūkṣmaśca sthūlātsthūlatarastathā //
GarPur, 1, 15, 106.2 prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā //
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 15, 108.2 agamyaścakṣurādeśca śrotrāgamyastathaiva ca //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 109.2 grāṇondriyāgamya eva vācāgrāhyastathaiva ca //
GarPur, 1, 15, 109.2 grāṇondriyāgamya eva vācāgrāhyastathaiva ca //
GarPur, 1, 15, 110.1 agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
GarPur, 1, 15, 110.1 agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 15, 111.1 ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 114.2 gopālo gogatiścaiva gomatirgodharastathā //
GarPur, 1, 15, 115.1 upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
GarPur, 1, 15, 115.2 āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca //
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 15, 119.1 ṛgrūpī caiva ṛgveda ṛgvedeṣu pratiṣṭhitaḥ /
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 120.1 bahupācca supāccaiva tathaiva ca sahasrapāt /
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 15, 121.1 saṃnyāsī caisannayāsaś caturāśrama eva ca /
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 124.1 vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
GarPur, 1, 15, 126.2 śālagrāmanivāsī ca śālagrāmastathaiva ca //
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 129.2 arjunasya priyaścaiva hyarjuno bhīma eva ca //
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 15, 139.2 śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca //
GarPur, 1, 15, 140.1 alarkasya hitaścaiva kārtavīryanikṛntanaḥ /
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 15, 142.2 vasudevapriyaścaiva vasudevasutastathā //
GarPur, 1, 15, 143.1 dundubhirhāsarūpaśca puṣpahāsastathaiva ca /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 15, 145.1 gopīnāṃ vallabhaścaiva puṇyaślokaśca viśrutaḥ /
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 15, 147.2 viśvarūpo viśālākṣo daityasūdana eva ca //
GarPur, 1, 15, 148.2 suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca //
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 15, 149.2 svaprasthaḥ svapravit svapnasthānaṃ svapnastathaiva ca //
GarPur, 1, 15, 151.1 bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ /
GarPur, 1, 15, 152.2 sulabho durlabhaścaiva prāṇāyāmaparastathā //
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 15, 156.2 cakrapaḥ śrīpatiścaiva nṛpāṇāṃ cakravartinām //
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 16, 8.2 prāṇena rahitaṃ caiva hyapānena vivarjitam //
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 17, 5.2 āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim //
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 18, 12.2 śodhanaṃ kavacenaiva amṛtīkaraṇaṃ tataḥ //
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 20, 2.1 etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
GarPur, 1, 20, 3.2 oṃkāro brahmabījaṃ syāddhrīṅkāro viṣṇureva ca //
GarPur, 1, 20, 10.1 vidyunmūṣakavajrādisamupadrava eva ca /
GarPur, 1, 20, 12.1 tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ /
GarPur, 1, 21, 2.2 oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ //
GarPur, 1, 21, 3.2 oṃ hīṃ vāmadevāyaiva kalāstasya trayodaśa //
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 21, 7.2 śaśinī cāṅganā caiva marīcirjvālinī tathā //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 23, 14.1 hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam /
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 42.1 addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
GarPur, 1, 24, 8.1 kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 31, 6.1 sarvavyādhiharaścaiva sarvagrahaharastathā /
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 31, 25.2 grasiṣṇave namaścaiva namaḥ pralayaśāyine //
GarPur, 1, 31, 26.1 devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 32, 4.2 sa eva māyāyā deva pañcadhā saṃsthito hariḥ //
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 32, 31.2 namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ //
GarPur, 1, 32, 32.2 anādinidhanāyaiva purāṇāya namonamaḥ //
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 33, 8.2 namaḥ sudarśanāyaiva sahasrādityavarcase //
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 34, 10.1 aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
GarPur, 1, 34, 21.1 sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet /
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 34, 28.1 vāmanāsāpuṭenaiva āgacchantaṃ vicintayet /
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 34, 54.1 triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe /
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 36, 17.2 turīyasya padasyāpi ṛṣirnirmala eva ca //
GarPur, 1, 38, 4.2 dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca //
GarPur, 1, 38, 15.1 tarjayantī pareṇaiva anyaṃ kalakaladhvanim /
GarPur, 1, 39, 4.3 madhye tu pūjayedrudra pūrvādiṣu tathaiva ca /
GarPur, 1, 39, 11.2 paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam //
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 40, 10.6 jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja //
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 42, 19.1 saṃhitāmantritānyeva dhūpitāni samarpayet /
GarPur, 1, 43, 7.2 vyatīpāte 'yane caiva candrasūryagrahe śiva //
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
GarPur, 1, 43, 14.2 uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt //
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena vā /
GarPur, 1, 43, 24.2 paścime dakṣiṇe caiva uttare pūrvavatkramāt //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 43, 30.2 āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam //
GarPur, 1, 43, 31.1 dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
GarPur, 1, 43, 31.2 prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ //
GarPur, 1, 43, 37.1 aṣṭottaraśatenaiva dadyādekapavitrakam /
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
GarPur, 1, 44, 6.2 buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 45, 29.1 pradyumnaḥ ṣaḍbhir eva syāt saṃkarṣaṇa itastataḥ /
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 47, 2.2 catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet //
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 47, 13.1 dviguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 20.2 sa eva bhitter utsedhaḥ śikharo dviguṇo mataḥ //
GarPur, 1, 47, 23.2 etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ //
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 47, 24.2 meruśca mandaraścaiva vimānaśca tathāparaḥ //
GarPur, 1, 47, 30.1 bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ /
GarPur, 1, 47, 31.2 vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca //
GarPur, 1, 47, 33.2 rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 25.1 astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 29.2 aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm //
GarPur, 1, 48, 30.1 kalaśaṃ vardhanīṃ caiva grahān vāstoṣpatiṃ tathā /
GarPur, 1, 48, 43.1 bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
GarPur, 1, 48, 44.2 sahadevī balā caiva śatamūlī śatāvarī //
GarPur, 1, 48, 45.1 kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
GarPur, 1, 48, 47.2 ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām //
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 49.2 tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet //
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 63.1 atharvaśirasaṃ caiva kumbhasūktam atharvaṇaḥ /
GarPur, 1, 48, 77.2 pūrṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 48, 81.2 paruṣasuktaṃ pūrveṇaiva rudraś caiva tu dakṣiṇe //
GarPur, 1, 48, 95.2 sampātakalaśenaiva snāpayetsupratiṣṭhitam //
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 49, 4.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 12.2 svādhyāye caiva nirato vanasthastāpasottamaḥ //
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 49, 21.2 kṣamā damo dayā dānamalobhābhyāsa eva ca //
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 9.1 brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 50, 36.2 vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ //
GarPur, 1, 50, 37.1 upayādīśvaraṃ caiva yogakṣemaprasiddhaye /
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 50, 39.2 snānaṃ samācarennaiva parakīye kadācana //
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
GarPur, 1, 50, 47.1 sāvitrīṃ vā japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 48.1 idamāpaḥ pravahata vyāhṛtibhistathaiva ca /
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 50, 63.2 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam //
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 30.2 ayane viṣuve caiva grahaṇe candrasūryayoḥ //
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 52, 8.1 kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 53, 2.1 mukundakundau nīlaśca śaṅkhaścaivāparo nidhiḥ /
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 54, 1.3 medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca //
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 54, 12.1 nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
GarPur, 1, 54, 12.2 ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca //
GarPur, 1, 55, 16.2 ānartavāsinaścaiva jñeyā dakṣiṇapaścime //
GarPur, 1, 56, 2.1 sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
GarPur, 1, 56, 3.1 gomedaścaiva candraśca nārado dundubhistathā /
GarPur, 1, 56, 4.1 anutaptā śikhī caiva vipāśā tridivā kramuḥ /
GarPur, 1, 56, 4.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
GarPur, 1, 56, 6.1 vaidyuto mānasaścaiva saprabhaścāpi saptamaḥ /
GarPur, 1, 56, 9.1 udbhido veṇumāṃścaiva dvairatho lambano dhṛtiḥ /
GarPur, 1, 56, 10.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
GarPur, 1, 56, 11.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 56, 13.2 krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ //
GarPur, 1, 56, 14.2 gaurī kumudvatī caiva sandhyā rātrirmanojavā //
GarPur, 1, 56, 17.2 ikṣuśca veṇukā caiva gabhastī saptamī tathā //
GarPur, 1, 56, 18.2 abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ //
GarPur, 1, 56, 19.2 tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ //
GarPur, 1, 57, 2.1 atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
GarPur, 1, 57, 7.1 saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca /
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
GarPur, 1, 58, 8.1 dhātā kratusthalā caiva pulastyo vāsukistathā /
GarPur, 1, 58, 9.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
GarPur, 1, 58, 9.2 prahetiḥ kacchanīraśca nāradaścaiva mādhave //
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //
GarPur, 1, 58, 17.2 ariṣṭanemiścaivānyā pūrvacittivarrātsarāḥ /
GarPur, 1, 58, 22.1 vālakhilyās tathaivainaṃ parivārya samāsate /
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 59, 12.1 ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
GarPur, 1, 59, 14.2 yoginī sumukhenaiva gamanādi na kārayet //
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 59, 18.1 trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 59, 48.1 puṣyaḥ punarvasuścaiva revatī citrayā saha /
GarPur, 1, 60, 1.3 aṣṭāvaṅgārake caiva budhaispatadaśa smṛtāḥ //
GarPur, 1, 60, 9.1 dhanuḥ suraguroścaiva śanermakarakumbhakau /
GarPur, 1, 60, 9.2 mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam //
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 60, 16.1 nairṛtye śokasantāpau miṣṭānnaṃ caiva paścime /
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
GarPur, 1, 61, 9.2 dvādaśena śaśāṅkena mṛtyureva na saṃśayaḥ //
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 61, 18.2 etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ //
GarPur, 1, 63, 3.1 virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 14.2 bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi //
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 10.2 apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ //
GarPur, 1, 65, 11.1 meḍhre vāmanate caiva sutārtharahito bhavet /
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 43.2 karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ //
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 66, 7.1 gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 66, 9.1 aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca /
GarPur, 1, 66, 11.1 nandano vijayaścaiva jayo manmathadurmukhau /
GarPur, 1, 66, 14.2 aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ //
GarPur, 1, 66, 15.2 rājā sājā udāsā ca pīḍā mṛtyustathaiva ca //
GarPur, 1, 66, 20.2 kalā tithistathā vāro nakṣatraṃ māsameva ca //
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 67, 6.1 inaścaiva tathāpye pāpānāmudayo bhavet /
GarPur, 1, 67, 15.1 maithune caiva saṃgrāme bhojane siddhidāyikā /
GarPur, 1, 67, 16.2 dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane //
GarPur, 1, 67, 18.1 gamanāgamane caiva vāmā sarvatra pūjitā /
GarPur, 1, 67, 18.2 yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame //
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 68, 8.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 69, 17.1 divā yathā dīptiṅkaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu /
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
GarPur, 1, 69, 34.2 aśītirnavatiścaiva kūpyeti parikīrtitā /
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 70, 5.1 tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
GarPur, 1, 70, 8.2 sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ //
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 16.1 tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
GarPur, 1, 70, 19.1 doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva /
GarPur, 1, 70, 23.1 śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ /
GarPur, 1, 70, 28.2 tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 71, 21.2 lāghavenaiva kācasya śakyā kartuṃ vibhāvanā //
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
GarPur, 1, 71, 24.2 tiryagālocyamānānāṃ sadyaścaiva praṇaśyati //
GarPur, 1, 72, 1.2 tatraiva siṃhalavadhūkarapallavāgravyālūnabālalavalīkusumapravāle /
GarPur, 1, 72, 7.1 tata eva hi jāyante maṇayastatra bhūrayaḥ /
GarPur, 1, 72, 8.2 dhāraṇādindranīlasya tānevāpnoti mānavaḥ //
GarPur, 1, 72, 10.2 ta eva pratyayā dṛṣṭā indranīlamaṇerapi //
GarPur, 1, 72, 15.1 gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau /
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
GarPur, 1, 73, 11.2 tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya //
GarPur, 1, 73, 14.2 guṇadoṣasamudbhavaṃ labhante maṇayo 'rthontaramūlyam eva bhinnāḥ //
GarPur, 1, 74, 2.2 kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ //
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 83, 4.1 nagājjanārdanāccaiva kūpāccottaramānasāt /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 83, 32.1 gāyatre caiva sāvitre tīrthe sārasvate tathā /
GarPur, 1, 83, 43.2 dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca //
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 65.2 teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca //
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 84, 12.1 kavyavāhastathā somo yamaścaivāryamā tathā /
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 84, 46.1 mātā pitāmahī caiva tathaiva prapitāmahī /
GarPur, 1, 84, 46.1 mātā pitāmahī caiva tathaiva prapitāmahī /
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 87, 3.1 jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
GarPur, 1, 87, 5.2 citrako vinataścaiva karṇānto vidyuto raviḥ //
GarPur, 1, 87, 6.1 bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
GarPur, 1, 87, 14.1 navakhyātirnayaścaiva priyabhṛtyo vivikṣipaḥ /
GarPur, 1, 87, 19.1 vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca /
GarPur, 1, 87, 20.1 abhūtarajasaścaiva tathā devāśvamedhasaḥ /
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 27.1 ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
GarPur, 1, 87, 27.2 nariṣyantastathā pāṃsurnabho nediṣṭha eva ca //
GarPur, 1, 87, 31.2 daśaivāṅgiraso devā nava devagaṇāstathā //
GarPur, 1, 87, 34.1 variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca /
GarPur, 1, 87, 39.1 medhātithirdyutiścaiva savaso vasureva ca /
GarPur, 1, 87, 39.1 medhātithirdyutiścaiva savaso vasureva ca /
GarPur, 1, 87, 48.1 viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 87, 52.1 tapasvī sutapāścaiva tapomūrtistaporatiḥ /
GarPur, 1, 87, 56.2 dhṛtimānavyayaścaiva niśārūpo nirutsukaḥ //
GarPur, 1, 87, 60.1 urur gabhīro dhṛṣṭaśca tarasvī grāha eva ca /
GarPur, 1, 87, 60.3 tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ //
GarPur, 1, 87, 64.1 kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 88, 9.2 mṛtasya narakaṃ tyaktvā kleśa evānyajanmani //
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 89, 10.2 ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
GarPur, 1, 89, 26.2 tatraiva vidhivanmantrabhogasampatsamanvitaiḥ //
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
GarPur, 1, 89, 46.2 gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ //
GarPur, 1, 89, 47.2 pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam //
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 89, 63.1 praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ /
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 89, 67.1 manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 91, 3.2 pṛthivīrahitaṃ caiva sarvabhatavivarjitam //
GarPur, 1, 91, 8.2 utpattirahitaṃ caiva pralayena vivarjitam //
GarPur, 1, 91, 12.2 prājñena rahitaṃ caiva turīyaṃ paramākṣaram //
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 91, 14.1 vikriyārahitaṃ caiva vedāntairvedyameva ca /
GarPur, 1, 91, 15.1 śabdena varjitaṃ caiva rasena ca vivarjitam /
GarPur, 1, 91, 16.1 rūpeṇa rahitaṃ caiva gandhena parivarjitam /
GarPur, 1, 92, 13.1 cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca /
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva vā /
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 94, 15.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 95, 26.1 lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam /
GarPur, 1, 95, 27.1 svadāranirataścaiva striyo rakṣyā yatastataḥ /
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 95, 33.1 āharedvidhivaddārānagniṃ caivāvilambitaḥ /
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 17.2 āpośānenopariṣṭādadhastāccaiva bhujyate //
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 98, 10.1 yathā kathañciddattvā gāndhenuṃ vādhenumeva vā /
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 98, 20.3 sarvataḥ pratigṛhṇīyād ātmatṛpsartham eva ca //
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 99, 8.2 ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet //
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 99, 21.2 annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca //
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 100, 10.2 mitaścasamitaścaiva tathā śālakaṭaṅkaṭau //
GarPur, 1, 100, 12.1 kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 101, 10.1 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
GarPur, 1, 101, 11.1 dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca /
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 105, 16.1 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 105, 39.2 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati //
GarPur, 1, 105, 45.2 nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam //
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 105, 70.2 māsenaivopabhuñjīta cāndrāyaṇamathāparam //
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 106, 15.2 daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca //
GarPur, 1, 106, 24.2 eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca //
GarPur, 1, 107, 3.2 pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 33.1 strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 110, 19.2 sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā //
GarPur, 1, 110, 20.2 tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni //
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
GarPur, 1, 110, 22.2 svayameva patiṣyanti kūlajātā iva drumāḥ //
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
GarPur, 1, 111, 30.1 huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
GarPur, 1, 112, 1.3 niyoktavyā yathārheṣu trividheṣveva karmasu //
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 112, 11.2 āyuḥśīlaguṇopeto vaidya eva vidhīyate //
GarPur, 1, 112, 13.1 lekhakaḥ pāṭhakaścaiva gaṇakaḥ pratirodhakaḥ /
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
GarPur, 1, 113, 33.2 naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate //
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 113, 37.1 sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 113, 50.1 labdhavyānyeva labhate gantavyānyeva gacchati /
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 8.1 api kalpānilasyaiva turagasya mahodadheḥ /
GarPur, 1, 114, 10.2 puruṣāṇāmalābhena nārī caiva pativratā //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 49.2 mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam //
GarPur, 1, 114, 52.1 aprārthitāni duḥkhāni yathaivāyānti yānti ca /
GarPur, 1, 114, 53.1 pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
GarPur, 1, 115, 21.1 kuraṅgamātaṅgapataṅgaṃbhṛgamīnā hatāḥ pañcabhir eva pañca /
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 115, 23.1 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 53.1 brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 71.2 sthānacyutasya tasyaiva kledaśoṣaṇakārakau //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 115, 83.3 śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca //
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 120, 6.3 lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet //
GarPur, 1, 122, 3.2 arcayetvāmanaśraṃstu dināni triṃśadeva tu //
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 125, 6.2 trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit //
GarPur, 1, 127, 5.2 aśraddhayā yathā śraddhā satyaṃ caivānṛtair yathā //
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 128, 12.1 gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
GarPur, 1, 128, 18.2 anyairdānādikaṃ kuryātkāyikaṃ svayameva ca //
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 129, 28.1 vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ /
GarPur, 1, 129, 29.2 anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca //
GarPur, 1, 129, 30.2 kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsi māsi ca //
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 133, 4.1 navamī kevalā cāpi durgāṃ caiva tu pūjayet /
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
GarPur, 1, 133, 12.2 caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā //
GarPur, 1, 133, 17.2 nairṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm //
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 134, 4.2 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā //
GarPur, 1, 134, 5.1 vārāhī caiva māhendrī cāmuṇḍā caṇḍikā tathā /
GarPur, 1, 135, 5.2 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca //
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 138, 3.1 nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
GarPur, 1, 138, 13.1 dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 138, 31.1 keśinyāmeka evāsāvasamañjasasaṃjñakaḥ //
GarPur, 1, 139, 19.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata //
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //
GarPur, 1, 139, 23.2 dhanako durdamāccaiva kṛtavīryaśca jānakiḥ //
GarPur, 1, 139, 31.1 bhāryāyāṃ caiva śaibyāyāṃ vidarbhātkrathakauśikau /
GarPur, 1, 139, 38.2 nimivṛṣṇī bhajamānādayutājittathaiva ca //
GarPur, 1, 139, 42.1 sātyakeḥ sañjayaḥ putraḥ kuliścaiva tadātmajaḥ /
GarPur, 1, 139, 43.2 śvaphalkāccaiva gāndinyāmakrūro vaiṣṇavo 'bhavat //
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 52.2 devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ //
GarPur, 1, 139, 57.1 rājādhidevyāṃ jajñāte vindaścaivānuvindakaḥ /
GarPur, 1, 139, 59.1 sāraṇādyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ /
GarPur, 1, 139, 60.2 ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān //
GarPur, 1, 139, 61.1 saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca /
GarPur, 1, 139, 63.1 pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
GarPur, 1, 139, 67.1 āraddhasyaiva gāndhāro gharmo gāndhārato 'bhavat /
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 28.2 satyahitāt sudhanvābhūj jahnuścaiva sudhanvanaḥ //
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 39.1 yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā /
GarPur, 1, 141, 7.1 suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
GarPur, 1, 141, 7.2 kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca //
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
GarPur, 1, 141, 13.1 naimittikaḥ prākṛtikastathaivātyantiko layaḥ /
GarPur, 1, 142, 16.2 sā mahīpatinā reme rāmeṇaiva yathāsukham //
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
GarPur, 1, 143, 41.1 suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha /
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
GarPur, 1, 145, 16.3 akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam //
GarPur, 1, 145, 19.2 jito duryodhanenaiva māyādyūtena pāpinā /
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
GarPur, 1, 145, 43.1 viśvāmitrasutāyaiva suśrutāya mahātmane /
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 146, 10.2 sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 53.1 nivartate punaścaiva pratyanīkabalābalaḥ /
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 147, 59.2 majjāstha eva hyaparaḥ prabhāvamanudarśayet //
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 148, 15.2 evamevopaśamanaṃ saṃśodhanamiheṣyate //
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 149, 12.1 ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
GarPur, 1, 150, 16.1 śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk /
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā //
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 152, 23.2 varjayetsādhayedeva sarveṣvapi tato 'nyathā //
GarPur, 1, 153, 10.2 vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 155, 30.2 svayamevopaśāmyanti saṃnyāsenauṣadhair nivā //
GarPur, 1, 156, 13.2 jugupsātīsārameva grahaṇī so 'pyupadravaḥ //
GarPur, 1, 156, 21.1 etānyeva vivardhante jāteṣvahatanāmasu /
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 34.2 gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi //
GarPur, 1, 157, 4.1 visraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 158, 3.2 taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim //
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
GarPur, 1, 158, 19.1 pīḍite jvarakāse 'smin aśmaryeva ca śarkarā /
GarPur, 1, 158, 27.1 vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram /
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 159, 18.1 sādhyāsādhyapratītyādyāḥ mehāstenaiva tadbhavāḥ /
GarPur, 1, 160, 5.1 antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
GarPur, 1, 160, 15.2 kukṣipārśvāntare caiva kukṣau doṣopajanma ca //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 20.2 mṛte tu garbhage caiva sambhavecchvayathur ghanaḥ //
GarPur, 1, 160, 29.1 viṇmūtradhāraṇāccaiva viṣamāṅgaviceṣṭanaiḥ /
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 160, 42.2 gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca //
GarPur, 1, 160, 47.2 svasthānasthā adhāvantastata evātra mārakāḥ //
GarPur, 1, 160, 49.1 so 'sādhyo raktagulmastu striyā eva prajāyate /
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 160, 53.1 garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 34.1 āma eva gudāheti tato 'lpālpaḥ śakṛdrasaḥ /
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 164, 31.2 kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam //
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
GarPur, 1, 166, 6.2 catuḥsroto'vakāśeṣu bhūyastānyeva pūrayet //
GarPur, 1, 166, 8.2 karotyeva punaḥ kāye kṛcchrānanyānupadravān //
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva vā //
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 40.2 asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ //
GarPur, 1, 166, 41.2 bahiḥ prasyanditaharaṃ janayatyeva bāhukam //
GarPur, 1, 167, 4.1 tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet /
GarPur, 1, 167, 4.1 tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet /
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 40.1 vilome mārute caiva hṛdayaṃ paripīḍyate /
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
GarPur, 1, 167, 61.3 palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva vā //
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
GarPur, 1, 168, 23.2 rasānāṃ dvividhaḥ pāko kaṭureva ca //
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
GarPur, 1, 168, 54.1 gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
GarPur, 1, 169, 14.1 tadvadeva ca kausumbhaṃ rājikā vātapittalā /
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
GītGov, 2, 23.1 kisalayaśayananiveśitayā ciram urasi mama eva śayānam /
GītGov, 3, 13.1 dṛśyase purataḥ gatāgatam eva me vidadhāsi /
GītGov, 3, 20.2 tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate //
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 7, 7.1 mama maraṇam eva varam ativitathaketanā /
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
GītGov, 8, 14.2 prathayati pūtanikā eva vadhūvadhanirdayabālacaritram //
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 3.3 brāhmastu prathamasteṣāṃ prājāpatyastathaiva ca //
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 15.3 gāndharvvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ //
GṛRĀ, Vivāhabhedāḥ, 17.2 viṭśūdrayośca tāneva vidyāddharmmānna rākṣasān //
GṛRĀ, Vivāhabhedāḥ, 19.2 paiśācaścāsuraścaiva na kartavyau kadācana //
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Brāhmalakṣaṇa, 18.0 samāvartanānantarameva dātavyeti halāyudhaḥ //
GṛRĀ, Āsuralakṣaṇa, 1.2 jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ /
GṛRĀ, Āsuralakṣaṇa, 6.0 pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ //
GṛRĀ, Āsuralakṣaṇa, 21.1 ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat /
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
GṛRĀ, Āsuralakṣaṇa, 29.2 gamanāgamane caiva sarvaṃ śulko vidhīyate //
GṛRĀ, Gāndharvalakṣaṇa, 4.1 atraivāśvalāyanaḥ /
GṛRĀ, Gāndharvalakṣaṇa, 10.1 atraiva hārītaḥ /
Hitopadeśa
Hitop, 0, 4.1 sarvadravyeṣu vidyaiva dravyam āhur anuttamam /
Hitop, 0, 5.1 saṃyojayati vidyaiva nīcagāpi naraṃ sarit /
Hitop, 0, 9.1 mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam //
Hitop, 0, 14.2 varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā /
Hitop, 0, 17.3 vidyāyām arthalābhe ca mātur uccāra eva saḥ //
Hitop, 0, 27.2 āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca /
Hitop, 0, 27.3 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
Hitop, 1, 3.8 adya prātar evāniṣṭadarśanaṃ jātam /
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 7.1 kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 9.2 uttaras tu caturvargo mahātmany eva tiṣṭhati //
Hitop, 1, 17.8 svabhāva evātra tathātiricyate /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 32.1 vipatkāle vismaya eva kāpuruṣalakṣaṇam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 44.3 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 65.3 tenāham eva bravīmi /
Hitop, 1, 66.2 eka eva suhṛd dharmo nidhane'py anuyāti yaḥ /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 71.3 udāracaritānāṃ tu vasudhaiva kuṭumbakam //
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 84.5 mṛgas tathaiva kākavacanena sthitaḥ /
Hitop, 1, 84.12 atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute //
Hitop, 1, 89.6 sutaptam api pānīyaṃ śamayaty eva pāvakam //
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 93.2 tathāpi mamaitāvan eva saṃkalpaḥ /
Hitop, 1, 95.3 anye badarikākārā bahir eva manoharāḥ //
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Hitop, 1, 103.1 tad bhavatu bhavataḥ abhimatam eva /
Hitop, 1, 104.4 tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ //
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 105.3 yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ //
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Hitop, 1, 123.2 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
Hitop, 1, 123.2 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 146.2 saṃsāraviṣayavṛkṣasya dve eva rasavatphale /
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 1, 151.3 parārthabhāravāhīva sa kleśasyaiva bhājanam //
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 180.3 prāpta evārthataḥ so 'rtho yato vāñchā nivartate //
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 1, 182.4 gajānāṃ paṅkamagnānāṃ gajā eva dhuraṃdharāḥ //
Hitop, 1, 184.6 paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ /
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 1, 197.1 athavā ittham evaitat /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //
Hitop, 2, 2.7 upary upari paśyantaḥ sarva eva daridrati //
Hitop, 2, 8.2 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
Hitop, 2, 8.3 rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet //
Hitop, 2, 9.1 yato 'labdham icchato 'rthayogād arthasya prāptir eva /
Hitop, 2, 9.5 nopabhujyamānaś ca niṣprayojana eva saḥ /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Hitop, 2, 25.2 yā prakṛtyaiva capalā nipataty aśucāv api /
Hitop, 2, 28.4 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
Hitop, 2, 30.5 sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ //
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 48.1 yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ /
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 58.2 āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ vā /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 2, 68.4 yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ //
Hitop, 2, 68.4 yathaivāste tathaivāstāṃ kācaḥ kāco maṇir maṇiḥ //
Hitop, 2, 70.3 niyojayet tathaivaitāṃs trividheṣv eva karmasu //
Hitop, 2, 70.3 niyojayet tathaivaitāṃs trividheṣv eva karmasu //
Hitop, 2, 71.2 sthāna eva niyojyante bhṛtyāś cābharaṇāni ca /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 89.6 mahān evāsau devaṃ draṣṭum icchati /
Hitop, 2, 89.8 śabdamātrād eva na bhetavyam /
Hitop, 2, 90.18 paścāt tatraiva paramaprītyā nivasati /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 90.29 rājāha madīyāgocareṇaiva kriyate /
Hitop, 2, 95.3 parikṣīyata evāsau dhanī vaiśravaṇopamaḥ //
Hitop, 2, 99.2 upakāraṃ dhvajīkṛtya sarvam eva vilumpati //
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 110.2 vyavahāro 'py asmābhiḥ kṛta eva /
Hitop, 2, 111.12 anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā /
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 112.9 mukham eva vārtāṃ kathayati /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Hitop, 2, 112.16 mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti /
Hitop, 2, 119.3 tam āyāntaṃ dṛṣṭvā tatputraṃ kusūle nikṣipya daṇḍanāyakena saha tathaiva krīḍati /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 2, 119.10 ata evāyaṃ daṇḍanāyakaḥ kruddha eva gacchati /
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 127.6 sa eva doṣaḥ /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 134.1 damanakaḥ punar evāha deva sa evātidoṣaḥ /
Hitop, 2, 134.1 damanakaḥ punar evāha deva sa evātidoṣaḥ /
Hitop, 2, 134.3 yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ /
Hitop, 2, 138.2 svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ /
Hitop, 2, 140.3 eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ //
Hitop, 2, 148.4 sa mṛtyur eva gṛhṇāti garbham aśvatarī yathā //
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Hitop, 2, 152.1 tataḥ kṛcchreṇa svāmivacanātmā tatraiva prasūtā /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 171.2 kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam /
Hitop, 2, 171.3 aparādhiṣu sattveṣu nṛpāṇāṃ saiva dūṣaṇam //
Hitop, 3, 4.6 tām ākhyātukāma eva satvaram āgato 'ham /
Hitop, 3, 4.15 yataḥ karpūradvīpaḥ svarga eva /
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 7.4 ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi /
Hitop, 3, 8.3 antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ //
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 16.8 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
Hitop, 3, 17.4 ata eva me śaśāṅka iti prasiddhiḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 18.2 arthasyotpādakaṃ caiva vidadhyān mantriṇaṃ nṛpaḥ //
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 19.2 tatrāpi devapādānām evādhipatyam /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 20.4 mayoktaṃ saṅgrāma eva /
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 21.1 gṛdhro vadati santy eva dūtā bahavaḥ kiṃtu brāhmaṇa eva kartavyaḥ /
Hitop, 3, 22.1 rājāha tataḥ śuka eva vrajatu /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 25.1 durjanatvaṃ ca bhavato vākyād eva jñātam /
Hitop, 3, 25.2 yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 38.2 tato 'sāv eva bako niyujyatām /
Hitop, 3, 38.3 etādṛśa eva kaścid bako dvitīyatvena prayātu /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 43.2 sarva eva janaḥ śūro hy anāsāditavigrahaḥ /
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Hitop, 3, 62.6 kintu yodhabalasamanvito bhūtvā dūrād eva tam avalokaya /
Hitop, 3, 65.3 sadaivāvadhyabhāvena dūtaḥ sarvaṃ hi jalpati //
Hitop, 3, 70.4 kintu tadanuṣṭhitam eva phalapradam /
Hitop, 3, 75.2 samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ //
Hitop, 3, 76.2 tad anyatra turaṅgāṇāṃ pattīnāṃ sarvadaiva hi //
Hitop, 3, 81.1 abhedena ca yudhyeta rakṣec caiva parasparam /
Hitop, 3, 84.2 bhindyāc caiva taḍāgāni prakārān parikhās tathā //
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 3, 102.47 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Hitop, 3, 132.1 īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ /
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Hitop, 3, 137.7 tadā durgāśrayaṇam eva niṣprayojanam /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 142.13 rājāha satyam evaitat /
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 148.9 janayanti sutān gāvaḥ sarvā eva gavākṛtīn /
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Hitop, 4, 2.4 tan manye tasyaiva viceṣṭitam idam /
Hitop, 4, 3.2 ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ //
Hitop, 4, 6.15 dvāv eva sukham edhete yadbhaviṣyo vinaśyati //
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.16 tat sarvathaiva sthīyatām /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 13.3 kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 18.5 sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 18.11 tad ayam eva yathākartavyaṃ pṛcchyatām /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 24.2 suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 30.1 dhārmikasyābhiyuktasya sarva eva hi yudhyate /
Hitop, 4, 34.2 anekayuddhajayinaḥ pratāpād eva bhajyate //
Hitop, 4, 37.1 viraktaprakṛtiś caiva viṣayeṣv atisaktimān /
Hitop, 4, 38.1 daivopahatakaś caiva tathā daivaparāyaṇaḥ /
Hitop, 4, 42.2 svair eva paribhūyete dvāv apy etāv asaṃśayam //
Hitop, 4, 43.2 ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ //
Hitop, 4, 44.1 bhīrur yuddhaparityāgāt svayam eva praṇaśyati /
Hitop, 4, 44.2 tathaiva bhīrupuruṣaḥ saṅgrāme tair vimucyate //
Hitop, 4, 45.2 lubdhānujīvī tair eva dānabhinnair nihanyate //
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 50.1 durbhikṣavyasanī caiva svayam eva viṣīdati /
Hitop, 4, 50.1 durbhikṣavyasanī caiva svayam eva viṣīdati /
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 65.2 kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti /
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 86.2 atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Hitop, 4, 90.4 gāḍhaśokaprahārāṇām acintaiva mahauṣadham //
Hitop, 4, 91.2 tad alam idānīṃ gṛhanarakavāsena vanam eva gacchāmi /
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Hitop, 4, 97.1 kauṇḍinyo brūte evam eva /
Hitop, 4, 98.3 svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
Hitop, 4, 99.20 rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi /
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 104.2 mantrī brūte evam eva /
Hitop, 4, 105.3 vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Hitop, 4, 112.4 rājahaṃso brūte evam eva /
Hitop, 4, 112.5 dūradarśī kathayaty evam evaitat /
Hitop, 4, 121.1 saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat /
Hitop, 4, 133.2 upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ //
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 140.1 tan mama saṃmatena tad eva kriyatām /
Hitop, 4, 140.4 aśvamedhasahasrāddhi satyam eva viśiṣyate //
Hitop, 4, 141.7 idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām /
Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 1, 1, 26.1 tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 1, 36.1 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
KSS, 1, 1, 42.2 tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye //
KSS, 1, 2, 23.1 tvayā ca puṣpadantasya sa eveti smara priye /
KSS, 1, 2, 25.2 sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu //
KSS, 1, 2, 36.1 tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
KSS, 1, 2, 38.2 tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ //
KSS, 1, 2, 39.1 tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 2, 62.1 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 2, 74.2 vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā //
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 20.2 mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 3, 59.2 viveśa tenaiva pathā labdharandhro hṛdi smaraḥ //
KSS, 1, 3, 60.1 draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 3, 65.1 śrutvaivaitad upodghātam aṅgairutkampaviklavaiḥ /
KSS, 1, 3, 68.1 āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 23.1 tataścāgatya māmeva vādāyāhvayate sma saḥ /
KSS, 1, 4, 30.2 daṇḍādhipatinā caiva kumārasacivena ca //
KSS, 1, 4, 37.1 tasyāpi tatraiva dine tadvadeva tayā niśi /
KSS, 1, 4, 37.1 tasyāpi tatraiva dine tadvadeva tayā niśi /
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 4, 59.1 tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
KSS, 1, 4, 60.2 daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 67.1 ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 73.1 tena tac ca parijñātuṃ tatraivānāyito vaṇik /
KSS, 1, 4, 88.1 tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
KSS, 1, 4, 88.2 tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat //
KSS, 1, 4, 92.2 tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat //
KSS, 1, 4, 98.2 rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ //
KSS, 1, 4, 118.1 ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 4, 119.2 rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite //
KSS, 1, 4, 121.1 kiṃca putraśataṃ tasya tatraiva kṣiptavānasau /
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā //
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 126.2 eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ //
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 1, 4, 134.2 ityuktvaiva sa tatkālaṃ tapase niścito yayau //
KSS, 1, 4, 137.2 vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva //
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 5, 15.1 tanmātrādeva kupito rājā viprasya tasya saḥ /
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 25.2 sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ //
KSS, 1, 5, 36.2 dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān //
KSS, 1, 5, 52.2 tacchrutvaiva tvayaikena jito 'smītyavadatsa mām //
KSS, 1, 5, 63.1 tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 88.1 prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 5, 98.1 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
KSS, 1, 5, 99.1 prāptasyaiva ca tatratyo jano 'rodītpuro mama /
KSS, 1, 5, 121.1 tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 6, 9.1 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 28.2 mayā punar vinaivārthaṃ lakṣmīr āsāditā purā //
KSS, 1, 6, 32.2 krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca //
KSS, 1, 6, 38.1 tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
KSS, 1, 6, 44.2 tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam //
KSS, 1, 6, 47.1 tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
KSS, 1, 6, 49.1 ata eva ca loke 'smin prasiddho mūṣakākhyayā /
KSS, 1, 6, 68.2 rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan //
KSS, 1, 6, 69.2 guṇāḍhya iti nāmāsya yathārthamata eva hi //
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 132.1 upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
KSS, 1, 6, 136.1 tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
KSS, 1, 6, 147.1 śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 7, 11.1 tacchrutvaiva manuṣyatvasulabhācāpalādbata /
KSS, 1, 7, 11.2 uttaraṃ sūtram abhyūhya svayameva mayoditam //
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 1, 7, 18.2 dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā //
KSS, 1, 7, 21.2 citraṃ tāvanta evāsan bhujyamānā dine dine //
KSS, 1, 7, 23.2 anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim //
KSS, 1, 7, 25.1 svapnādeśena devyā ca tayaiva preṣitastataḥ /
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 54.2 tasyaivānucaratvaṃ ca sa vavre varamīśvarāt //
KSS, 1, 7, 71.2 ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat //
KSS, 1, 7, 85.1 tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 1, 7, 99.2 māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam //
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 1, 7, 108.2 tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā //
KSS, 1, 7, 109.1 tenaiva manyunā gatvā tapaścāhaṃ himācale /
KSS, 1, 7, 110.1 tathaiva prakaṭībhūtātprasannādinduśekharāt /
KSS, 1, 8, 2.1 tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
KSS, 1, 8, 5.1 guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
KSS, 1, 8, 12.1 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
KSS, 1, 8, 22.1 āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
KSS, 1, 8, 27.1 iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 1, 16.2 hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ //
KSS, 2, 1, 24.1 sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
KSS, 2, 1, 25.1 tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 1, 33.1 tad aśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
KSS, 2, 1, 58.1 nihatyājagaraṃ taṃ ca śubhodarkā tathaiva sā /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 2, 9.1 tatraivopāttavidyābhyām upādhyāyo nije sute /
KSS, 2, 2, 29.2 anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 36.1 śrīdatto 'pi sa tatraiva niṣasāda tadantike /
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 44.2 tadarthameva cānīto mayā vīra bhavāniha //
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 80.1 mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
KSS, 2, 2, 83.1 tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
KSS, 2, 2, 98.2 tatraiva jñātavṛttānto rājā bimbakirāyayau //
KSS, 2, 2, 124.1 taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
KSS, 2, 2, 128.1 tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
KSS, 2, 2, 133.2 sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam //
KSS, 2, 2, 134.1 taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 2, 143.2 ata eva sadā vastrairbhojanaiścopacaryase //
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 2, 152.1 nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
KSS, 2, 2, 154.2 sa eva mandabhāgyo 'hamityuvāca viniḥśvasan //
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 2, 166.1 dīrghādhvamalinastasminnagare bahireva saḥ /
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 2, 174.2 ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 2, 181.1 tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
KSS, 2, 2, 184.2 tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām //
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 2, 192.2 prāg evānanyaputreṇa sundaryai gacchatā divam //
KSS, 2, 2, 194.1 tatraiva śūrasenasya sutāṃ tāṃ pariṇīya ca /
KSS, 2, 2, 196.2 taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau //
KSS, 2, 2, 216.2 sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva //
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 15.2 saha caṇḍamahāsenastamevārthamacintayat //
KSS, 2, 3, 18.2 snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya //
KSS, 2, 3, 19.2 kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ //
KSS, 2, 3, 27.2 tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti //
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 46.1 rājāpi ratham utsṛjya tam evānusaran krudhā /
KSS, 2, 3, 46.2 dhanurdvitīyas tatraiva prāviśat sa bilāntaram //
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 3, 83.1 sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā /
KSS, 2, 4, 2.1 so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat /
KSS, 2, 4, 3.2 tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham //
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 2, 4, 14.2 vatsarājaḥ sa sainyāni dūrādeva nyavārayat //
KSS, 2, 4, 27.1 tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
KSS, 2, 4, 36.1 naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
KSS, 2, 4, 39.1 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 2, 4, 102.2 kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau //
KSS, 2, 4, 104.1 tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 119.1 saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
KSS, 2, 4, 123.2 tenaiva sadvitīyena saha laṅkāṃ tato 'gamat //
KSS, 2, 4, 129.2 samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam //
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 151.1 tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
KSS, 2, 4, 152.1 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
KSS, 2, 4, 154.1 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 2, 4, 165.1 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
KSS, 2, 4, 173.1 tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
KSS, 2, 4, 174.1 gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
KSS, 2, 4, 180.1 so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
KSS, 2, 4, 182.1 akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ /
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 7.2 muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate //
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 2, 5, 19.2 tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ //
KSS, 2, 5, 22.2 sakhyā rahasyadhāriṇyā tasyāmevāruroha sā //
KSS, 2, 5, 37.1 eṣā vāsavadattā ca patnī te naiva mānuṣī /
KSS, 2, 5, 39.2 tatraiva gacchann utthāya dasyubhiḥ paryavāryata //
KSS, 2, 5, 46.1 praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
KSS, 2, 5, 49.1 sa cāgacchansthitaḥ paścādahamagrata eva tu /
KSS, 2, 5, 71.1 sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 90.2 tadbrūta sādhayāmyeva dhanalipsā ca nāsti me //
KSS, 2, 5, 105.2 ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit //
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 110.2 svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau //
KSS, 2, 5, 121.1 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 5, 143.1 iti devasmitoktāstāśceṭyaścakrustathaiva tat /
KSS, 2, 5, 145.2 tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau //
KSS, 2, 5, 148.1 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 2, 5, 153.1 tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
KSS, 2, 5, 154.1 so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
KSS, 2, 5, 168.1 prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 2, 5, 175.1 sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
KSS, 2, 5, 176.2 tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik //
KSS, 2, 5, 178.2 ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ //
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 2, 6, 3.2 tadarthameva hi mayā tvamānīta ihābhavaḥ //
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 2, 6, 6.1 gopālako hi nacirādatraivaiṣyati matsutaḥ /
KSS, 2, 6, 9.2 tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ //
KSS, 2, 6, 10.1 ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 2, 6, 24.2 ity eva tasyās tatkālaṃ rurodhāśru vilocane //
KSS, 2, 6, 38.1 ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 2, 6, 43.1 bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
KSS, 2, 6, 50.2 tacchrutvaiva sa tāṃ bālo jagādāparamātaram //
KSS, 2, 6, 55.1 tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan /
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 2, 6, 61.2 manorathaphalānyeva mene vāsavadattayā //
KSS, 2, 6, 68.1 tayā mañjuliketyeva nāmnānyenaiva gopitām /
KSS, 2, 6, 68.1 tayā mañjuliketyeva nāmnānyenaiva gopitām /
KSS, 2, 6, 72.1 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
KSS, 2, 6, 81.1 tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 3, 1, 9.1 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
KSS, 3, 1, 9.1 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
KSS, 3, 1, 9.2 samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam //
KSS, 3, 1, 14.1 tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
KSS, 3, 1, 17.1 rogottīrṇaś ciraṃ devyā tayaiva ca sahepsitān /
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 45.1 mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
KSS, 3, 1, 59.1 sacivāyattasiddhestu tatprajñaivārthasādhanam /
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 69.1 tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
KSS, 3, 1, 74.1 dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
KSS, 3, 1, 79.2 smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau //
KSS, 3, 1, 87.1 tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
KSS, 3, 1, 96.2 bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu //
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 2, 18.1 padmāvatyāśca dṛṣṭvaiva brāhmaṇīrūpadhāriṇīm /
KSS, 3, 2, 19.1 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 35.2 tiṣṭhantyeva tathā caitāmatra putri kathāṃ śṛṇu //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 49.1 śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
KSS, 3, 2, 53.1 kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
KSS, 3, 2, 59.1 sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
KSS, 3, 2, 79.2 tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe //
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 89.1 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
KSS, 3, 2, 89.1 tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
KSS, 3, 2, 91.2 tayaiva ca samādiṣṭais tanmahattarakaiḥ saha //
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 2, 109.2 padmāvatyapi tatraiva sākulā tamupāyayau //
KSS, 3, 2, 110.2 tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 24.1 śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
KSS, 3, 3, 25.1 tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 3, 60.1 tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
KSS, 3, 3, 66.1 sā kanyā jātamātraiva kāntidyotitavāsakā /
KSS, 3, 3, 69.1 sāpyavādīttvayā naiva deyā kasmaicidapyaham /
KSS, 3, 3, 85.1 guhaseno 'numene ca sāntarhāsastathaiva tat /
KSS, 3, 3, 89.1 tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
KSS, 3, 3, 110.1 atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 3, 126.1 taddṛṣṭvaiva tamāhūya mantronmudritayā girā /
KSS, 3, 3, 131.1 praviśya vāsake sadyastayaiva samamanvabhūt /
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
KSS, 3, 3, 158.2 tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn //
KSS, 3, 3, 167.1 prāśastyaṃ bhavatastāvadiyataivopavarṇitam /
KSS, 3, 4, 54.1 jitvaivemāṃ samudrāntāṃ pṛthvīṃ pṛthuvibhūṣaṇām /
KSS, 3, 4, 57.1 tacchrutvaiva prasaṅgāttaṃ rājā papraccha mantriṇam /
KSS, 3, 4, 80.1 tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
KSS, 3, 4, 83.1 cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
KSS, 3, 4, 99.2 tanme tvameva śaraṇaṃ śivena naya māṃ pathā //
KSS, 3, 4, 117.1 prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam /
KSS, 3, 4, 117.2 anukta eva turagaṃ sajjīcakre vidūṣakaḥ //
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 3, 4, 129.2 naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ //
KSS, 3, 4, 131.2 alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate //
KSS, 3, 4, 145.1 ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
KSS, 3, 4, 150.1 niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
KSS, 3, 4, 156.2 āruroha ca tasyaiva skandhe pravrājako 'tha saḥ //
KSS, 3, 4, 167.1 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
KSS, 3, 4, 167.2 ityālocya sa tatraiva tasthau channo vidūṣakaḥ //
KSS, 3, 4, 168.1 pravrājakaśca gatvaiva vātāyanapathena saḥ /
KSS, 3, 4, 170.2 tatraiva devībhavane so 'ntarikṣādavātarat //
KSS, 3, 4, 183.1 ihaiva devībhavane māsasyānte punastvayā /
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
KSS, 3, 4, 190.2 ityālocya sa tatraiva tasthāvantaḥpure niśi //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 192.2 suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam //
KSS, 3, 4, 193.2 sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan //
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 221.1 atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 240.1 smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam /
KSS, 3, 4, 241.2 gatā tāvannivedyaiva sā mamodayaparvatam //
KSS, 3, 4, 242.1 tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye /
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 262.2 praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau //
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 268.2 vārakrameṇa gehebhyo nayatyeva narāniha //
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 4, 283.2 bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ //
KSS, 3, 4, 293.1 tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam /
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 4, 301.1 tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
KSS, 3, 4, 304.2 cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat //
KSS, 3, 4, 305.1 taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
KSS, 3, 4, 306.1 vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
KSS, 3, 4, 311.2 daivameva hi sāhāyyaṃ kurute sattvaśālinām //
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 3, 4, 339.2 mayaiva sa bhujas tatra lūnaste pauṇḍravardhane //
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 3, 4, 351.2 atropari ca nāstyeva siddhadhāmni gatirmama //
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 359.1 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 4, 387.1 dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
KSS, 3, 4, 388.2 sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ //
KSS, 3, 4, 398.1 avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
KSS, 3, 4, 406.1 ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
KSS, 3, 5, 7.2 sarvavidyādharādhīśaṃ putraṃ caivācirād iti //
KSS, 3, 5, 10.1 tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
KSS, 3, 5, 10.2 tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 5, 25.1 kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
KSS, 3, 5, 26.2 pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm //
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
KSS, 3, 5, 79.1 tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
KSS, 3, 5, 82.2 prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ //
KSS, 3, 5, 86.2 vatseśvaraṃ brahmadatto mene durjayam eva tam //
KSS, 3, 5, 97.2 mātaṅgās tanmadavyājāt saptadhaivāmucann iva //
KSS, 3, 5, 99.2 mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām //
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 3, 6, 2.2 upāyasvīkṛtās te ca naiva vyabhicaranti me //
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
KSS, 3, 6, 19.1 rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 28.1 tasthau tasyaiva cādhastād drumasya sa divāniśam /
KSS, 3, 6, 28.2 bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā //
KSS, 3, 6, 31.1 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
KSS, 3, 6, 36.2 saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā //
KSS, 3, 6, 43.1 so 'pi praviśya tasyāgre tad eva muhur abravīt /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 49.1 dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 3, 6, 70.2 sargavicchedarakṣārtham amūrtasyaiva tadgirā //
KSS, 3, 6, 107.1 tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
KSS, 3, 6, 107.2 āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim //
KSS, 3, 6, 112.2 nirambaraivotpatitā sasakhīkāham ambaram //
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
KSS, 3, 6, 133.2 buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ //
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
KSS, 3, 6, 136.2 tāvat tatraiva harmye sā kālarātrir upāyayau //
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 159.2 tad eva śūnyagovāṭaharmyaṃ niśi punar yayau //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 3, 6, 184.2 sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe //
KSS, 3, 6, 193.1 tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 3, 6, 205.1 ityukto rājaputreṇa phalabhūtis tadaiva saḥ /
KSS, 3, 6, 206.2 rājādeśaṃ gṛhītvā tam ekākyeva mahānasam //
KSS, 3, 6, 215.2 tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ //
KSS, 3, 6, 219.2 brahmadatto vikurvīta yadi hanyās tvam eva tam //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 40.1 tacchrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 4, 1, 83.1 tacca sā na dadarśaiva suratānte ca satvarā /
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
KSS, 4, 1, 97.2 tad eva sādhvasāvegasaṃpāte puṣpapelavam //
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 104.1 rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
KSS, 4, 1, 108.2 sa bāla eva nirgatya gataḥ kvāpi yaśasvini //
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 1, 131.2 kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā //
KSS, 4, 1, 137.2 prajeyaṃ pāpabhūyiṣṭhā daridreṣveva bhūyasī //
KSS, 4, 2, 11.1 prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 27.1 paropakṛtisambhūtaṃ tad eva yadi hanta tat /
KSS, 4, 2, 38.2 menire niṣprabhāvatvājjetuṃ sukaram eva te //
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
KSS, 4, 2, 52.1 tacchrutvaiva sa jīmūtavāhano 'pi jagāda tam /
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 59.2 acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule //
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
KSS, 4, 2, 71.2 vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam //
KSS, 4, 2, 83.2 kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā //
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 95.1 tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ /
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 4, 2, 111.2 manyase yadi tat tubhyaṃ darśayāmyadhunaiva tam //
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 2, 141.2 tadā taddarśanād eva śāpād asmād vimokṣyase //
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 4, 2, 149.1 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
KSS, 4, 2, 151.2 bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ //
KSS, 4, 2, 163.1 tacca patnyai manovatyai tadaivākhyātavān aham /
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 172.1 abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ /
KSS, 4, 2, 172.2 upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat //
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 2, 217.1 ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam /
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 232.1 pakṣirāja mamāstyeva śarīre māṃsaśoṇitam /
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 255.1 tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 6.2 kiṃcānyacchṛṇu vacmyeva tava pratyayakāraṇam //
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
KSS, 4, 3, 14.2 praveśyatām ihaiveti pratīhāraṃ tam ādiśat //
KSS, 4, 3, 20.2 etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ //
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 4, 3, 27.2 jīvantam eva kuṣṇāti kākīva kukuṭumbinī //
KSS, 4, 3, 34.2 prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 4, 3, 38.1 tataḥ krameṇa tanmanyukhinnastyaktvaiva tadgṛham /
KSS, 4, 3, 39.2 uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm //
KSS, 4, 3, 43.1 tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
KSS, 4, 3, 55.2 yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 9.1 iti tasmin vadatyeva mantriṇi vyomamadhyataḥ /
KSS, 5, 1, 16.1 rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 5, 1, 24.1 vardhamānā sahaivaitatsamānodvāhacintayā /
KSS, 5, 1, 25.2 udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ //
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 5, 1, 30.1 sā tacchrutvaiva sākṣepam evaṃ māṃ pratyavocata /
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 31.1 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 43.2 nānyathā tāta mithyaiva kartavyā me kadarthanā //
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 79.2 sa hi mithyaiva vipro māṃ pratārayitum īhate //
KSS, 5, 1, 91.2 nagarīm eka evāgre bahumāyāvicakṣaṇaḥ //
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 131.1 ihaiva vasa madgehe iti tena purodhasā /
KSS, 5, 1, 132.1 tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
KSS, 5, 1, 158.1 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 1, 159.2 mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ //
KSS, 5, 1, 161.1 tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 1, 191.1 idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ /
KSS, 5, 1, 193.2 tadā tad eva cānītaṃ mayā dattaṃ dvijanmane //
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 1, 212.1 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
KSS, 5, 1, 212.1 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
KSS, 5, 1, 216.1 te ca gatvā tadā dūtā dūrād eva tam abruvan /
KSS, 5, 1, 219.1 viprāścāruruhustrāsāt taṃ dṛṣṭvaiva maṭhopari /
KSS, 5, 1, 223.1 kramānniyuktāścānye 'pi paurāstatra tathaiva tat /
KSS, 5, 1, 224.1 aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ /
KSS, 5, 1, 225.1 ityuktavatsu sarveṣu harasvāmī tadaiva saḥ /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 17.1 apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ /
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 49.1 tatra tasyaiva kaivartapateḥ satyavratasya saḥ /
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 51.1 so 'pi taṃ tādṛśaṃ dṛṣṭvā taireva sakutūhalaḥ /
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 63.1 ityāśvāsya sa tenaiva dāśena prahitastataḥ /
KSS, 5, 2, 65.1 tatprasaṅgācca tenaiva pṛṣṭastasmai samāsataḥ /
KSS, 5, 2, 67.2 ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ //
KSS, 5, 2, 68.1 tad ihaivāsva nacirāt sādhayiṣyati cātra te /
KSS, 5, 2, 87.1 sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale /
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 107.1 tatastyaktakapālaḥ san pitaraṃ nijam eva tam /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 5, 2, 119.1 tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
KSS, 5, 2, 151.1 sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
KSS, 5, 2, 168.1 tacca śrutvā prabudhyaiva gatvā pratyūṣa eva ca /
KSS, 5, 2, 168.1 tacca śrutvā prabudhyaiva gatvā pratyūṣa eva ca /
KSS, 5, 2, 169.1 idānīṃ cāryaputreṇa svayam eva mamoditam /
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
KSS, 5, 2, 176.2 tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām //
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 180.1 niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
KSS, 5, 2, 185.1 tacchrutvā sa tathaivaitām upetyānusaran striyam /
KSS, 5, 2, 191.2 asau madīya evaiko nūpuro hi hṛtastvayā //
KSS, 5, 2, 192.1 saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 209.1 tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
KSS, 5, 2, 214.1 tayā śvaśrvaiva cākāśapathena punareva tam /
KSS, 5, 2, 214.1 tayā śvaśrvaiva cākāśapathena punareva tam /
KSS, 5, 2, 215.1 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 239.2 aśokadattaḥ sa yayau śmaśānaṃ punareva tat //
KSS, 5, 2, 249.1 gatvaiva tatra yāvacca padmānyavacinoti saḥ /
KSS, 5, 2, 251.1 sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam /
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 2, 268.1 tatastatraiva tad buddhvā pratāpamukuṭo 'pi saḥ /
KSS, 5, 2, 276.2 so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat //
KSS, 5, 2, 278.1 tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
KSS, 5, 2, 289.1 tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt /
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
KSS, 5, 3, 11.1 etaṃ ca parihṛtyaiva pradeśam iha gamyate /
KSS, 5, 3, 12.1 iti satyavrate tasmin vadatyevāmbuvegataḥ /
KSS, 5, 3, 12.2 tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 14.2 śakyate naiva roddhuṃ ca kathamapyadhunā mayā //
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 31.1 prātaḥ punaśca tatraiva gantāsmi carituṃ sukham /
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 33.1 diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me /
KSS, 5, 3, 46.1 sāpyādiśya pratīhāram avilambitam eva tam /
KSS, 5, 3, 63.2 pitur vidhāraṇaṃ kṛtvā kanyaivādyāpyahaṃ sthitā //
KSS, 5, 3, 64.2 vapuṣā ca vaśīkṛtya tubhyam evāham arpitā //
KSS, 5, 3, 67.1 tātastatraiva cāyāti tadanujñām avāpya ca /
KSS, 5, 3, 71.1 sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati /
KSS, 5, 3, 76.1 tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 85.2 tenāvatīryaiva tatastatpārśvaṃ kautukād yayau //
KSS, 5, 3, 95.1 tacchrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī /
KSS, 5, 3, 98.2 gatvā cānucarai rājā tatraivānāyayat sutām //
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
KSS, 5, 3, 100.1 śaktidevastato 'vādīd ahaṃ satyaṃ mṛṣaiva vā /
KSS, 5, 3, 107.2 iti me ca sa śāpāntaṃ punarevādiśanmuniḥ //
KSS, 5, 3, 113.1 pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
KSS, 5, 3, 114.1 ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ /
KSS, 5, 3, 115.2 tad viṭaṅkapuraṃ nāma nagaraṃ punareva saḥ //
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na vā citram aham eva nidarśanam //
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
KSS, 5, 3, 130.2 viṭaṅkapuram ānītastenaivedam ahaṃ tataḥ //
KSS, 5, 3, 135.2 prāgvat tasyaiva nikaṭaṃ vastum icchāmi tanmaṭham //
KSS, 5, 3, 143.1 ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā /
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 156.1 tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān /
KSS, 5, 3, 162.1 evam uktavatīm eva śaktidevo jagāda tām /
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 174.1 tacchrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
KSS, 5, 3, 175.1 prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
KSS, 5, 3, 176.1 śaktidevo 'pi tatraiva tadanveṣī praviśya ca /
KSS, 5, 3, 181.2 viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit //
KSS, 5, 3, 183.2 mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje //
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 5, 3, 200.1 sthitaḥ kṣaṇācca tenaiva pṛṣṭo vaidhuryakāraṇam /
KSS, 5, 3, 204.2 sa devadattastatpārśve tadaiva sthitim agrahīt //
KSS, 5, 3, 207.1 evam eva tvayā kāryam iha pratyaham arcanam /
KSS, 5, 3, 209.1 so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat /
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
KSS, 5, 3, 211.2 sā taṃ praveśayāmāsa tasyaivābhyantaraṃ taroḥ //
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 5, 3, 228.2 tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau //
KSS, 5, 3, 231.1 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
KSS, 5, 3, 245.1 pratārayantaṃ tām eva labdhavidyādharīpadām /
KSS, 5, 3, 246.1 dṛṣṭvaiva ca savetālo 'pyabhyadhāvat sa taṃ yuvā /
KSS, 5, 3, 247.1 jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
KSS, 5, 3, 250.2 āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam //
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 5, 3, 254.1 jālapādaśca nītvaiva vetālena sa bhūtale /
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 5, 3, 263.1 tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
KSS, 5, 3, 266.2 aham eva tṛtīyā ca śāpāntaścādhunaiva me //
KSS, 5, 3, 266.2 aham eva tṛtīyā ca śāpāntaścādhunaiva me //
KSS, 5, 3, 267.1 mayā cādyaiva gantavyā nagarī sā nijā priya /
KSS, 5, 3, 267.2 vidyādharaśarīrāṇi tatraivāsmākam āsate //
KSS, 5, 3, 270.1 iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā /
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 1, 52.1 tat tenaivāvadhānena parānudhyānam ācara /
KSS, 6, 1, 57.2 tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ //
KSS, 6, 1, 63.1 ekā yad ācaratyeva vismṛtyāsmān svatantravat /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 76.1 devi divyāḥ patantyeva śāpānmānuṣyayoniṣu /
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
KSS, 6, 1, 83.1 rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 1, 91.2 ahaṃ ca matpatiśceti yugmatritayam eva nau //
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 1, 101.2 etad eva mayāpyadya prāktanaṃ janma hi smṛtam //
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 114.2 durlabhaṃ sarvataścānnaṃ tat prāṇair gatam eva naḥ //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 122.1 tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
KSS, 6, 1, 129.1 tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
KSS, 6, 1, 130.1 caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 156.1 tiryañcastiryag evāsya petur vakraplutā mṛgāḥ /
KSS, 6, 1, 158.1 tasyāṃ devakule tasmiṃstāvat kālaṃ tathaiva tau /
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
KSS, 6, 1, 169.2 kuto 'pyāgatya tām eva vadhūm abhyāpatanmadāt //
KSS, 6, 1, 171.1 tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
KSS, 6, 1, 173.2 gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat //
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 1, 196.1 tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
KSS, 6, 1, 206.2 aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam //
KSS, 6, 1, 209.1 ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
KSS, 6, 2, 15.1 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
KSS, 6, 2, 17.1 kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 43.2 tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ //
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 31.1 tatrāpy ananyajamakheṣv eva netaratra vidhānam //
Kālikāpurāṇa
KālPur, 52, 8.2 bahutvād vadituṃ tasya cireṇaiva tu śakyate /
KālPur, 52, 12.1 hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca /
KālPur, 52, 21.2 tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā //
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 52, 26.1 phaḍantenātmanāpyatra kareṇaiva nibandhayet /
KālPur, 53, 22.1 ākāśagaṅgātoyaughaiḥ sadaiva sevitaṃ śubham /
KālPur, 53, 35.2 svakīye prathamaṃ dadyāt so'hameva vicintya ca //
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 54, 8.2 ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca //
KālPur, 54, 28.1 candanaṃ śītalaṃ caiva kālīyakasamanvitam /
KālPur, 54, 43.1 śailaputrīṃ caṇḍaghaṇṭāṃ skandamātarameva ca /
KālPur, 55, 5.1 abhāve ca tathaivaiṣāṃ kadāciddhayahastinau /
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
KālPur, 55, 10.2 yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā //
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 22.1 ayameva prayoktavyaḥ sadbhirvetālabhairavau /
KālPur, 55, 39.2 pūrvajāpaprayuktena naivāṅguṣṭhena bhairava //
KālPur, 55, 56.2 yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ //
KālPur, 55, 61.2 anyeṣāṃ purataścaiva adhikaṃ vā yathecchayā //
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
KālPur, 55, 69.2 so 'cireṇa labhetkāmān sarvān eva manogatān //
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 55, 72.2 anenaiva vidhānena pūjayitvā tu caṇḍikām //
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
KālPur, 56, 2.2 varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ //
KālPur, 56, 10.1 so'hameva mahādevī devīrūpaśca śaktimān /
KālPur, 56, 17.1 skandamātā paścimāyāṃ māṃ rakṣatu sadaiva hi /
KālPur, 56, 30.1 hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ /
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
KālPur, 56, 33.2 ādiṣoḍaśacakre ca lalāṭākāśa eva ca //
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 65.1 so'hameva mahādevo mahāmāyā ca mātṛkā /
Kṛṣiparāśara
KṛṣiPar, 1, 3.1 ekayā ca punaḥ kṛṣyā prārthako naiva jāyate /
KṛṣiPar, 1, 4.2 tathāpi prārthayantyeva kṛṣakān bhaktatṛṣṇayā //
KṛṣiPar, 1, 9.2 arcitāstena devāśca sa eva puruṣottamaḥ //
KṛṣiPar, 1, 11.1 ato vatsararājānaṃ mantriṇaṃ meghameva ca /
KṛṣiPar, 1, 15.1 cakṣūrogo jvarāriṣṭaṃ sarvopadrava eva ca /
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 21.1 saṃgrāmo vātavṛṣṭiśca rogopadrava eva ca /
KṛṣiPar, 1, 24.1 āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca /
KṛṣiPar, 1, 24.1 āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca /
KṛṣiPar, 1, 34.1 dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam /
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 50.2 samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā //
KṛṣiPar, 1, 51.1 gatavatsaravadvāri vanyā caiva same bhavet /
KṛṣiPar, 1, 57.3 tāsveva śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 60.2 varṣatyeva tadā devastatrāvṛṣṭau kuto jalam //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 66.1 uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā /
KṛṣiPar, 1, 68.2 mayūrāścaiva nṛtyanti sadyovṛṣṭirbhaved dhruvam //
KṛṣiPar, 1, 76.2 sa eva viparītastu parvatānapi plāvayet //
KṛṣiPar, 1, 78.1 sa eva raviṇā yuktaḥ samudramapi śoṣayet //
KṛṣiPar, 1, 79.2 phalatyavekṣitā svarṇaṃ dainyaṃ saivānavekṣitā /
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 89.2 siṃhagehe kṛtā saiva gonāśaṃ kurute dhruvam //
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
KṛṣiPar, 1, 92.1 gomūtrajālakenaiva yatrāvaskaramocanam /
KṛṣiPar, 1, 114.1 niryolaḥ pāśikā caiva aḍḍacallastathaiva ca /
KṛṣiPar, 1, 114.1 niryolaḥ pāśikā caiva aḍḍacallastathaiva ca /
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
KṛṣiPar, 1, 124.1 daśamyekādaśī caiva dvitīyā pañcamī tathā /
KṛṣiPar, 1, 128.2 siṃhe sarpabhayaṃ caiva kumbhe caurabhayaṃ tathā //
KṛṣiPar, 1, 131.1 pṛthivīṃ grahasaṃyuktāṃ pṛthuṃ caiva prajāpatim /
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu yā //
KṛṣiPar, 1, 157.3 śoṣayedātape samyak naivādho vinidhāpayet //
KṛṣiPar, 1, 162.2 na bandhyā garbhiṇī caiva na ca sadyaḥprasūtikā //
KṛṣiPar, 1, 163.2 bījopari bhrameṇāpi kṛṣako naiva kārayet //
KṛṣiPar, 1, 169.2 śrāvaṇe cādhamaṃ proktaṃ bhādre caivādhamādhamam //
KṛṣiPar, 1, 172.1 vapane ropaṇe caiva vārayugmaṃ vivarjayet /
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 183.2 vapanaṃ ropaṇaṃ caiva bījaṃ syādubhayātmakam /
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
KṛṣiPar, 1, 186.3 anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi //
KṛṣiPar, 1, 187.2 bhādre cārddhaphalaprāptiḥ phalāśā naiva cāśvine //
KṛṣiPar, 1, 196.2 āśvine kārtike caiva dhānyasya jalarakṣaṇam /
KṛṣiPar, 1, 200.2 tato dadyāt prayatnena tālāsthiśasyameva ca //
KṛṣiPar, 1, 220.1 kapitthabilvavaṃśānāṃ tṛṇarājasya caiva hi /
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
KṛṣiPar, 1, 222.1 paramānnaṃ ca tatraiva vyañjanairmatsyamāṃsakaiḥ /
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 6.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
KAM, 1, 6.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
KAM, 1, 6.2 tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ //
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 36.1 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
KAM, 1, 36.2 jitendriyo viśuddhātmā yadaiva smarate harim //
KAM, 1, 44.2 smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram /
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
KAM, 1, 48.1 yasya saṃsmaraṇād eva vāsudevasya śārṅgiṇaḥ /
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
KAM, 1, 54.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
KAM, 1, 54.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 67.2 smaraṇād eva kṛṣṇasya na punarjāyate kvacit //
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 89.2 śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ //
KAM, 1, 132.2 sampūrṇaikādaśī nāma tatraivopavased vratī //
KAM, 1, 142.1 dvādaśyāṃ bhojanaṃ caiva viddhāyāṃ haryupoṣaṇam /
KAM, 1, 146.2 koṭijanmārjitaṃ pāpam ekayaiva vinaśyati /
KAM, 1, 148.2 pāraṇe maraṇe caiva tithis tātkālikī smṛtā //
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 162.1 pārayitvodakenāpi bhuñjāno naiva duṣyati /
KAM, 1, 185.1 sarvagaś caiva sarvātmā sarvāvasthāsu cācyuta /
KAM, 1, 194.1 tasmād idaṃ samāśrāvyaṃ śrotavyaṃ ca sadaiva hi /
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
KAM, 1, 208.3 ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati //
KAM, 1, 210.1 vittaṃ bandhur vayaḥ karma vidyā caiva tu pañcamī /
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
KAM, 1, 226.2 sad eva vīryavattaraṃ bhavati //
KAM, 1, 227.1 kurvan eveha karmāṇi jijīviṣecchataṃ samāḥ /
KAM, 1, 228.1 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca /
KAM, 1, 228.1 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, Abhayādivarga, 37.1 śuklā haimavatī caiva siṃhī syād vājidantikā /
MPālNigh, Abhayādivarga, 144.1 snehapiṇḍītakaścaiva bastiśodhana eva ca /
MPālNigh, Abhayādivarga, 144.1 snehapiṇḍītakaścaiva bastiśodhana eva ca /
MPālNigh, Abhayādivarga, 144.2 chardano vāmanaścaiva sa ca gālaḥ prakīrtitaḥ //
MPālNigh, Abhayādivarga, 153.2 ślakṣmatvag aśmayoniḥ syāt pāṣāṇāntaka eva ca //
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
MPālNigh, Abhayādivarga, 163.2 viṣaghnā pādavṛkṣaśca kālī cakṣuṣya eva ca //
Mahācīnatantra
Mahācīnatantra, 7, 5.1 jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ /
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mahācīnatantra, 7, 15.2 tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ //
Mahācīnatantra, 7, 16.2 sa eva bhagavān sarvam etaj jānāti śaṃkaraḥ //
Mahācīnatantra, 7, 21.1 asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati /
Mahācīnatantra, 7, 29.3 śrutvā gopaya yatnena tad evācara nityaśaḥ //
Mahācīnatantra, 7, 36.1 bharjitāni ghṛtenaiva cūrṇitāni śilātale /
Mahācīnatantra, 7, 37.2 yamānīdvayam methī ca jīrakadvayam eva ca //
Maṇimāhātmya
MaṇiMāh, 1, 5.1 cakṣūrogaṃ śirorogaṃ viṣopadravam eva ca /
MaṇiMāh, 1, 18.2 bhogadā mokṣadāś caiva rogadoṣavighātakāḥ //
MaṇiMāh, 1, 45.1 raktāṅgaḥ śuddharekhaś ca ardhāṅge kṛṣṇa eva ca /
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
MukMā, 1, 33.2 astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam //
Mātṛkābhedatantra
MBhT, 1, 6.1 tathā sāmudrakeṇaiva suśubhralavaṇena ca /
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 2, 6.1 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine //
MBhT, 2, 19.1 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet /
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 6.1 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ /
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 15.2 bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam //
MBhT, 3, 27.1 bāhyakuṇḍaṃ bāhyahome eva hi suravandite /
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 41.1 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet /
MBhT, 5, 41.2 tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ //
MBhT, 5, 43.3 bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
MBhT, 7, 32.1 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu /
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 8, 14.3 ata eva hi tatrādau śāntisvastyayanaṃ caret //
MBhT, 8, 15.2 paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 8, 30.2 prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca /
MBhT, 8, 31.1 nirmāṇayogyaṃ tatraiva yadi syāt surasundari /
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 9, 13.2 eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā //
MBhT, 9, 17.2 ata eva maheśāni dakṣiṇā vibhavāvadhi //
MBhT, 9, 31.1 ata eva maheśāni ātmasvastyayanaṃ caret /
MBhT, 10, 4.2 ata eva maheśāni caikatvaṃ parikathyate //
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 10, 22.2 aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam //
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 11, 3.3 tasyaiva paścime bhāge vedikāṃ caturasrakām //
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
MBhT, 11, 21.2 astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 11, 26.1 dhenusaṃtaraṇenaiva phalahāniḥ prajāyate /
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 12, 17.1 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
MBhT, 12, 33.1 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet /
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 12, 40.1 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak /
MBhT, 12, 40.2 tathaiva puruṣaś caiko nāmamātravibhedakaḥ //
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 54.1 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 59.2 kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ //
MBhT, 12, 60.1 svapne 'pi mantrakathane śmaśāne caiva śailaje /
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 12, 68.2 aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ //
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
MBhT, 14, 16.2 avaśyam eva gṛhṇīyāt tādātmyena varānane //
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
MBhT, 14, 42.1 no yajed yadi mohena saiva pāpamayī bhavet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 29.2 vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā //
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 2, 6.2 vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt //
MṛgT, Vidyāpāda, 2, 7.2 pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ //
MṛgT, Vidyāpāda, 2, 12.1 vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ /
MṛgT, Vidyāpāda, 2, 12.2 pratijñāmātram evedaṃ niścayaḥ kiṃnibandhanaḥ //
MṛgT, Vidyāpāda, 2, 16.2 saṃvaro nirjaraś caiva bandhamokṣāv ubhāv api //
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
MṛgT, Vidyāpāda, 2, 19.1 naikatra tadapekṣātaḥ sthitam evobhayaṃ tataḥ /
MṛgT, Vidyāpāda, 3, 6.1 pāriśeṣyān maheśasya muktasya śiva eva saḥ /
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
MṛgT, Vidyāpāda, 5, 13.2 yo yaj jānāti kurute sa tadeveti susthitam //
MṛgT, Vidyāpāda, 5, 17.2 kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ //
MṛgT, Vidyāpāda, 7, 11.2 dharmānuvartanādeva pāśa ityupacaryate //
MṛgT, Vidyāpāda, 7, 17.1 so 'pi na svata eva syādapi yogyasya vastunaḥ /
MṛgT, Vidyāpāda, 7, 23.1 ityevaṃ yaugapadyena kramāt sughaṭa eva hi /
MṛgT, Vidyāpāda, 7, 23.2 māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva te //
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
MṛgT, Vidyāpāda, 9, 7.2 tadapyanekam ekasmād eva bījāt prajāyate //
MṛgT, Vidyāpāda, 9, 9.2 teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā //
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
MṛgT, Vidyāpāda, 10, 11.2 naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ //
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 10, 18.1 puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam /
MṛgT, Vidyāpāda, 10, 20.2 tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā //
MṛgT, Vidyāpāda, 11, 17.1 karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 3.0 tadicchayā mayaivoktam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 36.0 atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 42.0 kevalam etāvad eveha pratijānīmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.1 ityādikā ṛgvidhānāmnātās tattadviśiṣṭavidhānaphalā vidyanta eva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 6.0 na ca kevalaṃ saṃhitāmātram evāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.1 tatra tatra rudra eva devatā vācyarūpatayā śrūyate yam uddiśya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 4.0 yataḥ karmānuṣṭhānād eva phalaṃ na devatātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 15.0 evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 3.1 avigrahatve śabdenaiva kim aparāddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 19.0 tadanyad eva tattatsaṃniveśasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 10.0 pratikūlagṛhabhojananiṣedha eva tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.0 atha pratyayitapuruṣapravartitaḥ pravādaḥ tarhi āgama evāsau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 12.0 atra daivopahatatvam evāparādhyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 8.0 yadi cirakālapravṛttatvena bahujanoddhoṣsthayamāṇatvaṃ tad yuktam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 1.0 sambandhābhidheyaprayojanāni prathamam eva vivecitāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 17.0 evaṃ ca śivavaisādṛśye ta evānādayo hetavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 7.1 pramitir api kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyata iti catuṣṭayam avaśyaṃbhāvi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 7.0 ādye pakṣe ghaṭaś cāghaṭaś ca syād ity ukte ghaṭāghaṭayor avyatirekād ghaṭasyābhāva eva ghaṭa ity abhipretam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 8.0 evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 10.0 sasarpaniḥsarpadeśayoḥ sama evopalambho bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 3.0 ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 15.0 naivaṃ tatra kāryatāyā evānanvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 16.0 yatheṣṭasaṃcāramātra eva kila ghuṇasya kartṛtā nanu viśiṣṭasaṃniveśākṣaranirmitau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 17.0 sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 18.0 nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 38.0 ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 3.1 icchaiva karaṇaṃ tasya yathā sadyogino matā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 7.0 atha matāntaraniranubhāṣaṇeneśvarāstitvam eva draḍhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 21.0 punar apīśvarakartṛkatvam eva jagato ghaṭayitum anumānaṃ pratisamādhātum ākṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 4.0 iti naitad asmākameva codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 6.0 anyathā sarvānumānoccheda eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 4.0 tāneva mantrān viśinaṣṭi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 4.0 na parametāneva karoti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.1 anenaiva cihnenāprakarṣavatā avaśiṣṭasya saṃsārasthitihetoḥ pāśajālasyāsūkṣmabuddhīnām apyanumānam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.2 yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 2.0 tṛtīyasyāṃ tu tatpadādhikārasamāptisamanantareṇaiva tallābhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 7.0 ata eva cāsya sarvajñatvaṃ sidhyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 2.0 na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 2.0 teṣāṃ ca parāparatvād gauṇamevānantyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 1.0 kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 1.0 atha manyase kāya eva cetanātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 5.0 nānaikāntikaṃ tadīyasya dehasyaiva bhogyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 9.0 tasmātsati sattvamanaikāntikameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva yā jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 1.0 tadāvaraṇaṃ caturdaśavidhasyāpi bhūtasargasyaikam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 8.0 athāsyaiva yuktyantaramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 2.0 tannivṛttir eva muktiśabdābhidheyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.3 iti sāmānyena sarvasyaivoktatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.1 sṛṣṭāv iti sṛṣṭisamanantaram evāsya yathāsvaṃ bhogaḥ pravartate ante ca saṃhāre māyāyāṃ saṃskārarūpatayā vartate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 2.0 tenaivotpattidharmakatvenopādānam apyanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 3.0 ityādinā tasyā eva prayoktṛśabdena vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 2.0 tanniyāmakatvaṃ ca tasyaiva bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 11.1 atraiva puruṣo jñeyaḥ pradhānagṛhapālakaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 9.0 vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 3.0 tadeva tattadvastuvaicitryāt sarāgavītarāgatākāraṇatvenāstviti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 1.0 kevalasya karmaṇo niyatisiddhāveva dūṣaṇaṃ darśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 2.0 nahi yadaiva yatra rāgastadānīmeva tatra dveṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 2.0 nahi yadaiva yatra rāgastadānīmeva tatra dveṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 8.0 bhojanādipravṛttyanantaraṃ ca tatraiva dveṣaḥ tatpūrvakālatastu rāgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 3.0 athaiṣāmeva vyāpārabhedaṃ vakti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Narmamālā
KṣNarm, 1, 44.2 pīḍitāḥ prasravantyeva prajā guggulubījavat //
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 1, 65.2 līlayaiva vaśīkṛtya lebhe devagṛhānbahūn //
KṣNarm, 1, 66.1 tato mūrtairivāyāsaiḥ sahasaiva puraḥsaraiḥ /
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 1, 104.1 tasyaiva daivādāyātakāryasyāśu niyoginaḥ /
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
KṣNarm, 1, 147.2 tayaiva pīyate raupyapātre kastūrikāmadhu //
KṣNarm, 2, 20.1 niyogibhāryā labhyaiva sarvadā gamanonmukhī /
KṣNarm, 2, 20.2 athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ /
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
KṣNarm, 2, 27.2 vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam //
KṣNarm, 2, 33.1 tāmeva harmye hariṇalocanām /
KṣNarm, 2, 38.1 labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ /
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 72.1 sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā /
KṣNarm, 2, 73.1 sa vaidya eva kupito vāyurāyuḥkṣayaṅkaraḥ /
KṣNarm, 2, 76.2 nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ //
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
KṣNarm, 3, 21.1 tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
KṣNarm, 3, 38.1 tameva tīrthayātrāsu paścānnayati sarvadā /
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
KṣNarm, 3, 53.2 yattasya nirvikalpasya tattavaiva vijṛmbhitam //
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 1.0 stutiṃ ca tatra krameṇotpattiṃ rasaḥ eva dhātau ityādi //
NiSaṃ zu Su, Sū., 14, 6.2, 1.0 darśayannāha sa evetyādi //
NiSaṃ zu Su, Sū., 14, 13.1, 1.0 sa evānnarasa tatraiṣām rasādraktam kālam śarīradhāraṇād ārtavam ityādi //
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 23.1, 2.0 'tra evānnarasa aṣṭavidhaśastrakarmīye //
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 yakṛtplīhasthenaiva srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 14, 16.1, 2.0 vyādhīnāṃ parasmāttrāsaḥ eva ca paścānmadyaviṣavat tadyathā rañjakanāmnā sambadhyate //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Sū., 1, 25.2, 2.0 tathāpyatra ambuguṇaḥ raktameva rasādeva vājīva apyārtavaṃ rañjakanāmnā pacyamānasthālītaṇḍulavat sāsya punarjantoḥ ityucyate paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tathāpyatra paścānmadyaviṣavat pacyamānasthālītaṇḍulavat tu harṣa lakṣayati //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 ārtavasyaiva tasyāvakrāntir jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
NiSaṃ zu Su, Sū., 1, 25.1, 2.0 viṃśatireva tathoktāḥ //
NiSaṃ zu Su, Śār., 3, 29.2, 2.0 punaḥ kiṃcic dhātavaḥ eva lohitīkṛtāḥ prāṇamedhākāmaḥ ārtavaṃ punaruktiḥ bhavet //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 14, 7.1, 3.0 śoṇitameva garbhasyeti //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Sū., 45, 142.2, 3.0 prastutasyaiva tadanantaraṃ veti ityāha sarvadhātusnehaparamparārūpeṇa madhvityarthaḥ //
NiSaṃ zu Su, Sū., 46, 523.1, 3.0 dhātugrahaṇaṃ icchābhedena anekaguṇasyeti hṛdayaṃ dveṣaḥ evārthaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 devaśreṣṭhaṃ yugapadeva annapānasya nivṛttikālam indragopakavarṇam yasmādarthe ghṛtādīni //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ātmasaṃnidhānajātāni strīpuruṣendriyadvayasaṃgharṣaja tv aprāptābhilaṣitapadārthā hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 14, 10.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti pratijñāṃ tu nirastam //
NiSaṃ zu Su, Sū., 24, 7.5, 4.0 tatsvabhāvatve dhamanīnāmupasneho yathārogamevopacāraḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 24, 8.4, 5.0 evārthe bhavati upaśamanadarśanāt //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 pañcoṣmāṇaḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya saṃnipātāntānāṃ tapojñānabāhulyād yathaiva rasādayo evārthe svaprabhāvotkarṣād ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 guruṇodīritam nikhilenottare'bhidhāsyante astyevetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 viṣamatā iti evānuktaṃ ityāha tarhi rajasi saumyārabdhaḥ ghṛtakṣīrādayaḥ tryahaṃ sāṃnidhyam ityarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 5.0 pratisaṃskartā kecicca hi utsādaḥ eva svasnehādyutkarṣād rudreṇa khaṇḍitatvaṃ asti //
NiSaṃ zu Su, Utt., 1, 9.2, 5.0 suśrutamukhenedam kramaśabdenaiva rasādraktavat te cikitsitaṃ āha bhavati saṃtatyā māṣādayaḥ saptame iti karmaṇā tasmiṃs māṣādayaḥ tathoktāḥ gṛhṇanti //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Śār., 3, 32.2, 5.2 raktājjarāyur bhavati nāḍī caiva rasātmikā //
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 tadeva prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 candrajyotsnayoḥ tatraiva tacchoṇitaṃ putrīyakaraṇaṃ na pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Śār., 3, 5.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ sārthakameva //
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
NiSaṃ zu Su, Sū., 1, 2.1, 7.0 kiṃcinmāṃsaspṛg cakṣūrogo tu viśleṣaḥ vyādhibhedaṃ dūṣyaśoṇitagrahaṇe vārāṇasījanapadanṛpatiṃ ca eva //
NiSaṃ zu Su, Sū., 14, 3.4, 7.0 ityāha bhūṣaṇādiṣu parasparamupakārastasmāt mukulāvasthāyāmeva parasparamupakārastasmāt timiraṃ yathā vikārā janmabalapravṛttā ucyate dṛṣṭā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ tasyetyādi //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
NiSaṃ zu Su, Sū., 14, 10.2, 7.1 pūrvokta tasmād evārthaḥ annād evārthaḥ ślokābhyāṃ rasībhūtaṃ kathyate /
NiSaṃ zu Su, Sū., 14, 18.1, 8.0 vyākhyānayanti evetyādi //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 apacārabalajātāḥ hṛdayaśabde yugme prāg vartulaphalārdham iti sarvatraivātihṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 8.0 apacārabalajātāḥ vartulaphalārdham apacāra nātra eva tatsaṃyogaṃ saṃdhyayostu iti //
NiSaṃ zu Su, Sū., 24, 9.2, 8.2 māṃsocchrāyaḥ sāmānya eva ityanye //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 10.0 atharvavedapraṇītābhicārikamantraiḥ tatkṣaṇameva atharvavedapraṇītābhicārikamantraiḥ caturthādimāseṣvindriyārthaprārthanā tvabhūtaprādurbhāvaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 10.0 sarvāneva śmaśrupātācchmaśru samānatantrāsamānatantrayor riktāvarjyāḥ caturthādimāseṣvindriyārthaprārthanā tvabhūtaprādurbhāvaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 10.0 aṣṭāhenaiva styānatvarahitam //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti muhūrtāḥ ghanaḥ dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti māsenaiva //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti muhūrtāḥ ghanaḥ dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo tarpayatīti māsenaiva //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 24, 9.2, 14.0 stanyamārtavaṃ tasyeti vinaiva tamodarśanetyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 śarīrasya ata ādiśabdād eva ādiśabdād avaṣṭambhanādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 24, 9.2, 25.0 tatraiva prajananādyapatyapatheṣvapravṛttiḥ some saṅga yathārogaṃ mano ucyate //
NiSaṃ zu Su, Śār., 3, 4.1, 27.0 tasyaiva kartṛtvāt //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 32.0 vadatyayameva aniṣṭapratigrahādayo'bhipretāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 32.0 etena karmendriyāṇām api vacanādānaviharaṇotsargānandeṣv apyayam eva hetuḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 44.1 tāveva tu śatavedhisahasravedhinau kramāt /
NighŚeṣa, 1, 174.2 saiva syād dakṣiṇāvartā vṛścikālā viṣāṇikā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 1.0 eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 6.0 api tu bhāvānāmeva //
NŚVi zu NāṭŚ, 6, 32.2, 10.0 tena sthāyyeva vibhāvānubhāvādibhirupacito rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 14.0 cirantanānāṃ cāyameva pakṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 28.0 na hi vāgeva vācikam //
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 44.0 na cātra nartaka eva sukhīti pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 45.0 nāpyayameva rāma iti //
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 72.0 asuśikṣitena tu tasyaiva prasiddhasya kāraṇasya //
NŚVi zu NāṭŚ, 6, 32.2, 73.0 yathā vṛścikaviśeṣādgomayasyaivānumānam //
NŚVi zu NāṭŚ, 6, 32.2, 74.0 vṛścikasyaiva tatparaṃ mithyājñānam //
NŚVi zu NāṭŚ, 6, 32.2, 89.0 vāstavena ca vṛtte bādhakānudaye'pi mithyājñānameva syāt //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 121.0 yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
NŚVi zu NāṭŚ, 6, 32.2, 156.0 sāpi pratipattireva //
NŚVi zu NāṭŚ, 6, 32.2, 163.0 yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 165.1 abhidhā bhāvanā cānyā tadbhogīkṛtam eva ca /
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 66.2, 18.0 tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam //
NŚVi zu NāṭŚ, 6, 66.2, 19.0 tasmātsarva evaite svabhāvāt krodhanāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 23.0 tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate //
NŚVi zu NāṭŚ, 6, 66.2, 39.2 yuddhaṃ rājyabhraṃśo maraṇaṃ nagaroparodhanaṃ caiva //
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
NŚVi zu NāṭŚ, 6, 66.2, 48.0 ata eva punaḥśabdaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
NŚVi zu NāṭŚ, 6, 72.2, 51.0 tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 15.0 caturvarṇā eva cāturvarṇyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.2 bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.1 yataḥ tenaiva kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 23.0 nanu kārayitṛtvam apyāpadviṣayam eva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.2 vāhayeddhuṃkṛtenaiva śākhayā vā sapatrayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.2 aśaktau bheṣajasyārthe yajñahetostathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.2 kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 3.0 atra hiṃsāprāyāṃ iti manuvacanaṃ pūrvamevodāhṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 8.0 yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.1 ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.1 garbhādhānādīnāṃ kālaviśeṣamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 84.0 jātakarma ca nābhivardhanāt prāgeva kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.2 devāśca pitaraścaiva putre jāte dvijanmanām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.2 jīvikā tasya bālasya tenaiva tu bhaviṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 197.1 pūjayitvā hariṃ lakṣmīṃ devīṃ caiva sarasvatīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.1 varṇavyavasthayā kālaniyamamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.3 trivṛtā granthinaikena tribhiḥ pañcabhireva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.2 haribrahmeśvarebhyaśca praṇamyaivāvadhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.1 yajñopavītaparimāṇamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.3 ekam eva yatīnāṃ syāditi śāstrasya niścayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.1 ata eva bhaviṣyatpurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 319.2 āmam evādadītāntyād avṛttāvaikarātrikam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.1 ukteṣu keṣucidapavādamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.1 akaraṇe pratyavāyam āha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 366.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭhettu pārśvataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.2 tadbhāryāputrayoścaiva vṛddhānāṃ dharmaśālinām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.3 śuśrūṣā sarvadā kāryā praṇāmādibhireva ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.3 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.3 grahaṇāntikam ityeke keśāntaścaiva ṣoḍaśe //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.2 vased dvādaśa varṣāṇi caturviṃśatim eva vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.3 tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 423.2 yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 435.0 tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni vā pāraṃ nītvā hyubhayameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.2 kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 497.2 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.1 pañcame saptame caiva yeṣāṃ vaivāhikī kriyā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.3 samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.2 paitṛṣvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 617.0 ayam eva nyāyo mātṛṣvasrīyāyām api yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.6 tatra tatra deśaprāmāṇyameva syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasahṛdayatantra
RHT, 1, 1.2 hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā //
RHT, 1, 10.1 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
RHT, 1, 23.2 utsannakarmabandho brahmatvamihaiva cāpnoti //
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
RHT, 4, 11.2 svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 36.1 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
RHT, 5, 44.1 piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /
RHT, 6, 6.2 pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva //
RHT, 6, 9.1 dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva /
RHT, 6, 18.2 agnibalenaiva tato garbhadrutiḥ sarvalohānām //
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 10, 15.2 ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 11, 13.1 chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /
RHT, 13, 5.1 kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 14.2 sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
RHT, 16, 8.2 akṣīyamāṇo milati ca bījair baddho bhavatyeva //
RHT, 16, 9.1 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /
RHT, 16, 26.1 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 18, 4.1 ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 51.2 ekīkṛtvā puṭayetpacen mātārasenaiva //
RHT, 18, 57.1 hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 19, 35.2 ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva //
RHT, 19, 46.2 paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam //
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
Rasamañjarī
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
RMañj, 1, 20.1 pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /
RMañj, 1, 35.2 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RMañj, 2, 30.1 bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /
RMañj, 2, 37.1 idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /
RMañj, 2, 57.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /
RMañj, 2, 61.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 3, 21.1 strī tu striye pradātavyā klībe klībaṃ tathaiva ca /
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 62.2 ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //
RMañj, 3, 73.2 galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //
RMañj, 4, 17.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RMañj, 4, 33.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 5, 15.1 hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 5, 42.2 puṭet punaḥ samuddhṛtya tenaiva parimardayet //
RMañj, 5, 63.2 yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RMañj, 6, 71.2 maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //
RMañj, 6, 82.2 dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //
RMañj, 6, 96.2 ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //
RMañj, 6, 117.2 reṇukāmalakaṃ caiva pippalīmūlameva ca //
RMañj, 6, 117.2 reṇukāmalakaṃ caiva pippalīmūlameva ca //
RMañj, 6, 120.3 pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 137.0 sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 149.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
RMañj, 6, 165.3 phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //
RMañj, 6, 171.1 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /
RMañj, 6, 176.1 guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /
RMañj, 6, 206.1 pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
RMañj, 6, 232.1 puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /
RMañj, 6, 239.1 vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /
RMañj, 6, 255.1 saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /
RMañj, 6, 294.2 godugdhadvipalenaiva madhurāhārasevinaḥ //
RMañj, 6, 319.1 galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /
RMañj, 6, 337.3 jalodaraharaṃ caiva tīvreṇa recanena tu //
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 7, 22.1 viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet /
RMañj, 8, 1.2 hemante śiśire caiva madhyāhne'ñjanamiṣyate //
RMañj, 8, 2.2 varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi //
RMañj, 8, 7.2 rasa eva marīcena andhānāṃ darśanaṃ param //
RMañj, 8, 20.2 acireṇaiva tadvāri timirāṇi vyapohati //
RMañj, 8, 24.1 nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet /
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
RMañj, 9, 1.2 mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca //
RMañj, 9, 18.1 eka eva mahādrāvī mālatīsambhavo rasaḥ /
RMañj, 9, 19.1 ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam /
RMañj, 9, 26.2 kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet //
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
RMañj, 9, 49.1 ghṛtaṃ sarjarasaṃ caiva mākṣikaṃ trāyamāṇakam /
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
RMañj, 9, 56.1 madhukaṃ sumanā caiva kārṣakāṇi pradāpayet /
RMañj, 9, 65.2 bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam //
RMañj, 10, 2.2 adyaiva vā prabhāte vā so'vaśyaṃ bhaviṣyati //
RMañj, 10, 21.2 kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ //
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
RMañj, 10, 34.2 indrāyudhaṃ vā svayameva rātrau māsadvaye tasya vadanti nāśam //
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rasaprakāśasudhākara
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
RPSudh, 1, 9.1 krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
RPSudh, 1, 11.2 mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 22.2 śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //
RPSudh, 1, 23.1 svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /
RPSudh, 1, 25.2 sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /
RPSudh, 1, 25.3 uddeśato mayātraiva nāmāni kathitāni vai //
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
RPSudh, 1, 28.2 sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 1, 31.2 trikaṭu triphalā caiva citrakeṇa samanvitā //
RPSudh, 1, 32.1 puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 52.1 sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /
RPSudh, 1, 64.0 anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //
RPSudh, 1, 68.2 anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //
RPSudh, 1, 72.2 kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 82.1 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /
RPSudh, 1, 84.2 kramādagniḥ prakartavyo divasārdhakameva hi //
RPSudh, 1, 85.2 anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 95.1 bhastrikādvitayenaiva yāvadabhrakaśeṣakam /
RPSudh, 1, 96.1 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /
RPSudh, 1, 100.2 śivayorarcanādeva bāhyagā sidhyati drutiḥ //
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 1, 116.1 dviguṇe triguṇe caiva kathyate 'tra mayā khalu /
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
RPSudh, 1, 119.0 anenaiva prakāreṇa sarvalohāni jārayet //
RPSudh, 1, 125.1 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 135.1 viṣaṃ ca daradaścaiva rasako raktakāntakau /
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 143.0 lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //
RPSudh, 1, 144.3 kalkena lepitānyeva dhmāpayed andhamūṣayā //
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 149.2 tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate //
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
RPSudh, 1, 151.2 tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //
RPSudh, 1, 155.1 tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /
RPSudh, 1, 159.2 anyathā bhakṣitaścaiva viṣavanmārayennaram //
RPSudh, 2, 4.1 mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /
RPSudh, 2, 11.2 vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /
RPSudh, 2, 16.2 anenaiva prakāreṇa badhyate sūtakaḥ sadā //
RPSudh, 2, 18.2 arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //
RPSudh, 2, 19.2 arkamūlabhavenaiva kalkena parilepitā //
RPSudh, 2, 24.1 śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /
RPSudh, 2, 27.1 anenaiva prakāreṇa puṭāni trīṇi dāpayet /
RPSudh, 2, 30.1 bhṛṃgarājarasenaiva viṣakharparakena ca /
RPSudh, 2, 35.1 vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /
RPSudh, 2, 37.1 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 46.2 gojihvikārasenaiva saptavāraṃ pralepayet //
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 2, 53.2 tato guñjārasenaiva śvetavṛścīvakasya ca //
RPSudh, 2, 66.1 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /
RPSudh, 2, 69.2 yāmadvādaśakenaiva badhyate pāradaḥ svayam //
RPSudh, 2, 72.2 tānyeva kolamātrāṇi palamātraṃ tu sūtakam //
RPSudh, 2, 75.1 tato dhūrtarasenaiva svedayetsaptavāsarān /
RPSudh, 2, 76.1 tathā dhūrtavadhūś caiva lāṃgalī suradālikā /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 2, 90.1 anenaiva prakāreṇa trivāraṃ pācayed dhruvam /
RPSudh, 2, 90.2 kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //
RPSudh, 2, 93.1 anenaiva prakāreṇa triguṇaṃ vāhayettrapu /
RPSudh, 2, 95.2 kumāryāḥ svarasenaiva bhṛṃgarājarasena hi //
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 102.1 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 29.1 avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /
RPSudh, 3, 31.2 tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 49.2 navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 3, 52.2 apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //
RPSudh, 3, 53.1 śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /
RPSudh, 3, 58.1 sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 11.2 anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 26.1 anenaiva prakāreṇa śodhayedrajataṃ sadā /
RPSudh, 4, 36.1 sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /
RPSudh, 4, 39.2 pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate //
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 53.1 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
RPSudh, 4, 64.2 lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 76.2 mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //
RPSudh, 4, 79.1 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /
RPSudh, 4, 82.1 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /
RPSudh, 4, 84.2 śuddhabaṃgasya patrāṇi samānyeva tu kārayet //
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 4, 100.1 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 108.1 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /
RPSudh, 4, 113.2 śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /
RPSudh, 4, 114.2 tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
RPSudh, 4, 118.1 saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 10.1 viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 20.1 kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 45.2 śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //
RPSudh, 5, 48.1 nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 5, 57.2 pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //
RPSudh, 5, 71.2 dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //
RPSudh, 5, 73.1 nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 5, 78.2 rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //
RPSudh, 5, 82.1 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /
RPSudh, 5, 86.2 anenaiva prakāreṇa dvitrivāreṇa gālayet //
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 5, 93.2 snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //
RPSudh, 5, 97.2 jvālayet kramaśaścaiva paścādrajatabhasmakam //
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
RPSudh, 5, 120.1 sarvamehaharaścaiva pittaśleṣmavināśanaḥ /
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 5, 129.1 anenaiva prakāreṇa trivāraṃ hi kṛte sati /
RPSudh, 6, 6.1 nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /
RPSudh, 6, 7.1 bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 14.1 vraṇaghnī kaphahā caiva netravyādhitridoṣahā /
RPSudh, 6, 17.1 kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /
RPSudh, 6, 22.1 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /
RPSudh, 6, 27.1 sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 29.1 bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi /
RPSudh, 6, 36.2 viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //
RPSudh, 6, 37.1 anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ /
RPSudh, 6, 43.2 kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //
RPSudh, 6, 44.1 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 6, 68.1 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 6, 72.2 śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
RPSudh, 7, 2.2 dāne rasāyane caiva dhāraṇe devatārcane //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 35.1 āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 39.2 vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //
RPSudh, 7, 41.2 kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /
RPSudh, 7, 48.2 saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 58.2 cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
RPSudh, 9, 3.1 chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā /
RPSudh, 9, 6.1 karavallī latā caiva vajrāṅgī ciravallyapi /
RPSudh, 9, 6.2 rohiṇī bilvinī bhūtaśocanī caiva kathyate //
RPSudh, 9, 24.2 dravantī nīlinī caiva śatapuṣpā prasāraṇī //
RPSudh, 9, 37.2 gajapippalikā bhṛṃgavallī caivārkavallikā //
RPSudh, 10, 4.2 dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //
RPSudh, 10, 10.1 pātinī kathyate saiva vahnimitrā prakīrtitā /
RPSudh, 10, 17.1 viḍena racitā yā tu viḍenaiva pralepitā /
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā //
RPSudh, 11, 8.2 carmaraṅgyā rasenaiva mardayeddinasaptakam /
RPSudh, 11, 9.1 daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet /
RPSudh, 11, 10.1 manaḥśilā padmanibhā raktā caiva suśobhanā /
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 11, 24.1 bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet /
RPSudh, 11, 36.2 catura eva bhāgāṃśca śuddhatārasya kārayet //
RPSudh, 11, 43.1 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet /
RPSudh, 11, 52.1 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ /
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
RPSudh, 11, 78.2 gṛṃjanasya rasenaiva dinamekaṃ pramardayet //
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 111.2 govaraiḥ pācayetsvalpameva dvādaśayāmakam //
RPSudh, 11, 128.2 kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ //
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 12, 5.1 ghṛtaprasthatrayeṇaiva sutalathya nimajjayet /
RPSudh, 12, 9.1 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt /
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
RPSudh, 12, 15.2 madhuplutaṃ bhakṣitamardhayāmāt kāmapradīptiṃ kurute sadaiva //
Rasaratnasamuccaya
RRS, 1, 3.2 indrado gomukhaścaiva kambalir vyāḍireva ca //
RRS, 1, 3.2 indrado gomukhaścaiva kambalir vyāḍireva ca //
RRS, 1, 6.1 manthānabhairavaścaiva kākacaṇḍīśvarastathā /
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
RRS, 1, 39.1 iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
RRS, 1, 51.2 utsannakarmabandho brahmatvamihaiva cāpnoti //
RRS, 1, 53.2 brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ //
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 1, 82.1 tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
RRS, 2, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RRS, 2, 12.2 grasitaśca niyojyo 'sau lohe caiva rasāyane //
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
RRS, 2, 30.1 pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /
RRS, 2, 45.2 nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //
RRS, 2, 50.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
RRS, 2, 61.1 yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
RRS, 2, 68.2 tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
RRS, 2, 127.2 indragopākṛti caiva sattvaṃ bhavati śobhanam //
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
RRS, 2, 135.2 hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //
RRS, 2, 162.1 pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
RRS, 3, 4.2 siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 15.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RRS, 3, 22.2 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //
RRS, 3, 26.1 chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
RRS, 3, 27.2 śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //
RRS, 3, 88.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RRS, 3, 101.2 srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /
RRS, 4, 3.1 candrakāntastathā caiva rājāvartaśca saptamaḥ /
RRS, 4, 3.2 garuḍodgārakaścaiva jñātavyā maṇayastvamī //
RRS, 4, 29.1 tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /
RRS, 4, 30.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 46.1 triguṇena rasenaiva saṃmardya guṭikīkṛtam /
RRS, 4, 58.2 raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 5, 7.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
RRS, 5, 20.2 asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
RRS, 5, 31.1 nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /
RRS, 5, 60.1 avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
RRS, 5, 73.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 83.1 bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
RRS, 5, 84.1 ekadvitricatuṣpañcasarvatomukham eva tat /
RRS, 5, 86.2 uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //
RRS, 5, 92.1 bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
RRS, 5, 92.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RRS, 5, 117.3 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRS, 5, 147.2 hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva vā /
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 5, 212.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RRS, 5, 219.2 tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 10.1 tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 45.2 hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 7, 14.3 śikhitrā govaraṃ caiva śarkarā ca sitopalā //
RRS, 7, 19.0 kūpikā kupikā siddhā golā caiva giriṇḍikā //
RRS, 7, 21.3 pālikā karṇikā caiva śākacchedanaśastrakāḥ //
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 16.1 evameva prakartavyā tāraraktī manoharā /
RRS, 8, 33.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RRS, 8, 54.2 sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 82.1 bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
RRS, 9, 12.2 agnibalenaiva tato garbhe dravanti sarvasattvāni //
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 9, 20.2 saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RRS, 9, 23.2 anena ca krameṇaiva kuryādgandhakajāraṇam //
RRS, 9, 38.2 liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //
RRS, 9, 46.1 dviyāmaṃ svedayedeva rasotthāpanahetave /
RRS, 9, 63.1 nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /
RRS, 9, 69.1 pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 9, 85.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RRS, 10, 3.0 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RRS, 10, 5.2 andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //
RRS, 10, 73.1 aṅkolonmattabhallātapalāśebhyas tathaiva ca /
RRS, 10, 79.1 caṇakāmlaśca sarveṣāmeka eva praśasyate /
RRS, 10, 83.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RRS, 10, 86.1 dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /
RRS, 10, 86.1 dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /
RRS, 11, 3.2 ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
RRS, 11, 9.2 tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi //
RRS, 11, 25.1 bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RRS, 11, 27.2 aṣṭāviṃśat palānyeva daśa pañcaikameva vā //
RRS, 11, 27.2 aṣṭāviṃśat palānyeva daśa pañcaikameva vā //
RRS, 11, 28.1 palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /
RRS, 11, 32.1 jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
RRS, 11, 62.1 sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /
RRS, 11, 72.2 sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //
RRS, 11, 95.2 dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //
RRS, 11, 98.1 munipattrarasaṃ caiva śālmalīvṛntavāri ca /
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 115.2 mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 12, 9.2 vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva //
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
RRS, 12, 89.1 prakāśā naiva kartavyā rasottaraṇamūlikā /
RRS, 12, 98.2 tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā //
RRS, 12, 125.2 ārdrakasya draveṇaiva mardayecca dinatrayam //
RRS, 12, 134.1 ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
RRS, 12, 149.1 haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
RRS, 13, 2.2 kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca //
RRS, 13, 6.1 tataḥ śuṣkaṃ samādāya punareva ca mardayet /
RRS, 13, 27.2 muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca //
RRS, 13, 52.2 pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak //
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 86.2 tasyopari kṣipetsadyo gomayaṃ stokameva ca //
RRS, 15, 11.2 amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam //
RRS, 15, 17.1 palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam /
RRS, 15, 22.1 loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
RRS, 15, 81.1 kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 18.1 āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 47.2 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā //
RRS, 16, 60.2 tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam //
RRS, 16, 88.1 śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
RRS, 17, 13.0 pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam //
RRS, 17, 17.1 śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
RRS, 22, 28.2 nāgodare tathaivopaviṣṭake jalakūrmake //
Rasaratnākara
RRĀ, R.kh., 1, 11.1 mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /
RRĀ, R.kh., 1, 26.2 yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk //
RRĀ, R.kh., 1, 31.2 pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā //
RRĀ, R.kh., 2, 1.1 niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam /
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, R.kh., 3, 27.2 marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, R.kh., 6, 14.1 pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /
RRĀ, R.kh., 6, 22.2 cāṅgerī maricaṃ caiva balāyāḥ payasā saha //
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 7, 21.1 dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 7, 38.2 āsāmekarasenaiva trikṣārairlavaṇair yutam //
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
RRĀ, R.kh., 7, 47.1 trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
RRĀ, R.kh., 7, 52.1 tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /
RRĀ, R.kh., 7, 52.2 tulyena ṭaṃkaṇenaiva dhmātaṃ sattvaṃ caturthakam //
RRĀ, R.kh., 8, 11.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RRĀ, R.kh., 8, 27.1 tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /
RRĀ, R.kh., 8, 33.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /
RRĀ, R.kh., 8, 54.1 anenaiva vidhānena tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 85.2 daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //
RRĀ, R.kh., 8, 90.1 kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
RRĀ, R.kh., 9, 2.3 pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /
RRĀ, R.kh., 9, 29.1 ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /
RRĀ, R.kh., 9, 41.1 bhāvayettu dravenaiva puṭānte yāmamātrakam /
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
RRĀ, R.kh., 10, 24.1 tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
RRĀ, R.kh., 10, 33.2 tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam //
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
RRĀ, R.kh., 10, 48.1 tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, R.kh., 10, 58.1 śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam /
RRĀ, R.kh., 10, 60.1 viṣameva tadādāya majjatyambunidhāviva /
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
RRĀ, Ras.kh., 1, 11.2 abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā //
RRĀ, Ras.kh., 1, 17.2 kalahodvegacintāś ca śokaṃ caiva vivarjayet //
RRĀ, Ras.kh., 1, 23.1 amum eva vidhiṃ kuryād rasāyanavidhau kila /
RRĀ, Ras.kh., 2, 5.2 haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 2, 26.1 cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 85.2 saṃvatsaraprayogena jīvetkalpāntameva ca //
RRĀ, Ras.kh., 2, 88.2 tatsarvaṃ kacchape yantre kṣiptvā tatraiva gandhakam //
RRĀ, Ras.kh., 2, 94.2 eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam //
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 2, 128.2 amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt //
RRĀ, Ras.kh., 3, 1.2 śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai //
RRĀ, Ras.kh., 3, 56.1 palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi /
RRĀ, Ras.kh., 3, 87.1 tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam /
RRĀ, Ras.kh., 3, 90.2 ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilājatu //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 3, 113.1 vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet /
RRĀ, Ras.kh., 3, 116.1 gāndhārī jīvanī caiva lāṅgalī cendravāruṇī /
RRĀ, Ras.kh., 3, 132.1 samāṃśaṃ tu bhaved yāvattatastenaiva sārayet /
RRĀ, Ras.kh., 3, 137.1 tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca /
RRĀ, Ras.kh., 3, 147.1 svarṇādisarvalohāni krameṇaiva ca jārayet /
RRĀ, Ras.kh., 3, 148.2 jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ //
RRĀ, Ras.kh., 3, 151.2 yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ //
RRĀ, Ras.kh., 3, 152.1 mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ /
RRĀ, Ras.kh., 3, 154.1 cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
RRĀ, Ras.kh., 3, 183.2 atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā //
RRĀ, Ras.kh., 3, 209.1 dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet /
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 58.1 kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet /
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 4, 82.1 rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 4, 97.2 yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet //
RRĀ, Ras.kh., 4, 98.2 grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet //
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 7.2 tenaiva mardayedgātraṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 22.2 ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, Ras.kh., 6, 29.2 tenaiva vaṭakāḥ kāryā nityaṃ khādeddvayaṃ dvayam //
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 7, 39.2 śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā /
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 7, 46.1 pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 7, 48.1 majjā supakvā bilvasya kṣipettatraiva mardayet /
RRĀ, Ras.kh., 7, 50.1 rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 7, 54.1 payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
RRĀ, Ras.kh., 8, 9.1 ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamātrake /
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, Ras.kh., 8, 38.1 tatraiva dakṣiṇadvāre devaḥ syātkuṇḍaleśvaraḥ /
RRĀ, Ras.kh., 8, 40.1 guñjā ca riṭhṭhakaś caiva dvau vṛkṣau tatra tiṣṭhataḥ /
RRĀ, Ras.kh., 8, 42.2 nāmnā hastiśiraḥ khyātaṃ saiva hastiśilā bhavet //
RRĀ, Ras.kh., 8, 51.2 tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat //
RRĀ, Ras.kh., 8, 52.1 srotoñjanaṃ kajjalaṃ ca kṣiptvā tatraiva pūrvavat /
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //
RRĀ, Ras.kh., 8, 56.2 talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī //
RRĀ, Ras.kh., 8, 71.2 tenaivāmraphalaikena varjitabhramareṇa ca /
RRĀ, Ras.kh., 8, 88.2 biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca //
RRĀ, Ras.kh., 8, 89.1 tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā /
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
RRĀ, Ras.kh., 8, 109.2 pūjayecchivamantreṇa rakāreṇaiva nānyathā //
RRĀ, Ras.kh., 8, 114.2 tatastaṃ prārthayatyeva āgaccha mama mandiram //
RRĀ, Ras.kh., 8, 125.1 sa eva sarvalohānāṃ sparśavedhakaro bhavet /
RRĀ, Ras.kh., 8, 131.1 nīlotpalasamaṃ lohaṃ patatyevātha secayet /
RRĀ, Ras.kh., 8, 137.1 gajastatraiva vikhyātastamāruhya samāhitaḥ /
RRĀ, Ras.kh., 8, 142.2 tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam //
RRĀ, Ras.kh., 8, 145.2 tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ //
RRĀ, Ras.kh., 8, 154.1 acaleśaśca tatraiva sparśavedhakaraḥ paraḥ /
RRĀ, Ras.kh., 8, 158.1 śrīśaile tatra tatraiva pāṣāṇāḥ piṇḍabhūsthitāḥ /
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
RRĀ, Ras.kh., 8, 170.1 tathā pathyānibhāścaiva sarve te sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 21.1 tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /
RRĀ, V.kh., 1, 59.1 hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
RRĀ, V.kh., 2, 2.2 bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //
RRĀ, V.kh., 2, 32.1 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /
RRĀ, V.kh., 2, 45.2 śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /
RRĀ, V.kh., 2, 45.3 mūrchane māraṇe caiva bandhane ca praśasyate //
RRĀ, V.kh., 2, 47.1 khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /
RRĀ, V.kh., 2, 53.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //
RRĀ, V.kh., 3, 25.2 saiva chidrānvitā madhyagambhīrā sāraṇocitā //
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 66.3 kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //
RRĀ, V.kh., 3, 88.2 taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //
RRĀ, V.kh., 3, 94.1 āsāmekarasenaiva trikṣārapaṭupañcakam /
RRĀ, V.kh., 3, 103.1 dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /
RRĀ, V.kh., 3, 114.1 catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 3, 124.1 ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /
RRĀ, V.kh., 4, 8.1 niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
RRĀ, V.kh., 4, 10.1 tadbahiṣṭaṅkaṇenaiva loṇamṛttikayā tataḥ /
RRĀ, V.kh., 4, 16.1 tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /
RRĀ, V.kh., 4, 32.1 tiktakośātakībījaṃ cāṇḍālīkanda eva ca /
RRĀ, V.kh., 4, 47.1 ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 4, 52.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 56.1 jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /
RRĀ, V.kh., 4, 60.1 rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /
RRĀ, V.kh., 4, 66.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 70.2 tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //
RRĀ, V.kh., 4, 76.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 86.1 tenaiva madhunoktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 4, 88.1 liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /
RRĀ, V.kh., 4, 96.2 tatastasyaiva patrāṇi tena kalkena lepayet //
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 4, 115.1 kṣaudrayuktena tenaiva tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 121.2 nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //
RRĀ, V.kh., 4, 124.2 tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 4, 134.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 138.2 tārāriṣṭasya tasyaiva svarṇīkaraṇamucyate //
RRĀ, V.kh., 4, 151.1 tenaiva madhunāktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 4, 152.2 punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate //
RRĀ, V.kh., 4, 157.2 tenaiva tārapatrāṇi praliptāni viśoṣayet //
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 12.1 tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 5, 19.2 tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam //
RRĀ, V.kh., 5, 36.2 iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //
RRĀ, V.kh., 5, 40.2 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //
RRĀ, V.kh., 5, 42.1 kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
RRĀ, V.kh., 5, 43.1 ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 44.2 palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //
RRĀ, V.kh., 5, 48.1 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 49.2 nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //
RRĀ, V.kh., 5, 50.1 kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 6, 10.2 samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 16.1 secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /
RRĀ, V.kh., 6, 20.2 śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //
RRĀ, V.kh., 6, 32.2 tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //
RRĀ, V.kh., 6, 45.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 71.2 vajramūṣāsthite caiva yāvatsaptadināvadhi //
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 82.2 anenaiva prakāreṇa tārāriṣṭaṃ tu rañjayet //
RRĀ, V.kh., 6, 90.2 kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //
RRĀ, V.kh., 6, 92.1 sahasrāṃśena tenaiva candrārkaṃ kāñcanaṃ bhavet /
RRĀ, V.kh., 6, 95.2 śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ //
RRĀ, V.kh., 6, 103.1 tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /
RRĀ, V.kh., 6, 105.2 tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //
RRĀ, V.kh., 6, 110.1 tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 6, 119.1 tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /
RRĀ, V.kh., 7, 5.1 divyauṣadhīdravaireva yāmātsvinnātape khare /
RRĀ, V.kh., 7, 10.2 gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //
RRĀ, V.kh., 7, 47.2 tenaiva śatabhāgena kṣaudreṇa saha peṣayet //
RRĀ, V.kh., 7, 61.2 etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //
RRĀ, V.kh., 7, 62.2 āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //
RRĀ, V.kh., 7, 78.1 anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /
RRĀ, V.kh., 7, 90.2 dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //
RRĀ, V.kh., 7, 91.1 śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /
RRĀ, V.kh., 7, 95.2 drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //
RRĀ, V.kh., 7, 101.1 sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /
RRĀ, V.kh., 7, 112.1 karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ /
RRĀ, V.kh., 7, 117.2 tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam //
RRĀ, V.kh., 7, 123.2 sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 38.1 idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /
RRĀ, V.kh., 8, 42.2 tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //
RRĀ, V.kh., 8, 56.1 taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 8, 58.1 tenaiva mardayetsūtaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 8, 62.1 yathā vaṅgābhrakenaiva tathā nāgābhrakaiḥ punaḥ /
RRĀ, V.kh., 8, 66.2 vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //
RRĀ, V.kh., 8, 72.2 tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //
RRĀ, V.kh., 8, 74.2 tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 8, 87.2 tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 8, 120.1 bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /
RRĀ, V.kh., 8, 127.2 ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //
RRĀ, V.kh., 8, 130.1 tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /
RRĀ, V.kh., 8, 136.1 tadeva dāpayedvāpyaṃ ḍhālayettilatailake /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 4.0 mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 13.1 tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
RRĀ, V.kh., 9, 15.0 milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 24.1 jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /
RRĀ, V.kh., 9, 25.2 tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /
RRĀ, V.kh., 9, 28.1 lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /
RRĀ, V.kh., 9, 29.2 vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //
RRĀ, V.kh., 9, 59.1 tenaiva vajradvaṃdvena sārayetsāraṇātrayam /
RRĀ, V.kh., 9, 67.1 dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /
RRĀ, V.kh., 9, 68.1 sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 74.2 vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //
RRĀ, V.kh., 9, 77.1 tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 94.1 bhāgatrayaṃ hemapatram anenaiva pralepayet /
RRĀ, V.kh., 9, 100.1 tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /
RRĀ, V.kh., 9, 121.2 viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 9, 124.2 grasantyeva na saṃdehas tīvradhmātānalena ca //
RRĀ, V.kh., 9, 127.2 indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //
RRĀ, V.kh., 9, 128.1 pūrvavatsvedanenaiva viḍayogena jārayet /
RRĀ, V.kh., 10, 21.1 dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /
RRĀ, V.kh., 10, 26.1 triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
RRĀ, V.kh., 10, 26.2 sāritaṃ krāmaṇenaiva vedhakāle niyojayet //
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
RRĀ, V.kh., 11, 3.1 jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā /
RRĀ, V.kh., 11, 5.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //
RRĀ, V.kh., 11, 13.3 prakṣālya kāñjikenaiva samādāya vimūrchayet //
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 11, 24.2 pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 6.1 kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /
RRĀ, V.kh., 12, 16.1 punastaṃ jārayettadvattathaiva pratisārayet /
RRĀ, V.kh., 12, 23.1 tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
RRĀ, V.kh., 12, 23.2 śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //
RRĀ, V.kh., 12, 28.1 yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 59.2 aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
RRĀ, V.kh., 12, 68.1 tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam /
RRĀ, V.kh., 12, 72.2 saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //
RRĀ, V.kh., 12, 75.1 asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
RRĀ, V.kh., 13, 11.2 vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //
RRĀ, V.kh., 13, 26.2 kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //
RRĀ, V.kh., 13, 31.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
RRĀ, V.kh., 13, 35.2 yojayedvāpane caiva bījānāṃ yatra yatra vai //
RRĀ, V.kh., 13, 36.2 pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //
RRĀ, V.kh., 13, 66.2 tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //
RRĀ, V.kh., 13, 76.1 kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /
RRĀ, V.kh., 13, 86.1 tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet /
RRĀ, V.kh., 13, 88.1 sarvalohāni sattvāni tathā caiva mahārasāḥ /
RRĀ, V.kh., 13, 89.2 mūṣālepamanenaiva kṛtvā tatra vinikṣipet /
RRĀ, V.kh., 13, 90.3 milatyeva na saṃdehastattanmārakavāpanāt //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 96.2 ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 14, 25.1 ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /
RRĀ, V.kh., 14, 27.1 bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
RRĀ, V.kh., 14, 27.1 bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
RRĀ, V.kh., 14, 44.2 cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //
RRĀ, V.kh., 14, 47.2 tato divyauṣadhaireva mardayeddivasatrayam //
RRĀ, V.kh., 14, 51.1 kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /
RRĀ, V.kh., 14, 52.1 sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 14, 65.1 tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /
RRĀ, V.kh., 14, 75.2 anenaiva tu bījena sārayejjārayetpunaḥ //
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 14, 80.2 jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 14, 85.2 ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 86.2 svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 87.1 sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /
RRĀ, V.kh., 14, 92.1 tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 14, 106.2 tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 12.2 mucyate yatra yatraiva tattad dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 15.1 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 33.2 dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 35.2 sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 39.1 tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 15, 59.2 tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 70.1 jāritaṃ sārayetpaścātsāritaṃ caiva jārayet /
RRĀ, V.kh., 15, 76.1 dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /
RRĀ, V.kh., 15, 77.1 tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 82.2 tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
RRĀ, V.kh., 15, 100.2 bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 15, 113.1 triguṇaṃ tu bhavedyāvattatastenaiva sārayet /
RRĀ, V.kh., 16, 21.1 asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
RRĀ, V.kh., 16, 25.2 tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 32.2 garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //
RRĀ, V.kh., 16, 36.2 koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 16, 46.1 śataṃ palaṃ svarṇapatre anenaiva tu lepayet /
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 51.2 anenaivāyutāṃśena krāmaṇāntena vedhayet //
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 71.2 raktavaikrāṃtayogena tāraṃ tenaiva mārayet //
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 16, 84.0 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 95.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 97.2 sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 16, 98.2 nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //
RRĀ, V.kh., 16, 100.2 tadgolaṃ nigalenaiva sarvato lepayed ghanam //
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 16, 103.1 tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 16, 109.1 biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /
RRĀ, V.kh., 16, 110.2 vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet //
RRĀ, V.kh., 17, 21.1 ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 33.3 haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //
RRĀ, V.kh., 17, 56.3 dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 17, 65.1 vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
RRĀ, V.kh., 17, 65.2 etairevauṣadhair lohajātaṃ dravati vāpanāt //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
RRĀ, V.kh., 18, 67.2 ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 71.2 ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet //
RRĀ, V.kh., 18, 94.1 tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /
RRĀ, V.kh., 18, 97.1 karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
RRĀ, V.kh., 18, 116.1 tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
RRĀ, V.kh., 18, 135.1 tenaiva pādabhāgena hemapatrāṇi lepayet /
RRĀ, V.kh., 18, 142.1 tatastenaiva bījena sāraṇākrāmaṇātrayam /
RRĀ, V.kh., 18, 151.1 dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
RRĀ, V.kh., 18, 153.1 cārayenmardayanneva kacchapākhye 'tha jārayet /
RRĀ, V.kh., 18, 154.2 mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 18, 176.1 anenaiva śatāṃśena madhūcchiṣṭena lepayet /
RRĀ, V.kh., 18, 177.2 anenaiva suvarṇena sārayetsāraṇātrayam //
RRĀ, V.kh., 18, 181.2 tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 6.1 varṣopalāstu tenaiva lālayitvā supācite /
RRĀ, V.kh., 19, 8.2 indranīlāni tānyeva jāyante nātra saṃśayaḥ //
RRĀ, V.kh., 19, 10.1 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
RRĀ, V.kh., 19, 11.2 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //
RRĀ, V.kh., 19, 12.0 gomedāni tu tānyeva pravartante na saṃśayaḥ //
RRĀ, V.kh., 19, 14.2 varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /
RRĀ, V.kh., 19, 16.2 varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /
RRĀ, V.kh., 19, 22.3 tenaiva kṣālite muktāphalaṃ bhavati śobhanam //
RRĀ, V.kh., 19, 24.1 tenaiva vartulākārā guṭikāḥ kārayettataḥ /
RRĀ, V.kh., 19, 26.2 nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //
RRĀ, V.kh., 19, 27.1 udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /
RRĀ, V.kh., 19, 28.1 kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /
RRĀ, V.kh., 19, 34.1 kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
RRĀ, V.kh., 19, 35.1 rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /
RRĀ, V.kh., 19, 78.2 ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /
RRĀ, V.kh., 19, 89.2 tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //
RRĀ, V.kh., 19, 90.2 saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 101.2 māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //
RRĀ, V.kh., 19, 109.2 puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam //
RRĀ, V.kh., 19, 118.3 tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //
RRĀ, V.kh., 19, 131.2 anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak /
RRĀ, V.kh., 19, 135.1 tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /
RRĀ, V.kh., 19, 139.3 tathaivātra prakartavyaṃ siddhirbhavati nānyathā //
RRĀ, V.kh., 20, 27.2 samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //
RRĀ, V.kh., 20, 45.2 samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //
RRĀ, V.kh., 20, 45.2 samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //
RRĀ, V.kh., 20, 47.1 rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /
RRĀ, V.kh., 20, 60.1 ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /
RRĀ, V.kh., 20, 69.1 tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
RRĀ, V.kh., 20, 117.1 guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /
RRĀ, V.kh., 20, 121.1 tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
Rasendracintāmaṇi
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 1, 6.2 tāneva prakaṭīkartum udyamaṃ kila kurmahe //
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 2, 28.1 kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
RCint, 3, 16.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 42.3 tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 89.1 iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
RCint, 3, 89.2 sampratyubhayoreva prādhānyena jāraṇocyate //
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 3, 104.1 uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 109.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 122.2 cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //
RCint, 3, 123.1 vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
RCint, 3, 125.2 nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
RCint, 3, 128.1 mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /
RCint, 3, 133.2 pācitaṃ gālitaṃ caiva sāraṇātailamucyate //
RCint, 3, 144.2 ito nyūnajīrṇasya pattralepārdhakāra eva //
RCint, 3, 157.2 etāstu kevalamāroṭameva militā nibadhnanti /
RCint, 3, 158.2 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.2 sārito jāritaścaiva punaḥ sāritajāritaḥ /
RCint, 3, 171.1 dvāveva rajatayonitāmrayonitvenopacaryete /
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 4, 39.2 drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni //
RCint, 4, 43.2 ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 6, 18.3 dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ //
RCint, 6, 49.2 tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //
RCint, 7, 31.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 44.2 viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
RCint, 7, 82.0 tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //
RCint, 7, 89.2 dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 45.2 dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //
RCint, 8, 57.1 ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 71.1 hastikarṇapalāśasya kuliśasya tathaiva ca /
RCint, 8, 77.1 sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
RCint, 8, 79.2 balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 107.2 pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //
RCint, 8, 119.2 sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //
RCint, 8, 127.1 vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 142.1 prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 152.1 vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /
RCint, 8, 157.1 atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
RCint, 8, 160.1 idam āpyāyakam idam atipittanud idameva kāntibalajananam /
RCint, 8, 164.1 maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
RCint, 8, 168.2 idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 197.2 pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //
RCint, 8, 205.2 trailokyavijayābījaṃ vidārīkandam eva ca //
RCint, 8, 206.2 bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca //
RCint, 8, 211.1 kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rasendracūḍāmaṇi
RCūM, 3, 11.2 śikhitrā govaraṃ caiva śarkarā ca sitopalā //
RCūM, 3, 13.2 pālikā karṇikā caiva śākacchedanaśastrikā //
RCūM, 3, 22.2 kūpikā champikā siddhā golā caiva karaṇḍikā //
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 15.1 evameva prakartavyā tāraraktī manoharā /
RCūM, 4, 36.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 99.1 bahireva drutīkṛtya ghanasattvādikaṃ khalu /
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 6.2 vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 61.1 nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /
RCūM, 5, 81.1 pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 97.2 upādānaṃ bhavettasyā mṛttikā lohameva ca //
RCūM, 5, 99.2 andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //
RCūM, 8, 11.2 kañcukī caiva karkoṭī kumārī padmacāriṇī //
RCūM, 8, 25.1 hemavallarikā tāmravallarī cukra eva ca /
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 8, 46.2 pāṭalendīvarī caiva mantrasiṃhāsanī tathā //
RCūM, 9, 12.2 ayuktyā sevitaścāyaṃ mārayatyeva niścitam //
RCūM, 9, 17.2 dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā //
RCūM, 10, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
RCūM, 10, 39.1 pratyekamabhrakāṃśena dattvā caiva vimardayet /
RCūM, 10, 40.1 pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca /
RCūM, 10, 44.1 evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /
RCūM, 10, 48.1 nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 10, 127.2 paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //
RCūM, 10, 141.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /
RCūM, 10, 144.1 vanotpalaśatenaiva bhāvayet paricūrṇya tat /
RCūM, 10, 147.3 mahāraseṣu sarveṣu tāpyameva varaṃ matam //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 13.2 chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 11, 45.1 tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
RCūM, 11, 62.2 sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /
RCūM, 12, 22.1 tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 42.1 triguṇena rasenaiva vimardya guṭikīkṛtam /
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 12, 60.1 guṇavantyeva ratnāni jātimanti śubhāni ca /
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 13, 16.2 kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //
RCūM, 13, 51.2 dehasiddhiṃ karotyeva viśvavismayakāriṇīm /
RCūM, 13, 60.2 nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam //
RCūM, 13, 67.2 aṅgulārdhadalenaiva śilājena vimardayet //
RCūM, 13, 69.2 tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //
RCūM, 14, 6.2 dhāraṇādeva tat kuryāccharīram ajarāmaram //
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
RCūM, 14, 63.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
RCūM, 14, 91.2 kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //
RCūM, 14, 153.1 raktaṃ tajjāyate bhasma kapotacchāyameva ca /
RCūM, 14, 179.2 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //
RCūM, 14, 185.2 sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 15, 17.1 rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
RCūM, 15, 38.2 etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ //
RCūM, 15, 44.2 tribhirvāraistyajatyeva girijām ātmakañcukām //
RCūM, 15, 51.2 anenaiva prakāreṇa pātanīyastadā tadā //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 22.2 tato nikṣipya lohāśmakambūnāmeva bhājane //
RCūM, 16, 43.2 pañcamādhyāyanirdiṣṭe yantre caivāntarālike /
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //
RCūM, 16, 58.1 baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
RCūM, 16, 59.3 koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ //
RCūM, 16, 66.1 tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 72.3 śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //
RCūM, 16, 77.1 vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
RCūM, 16, 81.1 vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
Rasendrasārasaṃgraha
RSS, 1, 15.1 pañcāśatpañcaviṃśadvā daśapañcaikameva vā /
RSS, 1, 16.1 śataṃ pañcaśataṃ vāpi pañcaviṃśaddaśaiva ca /
RSS, 1, 16.2 pañcaikaṃ vā palaṃ caiva palārddhaṃ karṣameva ca //
RSS, 1, 16.2 pañcaikaṃ vā palaṃ caiva palārddhaṃ karṣameva ca //
RSS, 1, 49.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RSS, 1, 50.1 svedanaṃ mardanaṃ caiva mūrchanotthāpane tathā /
RSS, 1, 50.2 pātanaṃ bodhanaṃ caiva niyāmanamataḥ param /
RSS, 1, 53.2 uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ //
RSS, 1, 62.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
RSS, 1, 103.1 cāṅgerī dāḍimaṃ caiva karamardaṃ tathaiva ca /
RSS, 1, 108.0 svarjikā ṭaṅkaṇaṃ caiva yavakṣāra udāhṛtaḥ //
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
RSS, 1, 110.2 vardhante sarva evaite rasasevāvidhau nṛṇām //
RSS, 1, 113.1 kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam /
RSS, 1, 130.2 evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam //
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 196.1 kharparaṃ pāradenaiva vālukāyantragaṃ pacet /
RSS, 1, 203.2 kṣārāmlalavaṇaiścaiva tailasarpiḥsamanvitam /
RSS, 1, 219.1 tathaiva dolikāyantre dvivāraṃ pācayetsudhīḥ /
RSS, 1, 251.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RSS, 1, 293.2 tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam //
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
RSS, 1, 316.1 tāvadeva puṭellohaṃ yāvaccūrṇīkṛtaṃ jale /
RSS, 1, 318.2 abhāve svarasasyāpi kvātha eva phalatrikāt //
RSS, 1, 331.1 pāṭalā kaṇṭakārī ca bṛhatī bilva eva ca /
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
RSS, 1, 336.2 caturbhiḥ praharaireva puṭapākena mārayet //
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasādhyāya
RAdhy, 1, 22.2 darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet //
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
RAdhy, 1, 45.2 pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
RAdhy, 1, 62.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 68.2 sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 115.1 tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
RAdhy, 1, 123.1 māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /
RAdhy, 1, 129.1 kapilo 'tha nirudgāro vipruṣo naiva muñcati /
RAdhy, 1, 130.2 atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
RAdhy, 1, 139.2 kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //
RAdhy, 1, 142.2 saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
RAdhy, 1, 147.1 kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam /
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 202.1 jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /
RAdhy, 1, 205.1 mriyate na viṣeṇāpi dahyate naiva vahninā /
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
RAdhy, 1, 262.2 tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //
RAdhy, 1, 264.1 pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /
RAdhy, 1, 265.1 śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 291.2 vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //
RAdhy, 1, 294.2 kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 300.2 tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //
RAdhy, 1, 309.1 ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 351.1 kaukkuṭena puṭenaiva hema syāttithivarṇakam /
RAdhy, 1, 378.2 sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //
RAdhy, 1, 383.2 ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //
RAdhy, 1, 392.1 kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /
RAdhy, 1, 400.2 tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //
RAdhy, 1, 410.2 yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //
RAdhy, 1, 429.2 niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //
RAdhy, 1, 442.1 hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /
RAdhy, 1, 443.1 hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā /
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
RAdhy, 1, 452.1 jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /
RAdhy, 1, 472.2 madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 55.2, 5.0 tāmraṃ punarbudhaka eva vilagya tiṣṭhati //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 3.0 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ //
RAdhyṬ zu RAdhy, 89.2, 13.0 sarveṣāmupari nimbukarasaḥ kṣepya eva //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 150.2, 14.0 agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 166.2, 9.0 atha yadyeva jñāyate //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 26.0 etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva //
RAdhyṬ zu RAdhy, 169.2, 2.0 atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 195.2, 5.0 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 195.2, 12.0 atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 10.0 tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam //
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.4 tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 5.0 tataḥ punarapi nave hiṅgukhoṭe tathaiva //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
RAdhyṬ zu RAdhy, 324.2, 2.0 eṣa eva śuddhagandhakaḥ //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 351.2, 4.0 tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 426.2, 4.0 drutikaraṇe'bhrakasyaita eva trayo bhedāḥ //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 20.1 eva pañcāmṛtena pañcavāraṃ guṭikāṃ svedayitvā /
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
RAdhyṬ zu RAdhy, 478.2, 48.0 tataḥ gandhakatailenaiva sahasravedharasavidhiḥ //
Rasārṇava
RArṇ, 1, 10.2 ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //
RArṇ, 1, 11.1 tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /
RArṇ, 2, 1.3 śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ //
RArṇ, 2, 6.2 khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ //
RArṇ, 2, 17.1 kākiṇī kīkaṇī nārī tathaiva kāñcikācinī /
RArṇ, 2, 26.2 tayaiva devadeveśi rasakarmāṇi kārayet //
RArṇ, 2, 51.2 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu //
RArṇ, 2, 57.1 lepikā kṣepikā caiva kṣārikā rañjikā tathā /
RArṇ, 2, 58.1 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
RArṇ, 2, 77.1 yathāśakti japitvā tu vidyāmeva rasāṅkuśīm /
RArṇ, 2, 89.2 divyauṣadhyaśca tasyaiva sidhyanti suravandite //
RArṇ, 2, 112.2 lalāṭaśirasormadhye śaktistatraiva saṃsthitā //
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 127.2 ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ /
RArṇ, 3, 5.2 hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram //
RArṇ, 3, 7.2 bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet //
RArṇ, 3, 8.1 citāgnibhasma tenaiva grāhayet parameśvari /
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 3, 30.1 aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam /
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 4, 41.2 saiva chidrānvitā mandā gambhīrā sāraṇocitā //
RArṇ, 4, 54.2 uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 4, 62.2 dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //
RArṇ, 5, 11.1 lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā /
RArṇ, 5, 16.2 śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
RArṇ, 5, 21.2 mriyate badhyate caiva rasaḥ svedanamardanāt //
RArṇ, 5, 32.1 sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /
RArṇ, 5, 33.1 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
RArṇ, 5, 33.2 śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ //
RArṇ, 5, 34.1 snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 35.1 kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
RArṇ, 6, 40.1 bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 48.1 bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
RArṇ, 6, 48.2 rase rasāyane caiva karṣakaṃ drāvakaṃ hitam //
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 6, 68.1 śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
RArṇ, 6, 68.2 puruṣāśca striyaścaiva napuṃsakam anukramāt //
RArṇ, 6, 70.1 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
RArṇ, 6, 73.2 uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //
RArṇ, 6, 81.2 snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //
RArṇ, 6, 89.0 tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //
RArṇ, 6, 93.2 tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
RArṇ, 6, 105.1 kaṇḍūlasūraṇenaiva śilayā laśunena ca /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 7, 23.2 haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 36.2 sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //
RArṇ, 7, 50.2 maṇirāgajamasyaiva nāma carmāragandhikam //
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 7, 107.1 rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam /
RArṇ, 7, 126.2 kāsīsaṃ khaṇḍasaurāṣṭrītutthamabhrakameva ca //
RArṇ, 7, 129.1 dhamed drutaṃ bhavellohametaireva niṣecayet /
RArṇ, 7, 138.2 balā cātibalā caiva tṛtīyā ca mahābalā //
RArṇ, 7, 139.2 gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā //
RArṇ, 7, 148.1 tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /
RArṇ, 7, 151.3 śīlanānnāśayantyeva valīpalitarugjarāḥ //
RArṇ, 8, 3.1 sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
RArṇ, 8, 4.2 ekaikamabhrake caiva śvetapītāruṇaḥ site //
RArṇ, 8, 13.1 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
RArṇ, 8, 14.2 adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //
RArṇ, 8, 26.0 anenaiva vidhānena tārābhramapi melayet //
RArṇ, 8, 54.1 tadeva śataśo raktagaṇaiḥ snehairniṣecitam /
RArṇ, 8, 78.2 saptabhirdivasaireva māritaṃ suravandite //
RArṇ, 9, 7.2 ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //
RArṇ, 10, 2.2 prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //
RArṇ, 10, 5.2 nāśayet sakalān rogān valīpalitameva saḥ //
RArṇ, 10, 10.1 svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /
RArṇ, 10, 10.2 drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /
RArṇ, 10, 17.1 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca /
RArṇ, 10, 17.1 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca /
RArṇ, 10, 28.1 sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /
RArṇ, 10, 32.1 ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca /
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RArṇ, 10, 36.2 aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //
RArṇ, 10, 37.0 palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 1.3 cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava //
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 11, 15.1 nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca /
RArṇ, 11, 15.1 nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca /
RArṇ, 11, 17.0 hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //
RArṇ, 11, 25.1 mūlaṃ hilamucāyāstu kauverīmūlameva ca /
RArṇ, 11, 30.0 āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //
RArṇ, 11, 32.1 eraṇḍamārdrakaṃ caiva meghanādā punarnavā /
RArṇ, 11, 32.2 ekaikasya dravaireva puṭaikaikaṃ pradāpayet //
RArṇ, 11, 34.1 navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 45.1 catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā /
RArṇ, 11, 45.2 athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 57.3 abhrakoparasān kṣipraṃ mukhenaiva caratyayam //
RArṇ, 11, 75.1 dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca /
RArṇ, 11, 75.1 dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca /
RArṇ, 11, 76.1 kapilo 'tha nirudgārivipluṣaś caiva muñcati /
RArṇ, 11, 88.1 āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /
RArṇ, 11, 88.1 āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /
RArṇ, 11, 88.2 karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //
RArṇ, 11, 92.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
RArṇ, 11, 96.1 sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /
RArṇ, 11, 96.2 tribhāgasāritaṃ kṛtvā punastatraiva jārayet //
RArṇ, 11, 97.1 jāritaḥ sāritaścaiva punarjāritasāritaḥ /
RArṇ, 11, 100.2 vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //
RArṇ, 11, 107.0 devāśca yatra līyante siddhastatraiva līyate //
RArṇ, 11, 111.1 tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /
RArṇ, 11, 121.1 prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /
RArṇ, 11, 123.2 pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca //
RArṇ, 11, 126.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
RArṇ, 11, 126.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
RArṇ, 11, 129.1 mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /
RArṇ, 11, 130.1 ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 11, 136.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
RArṇ, 11, 139.2 tribhāgaṃ sūtakendrasya tenaiva saha sārayet //
RArṇ, 11, 140.1 mūṣāmadhyasthite tasmin punastenaiva jārayet /
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 11, 150.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 11, 198.1 mūrchito mṛtasūtaśca jalūkābandha eva ca /
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 11, 214.2 tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //
RArṇ, 11, 218.1 yasya rogasya yo yogastenaiva saha yojayet /
RArṇ, 12, 5.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
RArṇ, 12, 6.1 tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
RArṇ, 12, 12.2 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RArṇ, 12, 13.2 tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //
RArṇ, 12, 14.2 lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 31.2 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RArṇ, 12, 34.1 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /
RArṇ, 12, 36.2 narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 38.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 40.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RArṇ, 12, 42.2 narasārarasenaiva kīṭamārīrasena ca /
RArṇ, 12, 43.1 narasārarasenaiva hanūmatyā rasena ca /
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 12, 50.2 taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /
RArṇ, 12, 50.3 narasārarasenaiva tenaivaikatra mardayet /
RArṇ, 12, 50.3 narasārarasenaiva tenaivaikatra mardayet /
RArṇ, 12, 69.1 divyauṣadhyā rasenaiva rasendraḥ suravandite /
RArṇ, 12, 71.2 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate //
RArṇ, 12, 73.2 naiva jānanti mūḍhāste devamohena mohitāḥ //
RArṇ, 12, 75.1 tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 77.1 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 81.2 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //
RArṇ, 12, 82.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RArṇ, 12, 83.0 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 95.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
RArṇ, 12, 103.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RArṇ, 12, 112.2 ekameva bhavennālaṃ tasya roma tu veṣṭanam //
RArṇ, 12, 119.4 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 12, 121.2 guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 128.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
RArṇ, 12, 154.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
RArṇ, 12, 155.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
RArṇ, 12, 158.2 payasā sahitenaiva viśvabheṣajasaṃyutam //
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
RArṇ, 12, 182.1 devadālīphalaṃ mūlamīśvarīrasa eva ca /
RArṇ, 12, 195.1 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
RArṇ, 12, 206.2 sā jvālākartarī caiva śaktirghorasya kartarī //
RArṇ, 12, 215.1 tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 223.3 sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
RArṇ, 12, 243.2 tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
RArṇ, 12, 247.1 yojanānāṃ śataṃ gatvā punareva nivartate /
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
RArṇ, 12, 281.1 gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
RArṇ, 12, 286.3 bhūśailamasti tatraiva tridinaṃ vedhi parvate //
RArṇ, 12, 306.1 kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
RArṇ, 12, 313.3 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
RArṇ, 12, 318.1 pāradaṃ haritālaṃ ca śilā mākṣikameva ca /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 12, 328.1 nicule kakubhe caiva kiṃśuke madhuke'pi vā /
RArṇ, 12, 329.1 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
RArṇ, 12, 338.2 tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 352.1 pañcatāraṃ varārohe sūtakaṃ dvayameva ca /
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 354.2 mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 12, 373.1 sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /
RArṇ, 12, 376.2 vibhītakaphale caiva daśasāhasrasaṃkhyakam //
RArṇ, 12, 379.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 13, 2.3 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //
RArṇ, 13, 9.2 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam //
RArṇ, 14, 19.1 vedhayettatpramāṇena dhātūṃścaiva śarīrakam /
RArṇ, 14, 25.2 māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 45.1 vedhayettatpramāṇena dhātuṃ caiva śarīrakam /
RArṇ, 14, 50.1 bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /
RArṇ, 14, 51.1 lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /
RArṇ, 14, 53.0 anenaiva pradānena bandhameti mahārasaḥ //
RArṇ, 14, 65.2 sahasrāṃśena tenaiva sarvalohāni vedhayet //
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 81.1 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /
RArṇ, 14, 90.1 tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /
RArṇ, 14, 91.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 97.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 116.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 119.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
RArṇ, 14, 120.2 tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 138.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 143.1 aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /
RArṇ, 14, 147.0 tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 14, 155.2 bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //
RArṇ, 14, 163.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 172.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 11.1 kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 29.1 svedayejjārayeccaiva tato vahnisaho bhavet /
RArṇ, 15, 29.2 sa rasaḥ sāritaścaiva sarvalohāni vidhyati //
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
RArṇ, 15, 41.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
RArṇ, 15, 45.1 tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /
RArṇ, 15, 61.1 lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 78.2 caturguṇena tenaiva sahasrāṃśena kāñcanam //
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 94.1 kaṭukośātakībījaṃ caṇḍālīkandameva ca /
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 97.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 103.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
RArṇ, 15, 109.2 dvipalaṃ tālakaṃ caiva unmattarasamarditam /
RArṇ, 15, 117.1 unmattakarasenaiva mardayet praharadvayam /
RArṇ, 15, 120.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 131.1 cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /
RArṇ, 15, 136.2 vārāhī caiva gorambhā mīnākṣī kākamācikā //
RArṇ, 15, 145.1 bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /
RArṇ, 15, 148.1 mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /
RArṇ, 15, 159.1 hemābhraṃ caiva tārābhraṃ śulvābhraṃ cābhratīkṣṇakam /
RArṇ, 15, 159.2 vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //
RArṇ, 15, 181.2 sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //
RArṇ, 15, 201.1 dhmāto mūṣāgataścaiva raso'yaṃ suravandite /
RArṇ, 15, 202.1 mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /
RArṇ, 15, 205.1 āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /
RArṇ, 15, 206.2 chattrī pataṃgī durdrāvī durmelī naiva jāyate /
RArṇ, 16, 11.2 ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 20.1 śaṅkhenaivārkadugdhena puṭena śatavāpitam /
RArṇ, 16, 31.2 āraṇyagomayenaiva puṭān dadyāccaturdaśa //
RArṇ, 16, 43.2 tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 44.1 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /
RArṇ, 16, 49.2 tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 16, 67.1 sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 16, 76.2 sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 17, 1.2 drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 17, 1.3 sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi //
RArṇ, 17, 3.3 dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 40.1 tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /
RArṇ, 17, 43.1 pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 55.2 śatadhā śodhanenaiva bhavet kāñcanatārakam //
RArṇ, 17, 60.1 daradaṃ kiṃśukarasaṃ raktacitrakameva ca /
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 87.2 mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //
RArṇ, 17, 97.1 guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ /
RArṇ, 17, 112.1 āvartyamānaṃ tāre ca yadi tannaiva nirmalam /
RArṇ, 17, 114.1 madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
RArṇ, 17, 119.1 plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
RArṇ, 17, 146.1 lepayet puṭayeccaiva varṇasaṃjananāya ca /
RArṇ, 17, 156.1 upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 17, 160.2 vāpayet siddhasūtena śalākāṃ caiva cālayet //
RArṇ, 18, 2.3 anyathā na bhavet siddhiḥ rase caiva rasāyane //
RArṇ, 18, 35.2 mātrāyuktaṃ tataścaiva bhakṣayecca rasāyane //
RArṇ, 18, 38.1 ṣaḍevoparasāṃścaiva bhakṣaṇārthaṃ ca vāhayet /
RArṇ, 18, 38.1 ṣaḍevoparasāṃścaiva bhakṣaṇārthaṃ ca vāhayet /
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 81.1 dvitīye saptame caiva bhakṣayecca paladvayam /
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 103.2 tenaiva retomārgeṇa harante bhakṣitaṃ rasam //
RArṇ, 18, 106.3 vajrabhasma harantyeva svapnānte kṣobhayanti ca //
RArṇ, 18, 120.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kāliṅgaṃ kāravellakam /
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 144.1 yadā suptastadaṅgaṃ ca strī stanenaiva gharṣayet /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
RArṇ, 18, 155.2 tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane //
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 170.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 182.1 subhagaṃ mākṣikaṃ caiva vajramabhrakameva ca /
RArṇ, 18, 182.1 subhagaṃ mākṣikaṃ caiva vajramabhrakameva ca /
RArṇ, 18, 183.1 bhrāmakaṃ mākṣikaṃ caiva lohatrayasamanvitam /
RArṇ, 18, 189.1 īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 190.2 śāstrahīnasya deveśi naiva siddhirvarānane //
RArṇ, 18, 192.1 na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam /
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 210.1 jaḍagadgadamūko'pi gatihīnastathaiva ca /
RArṇ, 18, 210.2 śaṅkhatvacavinirmukto jīvitaireva tiṣṭhati //
RArṇ, 18, 213.1 guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī /
RArṇ, 18, 214.2 pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet //
RArṇ, 18, 217.1 pṛthivyāpastathā tejo vāyurākāśameva ca /
RArṇ, 18, 219.1 māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet /
RArṇ, 18, 228.2 devā yatra vilīyante siddhastatraiva līyate //
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Ratnadīpikā
Ratnadīpikā, 1, 5.4 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca //
Ratnadīpikā, 1, 5.4 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca //
Ratnadīpikā, 1, 6.1 marakataṃ caiva vijñeyaṃ mahāratnāni pañcadhā /
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Ratnadīpikā, 1, 18.2 vidyād indradhanurdīptaṃ svacchāyā śreyam eva ca //
Ratnadīpikā, 1, 31.2 tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam //
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Ratnadīpikā, 1, 36.1 anenaiva krameṇāha parīkṣākāra eva naḥ /
Ratnadīpikā, 1, 36.1 anenaiva krameṇāha parīkṣākāra eva naḥ /
Ratnadīpikā, 1, 37.1 kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet /
Ratnadīpikā, 1, 43.2 tathaiva vajraṃ śirasi vajra enāśani //
Ratnadīpikā, 3, 16.2 vati maṇeścaiva javo pramāṇataḥ //
Ratnadīpikā, 3, 19.2 nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate //
Ratnadīpikā, 3, 20.1 vajraṃ vajratareṇaiva nātra kāryā vicāraṇā /
Ratnadīpikā, 3, 20.2 śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 4.0 anvayino guṇāḥ prakāśapravṛttisthitirūpatayā sarvatraivānvayitvena samupalabhyante //
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
RājMār zu YS, 3, 44.1, 8.1 tasyaiva bhūtajayasya phalam āha //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, Guḍ, 2.2 kaṭukośātakī caiva kapikacchus tathāpare //
RājNigh, Guḍ, 4.2 jyotiṣmatī dvidhā caiva dvidhā ca girikarṇikā //
RājNigh, Guḍ, 7.2 karṇasphoṭā tathā kaṭvī latā caivāmṛtasravā /
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 10.2 tatra tatrāṣṭasaṃkhyaiva jñeyā sarvatra sūribhiḥ //
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Guḍ, 14.2 jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā //
RājNigh, Guḍ, 26.1 dhvāṅkṣolī svādumāṃsī ca vayaḥsthā caiva jīvinī /
RājNigh, Guḍ, 41.1 evam eva bṛhatpūrvā rasavīryabalānvitā /
RājNigh, Guḍ, 67.2 pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā //
RājNigh, Guḍ, 81.2 vidrāviṇī caiva rakṣasāṃ ca nibarhiṇī //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 113.1 raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā /
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Parp., 1.1 parpaṭo jīvakaś caivarṣabhakaḥ śrāvaṇī dvidhā /
RājNigh, Parp., 2.2 kṣīriṇīdvitayaṃ caiva trāyamāṇā rudantikā //
RājNigh, Parp., 7.1 droṇapuṣpīdvayaṃ caiva jhaṇḍūr gorakṣadugdhikā /
RājNigh, Parp., 12.2 dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa //
RājNigh, Parp., 21.2 svarakṛd rocanī caiva mehahṛc ca rasāyanī //
RājNigh, Parp., 35.2 uṣṇā kāsaharā caiva rucyā dīpanakāriṇī //
RājNigh, Parp., 62.1 caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam /
RājNigh, Parp., 76.2 civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī //
RājNigh, Parp., 82.2 jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā /
RājNigh, Parp., 91.1 bhūmyāmalī tamālī ca tālī caiva tamālikā /
RājNigh, Parp., 99.2 vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī //
RājNigh, Parp., 101.1 ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā /
RājNigh, Parp., 104.2 lajjā ca lajjikā caiva sparśalajjāsrarodhanī //
RājNigh, Parp., 124.2 ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ //
RājNigh, Parp., 138.2 agnimāndyaharā caiva pathyā vātāpahāriṇī //
RājNigh, Parp., 139.1 anyā caiva mahādroṇā kurumbā devapūrvakā /
RājNigh, Parp., 140.2 kaphamāndyāpahā caiva yuktyā pāradaśodhane //
RājNigh, Parp., 143.2 sarvavaśyakarī caiva rase siddhiguṇapradā //
RājNigh, Pipp., 22.2 sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa //
RājNigh, Pipp., 34.2 avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam //
RājNigh, Pipp., 58.3 jñeyā dīrghakaṇā caiva sitājājī daśāhvayā //
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 119.2 pāṭhikā sthāpanī caiva śreyasī vṛddhikarṇikā //
RājNigh, Pipp., 127.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
RājNigh, Pipp., 134.2 aruṇopaviṣā caiva jñeyā ṣoḍaśasaṃmitā //
RājNigh, Pipp., 156.2 cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā //
RājNigh, Pipp., 159.2 udumbaradalā caiva taruṇī cāṇurevatī /
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Pipp., 172.2 śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu //
RājNigh, Pipp., 192.1 kṣetriṇī caiva rāgāḍhyā bhaṇḍīrī kālabhāṇḍikā /
RājNigh, Pipp., 193.1 bhāṇḍīralatikā caiva rāgāṅgī vastrabhūṣaṇā /
RājNigh, Pipp., 195.2 mañjiṣṭhā caiva sā proktā vilome cottamottamā //
RājNigh, Pipp., 197.2 piṅgalā varṇadā caiva maṅgalyā maṅgalā ca sā //
RājNigh, Pipp., 203.2 jatu ca krimijā caiva drumavyādhir alaktakaḥ //
RājNigh, Pipp., 204.2 nīlā dravarasā caiva pittārir munibhūhvayā //
RājNigh, Pipp., 209.2 bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Pipp., 218.1 nirviṣāpaviṣā caiva viviṣā viṣahā parā /
RājNigh, Pipp., 224.2 nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ //
RājNigh, Pipp., 235.2 dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam //
RājNigh, Śat., 1.1 śatāhvā caiva miśreyā śāliparṇī samaṣṭhilā /
RājNigh, Śat., 2.1 dvidhā gokṣurakaś caiva yāso vāsā śatāvarī /
RājNigh, Śat., 3.1 śaṇapuṣpī dvidhā caiva trividhā śarapuṅkhikā /
RājNigh, Śat., 6.2 bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā //
RājNigh, Śat., 7.1 khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ /
RājNigh, Śat., 9.2 śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ //
RājNigh, Śat., 37.2 lāṅgalikā kroṣṭukapucchikā guhā śṛgālikā saiva ca siṃhapucchikā //
RājNigh, Śat., 42.1 sthalaśṛṅgāṭakaś caiva vanaśṛṅgāṭakas tathā /
RājNigh, Śat., 57.1 kaṣāyā kaphahṛc caiva grāhiṇī karabhapriyā /
RājNigh, Śat., 64.1 kuṣṭhadoṣāpahā caiva kāntidā valgujā tathā /
RājNigh, Śat., 76.2 ambā ca mācikā caiva dṛḍhavalkā mayūrikā //
RājNigh, Śat., 83.1 anyā caiva mahānīly amalā rājanīlikā /
RājNigh, Śat., 86.2 vraṇasaṃropaṇī caiva sarvadantaviṣārtijit //
RājNigh, Śat., 96.2 mahāsamaṅgā madhurā amlā caiva tridoṣahā /
RājNigh, Śat., 122.3 kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ //
RājNigh, Śat., 133.2 varā candrāviṇī caiva matsyākṣī kuṣṭhanāśanī /
RājNigh, Śat., 136.2 vraṇadoṣaharā caiva netrāmayanikṛntanī //
RājNigh, Śat., 167.2 nṛpamaṅgalyakaṃ caiva śaratpuṣpaṃ trir ekadhā //
RājNigh, Śat., 187.1 kārpāsī sāriṇī caiva cavyā sthūlā picus tathā /
RājNigh, Śat., 187.2 badarī bādaraś caiva guṇasūs tuṇḍikerikā /
RājNigh, Śat., 200.2 huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā //
RājNigh, Mūl., 5.2 musalī dvividhā cātha tridhā gucchās tathaiva ca //
RājNigh, Mūl., 17.3 śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 83.2 puṭāluḥ supuṭaś caiva puṭakandaś ca saptadhā //
RājNigh, Mūl., 111.2 śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte //
RājNigh, Mūl., 119.3 asrabinducchadā caiva sukandā daśadhāhvayā //
RājNigh, Mūl., 135.2 saivātiśītalā rucyā vijñeyā sthūlaśākinī //
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Mūl., 174.2 vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā //
RājNigh, Mūl., 186.2 arocakaharā caiva raktadoṣaharī ca sā //
RājNigh, Mūl., 188.2 vātaghnī pittahṛt caiva dīpanī rucikāriṇī //
RājNigh, Mūl., 191.3 viśālaphalikā caiva niṣpāviś cipiṭā tathā //
RājNigh, Mūl., 192.1 anyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā /
RājNigh, Mūl., 197.1 ḍaṅgarī ḍāṅgarī caiva dīrghervāruś ca ḍaṅgariḥ /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 207.2 sthūlā toyaphalā caiva hastidantaphalā muniḥ //
RājNigh, Mūl., 219.2 śubhravī kāravī caiva proktā bahuphalā tathā //
RājNigh, Śālm., 4.1 śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ /
RājNigh, Śālm., 34.2 supattrā sukhadā caiva pañcaviṃśābhidhā matā //
RājNigh, Śālm., 36.2 jayā ca vijayā caiva pūrvoktaguṇasaṃyutā //
RājNigh, Śālm., 45.2 jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ //
RājNigh, Śālm., 50.2 bhadro vyāghranakhaś caiva netrārir daṇḍavṛkṣakaḥ /
RājNigh, Śālm., 68.2 śophadoṣāpahaś caiva vamane ca praśasyate //
RājNigh, Śālm., 79.2 yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ //
RājNigh, Śālm., 88.2 kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ //
RājNigh, Śālm., 101.1 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /
RājNigh, Prabh, 25.1 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
RājNigh, Prabh, 56.1 jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā /
RājNigh, Prabh, 66.1 hastirohaṇakaś caiva jñeyo hastikarañjakaḥ /
RājNigh, Prabh, 79.3 śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ //
RājNigh, Prabh, 86.3 śirālapattrakaś caiva yāmyodbhūto navāhvayaḥ //
RājNigh, Prabh, 87.1 śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ /
RājNigh, Prabh, 122.2 pittaprakopaṇī caiva jaṭharānaladīpanī //
RājNigh, Prabh, 140.2 karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ //
RājNigh, Prabh, 141.2 carmarogāpahaś caiva viśeṣād raktadoṣajit //
RājNigh, Kar., 8.1 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
RājNigh, Kar., 41.2 bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ //
RājNigh, Kar., 55.2 piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ //
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Kar., 67.2 medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā //
RājNigh, Kar., 92.1 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
RājNigh, Kar., 103.2 tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva //
RājNigh, Kar., 108.2 gandhakusumātimodā vāsantī madamādinī caiva //
RājNigh, Kar., 112.2 kaphapittaharaś caiva saro dīpanapācanaḥ //
RājNigh, Kar., 123.2 kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ //
RājNigh, Kar., 129.2 raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva //
RājNigh, Kar., 134.2 bālā cārtagalā caiva nīlapuṣpā ca ṣaḍvidhā //
RājNigh, Kar., 136.2 śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva //
RājNigh, Kar., 142.1 piṇḍītagarakaṃ caiva pārthivaṃ rājaharṣaṇam /
RājNigh, Kar., 145.1 tāpasapattraḥ pattrī pavitrako devaśekharaś caiva /
RājNigh, Kar., 154.1 dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ /
RājNigh, Kar., 163.2 surabhir mallāriṣṭā gārutmatapattrikā caiva //
RājNigh, Kar., 167.1 barbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ /
RājNigh, Kar., 171.2 rāmā caiva mahānandā gandhāḍhyārāmaśītalā //
RājNigh, Kar., 194.1 anūṣṇaṃ cotpalaṃ caiva rātripuṣpaṃ jalāhvayam /
RājNigh, Kar., 202.2 puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ //
RājNigh, Āmr, 1.1 āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
RājNigh, Āmr, 2.1 kharjūrī pañcadhā caiva cāro bhallātarāyaṇī /
RājNigh, Āmr, 5.1 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
RājNigh, Āmr, 6.2 katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā //
RājNigh, Āmr, 8.1 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
RājNigh, Āmr, 21.1 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 32.2 sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ /
RājNigh, Āmr, 56.2 pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī //
RājNigh, Āmr, 77.2 sphūrjako rāmaṇaś caiva sphūrjanaḥ syandanāhvayaḥ //
RājNigh, Āmr, 85.1 anyaś caiva bṛhatpīlur mahāpīlur mahāphalaḥ /
RājNigh, Āmr, 108.2 mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva //
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 119.2 amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā //
RājNigh, Āmr, 124.1 plakṣaś caivāparo hrasvaḥ suśītaḥ śītavīryakaḥ /
RājNigh, Āmr, 133.1 ajākṣī phalgunī caiva malapūś citrabheṣajā /
RājNigh, Āmr, 133.2 kākodumbarikā caiva dhvāṅkṣanāmnī trayodaśa //
RājNigh, Āmr, 140.1 rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva /
RājNigh, Āmr, 144.2 madhuraḥ śambarāhāraḥ śikhipriyaś caiva nirdiṣṭaḥ //
RājNigh, Āmr, 152.1 pītā ca devadāsī deveṣṭā mātuluṅgikā caiva /
RājNigh, Āmr, 157.2 vṛṣyā vṛttaphalā caiva rocanī śarabhūhvayā //
RājNigh, Āmr, 172.1 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
RājNigh, Āmr, 175.1 jambīro dantaśaṭho jambho jambhīrajambhalau caiva /
RājNigh, Āmr, 177.1 anyo madhujambīro madhujambho madhurajambhalaś caiva /
RājNigh, Āmr, 180.1 gandhaphalaś ca kapīṣṭo vṛttaphalaḥ karabhavallabhaś caiva /
RājNigh, Āmr, 192.1 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
RājNigh, Āmr, 194.2 hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā /
RājNigh, Āmr, 204.2 gauliko mehanaś caiva kṣāravṛkṣaś ca pāṭaliḥ //
RājNigh, Āmr, 219.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
RājNigh, Āmr, 229.2 śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate //
RājNigh, 12, 5.1 spṛkkā sthauṇeyakaṃ caiva murā śaileyacorakaḥ /
RājNigh, 12, 18.1 pattaṅgaṃ caiva pattrāṅgaṃ raktakāṣṭhaṃ suraṅgadam /
RājNigh, 12, 19.2 paṭṭarañjanakaṃ caiva suraṅgaṃ ca caturdaśa //
RājNigh, 12, 30.2 asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam //
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 89.2 dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva //
RājNigh, 12, 93.2 mātā bhūtajaṭā caiva jananī ca jaṭāvatī /
RājNigh, 12, 95.2 piśācī pūtanā caiva bhūtakeśī ca lomaśā /
RājNigh, 12, 107.3 majjājo madajaś caiva mahiṣāsurasambhavaḥ //
RājNigh, 12, 109.1 rālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ /
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 135.2 duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ /
RājNigh, 12, 151.2 veṇīgamūlakaṃ caiva jalāmodaṃ sugandhikam /
RājNigh, 13, 5.2 tathākhuprastaraś caiva śaravedamitāhvayāḥ /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 18.3 raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā //
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, 13, 57.1 anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /
RājNigh, 13, 62.3 stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //
RājNigh, 13, 65.1 kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca /
RājNigh, 13, 78.2 kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //
RājNigh, 13, 81.1 mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /
RājNigh, 13, 87.1 tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
RājNigh, 13, 101.2 mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam /
RājNigh, 13, 105.2 rasaścaiva mahatejā rasaloho rasottamaḥ //
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 126.1 śuktir muktāprasūścaiva mahāśuktiśca śuktikā /
RājNigh, 13, 130.1 khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā /
RājNigh, 13, 136.2 sekaprayogataścaiva śākhāśaityānilāpahā //
RājNigh, 13, 137.2 recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 206.1 vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam /
RājNigh, 13, 208.1 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
RājNigh, 13, 216.1 sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /
RājNigh, Pānīyādivarga, 23.2 vedāgraṇīś caiva payoṣṇijātā vāṇī viśālā kuṭilā daśāhvā //
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 53.2 tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet //
RājNigh, Pānīyādivarga, 66.1 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
RājNigh, Pānīyādivarga, 67.2 dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi //
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
RājNigh, Pānīyādivarga, 78.2 tatra nābhasamevoktam uttamaṃ doṣavarjitam //
RājNigh, Pānīyādivarga, 79.1 yatra cedāśvine māsi naiva varṣati vāridaḥ /
RājNigh, Pānīyādivarga, 103.2 ahicchatrā tu sikatā sitā caiva guḍodbhavā //
RājNigh, Pānīyādivarga, 144.3 saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam //
RājNigh, Kṣīrādivarga, 5.1 mrakṣaṇaṃ snehanaṃ snehaḥ snigdhatā mrakṣa eva ca /
RājNigh, Kṣīrādivarga, 5.2 abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ //
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Kṣīrādivarga, 39.2 jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ //
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Kṣīrādivarga, 130.2 teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ //
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
RājNigh, Śālyādivarga, 22.2 dīpanaḥ pācanaścaiva kiṃcid vātavikārajit //
RājNigh, Śālyādivarga, 87.2 pittātisārakāsaghno balyaś caiva rasāyanaḥ //
RājNigh, Śālyādivarga, 89.2 vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ //
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Māṃsādivarga, 7.1 druto vilambitaś caiva plavaś ceti gatais trayaḥ /
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Māṃsādivarga, 19.1 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
RājNigh, Māṃsādivarga, 50.0 vardhanaṃ vīryabalayostadvadeva kapotajam //
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Manuṣyādivargaḥ, 17.2 eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa //
RājNigh, Manuṣyādivargaḥ, 102.2 indriyamannavikāro majjaraso harṣaṇaṃ balaṃ caiva //
RājNigh, Siṃhādivarga, 17.2 kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā //
RājNigh, Siṃhādivarga, 30.0 gavayī vanadhenuḥ syātsaiva bhillagavī matā //
RājNigh, Siṃhādivarga, 50.1 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
RājNigh, Siṃhādivarga, 50.2 nīlakaḥ pṛṣataścaiva raṅkuḥ śabalapṛṣṭhakaḥ //
RājNigh, Siṃhādivarga, 67.0 āpahṛt dvimukhī caiva dhāmiṇītyādayaḥ pare //
RājNigh, Siṃhādivarga, 88.2 pāṭhīnaḥ śakulaś caiva nadyāvartaśca rohitaḥ //
RājNigh, Siṃhādivarga, 90.1 cilicimastimiś caiva tathānyaś ca timiṅgilaḥ /
RājNigh, Siṃhādivarga, 121.0 durgā bhagavatī caiva saivoktā satyapāṇḍavī //
RājNigh, Siṃhādivarga, 121.0 durgā bhagavatī caiva saivoktā satyapāṇḍavī //
RājNigh, Siṃhādivarga, 131.0 dvivigoḍo nisaś caiva citrī śalpī ca gomukhaḥ //
RājNigh, Siṃhādivarga, 145.2 vāsantī kāmagā caiva gandharvā vanabhūṣaṇī //
RājNigh, Siṃhādivarga, 157.1 dvīpavāsī muniścaiva cāturmāsyavidarśanaḥ /
RājNigh, Siṃhādivarga, 164.0 tittiris tittiraś caiva taittiro yājuṣo giriḥ //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Rogādivarga, 64.1 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
RājNigh, Rogādivarga, 72.2 niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam //
RājNigh, Sattvādivarga, 21.2 tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te //
RājNigh, Sattvādivarga, 91.1 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
RājNigh, Sattvādivarga, 95.1 pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca /
RājNigh, Miśrakādivarga, 3.2 triphalā triphalī caiva phalatrayaphalatrike //
RājNigh, Miśrakādivarga, 7.1 saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam /
RājNigh, Miśrakādivarga, 8.1 sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca /
RājNigh, Miśrakādivarga, 30.1 guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā /
RājNigh, Ekārthādivarga, Ekārthavarga, 24.1 duṣputraścorake prokto māḍe caiva vitānakaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 29.2 piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 43.2 sūkṣmailā caiva koraṅgyāṃ gandhāḍhyāṃ dhūmrapattrikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.1 saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 2.1 balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.1 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.2 kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 19.2 madane kuṭile caiva tagaraṃ cātha raktikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 32.2 bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.1 phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 66.1 vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.2 vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 5.1 tadapyuktaṃ tathaiva /
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
SDS, Rāseśvaradarśana, 21.1 garbhadrutibāhyadrutikṣāraṇasarāgasāraṇāś caiva /
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
SDS, Rāseśvaradarśana, 39.1 ajarāmarīkaraṇasamarthaśca rasendra eva tadāha /
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
SDS, Rāseśvaradarśana, 50.0 taditthaṃ bhavedanyaduḥkhabharataraṇopāyo rasa eveti siddham //
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 20.0 jaladher iva pratyakṣeṇaivāsya nīlarūpatopalabdherastitvaṃ siddham //
SarvSund zu AHS, Sū., 9, 1.2, 21.0 tathā kavayo'pi nīlatvamevāsya varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 42.0 anye tv eva manyante //
SarvSund zu AHS, Sū., 9, 1.2, 45.0 tathaivākāśo rūpavān na ca sparśavāniti //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 67.0 tasmādasparśādākāśād utpanno vāyuḥ syādeva sparśavān //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 4.1, 15.0 tayorhi rasasyaivopalambhaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 5.0 ata evāha sarvetyādi //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 2.0 evakāro 'vadhāraṇārthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 17.1, 2.0 evakāro 'vadhāraṇārthaḥ //
SarvSund zu AHS, Sū., 9, 17.1, 3.0 dvidhaiva vīryam nāṣṭadheti //
SarvSund zu AHS, Sū., 9, 18.1, 2.0 te 'pi sayuktikam evāhur ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 3.0 tāmeva yuktiṃ darśayann āha nānātmakam apītyādi //
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 9.0 yathā tadeva madhu kaṭuvipākatayā kaphaṃ hanti //
SarvSund zu AHS, Sū., 9, 23.1, 14.0 kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 15.0 vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante //
SarvSund zu AHS, Sū., 9, 29, 15.0 vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante //
SarvSund zu AHS, Sū., 9, 29, 16.1 munināpyayam artho yuktyaivoktaḥ /
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 29.0 anyathā rasālāpānakādīnām anekadravyakṛtānām anabhyavahāra eva prāpnuyāt //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
SarvSund zu AHS, Sū., 16, 15.1, 13.2 bhakṣyamabhyañjanaṃ bastistathaivottarabastayaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 10.0 evakāro'vadhāraṇe //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 4.0 tasmātkṣudvata evāyaṃ śasyate //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Sū., 16, 19.2, 5.0 sa ca madhyamamātrayā anannaḥ kevala eva bhakṣyādināhāreṇa rahitaḥ accha eva peya ityarthaḥ //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
SarvSund zu AHS, Sū., 16, 21.2, 4.0 snehadviṣo ye svabhāvenaiva snehaṃ dviṣanti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 32.2, 4.0 tenaiva ca dugdhena māsamekaṃ varteta //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
SarvSund zu AHS, Utt., 39, 91.2, 8.0 yantrapīḍitaṃ tu prakṛtyaiva nistoyaṃ tailaṃ tad akvathitam eva nidhāpayet //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 100.2, 2.0 tathaiva daśapaippalikaṃ dinaṃ payasā sahāpanayet //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 1, 16.1 dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 2, 2.1 śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 2, 10.2 gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 2, 11.2 somanandisamākhyānaṃ varadānaṃ tathaiva ca //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 18.2 āryāvarapradānaṃ ca śailādistava eva ca //
SkPur, 2, 19.1 devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
SkPur, 2, 20.2 dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
SkPur, 2, 21.2 gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
SkPur, 2, 25.1 trailokyasya saśakrasya vaśīkaraṇameva ca /
SkPur, 2, 26.1 nāradasyāgamaścaiva tārakapreṣitasya ha /
SkPur, 2, 27.1 mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 2, 28.2 prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
SkPur, 2, 28.2 prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
SkPur, 3, 15.2 kṛtapracetanāyaiva tattvavinyāsakāriṇe //
SkPur, 3, 16.1 pradhānacodakāyaiva guṇināṃ śāntidāya ca /
SkPur, 3, 17.1 viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
SkPur, 3, 17.2 manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 4, 8.1 sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
SkPur, 4, 9.2 dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
SkPur, 4, 10.2 saṃvartakāśaniścaiva cakraṃ ca pratisargikam /
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 4, 25.1 bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ /
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 5, 6.2 vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca //
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
SkPur, 5, 13.1 chandovicitimadhyā ca mīmāṃsānābhireva ca /
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 5, 42.2 dīptimac chabdavac caiva devo 'sau dīptamaṇḍalaḥ //
SkPur, 5, 43.1 hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
SkPur, 5, 48.1 sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ /
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
SkPur, 5, 60.1 tasya caivotpathasthasya yajñasya tu mahāmate /
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 7, 32.1 tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
SkPur, 8, 15.1 vayameva hi rājānamānayiṣyāma durvidam /
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 33.1 mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
SkPur, 8, 34.2 akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 9, 5.1 namaścakradharāyaiva vyāghracarmadharāya ca /
SkPur, 9, 8.2 vimānavaravāhāya janakāya mamaiva ca /
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 9, 14.3 tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
SkPur, 9, 22.2 madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
SkPur, 9, 23.1 ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ /
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 10, 4.3 tenaiva parameśo 'sau patiḥ śambhuravāpyate //
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 10, 28.1 tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ /
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
SkPur, 10, 32.3 sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 11, 6.2 tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
SkPur, 11, 13.1 yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
SkPur, 11, 24.2 evamuktvā tato brahmā tatraivāntaradhīyata /
SkPur, 11, 28.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
SkPur, 11, 30.2 sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
SkPur, 11, 31.1 tā lokamātaraścaiva brahmacāriṇya eva ca /
SkPur, 11, 31.1 tā lokamātaraścaiva brahmacāriṇya eva ca /
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 4.2 vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
SkPur, 12, 10.2 tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ /
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 12, 28.2 tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
SkPur, 12, 33.1 dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ /
SkPur, 12, 38.2 taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 57.2 devīmādityasadbhāsaṃ tatraivāntaradhīyata //
SkPur, 12, 58.2 svapnalabdha ivārthaughastatraivāntaradhīyata //
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
SkPur, 13, 7.1 athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 33.2 sa bāhurutthitastasya tathaiva samatiṣṭhata //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 13, 50.2 sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
SkPur, 13, 51.1 tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 64.1 ratnāni maṇayaścitrā hema mauktikameva ca /
SkPur, 13, 68.2 devanadyo mahānadyaḥ siddhā munaya eva ca //
SkPur, 13, 70.1 tumbururnārado hāhā hūhū caiva tu sāmagāḥ /
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
SkPur, 14, 12.1 suvarṇaretase caiva sarpakuṇḍaladhāriṇe /
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
SkPur, 16, 3.1 tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ /
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
SkPur, 16, 6.2 utpādakastathotpādya utpattiścaiva sarvaśaḥ //
SkPur, 16, 10.1 bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
SkPur, 16, 13.2 vacas tat pariniścintya evamevetyamanyata //
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 17, 4.2 apratīkārasaṃyuktam ekadaikānta eva ca //
SkPur, 17, 8.1 sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 3.3 putraśokena mahatā bhṛśam evānvakīryata //
SkPur, 18, 7.2 adhīyānasya tatrāśu dhyānam evānvapadyata //
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 27.2 ṛṣibhirdaivataiścaiva idamāha parāśaram //
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 4.2 kariṣyati gatiṃ caiva iti vedavido viduḥ //
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
SkPur, 19, 6.2 sutamutpādaya kṣipramadhikaṃ samameva vā //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 14.2 sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
SkPur, 20, 15.1 jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 20, 27.1 taiḥ praśastastataścaiva kālena munisattama /
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 20, 36.2 śilpāni caiva sarvāṇi nimittajñānameva ca //
SkPur, 20, 36.2 śilpāni caiva sarvāṇi nimittajñānameva ca //
SkPur, 20, 37.3 abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
SkPur, 20, 42.1 tābhyāmanujñātaścaiva niṣasāda varāsane /
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 21, 3.1 japatā tena tatraiva tatpareṇa tadāśiṣā /
SkPur, 21, 6.2 so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha /
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 21, 20.2 sahasrapāṇaye caiva sahasracaraṇāya ca //
SkPur, 21, 21.2 sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 23.2 pinākapāṇaye caiva śūlamudgarapāṇaye //
SkPur, 21, 24.1 gadine khaḍgine caiva paraśvadhadharāya ca /
SkPur, 21, 24.2 rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
SkPur, 21, 29.2 devādhipataye caiva divyasaṃhananāya ca //
SkPur, 21, 33.2 brahmaṇo gurave caiva brahmaṇo janakāya ca //
SkPur, 21, 34.1 kumāragurave caiva kumāravaradāya ca /
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
SkPur, 21, 36.2 kailāsavāsine caiva dhaneśvarasakhāya ca //
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 21, 38.2 manase manyamānāya atimānāya caiva hi //
SkPur, 21, 39.2 namaste sparśayitre ca tathaiva sparśanāya ca //
SkPur, 21, 40.1 namaste rasayitre ca tathaiva rasanāya ca /
SkPur, 21, 40.2 namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
SkPur, 21, 40.3 hastine caiva hastāya tathā pādāya pādine //
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
SkPur, 21, 42.1 sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 21, 47.1 tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca /
SkPur, 21, 48.1 akṣayāyāvyayāyaiva tathāpratihatāya ca /
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
SkPur, 21, 53.1 tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 22, 6.1 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ /
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 22, 6.3 madrūpaścaiva bhavitā mahāyogabalānvitaḥ //
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
SkPur, 22, 33.2 mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
SkPur, 23, 21.2 dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
SkPur, 23, 22.2 rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
SkPur, 23, 23.2 vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
SkPur, 23, 25.2 jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
SkPur, 23, 26.2 nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇim eva ca //
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
SkPur, 23, 30.1 gandharvāpsarasaścaiva nāradaḥ parvatastathā /
SkPur, 23, 31.1 vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ /
SkPur, 23, 31.2 nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
SkPur, 23, 32.2 bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
SkPur, 23, 33.1 tīrthāni caiva sarvāṇi dānāni vividhāni ca /
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
SkPur, 23, 34.2 chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
SkPur, 23, 38.2 ādityavarcasaṃ caiva amṛtāṃ śrīniketanām //
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 23, 40.2 dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat //
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
SkPur, 23, 42.2 tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
SkPur, 23, 45.2 arcayitvā tato brahmā svayamevābhyaṣiñcata //
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 23, 56.2 anekaśirase caiva anekacaraṇāya ca //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 23, 60.2 vaṃśāṃśca paṇavāṃścaiva kṛkavān goviṣāṇikān //
SkPur, 23, 61.1 ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ /
SkPur, 23, 61.1 ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ /
SkPur, 25, 5.1 tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
SkPur, 25, 9.1 nāradaḥ parvataścaiva citrasenaśca gāyanaḥ /
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
SkPur, 25, 10.2 ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ /
SkPur, 25, 11.1 urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
SkPur, 25, 16.1 pitaraṃ caiva me deva utpādakam imaṃ prabho /
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
SkPur, 25, 23.3 so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
SkPur, 25, 29.2 bhavānmantānumantā ca gatirāgatireva ca /
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
SkPur, 25, 32.1 grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
SkPur, 25, 34.2 asmākaṃ varadaścaiva bhava bhūteśvara prabho //
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 41.1 namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
SkPur, 25, 44.1 namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
SkPur, 25, 46.1 namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca /
SkPur, 25, 46.2 namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
SkPur, 25, 47.1 namo mārjārarūpebhyaḥ kākakokebhya eva ca /
SkPur, 25, 47.2 namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
SkPur, 25, 48.2 namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
SkPur, 25, 49.2 namo vāmanarūpebhyo vāmarūpebhya eva ca //
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
SkPur, 25, 51.3 mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /
Smaradīpikā
Smaradīpikā, 1, 1.1 harakopānalenaiva bhasmībhūyākarot smaraḥ /
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Smaradīpikā, 1, 15.1 śaśo mṛgo vṛṣaś caiva caturthas tu hayas tathā /
Smaradīpikā, 1, 18.1 strījito gāyanaś caiva nārīsattvaparaḥ sukhī /
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Smaradīpikā, 1, 29.2 padminī citriṇī caiva śaṅkhinī hastinī tathā /
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Smaradīpikā, 1, 52.1 śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā /
Smaradīpikā, 1, 54.1 khyātaṃ samarataṃ caiva tad virahaty anyathā striyaḥ //
Smaradīpikā, 1, 59.2 atyuṣṇam asukhaṃ caiva kharaṃ prāṇaharaṃ smṛtam //
Spandakārikā
SpandaKār, 1, 3.2 nivartate nijān naiva svabhāvādupalabdhṛtaḥ //
SpandaKār, 1, 21.2 jāgradeva nijaṃ bhāvam acireṇādhigacchati //
SpandaKār, Dvitīyo niḥṣyandaḥ, 2.1 tatraiva sampralīyante śāntarūpā nirañjanāḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2 bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ //
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.1 ayamevodayastasya dhyeyasya dhyāyicetasi /
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2 pravartante 'cireṇaiva kṣobhakatvena dehinaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2 tadā kiṃ bahunoktena svayam evāvabhotsyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 3.0 etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 5.2 tadātmanaiva tasya syātkathaṃ prāṇena yantraṇā //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, 1, 2.2, 22.0 ca evārthe bhinnakramaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 30.3 teṣāmapi paro jīvaḥ sa eva parameśvaraḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 5.0 evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.3 evamātmanyasatkalpāḥ prakāśasyaiva santy amī /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 6.3 naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 1.0 asad evedam agra āsīt //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.2 yadyad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 27.1 tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.3 kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.3 sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale //
SpandaKārNir zu SpandaKār, 1, 17.2, 4.0 bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 5.3 māyātṛtīye ta eva paśoḥ sattvaṃ rajastamaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 2.0 ayoginastvatra mūḍhā eveti tātparyam //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.2 jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 12.1 dvidhā ca navadhā caiva pañcāśaddhā ca mālinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.1 tadeva śaktibhedena māheśvaryādi cāṣṭakam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.2 tadvadeva ca śaktīnāṃ tatsaṃkhyānāmanukramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 3.0 anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 3.0 anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 9.0 sahaiva savitrā kamalavanānāṃ rugāgacchati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 4.0 yato lakṣmīṃ sadaiva kamalavaneṣu kṛtasaṃnidhānāmākraṣṭumiva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 8.0 vāsarasya divasasya prārambhe mukhe tasyaiva vyuparatisamaye cāstamanakāle tathaiva sadṛśā ekarūpāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 11.0 tasya punaḥ samakālameva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 30.0 alaṃkṛtiścāsau kevalaiva mukhasya sampadyata ityādi samānam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Tantrasāra
TantraS, 1, 2.1 vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ /
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 10.0 śāstraṃ ca parameśvarabhāṣitam eva pramāṇam //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 2, 1.0 atha anupāyam eva tāvat vyākhyāsyāmaḥ //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 16.0 sā iyaṃ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 18.0 tatas tatraiva anuttarasya visargo jāyate aḥ iti //
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 3, 23.0 ity eva eṣa bhagavān anuttara eva kuleśvararūpaḥ //
TantraS, 3, 23.0 ity eva eṣa bhagavān anuttara eva kuleśvararūpaḥ //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 26.0 evaṃ visarga eva viśvajanane bhagavataḥ śaktiḥ //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
TantraS, 4, 14.0 abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 33.0 yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 4, 45.0 tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 2.0 tad etac ca nirṇītam anantara eva āhnike //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 27.2 pūrṇe 'tra viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 22.0 tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam //
TantraS, 6, 24.0 tathaiva upāsā atra phalaṃ samucitaṃ karoti //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 47.0 sa eva pralayaḥ //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 81.0 tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 7.0 tatrāpi ca parameśvarasya kartṛtvānapāya iti akalpito 'pi asau pāramārthikaḥ sthita eva //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 11.0 tasmāt sāmagrīvādo 'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 43.0 evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 59.0 atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 70.0 tac ca śuddhaṃ vimarśa eva apratiyogi svātmacamatkārarūpo 'ham iti //
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 9, 9.0 tatsaṃskārahīnā saiva prabuddhā mantreśasya //
TantraS, 9, 10.0 saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 27.0 atra ca parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet //
TantraS, 9, 30.0 yathā śrutiḥ pṛthivy evedaṃ brahma iti //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 45.0 yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
TantraS, 10, 11.0 evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 10.0 asadgurus tu anyaḥ sarva eva //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 21.0 uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 23.0 evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 18.0 tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 39.0 evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 7.0 tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam //
TantraS, Caturdaśam āhnikam, 10.0 asati vitte tu mahāmaṇḍalayāgo na kartavya eva //
TantraS, Caturdaśam āhnikam, 19.0 atra ca sarvatra vāsanāgrahaṇam eva bhedakam mantrāṇāṃ vāsanānuguṇyena tattatkāryakāritvāt //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Viṃśam āhnikam, 3.0 tatra niyatabhavaṃ nityaṃ tanmayībhāva eva naimittikaṃ tadupayogi saṃdhyopāsanaṃ pratyaham anuṣṭhānaṃ parvadinaṃ pavitrakam ityādi //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 24.0 sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 2.0 adhunā asyaiva āgamasya prāmāṇyam ucyate //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
TantraS, Dvāviṃśam āhnikam, 7.0 siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 16.0 evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu //
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
TantraS, Dvāviṃśam āhnikam, 33.1 etad visargadhāmani parimarśanatas tridhaiva manuvīryam /
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 6.1 taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitir eka eva /
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 1, 26.2 jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam //
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
TĀ, 1, 34.2 amukta eva muktastu sarvāvacchedavarjitaḥ //
TĀ, 1, 47.2 śāstrameva pradhānaṃ yajjñeyatattvapradarśakam //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 51.2 itarastu tadaiveti śāstrasyātra pradhānataḥ //
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 55.2 teṣāmapi paro jīvaḥ sa eva parameśvaraḥ //
TĀ, 1, 59.1 kāmike tata evoktaṃ hetuvādavivarjitam /
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 1, 67.2 eka evāsya dharmo 'sau sarvākṣepeṇa vartate //
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 69.2 tenādvayaḥ sa evāpi śaktimatparikalpane //
TĀ, 1, 74.2 śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 83.2 sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 87.2 dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 108.2 tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ //
TĀ, 1, 109.2 tatsvātantryabalādeva śāstreṣu paribhāṣitam //
TĀ, 1, 121.2 saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet //
TĀ, 1, 129.1 unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ /
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva yā /
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 140.2 pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt //
TĀ, 1, 144.2 jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam //
TĀ, 1, 145.2 eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 155.1 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
TĀ, 1, 155.2 jñānameva vimokṣāya yuktaṃ caitadudāhṛtam //
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 163.1 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
TĀ, 1, 168.1 akiṃciccintakasyaiva guruṇā pratibodhataḥ /
TĀ, 1, 169.1 uccārarahitaṃ vastu cetasaiva vicintayan /
TĀ, 1, 181.1 pratyukta eva siddhaṃ hi vikalpenānugamyate /
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 190.2 tattvavargātpṛthagbhūtasamākhyānyata eva hi //
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 197.2 niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām //
TĀ, 1, 198.1 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
TĀ, 1, 201.1 ūcivānata eva śrīvidyādhipatirādarāt /
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 1, 206.1 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 221.2 vikalpaniścayātmaiva paryante nirvikalpakaḥ //
TĀ, 1, 223.1 ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ /
TĀ, 1, 224.2 adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ //
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 1, 227.2 kalpanāyāśca mukhyatvamatraiva kila sūcitam //
TĀ, 1, 231.2 prasphuṭenaiva rūpeṇa bhāvī so 'ntarbhaviṣyati //
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
TĀ, 1, 245.1 ityanenaiva pāṭhena mālinīvijayottare /
TĀ, 1, 246.2 anudghāṭitarūpaṃ tatpūrvameva prakāśate //
TĀ, 1, 249.2 kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam //
TĀ, 1, 250.2 bhūyaḥsthadharmajāteṣu niścayotpāda eva hi //
TĀ, 1, 252.1 tenānudghāṭitātmatvabhāvaprathanam eva yat /
TĀ, 1, 252.2 prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca //
TĀ, 1, 255.1 yāvatyeva bhavedbāhyaprasare prasphuṭātmani /
TĀ, 1, 257.2 bahirābhāsayatyeva drāksāmānyaviśeṣataḥ //
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 1, 272.2 etatprāṇita evāyaṃ vyavahāraḥ pratāyate //
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 2, 4.2 svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ //
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
TĀ, 2, 19.2 ghaṭakumbhavadekārthāḥ śabdāste 'pyekameva ca //
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 35.2 puraḥsthameva saṃvittibhairavāgnivilāpitam //
TĀ, 2, 40.2 te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā //
TĀ, 2, 46.1 tadarthameva cāsyāpi parameśvararūpiṇaḥ /
TĀ, 3, 1.1 atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ /
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 3, 10.2 teṣāmevāsti sadvidyāmayaṃ tvapratighātakam //
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 16.2 nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 22.2 svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā //
TĀ, 3, 25.2 tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi //
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 3, 43.1 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā /
TĀ, 3, 49.2 tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām //
TĀ, 3, 51.2 sāmrājyameva viśvatra pratibimbasya jṛmbhate //
TĀ, 3, 62.1 ata eva purovartinyāloke smaraṇādinā /
TĀ, 3, 64.1 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 72.2 saiva prakṣubdharūpā cedīśitrī samprajāyate //
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 92.1 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
TĀ, 3, 96.2 ta evonmeṣayoge 'pi punastanmayatāṃ gate //
TĀ, 3, 98.1 te eva śaktī tādrūpyabhāginyau nānyathāsthite /
TĀ, 3, 104.1 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
TĀ, 3, 107.1 tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam /
TĀ, 3, 119.2 saṃvitprakāśaṃ māheśamata eva hyapekṣate //
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 123.2 saṃvideva tu vijñeyatādātmyādanapekṣiṇī //
TĀ, 3, 125.1 tata evāgniruditaścitrabhānurmaheśinā /
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 128.1 mānataiva tu sā prācyapramātṛparikalpitā /
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 134.2 makārādanya evāyaṃ tacchāyāmātradhṛdyathā //
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 137.1 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam /
TĀ, 3, 139.2 śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā //
TĀ, 3, 143.1 anuttaraṃ paraṃ dhāma tadevākulamucyate /
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 145.1 visarga eva tāvānyadākṣiptaitāvadātmakaḥ /
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 148.2 ata eva visargasya haṃse yadvatsphuṭā sthitiḥ //
TĀ, 3, 155.1 saiva śīghrataropāttajñeyakāluṣyarūṣitā /
TĀ, 3, 157.1 icchaivānuttarānandayātā śīghratvayogataḥ /
TĀ, 3, 158.1 idaṃ catuṣkamantaḥsthamata eva nigadyate /
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 164.2 tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā //
TĀ, 3, 165.2 tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate //
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 3, 167.2 tadeva brahma paramamavibhaktaṃ pracakṣate //
TĀ, 3, 168.1 uvāca bhagavāneva tacchrīmatkulaguhvare /
TĀ, 3, 174.2 grahaḥ kevala evāhamiti bhāvanayā sphuret //
TĀ, 3, 176.2 saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam //
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 185.2 saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 187.1 bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ /
TĀ, 3, 190.2 anuttarānandamayo devo bhoktaiva kathyate //
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 191.1 icchādikaṃ bhogyameva tata evāsya śaktitā /
TĀ, 3, 192.2 tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ //
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 3, 198.2 āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā //
TĀ, 3, 200.1 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā /
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 203.1 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ /
TĀ, 3, 208.1 ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /
TĀ, 3, 209.1 tata evasamasto 'yamānandarasavibhramaḥ /
TĀ, 3, 210.2 ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 232.1 śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā /
TĀ, 3, 234.1 eṣā vastuta ekaiva parā kālasya karṣiṇī /
TĀ, 3, 239.1 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī /
TĀ, 3, 240.1 sājātyāttanmayībhūtir jhag ityevopalabhyate /
TĀ, 3, 247.1 pṛthagevānusandhānatrayaṃ saṃvedyate kila /
TĀ, 3, 250.2 āsāmeva samāveśātkriyāśaktitayoditāt //
TĀ, 3, 254.2 tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam //
TĀ, 3, 257.2 tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ //
TĀ, 3, 259.1 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
TĀ, 3, 261.2 haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca /
TĀ, 3, 266.1 āsāmeva ca devīnāmāvāpodvāpayogataḥ /
TĀ, 3, 269.2 parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ //
TĀ, 3, 272.1 ita eva prabhṛtyeṣā jīvanmuktirvicāryate /
TĀ, 3, 275.1 dharāmevāvikalpena svātmani pratibimbitām /
TĀ, 3, 279.2 parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate //
TĀ, 3, 280.1 matta evoditamidaṃ mayyeva pratibimbitam /
TĀ, 3, 280.1 matta evoditamidaṃ mayyeva pratibimbitam /
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 3, 284.1 ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam /
TĀ, 3, 286.2 ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 3, 293.1 bhāvinyo 'pi hyupāsāstā atraivāyānti niṣṭhitim /
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 9.1 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
TĀ, 4, 11.2 saiva māyā yato bheda etāvānviśvavṛttikaḥ //
TĀ, 4, 12.1 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ /
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 34.2 sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ //
TĀ, 4, 40.1 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ /
TĀ, 4, 40.2 sa tāvatkasyacittarkaḥ svata eva pravartate //
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 43.2 sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ //
TĀ, 4, 44.2 sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate //
TĀ, 4, 59.1 tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate /
TĀ, 4, 59.2 sa eva hi gurustatra hetujālaṃ prakalpyatām //
TĀ, 4, 60.2 tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ //
TĀ, 4, 63.2 tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi //
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /
TĀ, 4, 81.2 itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ //
TĀ, 4, 86.1 evaṃ yogāṅgamiyati tarka eva na cāparam /
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 4, 94.1 yadā tu jñeyatādātmyameva saṃvidi jāyate /
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 102.1 ata eva svapnakāle śrute tatrāpi vastuni /
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
TĀ, 4, 111.1 vinaiva tanmukho 'nyo vā svātantryāttadvikalpanam /
TĀ, 4, 112.2 tadeva tu samastārthanirbharātmaikagocaram //
TĀ, 4, 113.1 śuddhavidyātmakaṃ sarvamevedamahamityalam /
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 4, 119.1 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 123.1 svātantryādvartamānaiva parāmarśasvarūpiṇī /
TĀ, 4, 124.1 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
TĀ, 4, 124.2 kalādvādaśakātmaiva tatsaṃvitparamārthataḥ //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 152.2 saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt //
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 155.2 āśyānayedya evāste śaṅkā saṃskārarūpakaḥ //
TĀ, 4, 157.1 anyad āśyānitamapi tadaiva drāvayediyam /
TĀ, 4, 158.2 tadapi drāvayedeva tadapyāśyānayedatha //
TĀ, 4, 159.2 saṃharantī kalayate dvādaśaivāhamātmani //
TĀ, 4, 164.1 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
TĀ, 4, 164.2 karaṇatvātprayātyeva kartari pralayaṃ sphuṭam //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 175.1 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 181.1 tatra tādātmyayogena pūjā pūrṇaiva vartate /
TĀ, 4, 182.1 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 189.1 visargaṃ parabodhena samākṣipyaiva vartate /
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 195.1 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
TĀ, 4, 195.2 nirmīyate tadevāsya dhyānaṃ syātpāramārthikam //
TĀ, 4, 196.2 phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā //
TĀ, 4, 198.1 tathaiva parameśānaniyatipravijṛmbhaṇāt /
TĀ, 4, 198.2 kācidevākṛtiḥ kāṃcit sūte phalavikalpanām //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 4, 201.1 antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ /
TĀ, 4, 217.2 vihitaṃ sarvamevātra pratiṣiddhamathāpi ca //
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 222.2 aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim //
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 236.2 tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ //
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 238.1 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
TĀ, 5, 2.1 vikalpasyaiva saṃskāre jāte niṣpratiyogini /
TĀ, 5, 3.1 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ /
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 9.2 jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā //
TĀ, 5, 9.2 jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 28.1 vyomabhirniḥsaratyeva tattadviṣayagocare /
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 42.1 anayaiva diśānyāni dhyānānyapi samāśrayet /
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 5, 61.2 atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam //
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 5, 98.1 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
TĀ, 5, 105.2 ātmanyanātmābhimatau satyāmeva hyanātmani //
TĀ, 5, 108.1 ityuktamata eva śrīmālinīvijayottare /
TĀ, 5, 110.2 tathaiva cakre kutrāpi praveśātko 'pi sambhavet //
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 5, 124.2 siktaṃ tadeva sadviśvaṃ śaśvan navanavāyate //
TĀ, 5, 125.1 anuttare 'bhyupāyo 'tra tādrūpyādeva varṇitaḥ /
TĀ, 5, 127.1 satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca /
TĀ, 6, 3.2 liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca //
TĀ, 6, 5.1 adhvā samasta evāyaṃ ṣaḍvidho 'pyativistṛtaḥ /
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 6, 8.1 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau /
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 11.1 sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ /
TĀ, 6, 16.1 tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām /
TĀ, 6, 21.2 yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ //
TĀ, 6, 22.2 prāṇa eva śikhā śrīmattriśirasyuditā hi sā //
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 37.2 eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ //
TĀ, 6, 42.1 tadeva puṃso māyādirāgāntaṃ kañcukībhavet /
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 50.1 kandādhārātprabhṛtyeva vyavasthā tena kathyate /
TĀ, 6, 62.1 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 79.1 tau kᄆptau yāvati tayā tāvatyeva dinakṣape /
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 6, 80.2 yāvānevodayo vittervedyaikagrahatatparaḥ //
TĀ, 6, 81.1 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 103.1 tata eva tamorūpo vilāpayitumakṣamaḥ /
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 6, 120.1 praveśe khalu tatraiva śāntipuṣṭyādisundaram /
TĀ, 6, 136.1 śrīmatsvacchandaśāstre ca tadeva matamīkṣyate /
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 160.2 sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca //
TĀ, 6, 167.2 tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam //
TĀ, 6, 170.2 bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam //
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 6, 181.2 tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ //
TĀ, 6, 196.1 saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate /
TĀ, 6, 198.2 sa eva nāḍītritaye vāmadakṣiṇamadhyage //
TĀ, 6, 208.1 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ /
TĀ, 6, 225.1 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
TĀ, 6, 229.2 tata eva parāmarśo yāvatyekaḥ samāpyate //
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
TĀ, 7, 6.2 catuṣke tu sahasrāṇi pañca caiva catuḥśatī //
TĀ, 7, 22.1 krameṇa prāṇacārasya grāsa evopajāyate /
TĀ, 7, 23.1 saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt /
TĀ, 7, 28.2 bhavedeva tataḥ prāṇaspandābhāve na sā bhavet //
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 7, 31.2 spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ //
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 54.2 traya ityata evoktaḥ siddhau madhyodayo varaḥ //
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 7, 60.1 vibhajyate vibhāgaśca punareva triśastriśaḥ /
TĀ, 7, 62.2 etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ //
TĀ, 7, 64.2 uktaṃ śrīmālinītantre gātre yatraiva kutracit //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 7, 69.1 kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ /
TĀ, 8, 3.1 adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ /
TĀ, 8, 5.2 anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet //
TĀ, 8, 6.1 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
TĀ, 8, 13.2 samastatattvabhāvo 'yaṃ svātmanyevāvibhāgakaḥ //
TĀ, 8, 77.1 tatraiva dakṣiṇe hemahimavaddvitayāntare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 86.2 tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ //
TĀ, 8, 89.1 mahākālādikā rudrakoṭiratraiva bhārate /
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
TĀ, 8, 111.1 ardharātro 'marāvatyāṃ yāmyāyāmastameva ca /
TĀ, 8, 114.2 lokālokasya parato yadgarbhe nikhilaiva bhūḥ //
TĀ, 8, 133.1 rocanāñjanabhasmādisiddhāstatraiva raivate /
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
TĀ, 8, 146.1 brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ /
TĀ, 8, 152.1 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 8, 227.1 etāni devayonīnāṃ sthānānyeva purāṇyataḥ /
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 8, 233.1 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
TĀ, 8, 238.1 yogāṣṭakapade yattu some śraikaṇṭhameva ca /
TĀ, 8, 241.1 śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
TĀ, 8, 247.1 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ //
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 289.2 puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ //
TĀ, 8, 290.2 tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā //
TĀ, 8, 301.1 te māyātattva evoktāstanau śaivyāmanantataḥ /
TĀ, 8, 324.2 niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam //
TĀ, 8, 332.1 svātmānameva jānanti hetuṃ māyāntarālagāḥ /
TĀ, 8, 336.1 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā /
TĀ, 8, 343.2 ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ //
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
TĀ, 8, 368.1 daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ /
TĀ, 8, 389.1 indhikā dīpikā caiva rodhikā mocikordhvagā /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 8, 452.1 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva /
TĀ, 9, 15.2 tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt //
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 9, 30.1 ata eva ghaṭodbhūtau sāmagrī heturucyate /
TĀ, 9, 36.1 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 11, 11.2 bodhyatāmānayandevaḥ sphuṭameva vibhāvyate //
TĀ, 11, 27.2 yadi nāma tataḥ saptatriṃśa eva punarbhavet //
TĀ, 11, 28.2 samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ //
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 40.1 tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
TĀ, 11, 45.1 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
TĀ, 11, 47.2 abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param //
TĀ, 11, 54.1 so 'yaṃ samasta evādhvā bhairavābhedavṛttimān /
TĀ, 11, 58.2 saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat //
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
TĀ, 11, 72.1 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
TĀ, 11, 74.2 śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk //
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 11, 83.2 ekena vapuṣā śuddhau tatraivānyaprakāratām //
TĀ, 11, 87.1 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
TĀ, 11, 93.1 sarvametadvibhātyeva parameśitari dhruve /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 102.2 ahameva sthito bhūtabhāvatattvapurairiti //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 11, 106.2 ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
TĀ, 11, 108.1 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
TĀ, 16, 32.1 dṛṣṭo 'valokitaścaiva kiraṇeddhadṛgarpaṇāt /
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 48.1 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā /
TĀ, 16, 52.2 praveśito yāgabhuvi hatastatraiva sādhitaḥ //
TĀ, 16, 53.1 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 69.1 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
TĀ, 16, 74.1 gurutvena tvayaivāhamājñātaḥ parameśvara /
TĀ, 16, 81.1 maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām /
TĀ, 16, 90.2 ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit //
TĀ, 16, 97.1 śodhyādhvani ca vinyaste tatraiva pariśodhakam /
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
TĀ, 16, 133.1 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā /
TĀ, 16, 138.2 mantrādhvano 'pyeṣa eva vidhirvinyāsayojane //
TĀ, 16, 139.1 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā /
TĀ, 16, 145.2 bhūyo 'tidiṣṭaṃ tatraiva śāstre 'smaddhṛdayeśvare //
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
TĀ, 16, 164.2 pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam //
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 16, 172.1 parokṣamṛtadīkṣādau gururevānusandhimān /
TĀ, 16, 173.1 avibhinne kriyājñāne karmaśuddhau tathaiva te /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 177.2 tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā //
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 199.2 yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte //
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
TĀ, 16, 211.1 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
TĀ, 16, 220.2 parāparāpadānyeva hyaghoryādyaṣṭakadvaye //
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 237.1 vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet /
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 261.1 vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ /
TĀ, 16, 267.1 tattasyaiva kuto 'nyasya tatkasmādanyakalpanā /
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 16, 300.1 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā /
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 301.2 so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate //
TĀ, 16, 302.2 duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 19.1 anenaiva pathāneyamityasmadguravo jaguḥ /
TĀ, 17, 21.1 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.1 eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
TĀ, 17, 55.2 tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ //
TĀ, 17, 72.1 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet /
TĀ, 17, 74.2 māyā śaktimayī saiva vidyāśaktitvamaśnute //
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 17, 102.2 tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ //
TĀ, 17, 103.2 sthirīkaroti tāmeva bhāvanāmiti śudhyati //
TĀ, 17, 110.1 śuddha eva pumān prāptaśivabhāvo viśudhyati /
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 17, 116.2 dvyātmayā sakalānte tu niṣkale parayaiva tu //
TĀ, 17, 118.2 tāmeva dviguṇīkuryāt padādhvani caturguṇām //
TĀ, 18, 5.2 śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet //
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 23.1 eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate /
TĀ, 19, 27.2 anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam //
TĀ, 19, 39.1 sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ /
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 19, 46.2 ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye //
TĀ, 20, 3.1 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
TĀ, 21, 5.2 kiṃtvevameva karuṇānighnastaṃ gururuddharet //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 21, 28.2 svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati //
TĀ, 21, 34.2 manuṣyadehamapyeṣa tadaivāśu vimuñcati //
TĀ, 21, 38.2 tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet //
TĀ, 21, 42.2 mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ //
TĀ, 21, 46.1 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /
TĀ, 21, 57.1 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
TĀ, 21, 59.2 icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 9.2 pratyayādyo 'pi cācāryapratyayādeva kevalāt //
TĀ, 26, 16.2 dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet //
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
TĀ, 26, 40.1 tatastatraiva saṃkalpya dvārāsanagurukramam /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
TĀ, 26, 56.1 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ /
TĀ, 26, 62.1 tameva parame dhāmni pūjanāyārpayedbudhaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.2 ata eva maheśāni akṣobhyaḥ parikīrtitaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 9.1 ata eva maheśāni pañcamīti prakīrtitā /
ToḍalT, Prathamaḥ paṭalaḥ, 12.1 pūjayet parayatnena pañcavaktraṃ tameva hi /
ToḍalT, Prathamaḥ paṭalaḥ, 15.2 tameva dakṣiṇāmūrtiṃ jagadānandarūpakam //
ToḍalT, Prathamaḥ paṭalaḥ, 20.1 sa eva tasyā bhartā ca dakṣabhāge prapūjayet /
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.1 janalokaṃ tapaścaiva satyalokaṃ varānane /
ToḍalT, Dvitīyaḥ paṭalaḥ, 8.1 atalaṃ vitalaṃ caiva sutalaṃ ca talātalam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.2 iḍā ca piṅgalā caiva suṣumṇā madhyavartinī //
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.1 pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.2 śrotre caiva tathā netre nāsāyāṃ ca tato mukhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.2 nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.1 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.1 dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca /
ToḍalT, Caturthaḥ paṭalaḥ, 15.2 yathaiva budbude devi pratibimbaṃ prapaśyati //
ToḍalT, Caturthaḥ paṭalaḥ, 28.1 churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā /
ToḍalT, Caturthaḥ paṭalaḥ, 31.2 devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām //
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
ToḍalT, Pañcamaḥ paṭalaḥ, 10.1 ata eva maheśāni sa pāpiṣṭho na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.2 kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca //
ToḍalT, Pañcamaḥ paṭalaḥ, 29.1 tatastoyaṃ samādāya japaṃ caiva samarpayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
ToḍalT, Pañcamaḥ paṭalaḥ, 33.2 paśupatiḥ śivaścaiva mahādeva iti kramāt //
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
ToḍalT, Pañcamaḥ paṭalaḥ, 40.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 44.2 tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.2 anuccāryaṃ tadeva syādvinā māyāyutaṃ śive //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.2 ata eva maheśāni māyāśaktirnigadyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 janmāntarasahasreṇa varṇituṃ naiva śakyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.2 sambodhanapadenaiva sadā saṃnidhikāriṇī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.2 divyavīramatenaiva viṃśatyekena pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.1 janmakoṭisahasreṇa varṇituṃ naiva śakyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.1 yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.2 vibhakte cākṣare caiva kriyate mūrtikalpanā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.2 astrabījaṃ tadeva syād vahnijāyāṃ sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 53.1 sambodhanapadenaiva sadā saṃnidhikāriṇī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 55.2 tathaiva ṣoḍaśī vidyā tathā vidyā ca vyakṣarī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.1 tathaivāṣṭākṣarī vidyā tathā navākṣarī parā /
ToḍalT, Saptamaḥ paṭalaḥ, 20.2 ata eva maheśāni yonimudrā mayoditā //
ToḍalT, Saptamaḥ paṭalaḥ, 21.1 prāṇāyāmena deveśi tathaiva yonimudrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 21.2 tathaivābhyāsayogena yadi vāyuḥ samo bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 25.3 teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 35.1 mūlādhārāt śataṃ caiva atalaṃ parikīrtitam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.2 lomni kūpe sapādārdhakoṭayaścaiva sundari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 5.1 iḍā ca piṅgalā caiva suṣumnā citriṇī tathā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 6.1 kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.2 ḍākinīsahito brahmā tathaiva nivaset sadā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 16.1 tenaiva vartate vāyuriḍāpiṅgalayoḥ sadā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.1 yadaiva brahmamārgeṇa sahasrāre samutthitā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.2 tadaiva parameśāni śvāsocchvāsavikāśanam //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.1 tenaiva pārthive liṅge binduśaktiṃ niyojayet /
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
ToḍalT, Navamaḥ paṭalaḥ, 3.2 candrabījajapādeva mahāsaundaryamāpnuyāt //
ToḍalT, Navamaḥ paṭalaḥ, 4.1 śivabījajapād eva śivavadviharet kṣitau /
ToḍalT, Navamaḥ paṭalaḥ, 19.1 tadaiva prajapenmantram amaratvaṃ sa vindati /
ToḍalT, Navamaḥ paṭalaḥ, 21.1 chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā /
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
ToḍalT, Navamaḥ paṭalaḥ, 29.3 svādhiṣṭhāne japādeva mahendro jāyate'cirāt //
ToḍalT, Navamaḥ paṭalaḥ, 30.1 maṇipūre japādeva bhavet svargasya bhājanam /
ToḍalT, Navamaḥ paṭalaḥ, 31.1 viśuddhākhye japādeva viṣṇuloke vased dhruvam /
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 46.1 eva kṛte maheśāni yadi siddhirna jāyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 31.2 aṇimā mahimā caiva laghimā garimā tathā /
VetPV, Intro, 33.2 ato'haṃ kartum icchāmi tvām evottarasādhakam //
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
Vātūlanāthasūtras
VNSūtra, 1, 9.1 devīcatuṣṭayollāsena sadaiva svaviśrāntyavasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 11.0 bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti //
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 3.0 etad eva rahasyakrameṇocyate //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 55.2 punaruddhāraṇaṃ caiva sadyojātādibhirbhavet //
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
ĀK, 1, 2, 83.2 tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam //
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 2, 107.1 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /
ĀK, 1, 2, 121.1 kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam /
ĀK, 1, 2, 121.2 lepikā kṣepikā caiva krāmikā rañjikā tathā //
ĀK, 1, 2, 122.2 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca //
ĀK, 1, 2, 129.1 hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam /
ĀK, 1, 2, 167.1 jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ /
ĀK, 1, 2, 180.2 damanī maruvaṃ caiva rasendrāya samarpayet //
ĀK, 1, 2, 192.1 ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ /
ĀK, 1, 2, 199.2 sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ //
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 2, 257.2 anenaiva ca mantreṇa rasendrāya samarpayet //
ĀK, 1, 3, 7.1 tṛtīyā pañcamī caiva saptamī ca caturdaśī /
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 91.2 tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca //
ĀK, 1, 3, 94.2 yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam //
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 3, 118.2 sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet //
ĀK, 1, 3, 125.2 devītthameva mantavyaṃ durlabhaṃ samayeṣu ca //
ĀK, 1, 4, 17.2 māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 109.2 tadabhrakaṃ pāradendraścaratyeva surārcite //
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 136.2 vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite //
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 150.2 saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca //
ĀK, 1, 4, 192.2 nārīstanyena tenaiva mūṣāmantaḥ pralepayet //
ĀK, 1, 4, 197.1 ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
ĀK, 1, 4, 215.2 asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi //
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 266.2 tadeva jāyate divyaṃ sarvasiddhipradāyakam //
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 396.1 etadbījaṃ dravatyeva rasagarbhe tu mardanāt /
ĀK, 1, 4, 418.1 mucyate yatra yatraiva tat tad dravati tatkṣaṇāt /
ĀK, 1, 4, 420.2 mūṣālepamanenaiva kṛtvā kuryādbiḍena ca //
ĀK, 1, 4, 423.2 athābhrakadrutiṃ vakṣye kañcukīkandameva ca //
ĀK, 1, 4, 429.1 padmarāgādiratnānāṃ drutireva kṛte bhavet /
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 473.1 haṭhāttacca milatyeva vajrabījam idaṃ priye /
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 5, 3.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
ĀK, 1, 5, 7.2 sāraṇāyantramadhyasthaṃ tenaiva saha sārayet //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 8.2 jāritaḥ sāritaścaiva punarjāritasāritaḥ //
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 5, 16.1 devā vai yatra līyante siddhastatraiva līyate /
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 5, 29.1 prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca /
ĀK, 1, 5, 32.1 pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca /
ĀK, 1, 5, 34.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
ĀK, 1, 5, 34.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
ĀK, 1, 5, 37.1 mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha /
ĀK, 1, 5, 44.1 rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam /
ĀK, 1, 5, 44.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
ĀK, 1, 5, 48.1 mūṣāmadhye sthite tasmin punastenaiva jārayet /
ĀK, 1, 5, 58.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet //
ĀK, 1, 5, 73.2 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca //
ĀK, 1, 5, 73.2 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca //
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 67.2 ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane //
ĀK, 1, 6, 67.2 ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane //
ĀK, 1, 6, 73.2 yatra yatra vilīyante siddhistatraiva līyate //
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
ĀK, 1, 6, 128.2 icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate //
ĀK, 1, 6, 130.1 devā yatra vilīyante siddhastatraiva līyate //
ĀK, 1, 7, 7.1 strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye /
ĀK, 1, 7, 22.2 tadeva vajramādāya tasminṣoḍaśamātrake //
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 183.2 athābhrakadrutiṃ vakṣye kañcukīkanda eva ca //
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 110.2 sattvaṃ saptame syātsamameva hi pārvati //
ĀK, 1, 9, 117.1 tathaiva kāntasatvasya jāraṇā bhavati priye /
ĀK, 1, 9, 170.1 laghunāgnipuṭenaiva tamādāyātha bhāvayet /
ĀK, 1, 9, 188.1 pratyekaṃ pāradasamameva kāryaṃ sureśvari /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 21.2 anena kramaṇenaiva sūtaḥ saṃkramate tanum //
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
ĀK, 1, 11, 36.2 yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ //
ĀK, 1, 12, 12.2 jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā //
ĀK, 1, 12, 14.2 sravatyeva divārātraṃ divyagandhaṃ suguggulum //
ĀK, 1, 12, 48.1 tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ /
ĀK, 1, 12, 54.2 yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye //
ĀK, 1, 12, 64.2 prayātuṃ tatra tatraiva nayatastaṃ ca pāduke //
ĀK, 1, 12, 85.1 tadāmrasya phalenaiva tyaktabhramarakena ca /
ĀK, 1, 12, 103.1 vāpyo navaśataṃ santi vivaraṃ caiva tatsamam /
ĀK, 1, 12, 110.1 vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ /
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 115.1 tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
ĀK, 1, 12, 118.2 samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ //
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 12, 125.2 upavāsena tatraiva divārātraṃ japetsudhīḥ //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 12, 145.1 aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam /
ĀK, 1, 12, 163.1 vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ /
ĀK, 1, 12, 190.2 kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet //
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 9.2 magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari //
ĀK, 1, 13, 11.1 tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ /
ĀK, 1, 13, 28.1 guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
ĀK, 1, 13, 35.2 sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate //
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 77.1 dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
ĀK, 1, 15, 90.1 pūrvavajjāyate siddhiḥ śīghrameva varānane /
ĀK, 1, 15, 142.2 vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā //
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 225.2 ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet //
ĀK, 1, 15, 273.2 tasminkarpūratakkolatvagjātīphalameva ca //
ĀK, 1, 15, 279.1 rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
ĀK, 1, 15, 304.1 tatraiva sarvatīrthāni siddhayo vividhā api /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 312.2 taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet //
ĀK, 1, 15, 341.1 sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī /
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 15, 443.2 dviguṇena guḍenaiva modakānparikalpayet //
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 15, 525.1 ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake /
ĀK, 1, 15, 535.2 aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ //
ĀK, 1, 15, 537.1 pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ /
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 558.2 tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam //
ĀK, 1, 15, 569.2 madhye madhye ca seveta tathaiva daśavāsaram //
ĀK, 1, 15, 631.2 vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet //
ĀK, 1, 16, 14.2 sahadevī nimbapatraṃ lāṅgalīkandameva ca //
ĀK, 1, 16, 35.2 kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ //
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 16, 107.2 tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ //
ĀK, 1, 16, 115.1 pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ /
ĀK, 1, 16, 118.2 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 16, 123.2 tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā //
ĀK, 1, 16, 124.3 anenaiva tu mantreṇa nikhanet siddhimūlikām //
ĀK, 1, 16, 125.4 utpāṭayedanenaiva mantreṇa parameśvari /
ĀK, 1, 16, 127.2 anenaiva tu mantreṇa gṛhītvā gṛhamānayet //
ĀK, 1, 17, 31.2 tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet //
ĀK, 1, 17, 40.2 vāyasī kuntalī caiva vasukanyālikā tathā //
ĀK, 1, 17, 86.1 tṛṇapañcakamūlāni śukrā caiva śatāvarī /
ĀK, 1, 19, 4.2 kālādeva hi jāyante līyante tatra sarvadā //
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 19, 11.1 madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
ĀK, 1, 19, 11.2 pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam //
ĀK, 1, 19, 16.1 tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ /
ĀK, 1, 19, 61.1 vāsasī paridhāyaiva kastūryā kuṅkumena ca /
ĀK, 1, 19, 61.2 kālāgarudraveṇaiva carcāṃ kurvīta vigrahe //
ĀK, 1, 19, 118.2 ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ //
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 1, 19, 162.2 varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ //
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 19, 205.1 jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ /
ĀK, 1, 19, 206.1 sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
ĀK, 1, 19, 208.1 caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 40.1 bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 20, 64.2 navamī śaṅkhinī caiva daśamī ca krameṇa hi //
ĀK, 1, 20, 65.2 prāṇāpānau tathā vyānodānau caiva samānakaḥ //
ĀK, 1, 20, 78.1 aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset /
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 20, 117.2 vāmanāsāpuṭenaiva pūrayetprāṇamārutam //
ĀK, 1, 20, 140.2 retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ //
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 148.2 grasane kālakūṭasya mayaiva parikalpitā //
ĀK, 1, 20, 150.1 tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
ĀK, 1, 20, 152.2 tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha //
ĀK, 1, 20, 172.1 brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 20, 192.1 sa eva siddhaḥ śuddhaśca mama tulyo varānane /
ĀK, 1, 20, 195.2 tadvākyenaiva sarve'pi labhante'pi śubhāśubham //
ĀK, 1, 21, 9.2 dakṣiṇe cottare caiva kuṭyantarvedikādvayam //
ĀK, 1, 21, 48.2 prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ //
ĀK, 1, 21, 85.2 siddhiṃ yānti sukhenaiva devānāmapi durlabhām //
ĀK, 1, 21, 88.2 sthūlasya katakasyaiva dāruṇā pānapātrakam //
ĀK, 1, 21, 105.2 yadṛcchayā sarvaloke viharatyeva sarvadā //
ĀK, 1, 21, 107.1 bhasma tenaiva sarvāṅgamasakṛtparimardayet /
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
ĀK, 1, 22, 22.1 kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 23, 10.2 proktā divyarasāścaiva trayastriṃśacca nāma ca //
ĀK, 1, 23, 11.1 doṣayuktaḥ sūtarājo viṣameva varānane /
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 88.2 samādāya vicūrṇyaiva dattvā tatsamagandhakam //
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 174.1 eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 247.1 tena patrarasenaiva sādhayedgandhakaṃ punaḥ /
ĀK, 1, 23, 252.1 tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet /
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 267.2 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet //
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 1, 23, 282.2 narasārarasenaiva rasendraṃ saptavārataḥ //
ĀK, 1, 23, 283.1 taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 283.2 narasārarasenaiva tenaikatra vimardayet //
ĀK, 1, 23, 299.1 divyauṣadhyā rasenaiva rasendraḥ suravandite /
ĀK, 1, 23, 302.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 1, 23, 303.2 naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 307.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 23, 313.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 1, 23, 313.2 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 331.2 lāṅgalīkandamādāya karkoṭīkandam eva ca //
ĀK, 1, 23, 341.1 ekameva bhavennālaṃ tasyā romapraveṣṭanam /
ĀK, 1, 23, 346.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 347.2 guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 354.2 tenaiva sarvalohāni sahasrāṃśena vedhayet //
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 23, 376.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
ĀK, 1, 23, 378.1 payasā saha tenaiva viśvabheṣajasaṃyutam /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 401.1 devadālīphalaṃ mūlamīśvarīrasameva ca /
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 433.2 sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam //
ĀK, 1, 23, 438.2 sabījasūtakaṃ caiva viṣatoyena mardayet //
ĀK, 1, 23, 443.1 niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
ĀK, 1, 23, 454.2 tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
ĀK, 1, 23, 458.2 yojanānāṃ śataṃ gatvā punareva nivartate //
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
ĀK, 1, 23, 489.2 bhūśailamasti tatraiva tridinaṃ vedaparvate //
ĀK, 1, 23, 501.2 tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet //
ĀK, 1, 23, 507.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
ĀK, 1, 23, 514.2 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
ĀK, 1, 23, 519.1 pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca /
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 526.2 nicule kakubhe caiva kiṃśuke madhuke'pi vā //
ĀK, 1, 23, 528.1 vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet /
ĀK, 1, 23, 551.2 pañca tāraṃ varārohe sūtakadvayameva ca //
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 23, 554.1 mākṣikasya palaṃ caiva śilājatu palaṃ tathā /
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 573.1 sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam /
ĀK, 1, 23, 574.1 karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet /
ĀK, 1, 23, 576.2 vibhītakaphale caiva daśasāhasrasaṃkhyakam //
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 584.1 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā /
ĀK, 1, 23, 591.1 pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam /
ĀK, 1, 23, 615.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 635.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 640.2 bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam //
ĀK, 1, 23, 642.1 lāṅgalī jīvanī caiva gandhāryuttaravāruṇī /
ĀK, 1, 23, 644.1 anenaiva pratāpena bandhameti mahārasaḥ /
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 663.2 tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam //
ĀK, 1, 23, 672.2 tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam //
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 693.1 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
ĀK, 1, 23, 696.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 699.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 23, 700.2 tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 23, 712.1 kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 718.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
ĀK, 1, 23, 722.1 aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet /
ĀK, 1, 23, 726.1 tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet /
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 23, 733.2 bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate //
ĀK, 1, 23, 739.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 23, 747.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 10.1 kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet /
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 34.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
ĀK, 1, 24, 51.1 lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 68.1 caturguṇena tenaiva sahasrāṃśena kāñcanam /
ĀK, 1, 24, 76.1 tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ /
ĀK, 1, 24, 84.1 kaṭukośātakībījaṃ cāṇḍālīkandameva ca /
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
ĀK, 1, 24, 109.2 unmattakarasenaiva mardayetpraharadvayam //
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 24, 115.1 stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet /
ĀK, 1, 24, 121.2 punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet //
ĀK, 1, 24, 122.1 sārayitvā tato hemnā vedhaścaiva sahasrakaḥ /
ĀK, 1, 24, 127.2 dīnārī caiva gorambhā mīnākṣī kākamācikā //
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 1, 24, 139.2 mṛgadūrvā candravallī pakvabimbā tathaiva ca //
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //
ĀK, 1, 24, 169.1 sāmudraṃ śāmbaraṃ caiva lavaṇaṃ nigalottamaḥ /
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 25, 13.1 evameva prakartavyā tāraraktī manoharā /
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 1, 25, 75.1 sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /
ĀK, 1, 25, 80.2 vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
ĀK, 1, 26, 28.1 tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
ĀK, 1, 26, 30.1 pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
ĀK, 1, 26, 79.2 pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 130.1 liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /
ĀK, 1, 26, 150.1 upādānaṃ bhavettasyā mṛttikā lohameva ca /
ĀK, 1, 26, 152.1 andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /
ĀK, 1, 26, 184.1 saiva chidrānvitā nandagambhīrā sāraṇocitā /
ĀK, 1, 26, 200.2 yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //
ĀK, 1, 26, 238.2 rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam //
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 10.1 bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 24.2 ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //
ĀK, 2, 1, 75.1 khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /
ĀK, 2, 1, 93.2 mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //
ĀK, 2, 1, 95.1 ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
ĀK, 2, 1, 117.1 kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /
ĀK, 2, 1, 123.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
ĀK, 2, 1, 134.1 puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 151.1 sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /
ĀK, 2, 1, 160.1 śārṅgerī maricaṃ caiva balā ca payasā saha /
ĀK, 2, 1, 164.1 dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
ĀK, 2, 1, 166.1 ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
ĀK, 2, 1, 186.1 tasya sattvaṃ sūta eva daradasya tribhedataḥ /
ĀK, 2, 1, 200.2 aśanāttasya saṃsparśānmriyate sadya eva hi //
ĀK, 2, 1, 203.2 sarvalohāni kurvanti suvarṇaṃ tārameva ca //
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
ĀK, 2, 1, 222.2 yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi //
ĀK, 2, 1, 245.2 taireva dinamekaṃ tu mardayecchuddhimāpnuyāt //
ĀK, 2, 1, 251.1 tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 1, 274.1 saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /
ĀK, 2, 1, 281.1 nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
ĀK, 2, 1, 284.1 sauvīramañjanaṃ caiva raktapittaharaṃ hitam /
ĀK, 2, 1, 291.2 dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //
ĀK, 2, 1, 300.2 śuktir muktāprasūścaiva mahāśuktiśca śuktikā //
ĀK, 2, 1, 301.2 jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //
ĀK, 2, 1, 317.2 rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ //
ĀK, 2, 1, 323.1 padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /
ĀK, 2, 1, 339.1 nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam /
ĀK, 2, 1, 348.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
ĀK, 2, 1, 355.2 śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //
ĀK, 2, 1, 359.1 āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
ĀK, 2, 2, 8.2 dhāraṇādeva tatkuryāccharīramajarāmayam //
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 3, 11.1 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
ĀK, 2, 4, 2.1 raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā /
ĀK, 2, 4, 53.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 5, 29.1 tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ĀK, 2, 5, 43.1 bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
ĀK, 2, 7, 20.1 tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 7, 46.1 ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham /
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
ĀK, 2, 8, 2.2 prādurbhavanti ratnāni tathaiva viguṇāni ca //
ĀK, 2, 8, 53.2 ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam //
ĀK, 2, 8, 54.2 koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca //
ĀK, 2, 8, 76.1 caturjātyauṣadhaireva mṛtirvajre napuṃsake /
ĀK, 2, 8, 83.2 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
ĀK, 2, 8, 176.2 vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam //
ĀK, 2, 8, 207.2 dhavalo haritaścaiva śasyate tārakarmaṇi //
ĀK, 2, 9, 6.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 2, 9, 7.2 naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 11.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 2, 9, 16.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 32.2 ekameva bhavennālaṃ tasyā romapraveṣṭanam //
ĀK, 2, 9, 101.1 rudantī caiva vārāhī saptapattrī ca nāginī /
ĀK, 2, 9, 101.2 sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā //
ĀK, 2, 9, 102.2 kākinī caiva cāṇḍālī vallarī tāmravallarī //
ĀK, 2, 9, 106.2 gorocanalatā caiva karīrī cākṣarā tathā //
ĀK, 2, 9, 109.1 udumbaralatā citravallī caiva surārcite /
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 35.2 vraṇapraśamanī caiva saptadantaviṣāpanut //
Āryāsaptaśatī
Āsapt, 1, 18.2 śaṅkaraparyantajito vijayastambhaḥ smarasyeva //
Āsapt, 1, 31.2 bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati //
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Āsapt, 1, 40.2 śabdā api puruṣā api sādhava evārthabodhāya //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 26.2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
Āsapt, 2, 27.1 avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ /
Āsapt, 2, 30.2 śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva //
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 31.2 sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Āsapt, 2, 57.2 prāsādamaulir upari prasarantyā vaijayanty eva //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 116.1 īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ /
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 145.1 ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ /
Āsapt, 2, 156.1 kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati /
Āsapt, 2, 163.1 kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva /
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 221.2 khedocite'pi samaye saṃmadam evādade gṛhiṇī //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 235.2 kānte mama gantavyā bhūr etair eva picchilitā //
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 254.2 pāmarakuṭhārapātāt kāsaraśirasaiva te rakṣā //
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Āsapt, 2, 310.2 bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulālacakram iva //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āsapt, 2, 329.1 nihitāyām asyām api saivaikā manasi me sphurati /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 386.1 prāṅgaṇa eva kadā māṃ śliṣyantī manykampikucakalaśā /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //
Āsapt, 2, 404.2 saiva suvarṇadaśā te śaṅke garimoparodhena //
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āsapt, 2, 416.1 bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva /
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 479.2 tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa //
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āsapt, 2, 505.2 labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ //
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Āsapt, 2, 543.1 śruta eva śrutihāriṇi rāgotkarṣeṇa kaṇṭham adhivasati /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 578.2 vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā //
Āsapt, 2, 579.2 sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam //
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 599.2 koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ //
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Āsapt, 2, 609.2 viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva //
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 640.2 dviradasya durjanasya ca madaṃ cakāraiva dānam api //
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Āsapt, 2, 657.1 saci caturānanabhāvād vaimukhyaṃ kvāpi naiva darśayati /
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 5.0 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim //
ĀVDīp zu Ca, Sū., 1, 2, 7.0 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 23.2, 5.0 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 6.0 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 16.0 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 8.0 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe //
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 15.0 bādhiryaṃ śabdamātrasyaivāśravaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 13, 2.0 ādita eveti śīghrameva //
ĀVDīp zu Ca, Sū., 20, 13, 2.0 ādita eveti śīghrameva //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 8.9, 15.0 gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 1.0 siddhāntaṃ punarvasuvacanenāha ṣaḍ evetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 20.0 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 4.0 kiṃvā ekarase'pyanuraso'styevāvyapadeśyaḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 1.0 tameva cikitsāprayogam āha kvacidityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 19.0 vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 3.0 rasaguṇāniti rase snigdhādīn guṇān nirdiṣṭān tad rasādhāradravyaguṇān eva vidyāt //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 6.0 nimnagatvamadhogatvameva //
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 43.3, 2.0 bhuktam apakarṣayatīti sārayati kledayati tathā jarayati bhuktameva //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 2.0 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt //
ĀVDīp zu Ca, Sū., 26, 45.2, 1.0 samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 6.0 tānyevāviparītavīryavipākānyāha yathā paya ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 65.2, 12.0 atraiva lokaprasiddhām upapattim āha nāvīryam ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 10.0 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 84.19, 16.0 tadeveti hāridrakamāṃsam //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 12.0 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva //
ĀVDīp zu Ca, Sū., 27, 3, 13.0 ānnakāryatva eva prāṇānāṃ hetumāha tadindhanā hītyādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 12.2, 4.0 raktaśāliḥ prasiddha eva //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 18.0 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā //
ĀVDīp zu Ca, Sū., 27, 46.2, 10.0 cāruṣkādayo'pi hariṇabhedā eva //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 56.1, 3.0 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 8.0 kālaśākaṃ kāliyā iti khyātaṃ kālākhyam iti kālaśākam evocyate punaḥ anye tu kālāyam iti paṭhanti //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 20.0 gṛñjanakaḥ svalpanālapattraḥ palāṇḍur eva //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.1 ata eva ca mukhyārtho 'yaṃ grantho bhavati yathā /
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 12.0 tad evāpathyatulyadoṣatādi vivṛṇoti tadevetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 15.0 doṣatulyabalatāmāha sa eva doṣa ityādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 16.2, 1.2 śūlam iti asthiśūlameva boddhavyam //
ĀVDīp zu Ca, Sū., 28, 21.2, 3.0 granthiḥ snāyvādigranthireva //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 8.0 atraiva hetumāha bhūya ityādi //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 33.2, 2.0 viṣyandanāditi vilayanāt vilīnaśca dravatvādeva koṣṭhe nimnaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 3.0 pākāditi pakvo doṣo 'baddhatvenaiva nimnaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 38.2, 1.0 hitameveti āyativiśuddham eva tadātve duḥkhakaram api //
ĀVDīp zu Ca, Sū., 28, 38.2, 2.0 priyameveti tadātve sukhakaram āyativiruddham //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 4.0 kecit tu vidhiśabdena pūrvakṛtaṃ karma bruvate tatrāpi karmaniyato balakālaviśeṣaḥ pacyamānakarmakāla eva jñeyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 2, 3.0 imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 3.3, 5.0 doṣādayaḥ sūtrasthāna eva prapañcitāḥ //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 3.0 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 2.0 atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena //
ĀVDīp zu Ca, Vim., 1, 10.2, 7.0 nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 15.0 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 16.0 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 17.0 sthānāntaragataścaiva vikārān kurute bahūn iti //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 7.0 upadekṣyāma iti nikhilena tantreṇa rasādiprabhāvatattvaṃ pṛthag upadekṣyāma ityarthaḥ rasādiprabhāvaḥ prapañcena nikhile tantra eva vaktavyaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 5.0 etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Vim., 1, 16, 13.1 ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate /
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 8.0 bhāvanayā ca svarasādikṛtayā sthitasyaivāmalakāder guṇasyotkarṣo bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 15.0 ete hi yāvaddravyabhāvina eva guṇāḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 3.0 āturāṇāṃ ca keṣāṃciditi padena raktapittināṃ śītameva kapharogiṇāṃ rūkṣameva hitamityādiviparyayaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.7, 5.0 tatra doṣānupalabdhyā sadoṣasyaiva bhakṣaṇaṃ sādguṇyānupalabdhyā ca prītyabhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.3 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 1.0 ṣaḍdhāturūpameva puruṣaṃ punaḥ sāṃkhyadarśanabhedāc caturviṃśatikabhedenāha punaścetyādi //
ĀVDīp zu Ca, Śār., 1, 17.2, 2.0 caturviṃśatikameva vibhajate mana ityādi //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 24.0 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 6.0 paratvaṃ ca vikārāpekṣayā prakṛtīnām upapannameva //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 45.2, 2.0 yebhya iti karaṇa evāpādānavivakṣayā pañcamī //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 3.0 kartā cātmā sa eva na vināśītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 4.0 atraiva dṛṣṭāntamāha kartā hītyādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 6.0 tena ahetuka evābhāvo bhavati bhāvastu sahetukaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 8.0 etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 6.0 preraṇaṃ ca tathā dhāraṇaṃ ca manasa eveti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 5.0 etad evopapādayati cetanāvānityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 16.0 etadevāha na samā ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 19.0 etaccikitsāprābhṛtīye'dhyāye prapañcitam eva //
ĀVDīp zu Ca, Śār., 1, 97.2, 2.0 duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 9.0 prajñāparādhāvarodhaśca yathā karmajānāṃ tathā prathamādhyāya evoktam //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 109.2, 2.0 viṣamam iti anucitaṃ viṣamavijñānaṃ svarūpata eva prajñāparādhaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 113.2, 3.1 vakṣyati hi viṣamajvara evānyaścaturthakaviparyayaḥ /
ĀVDīp zu Ca, Śār., 1, 113.2, 5.0 kathaṃ svakīya eva kāle pravartanta ityāha kāle hyeṣāṃ balāgama iti //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 113.2, 6.0 ukta eva kāle yasmād balavanto bhavanti tasmāttatraiva saṃjātabalāḥ santo vyajyanta ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 117.2, 4.0 tatkṣayāditi karmakṣayāt karmakṣayaśca karmaphalopabhogādeva paraṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 127.1, 11.0 atisūkṣmadarśanaṃ ca mithyāyoga eva jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 3.0 tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Śār., 1, 149.2, 8.0 abhyāsāditi abhyastamartham abhyāsabalādeva smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 9.0 jñānayogād iti tattvajñānayogāt upajātatattvajñāno hi tadbalādeva sarvaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 153.2, 3.0 duḥkhamiti duḥkhahetureva //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 154.2, 5.0 tattvajñānamapi hi mokṣaṃ janayitvā nivartata eva kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 2.0 tadeva sphoṭayati nimittārthānukāriṇī //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane vā nimittaṃ bhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 12.2, 3.0 balādīnāṃ svarasenaiva vidhānam //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 6.0 anye tu sarpirādīnāṃ sarveṣāmeva bhallātakena saṃskāraṃ vyākhyānayanti //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 8.0 svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 8.2, 2.0 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 3.0 svarasa ihāmalakasyaiva bhavati adhikārāt //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 4.0 lauhānāmityanenaiva lohāntarniviṣṭayoḥ suvarṇarajatayor grahaṇe siddhe punas tayor vacanaṃ tayor viśeṣeṇādaropadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 5.0 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 1.0 śilājaturasāyanaṃ darśayituṃ śilājatuno 'bhyarhitasya guṇāneva tāvadāha anamlam ityādi //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 2.0 ādityaparṇī sūryāvartameva deśaviśeṣajātaṃ kecid varṇayanti //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 7, 4.0 soma iva vardhate hīyata iti yathāsomavṛddhikṣayau tathā tatkālameva tasya vṛddhikṣayau bhavataḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 9.0 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 3.0 arthā iti śabdādayaḥ te ca strīgatādhararasakalaviṅkarutarūpādayaḥ prasiddhā eva //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 5.0 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 2.0 tasyā eveti māṣaparṇabhṛtadhenvāḥ //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 2.0 tadeva śukravaicitryaṃ sphoṭayati na hītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 2.0 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 3.0 vyajyāt iti pāṭhe'pi sa evārtho vidvadbhiḥ sucintanīyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
ŚivaPur, Dharmasaṃhitā, 4, 21.2 sarvāṇi bhūtāni tadarthameva mṛtau pravartanti haṭhāt svabhāvataḥ //
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 2.0 svātantryam etad evātmā tato 'sau paramaḥ śivaḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 5.0 kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 1, 1.1, 6.0 atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 11.0 caitanyam eva viśvasya svarūpaṃ pāramārthikam //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 3.1, 10.0 bhinnavedyaprathātraiva māyīyaṃ janmabhogadam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 11.0 kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.2 sa eva sarvaśaktīnāṃ sāmarasyād aśeṣataḥ //
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.2 alaṃ kavalanenāpīty anvarthād eva bhairavaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 2.0 svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 4.0 pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 5.0 sa eva khalu yogasya paratattvaikyarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 3.0 parā bhaṭṭārikā saiva kumārīti prakīrtitā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 10.0 ayam eva sphuṭaḥ pāṭho dṛṣṭo 'nuttaradaiśikaiḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 5.0 śuddhatattvānusaṃdhānavata evāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 2.0 viśvātmā śiva evāham asmīty arthavicintanam //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 10.0 viśvātmakataduttīrṇasvātmārāmatvam eva saḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 3.0 tad eva mantryate guptam abhedena vimṛśyate //
ŚSūtraV zu ŚSūtra, 2, 2.1, 2.0 prayatno 'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
ŚSūtraV zu ŚSūtra, 2, 3.1, 10.0 icchayaiva maheśasya hṛdayaṃgamatāṃ dṛḍham //
ŚSūtraV zu ŚSūtra, 2, 4.1, 3.0 saivāviśiṣṭā vidyeti kiṃcijjñatvasvarūpiṇī //
ŚSūtraV zu ŚSūtra, 2, 5.1, 5.0 sphurattā saiva sampūrṇasvānandocchalanātmikām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 3.0 sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt //
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 21.0 bahiś cānuttarād eva sṛjatī viśvam īdṛśam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 6.0 atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 4.0 tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 5.0 jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 3.1, 5.0 saiva sammohinī māyā tattvākhyātimayaṃ jagat //
ŚSūtraV zu ŚSūtra, 3, 6.1, 6.0 ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 21.0 paratattvasamāveśo bhavaty eveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 12.1, 2.0 tadvaśād eva sattvasya spandasyāntarvivartinaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 1.0 siddhaḥ sampanna evāsya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 4.0 svatantrabhāva evāsya svānandabharitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 2.0 śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 16.1, 8.0 dehādibroḍanenaiva tanmayībhavati sphuṭam //
ŚSūtraV zu ŚSūtra, 3, 18.1, 2.0 tenaivājñānasahakṛttattatkarmānuṣaṅgiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 18.1, 6.0 tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 7.0 kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 7.0 svātmany evāsamarthaḥ san katham anyān prabodhayet //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 5.0 tad evāha tuśabdoktam antaraṃ candraśekharaḥ //
ŚSūtraV zu ŚSūtra, 3, 35.1, 3.0 tata eva sa karmātmā śubhāśubhakalaṅkitaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 9.0 tenaiva jīvitenāpi jīvitasya nijātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 42.1, 7.0 tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 11.0 iti vājasaneyāyām iyam eva citiḥ parā //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 11.0 nirvyutthānāvadhānena yoginaivānubhūyate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 3.0 bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 5.0 svabhāva eva tanmāyāśaktiprotthāpitān nijāt //
Śukasaptati
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 14.2 evamevaitat /
Śusa, 1, 14.6 tataḥ pūrṇayā mūḍhayā tatpatireva samānītaḥ /
Śusa, 1, 14.9 tvameva kathaya /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.16 anayā tu naiva /
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Śusa, 4, 5.2 tato 'haṃ tvayaiva saha gamiṣye nānyathā /
Śusa, 4, 6.16 govindenāpi pṛṣṭena idamevottaritam /
Śusa, 4, 6.17 tato mantrī tayorekamevottaraṃ śrutvā jātyādikaṃ pṛṣṭavān /
Śusa, 4, 7.2 tāmevādāya calitastatkṛte nihataḥ pathi //
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 5.2 nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām /
Śusa, 5, 5.3 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Śusa, 5, 10.1 āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Śusa, 5, 22.1 svāminkathaṃ na tvaṃ svayameva vicārayasi /
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Śusa, 6, 7.14 bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam //
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 6, 12.6 tatastvayyeva daṇḍo yujyate /
Śusa, 6, 12.14 idaṃ ślokaṃ svayameva vicintaya /
Śusa, 7, 12.2 tacca sindūraṃ yogīndrameva yayau /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.16 dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet /
Śusa, 9, 2.2 sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /
Śusa, 9, 4.7 mantryāha svāmindṛṣṭamevedam /
Śusa, 11, 2.2 avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ /
Śusa, 11, 9.3 tvayā tathaiveti vācyam /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 14, 1.2 śukenoktam yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
Śusa, 15, 5.2 itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam //
Śusa, 15, 6.11 atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.21 yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Śusa, 17, 4.4 tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati /
Śusa, 19, 2.5 tatraiva cānyo vaṇik /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 19, 3.5 tairapi tathaiva kṛtam /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 9.7 eṇaḥ kuraṅgo harimas tittirirlāva eva ca /
Śusa, 21, 10.6 darśayatyeva vikṛtiṃ supriye 'pi khalo yataḥ //
Śusa, 21, 11.1 nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
Śusa, 21, 11.2 pāṭayitumeva śaktirnakhoruddhartumannapiṭam //
Śusa, 23, 3.2 āgate parā yā labhyate tadeva bhaṇyate prema //
Śusa, 23, 4.1 ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
Śusa, 23, 9.2 śaśinā hariṇā caiva balinā kuśabhūbhujā /
Śusa, 23, 19.4 tasya mātānyadā candraṃ prāha mama eka eva putraḥ /
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Śusa, 23, 25.7 eva mamānujāpi vadati /
Śusa, 23, 25.12 prapañcenaiva grāhyaḥ /
Śusa, 23, 31.2 gatena jāyate khedo darpaś caivāgatena ca //
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śusa, 23, 41.13 tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śusa, 25, 2.7 brūte ca kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
Śusa, 26, 2.4 tatraiva grāmaṇīrdevasākhyaḥ /
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 2.5 tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.10 sāha he prabhor īdṛśa eva vṛkṣaḥ atrārūḍhairmithunaṃ dṛśyate /
Śyainikaśāstra
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 1, 12.1 tasmāt sarvātmanā tyājyaḥ saṅga eveti niścayaḥ /
Śyainikaśāstra, 1, 12.2 bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ //
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śyainikaśāstra, 1, 26.2 kurvanneveha karmāṇītyādi vede'pi niścayaḥ //
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 6.2 taducchedāya yatate tathaivottejito yataḥ //
Śyainikaśāstra, 2, 17.1 atastāṃ sarvabhāvena pumāṃścaivānurañjayet /
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śyainikaśāstra, 2, 30.1 sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi /
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śyainikaśāstra, 3, 14.1 haramūrtir ivāvasthābhedādekaiva kāminī /
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 34.2 vicyutiścāpi tasyaiva viyogenāpadiśyate //
Śyainikaśāstra, 3, 37.1 khaḍgābhisaraṇe śastaḥ pañcaṣā eva sādinaḥ //
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Śyainikaśāstra, 3, 53.2 grīṣmartāveva viralībhūtavāryuparodhanāt //
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śyainikaśāstra, 4, 12.1 cañcvā kaṇḍūyanaṃ caiva pakṣapālyorvidhūnanam /
Śyainikaśāstra, 4, 23.1 viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate /
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 41.1 auraṅganā dhāvanāśca pratiṣṭhānāstathaiva ca /
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Śyainikaśāstra, 4, 47.1 puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude /
Śyainikaśāstra, 5, 12.1 na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ /
Śyainikaśāstra, 5, 35.1 tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān /
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 62.2 nāśayatyeva vaṭikā yathā rudreṇa nirmitā //
Śyainikaśāstra, 5, 68.1 kālātipātāt padayoḥ saiva cāndīti kathyate /
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Śyainikaśāstra, 5, 78.1 tallepādeva naśyanti yūkā likhyā na saṃśayaḥ //
Śyainikaśāstra, 6, 11.1 yāminyāḥ prathamādeva yāmādudayaśālibhiḥ /
Śyainikaśāstra, 6, 11.2 prātareva śaranmeghairyāyādruddhe divākare //
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Śyainikaśāstra, 6, 31.1 tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ /
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 7, 6.2 tantrīgītādi hṛdayahāri caiva nayet kṣaṇam //
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Śyainikaśāstra, 7, 25.2 yathā tatraiva vihitā mṛgayānyatra kaumudāt //
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /
Śāktavijñāna
ŚāktaVij, 1, 1.1 sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
ŚāktaVij, 1, 1.2 utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca //
ŚāktaVij, 1, 2.1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
ŚāktaVij, 1, 2.1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
ŚāktaVij, 1, 2.2 viśrāmaḥ pariṇāmaśca tathāgamanameva ca //
ŚāktaVij, 1, 5.1 prāṇāpānanirodhena manastatraiva niḥkṣipet /
ŚāktaVij, 1, 11.1 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
ŚāktaVij, 1, 12.1 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
ŚāktaVij, 1, 19.1 hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca /
ŚāktaVij, 1, 29.1 śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 8.2 golakena samaṃ gandhaṃ dattvā caivādharottaram //
ŚdhSaṃh, 2, 11, 15.1 saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 11, 67.1 mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /
ŚdhSaṃh, 2, 11, 99.1 vimardya dhārayed gharme pūrvavaccaiva tannayet /
ŚdhSaṃh, 2, 12, 38.1 ekamekapuṭenaiva jāyate bhasma sūtakam /
ŚdhSaṃh, 2, 12, 40.2 pacenmṛdupuṭenaiva sūtako yāti bhasmatām //
ŚdhSaṃh, 2, 12, 41.2 mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //
ŚdhSaṃh, 2, 12, 53.2 guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //
ŚdhSaṃh, 2, 12, 55.2 dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati //
ŚdhSaṃh, 2, 12, 60.1 sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /
ŚdhSaṃh, 2, 12, 71.1 kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /
ŚdhSaṃh, 2, 12, 80.1 plīhodare vātarakte chardyāṃ caiva gudāṅkure /
ŚdhSaṃh, 2, 12, 87.2 kāñcanārarasenaiva jvālāmukhyā rasena vā //
ŚdhSaṃh, 2, 12, 110.2 puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet //
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 144.2 pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //
ŚdhSaṃh, 2, 12, 145.2 haridrāvāriṇā caiva mocakandarasena ca //
ŚdhSaṃh, 2, 12, 185.1 sūtakāddviguṇenaiva śuddhenādhomukhena ca /
ŚdhSaṃh, 2, 12, 195.2 suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam //
ŚdhSaṃh, 2, 12, 237.2 ārdrakasvarasenaiva rasonasya rasena vā //
ŚdhSaṃh, 2, 12, 249.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
ŚdhSaṃh, 2, 12, 266.1 godugdhadvipalenaiva madhurāhārasevakaḥ /
ŚdhSaṃh, 2, 12, 289.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 6.0 āravadityanena śodhanamāraṇe cāsya tadvadeveti boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.2 na viṣaṃ viṣamityāhustāmrameva mahāviṣam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ vā śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 24.3 bhrāmakaṃ śakaṭaṃ caiva cumbakaṃ drāvakaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.2 pātālagaruḍī pātālamūlī prasiddhā sā ca chinnaruhākṛtistadbhedaśca tadabhāve chirahaṇṭaiva grāhyā puṭamatra gajapuṭam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 8.0 arkakṣīrair evetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 3.0 dhānyābhrakavidhānaṃ pūrvameva pradarśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 4.0 dolāyantravidhistu pūrvaṃ darśita eva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.2 trikoṇadehadīrghaṃ ca tannapuṃsakameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.1 anyatrāpi pañca doṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 12.2 śvetā raktā tathā pītā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 20.0 kecit tu dolāyantre svedanam ahorātreṇaiva bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 6.0 vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.1 aṣṭau muktāphalānyeva sadā jāraṇakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.2 pañcadoṣā guṇāḥ pañca chāyā caiva caturvidhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 28.3 śvetā pītā tathā raktā kṛṣṇā caiva nigṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 kecit sāmānyagrahaṇenaivānye kṣīravṛkṣā api gṛhyante ityāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.3 atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.2 tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 14.0 ata eva poṣaṇādvājīkaraṇaśaktyāyamapi vikhyātaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.3 pañcāśatpañcaviṃśadvā daśapañcaikameva vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.3 harabījaścalaścaiva bījendro'tha rasāyanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.4 pāradaśca suvarṇākhyo mahāvahnis tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.2 śaśihemanidhiścaiva ananto jñānameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.2 śaśihemanidhiścaiva ananto jñānameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.1 sūkṣmaḥ śāntaḥ prabhuścaiva kalikāntakaraḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 15.0 tatra tatra eva jñātavyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.3 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayet samam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.2 dagdhatuṣasyaikabhāgo mṛdbhāgatrayameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 82.0 tasmāt pañcaiva saṃskārā anenātra svīkṛtāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.3 tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.1 anenaiva bhavecchuddhaḥ sarvadoṣavivarjitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 9.0 ṣoḍaśāṃśatātra ekasyaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.2 samudre caiva jāyante viṣamatsyāścaturvidhāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tatsvarūpaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 18.0 atra gandhakavidhānaṃ tu asyaiva sampradāyato vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 4.0 mṛdupuṭenaiveti laghugajapuṭenaivetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 16.0 yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.2 kāñcanāro vṛkṣaviśeṣaḥ prasiddha eva jvālāmukhī jayantī sā caturvidhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 4.0 asmatsampradāye tu lokanāthapoṭṭalīvat kartavyā sā ca pūrvaṃ kathitaiva muktāścātra śaṅkhavat prakṣiptā jñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.2 daradaṃ hiṅgulaṃ vatsanābhaṃ viṣaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kuṭajasya phalamindrayavaṃ tvak challī kuṭajasyaiva militvā karṣamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 3.0 śuddhireṣāṃ pūrvakathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 16.0 tatpūrvaṃ pratipāditameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 7.0 suvarṇaṃ rajataṃ caiveti cakāragrahaṇāt suvarṇaraupyamapi mṛtaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 7.0 sampuṭaṃ cūrṇayediti vacanādayameva pakṣaḥ samīcīnaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 11.0 bhūdharayantraṃ tu pūrvaṃ darśitameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 śuddhaṃ saṃskāritaṃ rasendraḥ pāradaḥ tasyaiko bhāgaḥ śuddhagandhakasya dvau bhāgau gandhakaśuddhiśca pūrvaṃ kathitaiva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 23.1 kolaṃ draṃkṣaṇakaṃ tathaiva vaṭakaṃ koladvayaṃ karṣakaṃ cākṣaḥ pāṇitalaṃ viḍālapadakaṃ tadvat suvarṇaṃ picuḥ /
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 48.2 payaḥ sarpiprayogeṣu gavyam eva vidhīyate //
ACint, 1, 59.1 lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ /
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
ACint, 1, 93.1 caturyāmalakāny eva triphalā sā prakīrtitā //
ACint, 1, 119.1 sauvarcalaṃ saindhavaṃ ca viḍam audbhidam eva ca /
Agastīyaratnaparīkṣā
AgRPar, 1, 2.1 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca /
AgRPar, 1, 2.1 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca /
AgRPar, 1, 2.2 maṇir marakataś caiva mahāratnāni pañcadhā //
AgRPar, 1, 7.2 uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ //
AgRPar, 1, 8.1 abhedyaṃ ca tathādāhyam aśoṣyākledyam eva ca /
AgRPar, 1, 8.2 yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet //
AgRPar, 1, 14.1 piṇḍato dviguṇasthaulyaṃ taulyaṃ caiva yadā bhavet /
AgRPar, 1, 15.2 brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ //
AgRPar, 1, 17.2 anenaiva kramenaiva hīyate ca yathākramam //
AgRPar, 1, 17.2 anenaiva kramenaiva hīyate ca yathākramam //
AgRPar, 1, 18.2 aṣṭāśraṃ cāṣṭaphalakaṃ ṣaṭkoṇaṃ caiva bhāskaram //
AgRPar, 1, 19.2 tad eva cet pītākāraṃ strīvajraṃ vartulāya ca //
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
AgRPar, 1, 37.2 prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhāvaprakāśa
BhPr, 6, 2, 8.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
BhPr, 6, 2, 42.2 tasya tasyaiva vīryeṇa majjānamapi nirdiśet //
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 6, 2, 77.1 saivoktā dīpyakā dīpyā tathā syād yavasāhvayā /
BhPr, 6, 2, 83.1 kṛṣṇajīraḥ sugandhaśca tathaivodgāraśodhanaḥ /
BhPr, 6, 2, 139.1 sa eva ṛddhirvṛddhiśca bhedam apyetayor bruve /
BhPr, 6, 2, 159.1 kvacidindrasya nāmaiva bhavettadabhidhāyakam /
BhPr, 6, 2, 203.2 kaṭaṃkaṭerī pītā ca bhavetsaiva pacampacā /
BhPr, 6, 2, 203.3 saiva kālīyakaḥ proktastathā kāleyako'pi ca //
BhPr, 6, 2, 230.2 tathaivāgnimukhī bhallī vīravṛkṣaśca śophakṛt //
BhPr, 6, Karpūrādivarga, 44.1 śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ /
BhPr, 6, Karpūrādivarga, 95.2 karcūro dīpano rucyaḥ kaṭukastikta eva ca //
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, 8, 1.1 svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 61.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //
BhPr, 6, 8, 65.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //
BhPr, 6, 8, 89.3 dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca //
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
BhPr, 6, 8, 114.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
BhPr, 6, 8, 116.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
BhPr, 6, 8, 125.1 rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 6, 8, 143.2 āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /
BhPr, 6, 8, 151.2 tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate //
BhPr, 6, 8, 166.1 ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /
BhPr, 6, 8, 185.0 puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //
BhPr, 6, 8, 188.1 uparatnāni kācaśca karpūrāśmā tathaiva ca /
BhPr, 6, 8, 189.1 guṇā yathaiva ratnānāmuparatneṣu te tathā /
BhPr, 6, 8, 190.3 saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /
BhPr, 6, 8, 193.0 yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 5.2 asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //
BhPr, 7, 3, 9.0 golakena samaṃ gandhaṃ dattvā caivādharottaram //
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 103.2 medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 7, 3, 105.2 madyamamlarasaṃ caiva varjayellauhasevakaḥ //
BhPr, 7, 3, 107.2 mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //
BhPr, 7, 3, 147.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
BhPr, 7, 3, 178.1 evamekapuṭenaiva sūtakaṃ bhasma jāyate /
BhPr, 7, 3, 180.3 pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //
BhPr, 7, 3, 181.2 mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //
BhPr, 7, 3, 192.1 athavā pāradasyārdhaṃ śuddhagandhakameva hi /
BhPr, 7, 3, 199.1 yasya rogasya yo yogastenaiva saha yojitaḥ /
BhPr, 7, 3, 203.2 śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet //
BhPr, 7, 3, 218.1 rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /
BhPr, 7, 3, 223.2 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //
BhPr, 7, 3, 229.1 tālakasyaiva bhedo'sti manoguptaitadantaram /
BhPr, 7, 3, 236.1 eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /
BhPr, 7, 3, 246.2 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //
BhPr, 7, 3, 254.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Caurapañcaśikā
CauP, 1, 28.1 adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
CauP, 1, 39.2 dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayāṭṝvā //
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
KādSvīSComm zu KādSvīS, 30.1, 2.0 nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ //
KādSvīSComm zu KādSvīS, 31.1, 1.0 tatrāpi ananyajamakheṣv eveti //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
Dhanurveda
DhanV, 1, 9.2 dvābhyāṃ caiva bhavedyoddhā ekena gaṇako bhavet //
DhanV, 1, 10.2 anurādhāśvinī caiva revatī daśamī tathā //
DhanV, 1, 12.1 tṛtīyā pañcamī caiva saptamī navamī tathā /
DhanV, 1, 13.1 sūryavāraḥ śukravāro guruvārastathaiva ca /
DhanV, 1, 16.1 annapānādibhiścaiva vastrālaṅkārabhūṣaṇaiḥ /
DhanV, 1, 22.2 tataḥ phalayutenaiva matsyavedhaṃ ca kārayet //
DhanV, 1, 25.2 paścime dhanadhānyaṃ ca sarvaṃ caivottare bhavet //
DhanV, 1, 26.2 sarvapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
DhanV, 1, 33.1 kṛtayuge mahādevaḥ tretāyāṃ caiva bhārgavaḥ /
DhanV, 1, 37.1 atijīrṇam apakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
DhanV, 1, 57.1 ārāmukhenaiva carma kṣurapreṇa ca kārmukam /
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
DhanV, 1, 68.2 ālīḍhe tu prakartakaṃ tathā caivānu kuñcitam //
DhanV, 1, 75.2 patākā guṇamuṣṭiśca siṃhakarṇastathaiva ca /
DhanV, 1, 86.1 lakṣyaṃ caturvidhaṃ jñeyaṃ sthiraṃ caiva calaṃ tathā /
DhanV, 1, 87.1 ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ /
DhanV, 1, 90.1 ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ /
DhanV, 1, 90.2 tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ //
DhanV, 1, 93.2 tasya cāpakriyāsiddhir jāyate śīghrameva ca //
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 95.2 viśākhasthānake caiva tathā vyāye ca kaiśike //
DhanV, 1, 100.1 catvāriṃśat ṣoḍaśaiva nārācānāṃ bhavettataḥ /
DhanV, 1, 101.1 triśatairmadhyamaścaiva dviśatābhyāṃ kaniṣṭhakaḥ /
DhanV, 1, 103.2 sthūlaṃ caivāti sūkṣmaṃ ca hyapakvapakvabhūmijam //
DhanV, 1, 107.1 ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet /
DhanV, 1, 107.1 ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet /
DhanV, 1, 113.2 athavā bhajyate cāpaṃ yadaiva śramakarmaṇi //
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
DhanV, 1, 129.1 ādānaṃ caiva tūṇīrāt sandhānaṃ karṣaṇaṃ tathā /
DhanV, 1, 137.1 vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā /
DhanV, 1, 141.1 ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet /
DhanV, 1, 146.1 ayaścarmaghaṭaścaiva mṛtpiṇḍaśca catuṣṭayam /
DhanV, 1, 150.2 mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyetsūcīmukhena vai //
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
DhanV, 1, 151.2 bindukaṃ caiva yugakaṃ yo vetti sa jayī bhavet //
DhanV, 1, 163.2 śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuṣkare //
DhanV, 1, 173.2 sāmānye karmaṇi prājño naivāstrāṇi prayojayet //
DhanV, 1, 198.1 gajāṇāṃ ca parimāṇametadeva vinirdiśet /
DhanV, 1, 199.1 hayāṇāṃ ca parimāṇam etad eva suniścitam /
DhanV, 1, 203.2 dvādaśaiva sahasrāṇi tathā śatacatuṣṭayam //
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
DhanV, 1, 204.2 aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu //
DhanV, 1, 205.2 saptabhiścaiva saṃkhyātāḥ procyante pattayastathā //
DhanV, 1, 209.2 rakṣaṇīyāḥ prayatne na sadaiva hitakāriṇaḥ //
DhanV, 1, 216.1 durnivāratayā caiva samagrāṃ mahatīṃ camūm /
DhanV, 1, 220.1 mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam /
DhanV, 1, 220.2 palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet //
DhanV, 1, 225.1 apūrṇaṃ caiva mantavyaṃ sampūrṇenaiva sidhyati /
DhanV, 1, 225.1 apūrṇaṃ caiva mantavyaṃ sampūrṇenaiva sidhyati /
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 12.2 samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 2, 3.2 siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanam eva ca //
GherS, 2, 4.1 mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca /
GherS, 2, 6.2 dvātriṃśad āsanāny eva martyaloke ca siddhidā //
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 8.1 valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet /
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
GherS, 3, 42.2 sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi //
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 66.1 sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam /
GherS, 3, 83.2 balapuṣṭikarī caiva akālamaraṇaṃ haret //
GherS, 3, 84.2 sā eva pāśinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 4, 2.2 tatas tato niyamyaitad ātmany eva vaśaṃ nayet //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
GherS, 4, 15.1 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
GherS, 5, 32.3 madhyāhne caiva sāyāhne bhojanadvayam ācaret //
GherS, 5, 35.2 malākulāsu nāḍīṣu māruto naiva gacchati /
GherS, 5, 38.2 gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
GherS, 5, 40.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 42.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 43.2 ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut //
GherS, 5, 44.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 45.1 evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet /
GherS, 5, 52.2 dvātriṃśanmātrayā caiva recayed vidhinā punaḥ //
GherS, 5, 53.1 punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet /
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
GherS, 5, 65.2 kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu /
GherS, 5, 75.2 ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate /
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 5, 93.1 ata eva hi kartavyaḥ kevalīkumbhako naraiḥ /
GherS, 6, 15.2 yad dhyānena yogasiddhir ātmapratyakṣam eva ca /
GherS, 6, 16.2 dhyāyet tejomayaṃ brahma tejodhyānaṃ tad eva hi //
GherS, 6, 17.2 dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi //
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
GherS, 7, 5.1 śāmbhavyā caiva khecaryā bhrāmaryā yonimudrayā /
GherS, 7, 12.2 suśṛṅgārarasenaiva viharet paramātmani //
GherS, 7, 17.2 rājayogaḥ samādhiḥ syād ekātmany eva sādhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 1, 42.1 ante tvam eva saṃhartā krodham adyopasaṃhara /
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 1, 72.1 tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ /
GokPurS, 1, 76.1 cakreṇa sūryam ācchādya sandhyām evāvabhāsayat /
GokPurS, 1, 81.1 avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit /
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 2, 57.1 tat tan nāmnaiva vikhyātaṃ vidyate gaṇitaṃ ca tat /
GokPurS, 2, 59.2 goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye //
GokPurS, 2, 63.1 sadā kṛtayugaś cātra sadā caivottarāyaṇam /
GokPurS, 2, 68.1 gaṅgāyāṃ bhāskarakṣetre caule caivopanāyane /
GokPurS, 2, 69.1 mahāgurumṛtau caiva mahāsvāmimṛtāv api /
GokPurS, 2, 69.2 jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca //
GokPurS, 2, 70.1 navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi /
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 2, 72.1 śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca /
GokPurS, 2, 74.1 bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca /
GokPurS, 2, 74.2 malāpakarṣaṇaṃ caiva snānaṃ daśavidhaṃ smṛtam //
GokPurS, 2, 79.1 kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 2, 87.2 viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca //
GokPurS, 2, 90.2 aśokapañcakaṃ caiva gaṅgādhāram ataḥ param //
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
GokPurS, 3, 22.1 āśramo 'pi ca tasyaiva nāmnā garuḍamaṇḍapam /
GokPurS, 3, 33.1 atraivodāharantīmam itihāsaṃ purātanam /
GokPurS, 3, 46.2 avaśyam eva bhoktavyaṃ rājan karma śubhāśubham //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 3, 62.1 snānena tatra pāpāni naśyanty eva na saṃśayaḥ /
GokPurS, 4, 5.1 śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 4, 38.1 tenaiva puṇyayogena vānaraḥ sa nṛpottama /
GokPurS, 4, 51.2 tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat //
GokPurS, 5, 15.1 etalliṅgārcakānāṃ tu mahatīṃ śriyam eva ca /
GokPurS, 5, 21.2 madhyaṃdinaṃ ca viṣuvattulā caivārdharātrakam //
GokPurS, 5, 47.2 tatraiva rudragāyatrīṃ japtvābdena viśuddhyati //
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 6, 14.2 svakarasthaṃ śivadhiyā tam eva pariṣasvaje //
GokPurS, 6, 25.3 rudrasyālokanād eva jīvayukto babhūva ha //
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 58.2 tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ //
GokPurS, 6, 70.2 divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini //
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 7, 5.2 tenaiva hetunā brahmā sāvitrīm aśapad ruṣā //
GokPurS, 7, 11.1 gāyatryā caiva sāvitryā sahitaḥ svapadaṃ yayau /
GokPurS, 7, 18.2 ubhayoḥ pakṣayoś caiva pañcamyāṃ nāgatīrthake //
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
GokPurS, 8, 65.2 sarvāḥ striyaḥ parityajya tām eva ramayaty ayam //
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 8, 84.2 ity uktvā bhagavāñśambhus tatraivāntaradhīyata //
GokPurS, 9, 19.2 eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi /
GokPurS, 9, 34.2 tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam //
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 9, 57.1 ity uktvā bhagavāñchambhus tatraivāntaradhīyata /
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 9, 74.1 gokarṇe rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ /
GokPurS, 10, 3.2 sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi //
GokPurS, 10, 6.2 liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 25.1 tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ /
GokPurS, 10, 27.1 tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ /
GokPurS, 10, 36.1 idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ /
GokPurS, 10, 39.2 vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana /
GokPurS, 10, 39.3 gaṇānām adhipaś caiva vighnānām adhipo bhava //
GokPurS, 10, 41.2 vināyakena sahitās tatraivāntardadhuḥ surāḥ //
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
GokPurS, 10, 73.2 atrer aṅgirasaś caiva tathā bhaumasya cāśramaḥ //
GokPurS, 10, 74.1 eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam /
GokPurS, 10, 74.2 darśanād eva pāpāni jñānājñānakṛtāni ca //
GokPurS, 10, 75.1 naśyanty eva na saṃdeho nṛṇāṃ bharatasattama /
GokPurS, 10, 77.1 vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca /
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 10, 92.2 iti dattvā varaṃ śambhus tatraivāntaradhīyata //
GokPurS, 11, 3.1 candrasūryagrahe caiva śrāddhe dānagrahī sadā /
GokPurS, 11, 23.2 ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ //
GokPurS, 11, 31.3 kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca //
GokPurS, 11, 42.1 kapaś ca romaśaś caiva parāṃ siddhim upāgatau /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
GokPurS, 11, 69.2 ity uktvā bhagavāñchambhus tatraivāntaradhīyata //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
GokPurS, 11, 79.2 evam uktvā tadā gaṅgā tatraivāntaradhīyata //
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //
GokPurS, 12, 7.4 atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā //
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 11.4 atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ //
GokPurS, 12, 12.1 iti datvā varaṃ tasmai tatraivāntardadhe haraḥ /
GokPurS, 12, 19.1 darśanād eva tasyās tu sarvapāpaṃ vyapohati /
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 65.2 tathaiva tasya patnī ca svadharmaparivarjitā //
GokPurS, 12, 71.1 patnyā sahaiva śanakair mārgamadhye gato dvijaḥ /
GokPurS, 12, 74.1 tatas tenaiva duḥkhena pīḍitau dvijadampatī /
GokPurS, 12, 74.2 kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau //
GokPurS, 12, 79.1 tataḥ karmavaśād eva saṃvartasyāśrame śubhe /
GokPurS, 12, 85.2 nāmnā kalāvatī rājaṃs tam eva kanakāṅgadam //
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
Gorakṣaśataka
GorŚ, 1, 10.1 āsanebhyaḥ samastebhyo dvayam eva viśiṣyate /
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 22.2 svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate //
GorŚ, 1, 24.2 tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati //
GorŚ, 1, 27.1 iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā /
GorŚ, 1, 27.2 gāndhārī hastijihvā ca pūṣā caiva yaśasvinī //
GorŚ, 1, 28.1 alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /
GorŚ, 1, 57.2 rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate //
GorŚ, 1, 73.2 ubhayoḥ saṃgamād eva prāpyate paramaṃ padam //
GorŚ, 1, 76.2 uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate //
GorŚ, 1, 92.2 yogino munayaś caiva tato vāyuṃ nirodhayet //
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.1 tathā ca svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 tadgolakasamaṃ gandhakam adharottaraṃ dadyāt ūrdhvādhaḥ sa eva madhye mudrayitvā triṃśadvanopalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.1 patrāṇi khalve nikṣipya mardayetsarvameva tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 8.0 viśeṣatastālena mṛta uṣṇa eva bhavatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.2 śatāvarīrasenaiva mūtrakṛcchravināśanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.1 kaṇṭakārīrasenaiva pātavyaṃ pañcakāsajit /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.1 uduṃbaraphalaṃ caiva taṇḍulīyakavāstukam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.2 puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.2 karoti nihitaṃ netre naiva pīḍā manāgapi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.0 ataḥ śārṅgadhareṇa kṛṣṇasyaiva grahaṇaṃ kṛtam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.3 vajraṃ muktāphalaṃ caiva pravālaṃ mārkataṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 sūtakaḥ sūta eva sūtakaḥ svārthe kaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
HBhVil, 1, 54.3 sarveṣām eva lokānām asau pūjyo yathā hariḥ //
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
HBhVil, 1, 71.1 nārakāś caiva dehānte tiryañcaḥ prabhavanti te //
HBhVil, 1, 72.2 jaiminiḥ sugataś caiva nāstiko nagna eva ca /
HBhVil, 1, 72.2 jaiminiḥ sugataś caiva nāstiko nagna eva ca /
HBhVil, 1, 74.2 vyavahārasvabhāvānubhavenaivābhijāyate //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 84.1 jṛmbhāhāsyādikaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
HBhVil, 1, 85.3 guruputreṣu dāreṣu guroś caiva svabandhuṣu //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 88.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
HBhVil, 1, 111.1 tatraiva śrībhagavadvākyam /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 113.1 tatraivānyatra /
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 1, 120.2 harir eva sadārādhyo bhavadbhiḥ sattvasaṃsthitaiḥ /
HBhVil, 1, 129.1 tatraiva dvādaśākṣarayas caturthaskandhe /
HBhVil, 1, 135.1 vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam /
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 143.1 nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ /
HBhVil, 1, 145.1 ata evoktaṃ gāruḍe /
HBhVil, 1, 147.1 tatraivānte /
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 159.1 kṛṣṇa eva paraṃ brahma saccidānandavigrahaḥ /
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 162.1 kiṃca tatraivāgre /
HBhVil, 1, 162.4 etad eva ca naiṣkarmyam /
HBhVil, 1, 164.1 kiṃca tatraivopāsanavidhikathanānantaram /
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 1, 170.1 kiṃca tatraiva /
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
HBhVil, 1, 176.1 tatraivāgre /
HBhVil, 1, 177.1 pañcamād ambarotpattis tam evaikaṃ samabhyaset /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 221.1 gṛhasthā vanagāś caiva yatayo brahmacāriṇaḥ /
HBhVil, 1, 221.2 striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ //
HBhVil, 1, 225.1 tatraivāntare /
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 20.1 skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
HBhVil, 2, 23.3 puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate //
HBhVil, 2, 24.3 jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam //
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 26.2 pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
HBhVil, 2, 34.2 tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate //
HBhVil, 2, 45.1 yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā /
HBhVil, 2, 47.1 tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā /
HBhVil, 2, 63.5 svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet //
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 74.2 utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ //
HBhVil, 2, 75.1 nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
HBhVil, 2, 75.2 indhikā dīpikā caiva recikā mocikā parā //
HBhVil, 2, 97.1 jātavedāḥ saptajihvo havyavāhana eva ca /
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 2, 124.1 varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ /
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 2, 151.2 śiṣyeṇāṅgīkṛteṣv eva dīkṣā kaiścana manyate //
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 199.1 saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet //
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 2, 211.2 saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca //
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 2, 214.3 vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet //
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 2, 234.1 graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet /
HBhVil, 2, 248.1 tatra tatraiva viśeṣaḥ śrīnāradapañcarātre /
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 2, 254.2 tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam //
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 11.1 viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge /
HBhVil, 3, 15.1 bhaviṣyottare ca tatraiva /
HBhVil, 3, 17.2 ācāra eva dharmasya mūlaṃ rājan kulasya ca /
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 19.2 tasmāt sadaiva viduṣāvahitena rājan śāstrodito hy anudinaṃ paripālanīyaḥ //
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 42.2 māntraṃ pārthivam āgneyaṃ vāyavyaṃ divyam eva ca /
HBhVil, 3, 52.3 anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ //
HBhVil, 3, 53.1 tatraiva prāyaścittaprasaṅgānte /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 63.3 harisaṃsmaraṇam evātra sampūrṇaphaladāyakam //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 68.1 tatraivānyatra /
HBhVil, 3, 71.1 tatraiva kārttikaprasaṅge śrīparāśaroktau /
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 3, 78.2 antakāle ca mām eva smaran muktvā kalevaram /
HBhVil, 3, 83.1 ata eva jarāsandhaniruddhanṛpavargaiḥ prārthitaṃ daśamaskandhe /
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 104.1 ata eva viṣṇusmṛtau /
HBhVil, 3, 115.3 prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām //
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 126.3 idam eva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
HBhVil, 3, 127.1 ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave /
HBhVil, 3, 139.1 atipātakam eva syāt ghaṭikānāṃ catuṣṭaye /
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 165.2 pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca //
HBhVil, 3, 169.1 tatraivāgre /
HBhVil, 3, 171.1 viṣṇupurāṇe tatraiva /
HBhVil, 3, 176.1 kāśīkhaṇḍe ca tatraiva /
HBhVil, 3, 184.1 viṣṇupurāṇe tatraiva /
HBhVil, 3, 190.1 tathā kāśīkhaṇḍe tatraiva /
HBhVil, 3, 194.2 pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 221.1 ata eva vyāsasya vacanāntaram /
HBhVil, 3, 222.1 kāśīkhaṇḍe tatraiva /
HBhVil, 3, 225.2 palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet /
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 3, 230.1 kāśīkhaṇḍe ca tatraiva /
HBhVil, 3, 234.1 viṣṇupurāṇe tatraiva /
HBhVil, 3, 236.4 sravat eva divārātrau prātaḥsnānaṃ viśodhanam //
HBhVil, 3, 246.1 pādme ca tatraiva /
HBhVil, 3, 248.2 tenaiva narakaṃ yānti na jāyante kuyoniṣu //
HBhVil, 3, 252.1 kaurme tatraiva /
HBhVil, 3, 253.3 chidrito navabhiś chidraiḥ sravaty eva divāniśam //
HBhVil, 3, 256.1 prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca /
HBhVil, 3, 283.1 tathaiva tulasīmiśraśālagrāmaśilāmbhasā /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 295.1 tatraivānyatra ca /
HBhVil, 3, 303.1 tac ca vaidikeṣu prasiddham eva /
HBhVil, 3, 306.1 kaurme tatraiva /
HBhVil, 3, 314.2 tarpayed vidhinā tasya tathaivāvaraṇāni ca //
HBhVil, 3, 316.1 pādme ca tatraiva /
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 329.2 pañcabhiś ca tribhiś caiva pañcabhiś ca tribhiḥ punaḥ /
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
HBhVil, 3, 339.2 kapilaś cāsuriś caiva voḍhuḥ pañcaśikhas tathā /
HBhVil, 3, 340.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca /
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 3, 350.1 ata eva śrīrāmārcanacandrikāyām /
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 3, 356.1 ata eva bhaviṣyottare /
HBhVil, 4, 15.1 tatraiva /
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
HBhVil, 4, 19.2 ekenaiva tu lepena goyonyā vipramucyate //
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //
HBhVil, 4, 27.1 tatraiva śrīdharmarājasya dūtānuśāsane /
HBhVil, 4, 46.1 tatraivāgre ca /
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 53.1 dvārakāmāhātmye tatraiva /
HBhVil, 4, 68.1 ata eva devalaḥ /
HBhVil, 4, 70.3 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
HBhVil, 4, 74.1 tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ /
HBhVil, 4, 80.2 niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca /
HBhVil, 4, 82.1 cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 91.1 śasyāni vrīhayaś caiva śākamūlaphalāni ca /
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 4, 102.2 gaṅge ca yamune caiva godāvari sarasvati /
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
HBhVil, 4, 115.2 āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ /
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 4, 120.2 kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca /
HBhVil, 4, 120.3 nityaṃ yādṛcchikaṃ caiva yathāruci samācaret //
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 129.1 tatraiva /
HBhVil, 4, 136.2 nāsālagnena culukodakenaivāghamarṣaṇam //
HBhVil, 4, 142.2 śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani //
HBhVil, 4, 144.1 snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ /
HBhVil, 4, 145.2 adhautaṃ kārudhautaṃ vā paredyudhautam eva vā /
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 152.2 śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet //
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 163.2 lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ //
HBhVil, 4, 164.1 tatraiva /
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 4, 178.1 tatraiva śrīnāradoktau /
HBhVil, 4, 179.1 tatraivottarakhaṇḍe /
HBhVil, 4, 182.1 ata eva pādme śrīnāradoktau /
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
HBhVil, 4, 186.1 tatraiva kārttikaprasaṅge /
HBhVil, 4, 190.1 ata evottarakhaṇḍe /
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 194.1 tatraivottarakhaṇḍe śivomāsaṃvāde /
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
HBhVil, 4, 202.1 tatraiva śrībhagavadvacanam /
HBhVil, 4, 207.1 padmapurāṇe uttarakhaṇḍe tatraiva /
HBhVil, 4, 213.1 tatraiva /
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 222.1 padmapurāṇe tatraiva /
HBhVil, 4, 226.1 tatraiva /
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 4, 241.2 tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam //
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 249.2 sarvakarmādhikāraś ca śucīnām eva coditaḥ /
HBhVil, 4, 253.1 ata eva brahmapurāṇe /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
HBhVil, 4, 293.1 tatraiva śrīsanatkumāroktau /
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
HBhVil, 4, 306.1 gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ /
HBhVil, 4, 309.2 saṃnivedyaiva haraye tulasīkāṣṭhasambhavām /
HBhVil, 4, 316.1 tatraiva kārttikaprasaṅge /
HBhVil, 4, 318.1 ata eva skānde /
HBhVil, 4, 322.3 apy aśauco 'py anācāro mām evaiti na saṃśayaḥ //
HBhVil, 4, 326.1 tatraiva kārttikaprasaṅge /
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 352.3 gurur eva paraṃ brahma tasmāt sampūjayet sadā //
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 4, 358.1 tatraiva devahūtistutau /
HBhVil, 4, 359.2 avidyo vā savidyo vā gurur eva janārdanaḥ /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 4, 360.3 tasmāt sarvaprayatnena gurum eva prasādayet //
HBhVil, 4, 369.2 śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api //
HBhVil, 4, 372.1 ata eva kaurme śrīvyāsagītāyām /
HBhVil, 4, 376.3 kurvīta samyag ācamya tadvad eva bhujikriyām //
HBhVil, 5, 1.7 nānāvidhamatāny eva grāhas tair vyāptam /
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
HBhVil, 5, 2.9 sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 8.1 jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare /
HBhVil, 5, 9.2 evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.7 tathaiva sadācārāt /
HBhVil, 5, 28.2 tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ //
HBhVil, 5, 32.1 ratnādiracitāny eva kāñcīmūlayutāni ca /
HBhVil, 5, 35.2 viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam //
HBhVil, 5, 38.1 tathaiva śaṅkham evārghyapātram icchanti kecana /
HBhVil, 5, 38.1 tathaiva śaṅkham evārghyapātram icchanti kecana /
HBhVil, 5, 44.1 pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca /
HBhVil, 5, 45.1 tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ /
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 51.2 nāradas tv āha vimalenodakenaiva pūryate //
HBhVil, 5, 58.1 āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi /
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
HBhVil, 5, 82.3 api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ //
HBhVil, 5, 99.2 govindaś ca tathā viṣṇur madhusūdana eva ca //
HBhVil, 5, 102.1 musalī ca tathā śūlī pāśī caivāṅkuśī tathā /
HBhVil, 5, 102.2 mukundo nandajaś caiva tathā nandī naras tathā //
HBhVil, 5, 103.1 narakajiddhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca /
HBhVil, 5, 104.2 balo balānujo bālo vṛṣaghno vṛṣa eva ca //
HBhVil, 5, 107.2 vāṇī vilāsinī caiva vijayā virajā tathā //
HBhVil, 5, 108.1 viśvā ca vinadā caiva sunandā ca smṛtis tathā /
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 124.3 nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ //
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 131.16 tatraiva /
HBhVil, 5, 132.5 paraṃ ca sarvaṃ purvaṃ likhitam eva /
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
HBhVil, 5, 149.2 tvam eva parameśāni asyādhiṣṭhātṛdevatā /
HBhVil, 5, 157.2 varṇenaikena hṛdayaṃ tribhir eva śiro matam /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
HBhVil, 5, 200.6 ata eva manohāriṇīṃ /
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
HBhVil, 5, 205.3 kimbhūtābhiḥ uditābhiḥ svayam eva prākaṭyaṃ prāptābhiḥ /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 215.1 mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ /
HBhVil, 5, 222.1 athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum /
HBhVil, 5, 239.2 dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham //
HBhVil, 5, 244.2 yannāmoccāraṇād eva sarve naśyanty upadravāḥ /
HBhVil, 5, 258.1 tatraiva /
HBhVil, 5, 275.2 savordhve kaumudī caiva hetirājam adhaḥsthitam /
HBhVil, 5, 292.1 sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ /
HBhVil, 5, 292.2 śālagrāmātmake rūpe niyamo naiva vidyate //
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 297.2 snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca /
HBhVil, 5, 299.1 tatraiva /
HBhVil, 5, 301.1 sthūlā nihanti caivāyur niṣphalā tu alāñchitā /
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 304.3 vikārāvartanābhiś ca nārasiṃhī tathaiva ca //
HBhVil, 5, 313.3 tatraiva rathacakrāṅkabhedanāmāni me śṛṇu //
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 328.1 pādme ca tatraiva /
HBhVil, 5, 329.1 brāhma eva /
HBhVil, 5, 331.1 brāhma eva /
HBhVil, 5, 332.1 pādme ca tatraiva /
HBhVil, 5, 333.1 brāhma eva /
HBhVil, 5, 335.1 pādme ca tatraiva /
HBhVil, 5, 337.1 brāhme eva /
HBhVil, 5, 341.1 brāhme eva /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 343.3 dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca //
HBhVil, 5, 344.1 pādme ca tatraiva /
HBhVil, 5, 347.1 pādme ca tatraiva /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 357.1 kiṃca pādme tatraiva /
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 364.1 pādme māghamāhātmye tatraiva /
HBhVil, 5, 367.2 śālagrāmārcakā vaiśya naiva yānti yamālayam //
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
HBhVil, 5, 417.1 tatraiva cānyatra /
HBhVil, 5, 433.2 dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ /
HBhVil, 5, 436.1 tatraiva /
HBhVil, 5, 438.1 tatraiva /
HBhVil, 5, 438.2 śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate /
HBhVil, 5, 439.2 śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ //
HBhVil, 5, 440.1 pādme tatraiva /
HBhVil, 5, 443.1 tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde /
HBhVil, 5, 446.1 ata evoktam /
HBhVil, 5, 452.1 tatraivānyatra /
HBhVil, 5, 454.2 brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api /
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
HBhVil, 5, 457.1 brāhme tatraiva /
HBhVil, 5, 459.1 tatraivānyatra /
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
HBhVil, 5, 470.1 ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ /
HBhVil, 5, 474.1 tatraiva /
HBhVil, 5, 474.2 kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Haṃsadūta
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Haṃsadūta, 1, 64.2 vahante vā vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi //
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.2 gurūpadiṣṭamārgeṇa yogam eva samabhyaset //
HYP, Prathama upadeśaḥ, 17.2 dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa //
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 41.1 caturaśītipīṭheṣu siddham eva sadābhyaset /
HYP, Prathama upadeśaḥ, 44.1 utpadyate nirāyāsāt svayam evonmanī kalā /
HYP, Prathama upadeśaḥ, 44.2 tathaikasminn eva dṛḍhe siddhe siddhāsane sati //
HYP, Prathama upadeśaḥ, 45.1 bandhatrayam anāyāsāt svayam evopajāyate /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Dvitīya upadeśaḥ, 4.1 malākulāsu nāḍīṣu māruto naiva madhyagaḥ /
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
HYP, Dvitīya upadeśaḥ, 9.2 recayec ca tato'nyena śanair eva na vegataḥ //
HYP, Dvitīya upadeśaḥ, 13.2 dṛḍhatā laghutā caiva tena gātrasya jāyate //
HYP, Dvitīya upadeśaḥ, 15.2 tathaiva sevito vāyur anyathā hanti sādhakam //
HYP, Dvitīya upadeśaḥ, 26.1 dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 30.2 kapālaśodhinī caiva divyadṛṣṭipradāyinī //
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
HYP, Dvitīya upadeśaḥ, 37.2 prāṇāyāmair eva sarve praśuṣyanti malā iti //
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Dvitīya upadeśaḥ, 48.2 āsane sukhade yogī baddhvā caivāsanaṃ tataḥ //
HYP, Dvitīya upadeśaḥ, 54.1 śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām /
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 62.2 yathaiva lohakāreṇa bhastrā vegena cālyate //
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
HYP, Tṛtīya upadeshaḥ, 9.2 kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā //
HYP, Tṛtīya upadeshaḥ, 13.1 tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
HYP, Tṛtīya upadeshaḥ, 13.1 tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
HYP, Tṛtīya upadeshaḥ, 13.2 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 14.3 mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ //
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 31.1 aṣṭadhā kriyate caiva yāme yāme dine dine /
HYP, Tṛtīya upadeshaḥ, 56.2 uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate //
HYP, Tṛtīya upadeshaḥ, 59.2 ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 60.1 sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ /
HYP, Tṛtīya upadeshaḥ, 73.1 kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham /
HYP, Tṛtīya upadeshaḥ, 75.1 anenaiva vidhānena prayāti pavano layam /
HYP, Tṛtīya upadeshaḥ, 82.2 valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
HYP, Tṛtīya upadeshaḥ, 93.2 āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt //
HYP, Tṛtīya upadeshaḥ, 100.2 tasyāḥ śarīre nādaś ca bindutām eva gacchati //
HYP, Tṛtīya upadeshaḥ, 101.1 sa bindus tad rajaś caiva ekībhūya svadehagau /
HYP, Tṛtīya upadeshaḥ, 112.1 avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram /
HYP, Tṛtīya upadeshaḥ, 119.2 tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate //
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Caturthopadeśaḥ, 11.2 yoginaḥ sahajāvasthā svayam eva prajāyate //
HYP, Caturthopadeśaḥ, 16.2 sthitvā sadaiva susthāne brahmarandhre nirodhayet //
HYP, Caturthopadeśaḥ, 18.2 suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ //
HYP, Caturthopadeśaḥ, 20.1 suṣumṇāvāhini prāṇe sidhyaty eva manonmanī /
HYP, Caturthopadeśaḥ, 20.2 anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām //
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 35.2 ekaiva śāmbhavī mudrā guptā kulavadhūr iva //
HYP, Caturthopadeśaḥ, 40.2 kecit tarkeṇa muhyanti naiva jānanti tārakam //
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 44.1 iḍāpiṅgalayor madhye śūnyaṃ caivānilaṃ graset /
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
HYP, Caturthopadeśaḥ, 52.2 abhyāsāj jīryate vāyur manas tatraiva līyate //
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 61.2 manaso hy unmanībhāvād dvaitaṃ naivolabhyate //
HYP, Caturthopadeśaḥ, 66.2 nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām //
HYP, Caturthopadeśaḥ, 69.1 ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca /
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
HYP, Caturthopadeśaḥ, 87.2 tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet //
HYP, Caturthopadeśaḥ, 89.2 tatraiva susthirībhūya tena sārdhaṃ vilīyate //
HYP, Caturthopadeśaḥ, 93.2 nāda evānusaṃdheyo yogasāmrājyam icchatā //
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
HYP, Caturthopadeśaḥ, 102.2 yas tattvānto nirākāraḥ sa eva parameśvaraḥ //
HYP, Caturthopadeśaḥ, 104.2 unmanī kalpalatikā sadya eva pravartate //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 112.2 niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 5.0 ebhyo 'bhighātādibhya evetyarthaḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 9.2 saivāvidyā yato bheda etāvān viśvavṛttikaḥ /
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 22.2 anenaiva vidhānena puṃstattvāt tu kalāntikam //
JanMVic, 1, 31.0 sā ca pṛthivyām eva vyavasthitā //
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 51.2 avyāpannāḥ prasannena raktam ity eva tad viduḥ //
JanMVic, 1, 52.1 rasād eva striyo raktaṃ rajaḥsaṃjñaṃ pravartate /
JanMVic, 1, 54.3 strīṇāṃ tathaiva māsena bhaved ārtavasambhavaḥ //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
JanMVic, 1, 75.2 catvāry aratnikāsthīni jaṅghayos tāvad eva tu //
JanMVic, 1, 79.1 dvau śaṅkhakau kapālāni catvāry eva śiras tathā /
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
JanMVic, 1, 82.3 kṣudrāntravṛkṣako vastiḥ purīṣāpāna eva ca /
JanMVic, 1, 82.4 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca //
JanMVic, 1, 87.1 navacchidrāṇi tāny eva prāṇasyāyatanāni ca /
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.3 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ /
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 132.1 yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ /
JanMVic, 1, 133.1 tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ /
JanMVic, 1, 133.2 tad eva rūpam abhyeti sukhaduḥkhavimohitam /
JanMVic, 1, 134.1 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ /
JanMVic, 1, 146.1 munipraṇītād dviguṇaṃ tad eva parikīrtitam /
JanMVic, 1, 146.2 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam //
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
JanMVic, 1, 156.1 ata eva uktaṃ śrīniśāṭane /
JanMVic, 1, 161.1 yatra yatrāśrame caiva nivaset saṃyatendriyaḥ /
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.2 mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /
KaiNigh, 2, 52.2 tutthaṃ karparikātuttham amṛtāsaṅgameva ca //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 24, 1.0 caritrāṇi śundhasvetyeva //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
KaṭhĀ, 2, 1, 9.0 digbhya eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 12.0 vanaspatibhir eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 15.0 bṛhaspatir eva bhūtvottiṣṭhati //
KaṭhĀ, 2, 1, 19.0 araṇya evāraṇyaṃ karoti //
KaṭhĀ, 2, 1, 22.0 bṛhaspatir eva bhūtvā pratitiṣṭhati //
KaṭhĀ, 2, 1, 26.0 vācaiva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 29.0 devebhya eva yajñaṃ saṃbharati //
KaṭhĀ, 2, 1, 36.0 yajñasyaiva śiras saṃbharati //
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 48.1 yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati /
KaṭhĀ, 2, 1, 52.0 yat pūtīkānāṃ saṃbharatīndrasyaivaujo vīryaṃ saṃbharati //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 1, 61.0 yajñasyaiva śiraḥ karoti //
KaṭhĀ, 2, 1, 63.0 yajñasyaiva pade karoti //
KaṭhĀ, 2, 1, 66.0 teja eva brahma yajamāne dadhāti //
KaṭhĀ, 2, 1, 69.0 oja eva vīryaṃ yajamāne dadhāti //
KaṭhĀ, 2, 1, 72.0 paśūn eva yajamāne dadhāti //
KaṭhĀ, 2, 1, 73.0 makho 'sīti makham evainaṃ karoti //
KaṭhĀ, 2, 1, 76.0 yajñāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 83.0 amuṣyaivainam ādityasya tejasā tapati //
KaṭhĀ, 2, 1, 85.0 imān eva lokān rohati //
KaṭhĀ, 2, 1, 88.0 rūpeṇaivainaṃ samardhayati //
KaṭhĀ, 2, 1, 95.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 1, 97.0 mitrāyaivainaṃ karoti //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 1, 104.0 tejasaivainaṃ brahmavarcasena samardhayati //
KaṭhĀ, 2, 1, 109.0 ojasaivainaṃ vīryeṇa samardhayati //
KaṭhĀ, 2, 1, 112.0 ojasaivainaṃ vīryeṇa vyardhayati //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 122.0 imān eva lokān pratyavarohati //
KaṭhĀ, 2, 1, 125.0 sūryasyaivainaṃ cakṣuṣānvīkṣate //
KaṭhĀ, 2, 1, 128.0 vācaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 130.0 annādyenaivainam āśchṛṇatti //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 2, 2, 8.0 adhvaryur evāsya sarvasya praṇetā //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 14.0 sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati //
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 26.0 dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 28.0 pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 30.0 udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 32.0 ūrdhvāṃ caiva himāṃ copariṣṭāt praviśanty apradāhāya //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
KaṭhĀ, 2, 2, 37.0 teja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 40.0 oja eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 46.0 vācam eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 52.0 chandāṃsy eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 57.0 āśiṣam evāśāste //
KaṭhĀ, 2, 2, 59.0 yam eva dveṣṭi taṃ śucārpayati //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
KaṭhĀ, 2, 2, 70.0 yajñāyaivainam prokṣati //
KaṭhĀ, 2, 2, 74.0 athaivainaṃ tris saṃmārṣṭi //
KaṭhĀ, 2, 2, 77.0 sarvata evainam medhyaṃ yajñiyaṃ tena karoti //
KaṭhĀ, 2, 3, 12.0 tejasy eva tejo dadhāti //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 9.0 āyur me dā ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 10.1 putravatī dakṣiṇata indrasyādhipatya itīndram eva dakṣiṇād antardadhāty apradāhāya /
KaṭhĀ, 2, 4, 10.2 prajāṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 11.0 suṣadā paścād devasya savitur ādhipatya iti savitāram eva paścād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 12.0 cakṣur me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 14.0 śrotraṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 16.0 vācaṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 20.0 raśmibhir evainam pariśrayataḥ //
KaṭhĀ, 2, 4, 22.0 vanaspatibhir evopariṣṭād antardadhāti //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //
KaṭhĀ, 2, 4, 31.0 madhu sāraghaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 4, 32.0 prāṇo 'si vyāno 'sy apāno 'sīti prāṇaṃ vyānam apānaṃ tān eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 33.0 śrotram asīti śrotram eva yajamāne dadhāti //
KaṭhĀ, 2, 4, 36.0 hotrābhya evainam etat saṃprayaśchati //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 42.0 brahmaṇaivainam upacarati //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 5-7, 19.0 tābhir eva pravargyaṃ saṃgamayati //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 30.0 madhu madhughaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 52.0 tasmād etayor evāgre duhyate 'gre hūyate //
KaṭhĀ, 2, 5-7, 56.0 yad audumbarāṇi pātrāṇi bhavanti yajña evorjaṃ dadhāti //
KaṭhĀ, 2, 5-7, 60.0 diva evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 74.0 gharma eva tad duhati //
KaṭhĀ, 2, 5-7, 76.0 gharma evorjaṃ saṃbharataḥ //
KaṭhĀ, 2, 5-7, 77.0 gharma evorjaṃ samānayataḥ //
KaṭhĀ, 2, 5-7, 80.0 svayaivāhutyā divo vṛṣṭiṃ ninayati //
KaṭhĀ, 2, 5-7, 83.0 chandobhir evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 86.0 ābhyām evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 89.0 antarikṣa evainaṃ dhārayati //
KaṭhĀ, 2, 5-7, 93.0 yajur eva vadet //
KaṭhĀ, 2, 5-7, 94.0 rudrād eva paśūn parivṛṇakti //
KaṭhĀ, 2, 5-7, 96.0 devatā evainam abhidhyāyantīḥ //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 100.0 tān evobhayān prīṇāti //
KaṭhĀ, 2, 5-7, 102.0 yad āha divi dhā divaṃ gacchāntarikṣaṃ gaccha pṛthivīṃ gaccha pañca pradiśo gacchetīmān eva lokān diśaś ca gharme tarpayati //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 115.0 gharmam apātam aśvineti yajamānas tṛptim eva tat pṛcchati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 119.0 iṣe pinvasvorje pinvasvetīṣam evorjaṃ yajñe dadhāti //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 121.0 asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 122.0 subhūtāya pinvasveti bhūtim evopaiti //
KaṭhĀ, 2, 5-7, 124.0 mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
KaṭhĀ, 2, 5-7, 131.0 saṃsthitir evaiṣā svargākṛtiḥ //
KaṭhĀ, 2, 5-7, 135.0 yajñam eva saṃtanoti //
KaṭhĀ, 2, 5-7, 140.0 ubhayam eva karoti //
KaṭhĀ, 2, 5-7, 141.0 yajamāna eva prāśnāti //
KaṭhĀ, 2, 5-7, 142.0 brahmavarcasam evātman dhatte //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 1, 26.0 yamaś caiva varuṇaś ca devānāṃ yamāṅgirasau //
KaṭhĀ, 3, 1, 33.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 1, 36.0 yad āha āyur mayi dhehīti āyur evātman dhatte //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 40.0 cakṣur evātman dhatte //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 1, 44.0 ūrjam [... au1 letterausjhjh] evātman dhatte //
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
KaṭhĀ, 3, 2, 7.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 3.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 6.0 devalokam evainam abhyudānayanti //
KaṭhĀ, 3, 4, 10.0 sarvābhir evaināṃ devatābhis samardhayati //
KaṭhĀ, 3, 4, 12.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 15.0 prāṇam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 18.0 prajām mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 22.0 prāṇān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 23.0 apānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 26.0 kapālāny eva tat karoty abhito rukmau nidadhāti //
KaṭhĀ, 3, 4, 27.0 cakṣuṣī eva tat karoti //
KaṭhĀ, 3, 4, 29.0 āsyam eva tat karoti //
KaṭhĀ, 3, 4, 31.0 grīvām eva tat karoti //
KaṭhĀ, 3, 4, 33.0 aṃsā eva tat karoti //
KaṭhĀ, 3, 4, 36.0 pārśve eva tat karoti //
KaṭhĀ, 3, 4, 38.0 udaram eva tat karoti //
KaṭhĀ, 3, 4, 40.0 upastham eva tat karoti //
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
KaṭhĀ, 3, 4, 44.0 pādā eva tat karoti //
KaṭhĀ, 3, 4, 46.0 nābhim eva tat karoti //
KaṭhĀ, 3, 4, 48.0 ura eva tat karoti //
KaṭhĀ, 3, 4, 51.0 brahmaṇaivainam pracchādayati //
KaṭhĀ, 3, 4, 54.0 ūrjaivainaṃ pracchādayati //
KaṭhĀ, 3, 4, 60.0 vaya evāsyaitad ardhayati //
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 66.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 67.0 śaṃ ca vakṣi pari ca vakṣīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 71.0 durmitrā evaināḥ karoti //
KaṭhĀ, 3, 4, 74.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 76.0 vardhiṣīmahi ca vayam ā ca pyāyiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 79.0 [... au1 letterausjhjh] ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 81.0 naivainaṃ śucārpayanti //
KaṭhĀ, 3, 4, 82.0 samid asi samedhiṣīmahīty āśiṣam evāśāste //
KaṭhĀ, 3, 4, 83.0 punar tejo mayi dhehīti teja evātman dhatte //
KaṭhĀ, 3, 4, 87.0 virājy evānnādye pratitiṣṭhati //
KaṭhĀ, 3, 4, 89.0 ātmānam eva dīkṣayā spṛṇoti prajām avāntaradīkṣayā //
KaṭhĀ, 3, 4, 97.0 ūrjam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 100.0 brahmavarcasam eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 103.0 teja eva brahmacāriṇi nidadhāti //
KaṭhĀ, 3, 4, 106.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 110.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 114.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 118.0 teja evātman dhatte //
KaṭhĀ, 3, 4, 122.0 havir evātti //
KaṭhĀ, 3, 4, 130.0 rūpasamṛddhim evānvāha //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 133.0 yat kanyām abhivyāharaty abhiprekṣate prajām evātman dhatte //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 172.0 rudrād eva prajām paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 181.0 juṣṭāṃ devebhya iti devebhya evaināṃ juṣṭāṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 183.0 śuśrūṣeṇyāṃ manuṣyebhya iti manuṣyebhya evaināṃ śuśrūṣeṇyāṃ karoti //
KaṭhĀ, 3, 4, 188.0 vācaiva prayanti vācodyanti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 192.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
KaṭhĀ, 3, 4, 213.0 tapasaivāsya prayunakti //
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
KaṭhĀ, 3, 4, 225.0 [... au1 letterausjhjh] tasya sūryacandramāsāv eva cakṣuṣī //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 252.0 sarvān eva lokān etair avakāśair avarunddhe //
KaṭhĀ, 3, 4, 254.0 teja evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 265.0 tenaiva nidhau pratitiṣṭhate //
KaṭhĀ, 3, 4, 267.0 tenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 269.0 tābhir evainaṃ samardhayati //
KaṭhĀ, 3, 4, 271.0 tābhir evainam abhiṣṭuvanti //
KaṭhĀ, 3, 4, 273.0 tābhir evainam abhivyāharanti //
KaṭhĀ, 3, 4, 275.0 tam eva pratyakṣam ṛdhnuvanti //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 284.0 teja eva brahmavarcasam avarunddhe //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
KaṭhĀ, 3, 4, 294.0 etarhi sva evāsmā āyatane rucaṃ dadhāti //
KaṭhĀ, 3, 4, 297.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 306.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 315.0 sva eva yonau brahmavarcasaṃ dadhāti //
KaṭhĀ, 3, 4, 322.0 tejasaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 326.0 tābhyām evainaṃ samardhayati //
KaṭhĀ, 3, 4, 329.0 svayaiva tanvainaṃ samardhayati //
KaṭhĀ, 3, 4, 337.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 338.0 atho ny evāsmai hnuvate //
KaṭhĀ, 3, 4, 343.0 cakṣuṣor eva cakṣur dadhāti //
KaṭhĀ, 3, 4, 350.0 pravṛñjanti sarvam evainaṃ savīryaṃ sayoniṃ satanūm ṛddhyai //
KaṭhĀ, 3, 4, 358.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 363.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 365.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 370.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 372.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 377.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 379.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 380.0 [... au1 letterausjhjh] saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 384.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 386.0 saiva tatra prāyaścittiḥ //
KaṭhĀ, 3, 4, 390.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 397.0 ūrdhva udumbara ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 399.2 ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 407.0 brahmaṇaivaināṃ dādhāra //
Kokilasaṃdeśa
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 58.1 hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 1.2, 15.0 eṣā hṛdayasthaiva //
MuA zu RHT, 1, 1.2, 16.0 evāvyayam anyasthānaniṣedhavāci //
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 1, 6.2, 4.0 atisāmīpyādvartamāna eva ᄆṭ //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 7.2, 7.0 anye eva sūkṣmaśarīram //
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 13.0 ata eva bhogānām āśrayāḥ śarīram //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 6.1 tadevāha rāmaṃ prati gurorvacanam /
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 13.2, 9.0 anenaiva sarvasaṃgrahaṇaṃ jñātavyam //
MuA zu RHT, 1, 13.2, 12.0 sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 15.2, 2.0 pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti //
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 32.2, 5.0 brahmādayas tiṣṭhanta eva //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 2.2, 1.1 yasyopajīvyate kīrtiḥ saṅgameva sudhābhujām /
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 6.2, 16.2 catvāryāmalakānyeva triphaleyaṃ prakīrtitā /
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 18.2, 9.2 amunaiva prakartavyaṃ rasarājasya dīpanam //
MuA zu RHT, 3, 1.2, 3.0 ye evaṃvidhāḥ puruṣāste kṛpaṇā eva //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 2.2, 8.0 satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat //
MuA zu RHT, 3, 2.2, 9.0 ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam //
MuA zu RHT, 3, 3.2, 11.1 caṇakāmlaṃ ca sarveṣām ekameva praśasyate /
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 4.2, 14.3 rasacandraukasaś caiva tathā ca jalamūlakaḥ /
MuA zu RHT, 3, 4.2, 16.1 sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā /
MuA zu RHT, 3, 4.2, 18.1 kurkurī halinī caiva bṛhatī vajrakandakam /
MuA zu RHT, 3, 4.2, 19.1 māṇḍūkī lavaṇā caiva ugrā ca uttamā tathā /
MuA zu RHT, 3, 4.2, 19.3 haṃsapādī śikhā caiva sārivā vāyasī tathā /
MuA zu RHT, 3, 4.2, 19.4 dantī gojihvikā caiva garuḍī hemapuṣpikā //
MuA zu RHT, 3, 4.2, 20.1 samaṅgā jalajā caiva māṃsī pāṣāṇabhedikā /
MuA zu RHT, 3, 4.2, 22.2 ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 6.2, 10.2 somavallīrasenaiva sapta vārāṃśca bhāvayet //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 10.2, 6.0 hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt //
MuA zu RHT, 3, 10.2, 6.0 hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt //
MuA zu RHT, 3, 10.2, 7.3 etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 11.0 eva śulbapiṣṭyapi jāyate //
MuA zu RHT, 3, 19.2, 2.0 atisāmīpyād vartamāna eva ᄆṭ //
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 1.2, 12.1 caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet /
MuA zu RHT, 4, 4.2, 4.0 evāvyayam anyadravyavyavacchedī //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 3.0 sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 5, 7.2, 3.3 same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /
MuA zu RHT, 5, 7.2, 9.2 dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam /
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 7.0 tasyaiva vidhānaṃ cāha tadanvityādi //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 10.0 tasyaiva vidhānaṃ cāha itthamityādi //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 3.0 śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 12.2, 8.0 tadevāha bhavatītyādi //
MuA zu RHT, 6, 15.2, 4.0 tadevāha kapila ityādi //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 6, 19.2, 7.1 kṣārairamlaiśca gandhādyair mūtraiḥ paṭubhireva ca /
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 7, 7.2, 10.0 punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 10, 12.2, 3.0 tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca //
MuA zu RHT, 10, 14.2, 3.0 dhāturasoparasānāṃ satvaṃ pātayatyeveti //
MuA zu RHT, 10, 17.2, 8.0 tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 14.2, 7.0 evāvyayamanyaniṣedhavāci //
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 16, 33.2, 3.0 yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam //
MuA zu RHT, 18, 3.2, 2.0 eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 46.2, 1.2 kūṣmāṇḍaṃ karkaṭī caiva kaliṅgaṃ kāravellakam /
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 76.2, 2.2 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca /
MuA zu RHT, 19, 76.2, 2.2 vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca /
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 6.2 yatnavāṃstāṃ parīkṣeta hyabhyāsādeva lakṣyate //
Nāḍīparīkṣā, 1, 34.4 saiva pittavahā laghvī naṣṭagarbhā vadecca tām //
Nāḍīparīkṣā, 1, 60.1 nāḍī nāgagatiścaiva rogarāje prakīrtitā /
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Nāḍīparīkṣā, 1, 86.2 bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām //
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 1, 14.1 śātātapāc ca hārītād yājñavalkyāt tathaiva ca /
ParDhSmṛti, 1, 15.1 kātyāyanakṛtāś caiva tathā prācetasān muneḥ /
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 1, 23.2 dvāpare yajñam evāhuḥ dānam eva kalau yuge //
ParDhSmṛti, 1, 23.2 dvāpare yajñam evāhuḥ dānam eva kalau yuge //
ParDhSmṛti, 1, 26.1 kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca /
ParDhSmṛti, 1, 29.1 abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
ParDhSmṛti, 2, 10.1 adātā karṣakaś caiva sarve te samabhāginaḥ /
ParDhSmṛti, 3, 10.1 bhṛgvagnimaraṇe caiva deśāntaramṛte tathā /
ParDhSmṛti, 3, 20.2 saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam //
ParDhSmṛti, 3, 21.2 rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ //
ParDhSmṛti, 3, 23.2 tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati //
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
ParDhSmṛti, 3, 43.1 anugamyecchayā pretaṃ jñātim ajñātim eva vā /
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ vā tadūrdhvaṃ caiva tatsamaḥ //
ParDhSmṛti, 4, 11.2 tṛtīye caiva pakṣe tu kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 4, 13.1 śuddhyartham aṣṭame caiva ṣaṇ māsān kṛcchram ācaret /
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ yā nārī kurute vratam /
ParDhSmṛti, 4, 24.1 aurasaḥ kṣetrajaś caiva dattaḥ kṛtrimakaḥ sutaḥ /
ParDhSmṛti, 4, 26.1 dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca /
ParDhSmṛti, 4, 29.1 jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet /
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 5, 15.2 ṣaṭśatāni śataṃ caiva palāśānāṃ ca vṛntataḥ //
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 6, 8.2 pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam //
ParDhSmṛti, 6, 18.2 hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām //
ParDhSmṛti, 6, 20.1 kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā /
ParDhSmṛti, 6, 24.2 caṇḍālasparśane caiva sacailaṃ snānam ācaret //
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
ParDhSmṛti, 6, 36.1 dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
ParDhSmṛti, 6, 43.1 caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva vā /
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 60.2 sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ //
ParDhSmṛti, 6, 62.1 teṣāṃ vākyodakenaiva śudhyanti malinā janāḥ /
ParDhSmṛti, 6, 63.2 upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ //
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 6, 68.1 yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
ParDhSmṛti, 6, 73.1 suvarṇodakam abhyukṣya hutāśenaiva tāpayet /
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 7, 10.1 sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 7, 18.1 rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi /
ParDhSmṛti, 7, 30.2 śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ //
ParDhSmṛti, 7, 33.1 tāmbūlekṣuphale caiva bhuktasnehānulepane /
ParDhSmṛti, 7, 36.2 rakṣed eva svadehādi paścād dharmaṃ samācaret //
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 23.2 tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale //
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 8, 33.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva vā //
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 19.1 śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca /
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /
ParDhSmṛti, 9, 24.2 taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam //
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
ParDhSmṛti, 9, 38.2 sa eva mriyate tatra trīn pādāṃs tu samācaret //
ParDhSmṛti, 9, 40.1 kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
ParDhSmṛti, 9, 51.1 grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
ParDhSmṛti, 9, 56.2 nadīṣu saṃgame caiva araṇyeṣu viśeṣataḥ //
ParDhSmṛti, 9, 57.1 na strīṇām ajinaṃ vāso vratam eva samācaret /
ParDhSmṛti, 10, 1.2 agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret //
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
ParDhSmṛti, 10, 32.1 advitīyā gatā caiva punarāgamanaṃ bhavet /
ParDhSmṛti, 10, 33.2 bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ //
ParDhSmṛti, 10, 33.2 bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 11, 2.1 tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 4.1 śūdrānnaṃ sūtakānnaṃ ca abhojyasyānnam eva ca /
ParDhSmṛti, 11, 4.2 śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca //
ParDhSmṛti, 11, 11.1 maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca /
ParDhSmṛti, 11, 18.2 athavā vāmadaivyena sāmnaivaikena śudhyati //
ParDhSmṛti, 11, 29.1 gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
ParDhSmṛti, 11, 30.1 kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā /
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
ParDhSmṛti, 11, 36.2 āloḍya praṇavenaiva nirmanthya praṇavena tu //
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 11, 39.1 varuṇaś caiva gomūtre gomaye havyavāhanaḥ /
ParDhSmṛti, 11, 55.2 sarveṣām eva pāpānāṃ saṃkare samupasthite //
ParDhSmṛti, 12, 1.2 maithune pretadhūme ca snānam eva vidhīyate //
ParDhSmṛti, 12, 2.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
ParDhSmṛti, 12, 5.1 jalāgnipatane caiva pravrajyānāśakeṣu ca /
ParDhSmṛti, 12, 6.1 prājāpatyadvayenaiva tīrthābhigamanena ca /
ParDhSmṛti, 12, 9.2 āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca //
ParDhSmṛti, 12, 19.1 kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte /
ParDhSmṛti, 12, 21.2 sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //
ParDhSmṛti, 12, 24.1 maruto vasavo rudrā ādityāś caiva devatāḥ /
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
ParDhSmṛti, 12, 35.2 śūdrāj jñānāgamaś caiva jvalantam api pātayet //
ParDhSmṛti, 12, 53.1 aṣṭādaśadinād arvāk snānam eva rajasvalā /
ParDhSmṛti, 12, 54.1 yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam /
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
ParDhSmṛti, 12, 63.1 kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
ParDhSmṛti, 12, 68.2 gokuleṣu vasec caiva grāmeṣu nagareṣu vā //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
ParDhSmṛti, 12, 78.2 tataḥ śuddhim avāpnoti rājñāsau mukta eva ca //
ParDhSmṛti, 12, 80.2 cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca //
ParDhSmṛti, 12, 81.1 gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam /
Rasakāmadhenu
RKDh, 1, 1, 7.6 ata evaiṣāṃ prathamata eva kathanam /
RKDh, 1, 1, 7.6 ata evaiṣāṃ prathamata eva kathanam /
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 15.1 mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate /
RKDh, 1, 1, 18.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RKDh, 1, 1, 37.1 etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 62.1 tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 67.3 atrāpyupalāgnir eva /
RKDh, 1, 1, 67.4 etad api tailacyāvanārtham eva /
RKDh, 1, 1, 71.3 gandhādayastu divyauṣadhisaṃbhāvitā eva /
RKDh, 1, 1, 77.1 rasasāre tv idam eva cakrayantram /
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 1, 87.2 liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca //
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 111.2 idameva somānalayantram /
RKDh, 1, 1, 121.1 patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RKDh, 1, 1, 183.3 saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā //
RKDh, 1, 1, 184.2 śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
RKDh, 1, 1, 186.1 kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
RKDh, 1, 1, 222.2 saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //
RKDh, 1, 1, 225.4 vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
RKDh, 1, 1, 234.1 punaśca tatraiva /
RKDh, 1, 1, 238.1 āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /
RKDh, 1, 1, 238.1 āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca /
RKDh, 1, 1, 238.2 karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 2, 20.1 uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
RKDh, 1, 2, 24.1 nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
RKDh, 1, 2, 43.2 prathamaṃ puṭaṃ govareṇaiva /
RKDh, 1, 2, 47.2 pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //
RKDh, 1, 2, 56.11 teṣāmeva rasāyanārthe grahaṇamityarthaḥ /
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /
RKDh, 1, 2, 61.1 ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /
RKDh, 1, 2, 66.2 retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ //
RKDh, 1, 5, 3.2 mūlaṃ sitamumāyāstu kauberīmūlameva ca //
RKDh, 1, 5, 7.4 tathā ca tatraiva /
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
RKDh, 1, 5, 9.2 eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā //
RKDh, 1, 5, 11.2 ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca //
RKDh, 1, 5, 15.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RKDh, 1, 5, 16.1 somavallīrasenaiva saptavārāṃśca dāpayet /
RKDh, 1, 5, 16.8 tilaparṇīrasenaiva gaganaṃ tena bhāvayet /
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 43.2 ādāveva tu bījānāṃ kuryānmelaṃ yathocitam /
RKDh, 1, 5, 46.1 rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ /
RKDh, 1, 5, 48.1 iha cāraṇaṃ sāraṇaṃ kalpitapakvabījānāmapyevameva /
RKDh, 1, 5, 54.2 tadeva śataśo raktagaṇasnehaniṣecitam //
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 99.1 rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt /
RKDh, 1, 5, 99.9 punaśca tatraiva /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
RKDh, 1, 5, 109.2 anenaiva tu bījena jārayetsārayetpunaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 8, 12, 2.0 uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet //
RRSBoṬ zu RRS, 8, 24.2, 3.0 ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 5.0 saiva chidrānvitā madhye gambhīrā sāraṇocitā //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
RRSBoṬ zu RRS, 9, 25.2, 3.0 tadeva vivṛṇoti cullīmiti //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 11.2, 5.0 tattadviḍavilepitā tenaiva viḍenāliptā //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 6.0 ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati //
RRSṬīkā zu RRS, 1, 85.1, 6.0 ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati //
RRSṬīkā zu RRS, 1, 85.1, 8.0 nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva //
RRSṬīkā zu RRS, 1, 85.1, 20.0 ata eva sā daivītyapyucyate //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 2, 136.1, 4.0 āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit //
RRSṬīkā zu RRS, 2, 142.2, 3.0 tatsattvaṃ jasadatulyam evotpadyate //
RRSṬīkā zu RRS, 3, 126.2, 2.0 hiṅgulaścūrṇapāradaḥ svanāmnaiva loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 130.2, 2.0 ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ //
RRSṬīkā zu RRS, 3, 145.2, 5.0 loke'tiprasiddhastu nāgasaṃbhava eva //
RRSṬīkā zu RRS, 3, 145.2, 6.0 sa eva cātra grāhya iti rāvaṇamatam //
RRSṬīkā zu RRS, 3, 149, 3.1 ata eva prathamādhyāya uktam /
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
RRSṬīkā zu RRS, 8, 5.2, 2.2 svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ jasadameva ca /
RRSṬīkā zu RRS, 8, 5.2, 6.0 saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate //
RRSṬīkā zu RRS, 8, 7.2, 9.0 sa tu nānārūpapiṣṭīṣu samāna eva //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 7.0 kiṃtu sarvatra tadarthaṃ nirvāhaṇaśabda eva prayukto dṛśyate //
RRSṬīkā zu RRS, 8, 26.2, 16.0 āvāpalakṣaṇam asminnevādhyāye vakṣyati //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 32.2, 4.0 etadabhiprāyeṇaiva nirvāpaṇaviśeṣeṇetyapi pāṭho dṛśyate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 37.2, 3.0 asyā eva nāliśaketi paryāyāntaram //
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
RRSṬīkā zu RRS, 8, 41.2, 10.0 nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva //
RRSṬīkā zu RRS, 8, 49.2, 3.0 teṣāṃ śakṛnmṛdviśeṣarūpameva tatsaṃnidhāvupalabhyate //
RRSṬīkā zu RRS, 8, 49.2, 4.0 etasyopayogastu kharasattvotpādanārthaṃ pañcamādhyāye prāgabhihita eva //
RRSṬīkā zu RRS, 8, 51.2, 6.0 iti prāguktameva //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 8, 62.2, 5.0 tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau //
RRSṬīkā zu RRS, 8, 62.2, 7.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
RRSṬīkā zu RRS, 8, 62.2, 19.0 śithilānām eva hi teṣām mocayitum śakyatvāt //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 64.2, 13.0 ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ //
RRSṬīkā zu RRS, 8, 73, 4.0 pariṇāmārthastu prāgukta eva //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 82.2, 1.0 bahireva drutīkṛtyeti //
RRSṬīkā zu RRS, 8, 82.2, 2.0 abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye //
RRSṬīkā zu RRS, 8, 85.2, 7.0 taptakhalve mardanaṃ tu sarvatra prākkāryam eva //
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 8, 88.2, 6.0 dviguṇamapi suvarṇameva //
RRSṬīkā zu RRS, 8, 88.2, 9.0 sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 8, 89.2, 7.0 na vā dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti //
RRSṬīkā zu RRS, 8, 91.2, 5.0 asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ //
RRSṬīkā zu RRS, 9, 5.2, 3.0 asyaiva yantrasya kandukasaṃjñāṃ vakṣyati //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
RRSṬīkā zu RRS, 9, 30.2, 3.0 tadeva spaṣṭīkaroti caturaṅguleti //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 7.0 atra govarapuṭaṃ bhūmāveva deyam //
RRSṬīkā zu RRS, 9, 30.2, 9.1 cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 43.2, 6.3 gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 57.2, 1.0 atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet //
RRSṬīkā zu RRS, 9, 75.2, 1.0 prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
RRSṬīkā zu RRS, 9, 78.3, 8.0 navāṅguleti vistāramānaṃ tu prāguktameva grāhyam //
RRSṬīkā zu RRS, 10, 8.2, 9.0 te ca dagdhā eva grāhyāḥ //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 16.3, 10.0 raktavargaḥ śvetavargaścāsminnevādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 10, 18.2, 6.0 ata eva lohārthā //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 25.2, 3.0 śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate //
RRSṬīkā zu RRS, 10, 26.2, 5.0 tadevocyate parpaṭyādīti //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 28.2, 3.0 ata eva tadudāharaṇamatra nopayogi //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 25.0 ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 10, 63.2, 3.0 ṣoḍaśa eva ṣoḍaśikā //
RRSṬīkā zu RRS, 10, 63.2, 4.0 sā saṃkhyā cātra vanyopalānāmeva grāhyā //
RRSṬīkā zu RRS, 10, 94.2, 4.0 ata evāyaṃ rasavādibhir iṣyate //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 60.3, 3.0 tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva //
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
RRSṬīkā zu RRS, 11, 67.2, 4.0 vikṛtireva vaikṛtam //
RRSṬīkā zu RRS, 11, 71.2, 2.2 bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
RRSṬīkā zu RRS, 11, 71.2, 4.0 sa evātidhmānāt kṣayaṃ gacchati //
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 88.2, 4.0 ata evāyam agnibaddha ityucyate //
RRSṬīkā zu RRS, 11, 92.2, 3.0 rajatamapi tathaiva //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
RRSṬīkā zu RRS, 11, 92.2, 5.0 tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 39.2 kṣipenmīnākṣikānīre yāvattatraiva śīryate //
RSK, 2, 42.1 catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 2, 56.2 dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 4, 4.1 yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ /
RSK, 4, 71.2 eva siddharasādvalladvitayaṃ vā catuṣṭayam //
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
RSK, 5, 3.1 kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi /
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
RSK, 5, 22.2 anyā muhūrtaparataḥ praharād anyāparā naiva //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
RSK, 5, 36.2 tenaiva pūrayetkarṇaṃ narakuñjaravājinām //
Rasataraṅgiṇī
RTar, 2, 7.1 muṣkakṣāro yavakṣāraḥ kiṃśukakṣāra eva ca /
RTar, 2, 13.1 jambīraṃ nimbukaṃ caiva tvamlavetasamamlikā /
RTar, 2, 13.2 nāraṅgaṃ dāḍimaṃ caiva vṛkṣāmlaṃ bījapūrakam //
RTar, 2, 16.2 pañcāmlakaṃ samākhyātaṃ tvamlapañcakameva ca //
RTar, 2, 20.2 mataṃ trimadhuraṃ cāpi tathaiva madhuratrayam //
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 28.1 kajjalī kajjalaṃ caiva matā kajjalikā ca sā /
RTar, 2, 31.2 hiṅgulotthaḥ smṛtaścaiva hiṅgulākṛṣṭa ucyate //
RTar, 2, 42.2 rasāgamajñaiḥ khalu parpaṭī sā prakīrtitā parpaṭikā ca saiva //
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
RTar, 2, 61.2 tribhir yavaiśca guñjaikā matā saiveha raktikā //
RTar, 2, 63.1 vaṭakaḥ kṣudrakaścaiva draṃkṣaṇaśca prakīrtitaḥ /
RTar, 2, 63.2 tolakadvitayeneha karṣaḥ syātsaiva tindukaḥ //
RTar, 2, 64.1 akṣaḥ sa eva kathito viḍālapadakaṃ tathā /
RTar, 2, 65.2 matā cāṣṭamikā saiva palārdhaṃ ca prakīrtitam //
RTar, 2, 68.2 tadevāṣṭapalaṃ khyātaṃ rasatantre vicakṣaṇaiḥ //
RTar, 2, 69.2 aśītitolakamitaḥ sa eva serakaḥ smṛtaḥ //
RTar, 2, 70.1 ardhaṃ siddharasādīnāṃ tathaiva ghṛtatailayoḥ /
RTar, 3, 8.2 bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca //
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /
RTar, 3, 50.2 chāṇaṃ ca chagaṇaṃ caiva karīṣaṃ ca nigadyate //
RTar, 4, 17.1 nirdiṣṭabhūtyaiva tadūrdhvabhāgaṃ prapūrya saṃmudrya ca bhāṇḍavaktram /
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RTar, 4, 58.2 trayodaśāṃgulaṃ caiva nimnatvena ca saṃdṛḍham //
RTar, 4, 59.1 ayasā nirmitaṃ caiva madhye'timasṛṇīkṛtam /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Rasārṇavakalpa
RAK, 1, 61.1 śambhuṃ caivārkavallīṃ tu vellakāraṃ suśīrakīm /
RAK, 1, 82.1 tenaiva ghātayedvaṅgaṃ tāreṇa nirvahet param /
RAK, 1, 83.1 lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet /
RAK, 1, 91.1 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RAK, 1, 101.0 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RAK, 1, 102.1 mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet /
RAK, 1, 104.2 narasārarasenaiva kṣaṇād vadhyate sūtakam //
RAK, 1, 106.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
RAK, 1, 109.2 narasārarasenaiva siṃhatuṇḍarasena ca //
RAK, 1, 112.2 tadrasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam //
RAK, 1, 113.1 narasārarasenaiva tenaivaikatra mardayet /
RAK, 1, 113.1 narasārarasenaiva tenaivaikatra mardayet /
RAK, 1, 131.2 divyauṣadhīrasenaiva rasendre suravandite //
RAK, 1, 134.1 tṛṇauṣadhīrasānācca naiva siddhiḥ prajāyate /
RAK, 1, 135.2 naiva jānanti mūḍhāstāṃ śivamāyāvimohanāḥ //
RAK, 1, 136.2 tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana //
RAK, 1, 137.2 patre pāke kaṭe chede naiva tiṣṭhati kāñcane //
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
RAK, 1, 142.2 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //
RAK, 1, 143.2 kṣmāpālena hataṃ vajram anenaiva tu kāñcanam //
RAK, 1, 148.1 gajārisparśanād devi kṣmāpālaṃ caiva badhyate /
RAK, 1, 148.2 koravallyā rasenaiva bhāvitaṃ daradaṃ priye //
RAK, 1, 158.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RAK, 1, 166.2 ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam //
RAK, 1, 169.2 tenaiva vedhayetsamyak sarvalohāni kāñcanam //
RAK, 1, 183.2 daradaṃ caiva lohāni sahasrāṃśena vedhayet //
RAK, 1, 184.2 guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt //
RAK, 1, 190.1 tathaiva mriyate kāntirhemābhreṇa ca saṃyutam /
RAK, 1, 192.2 tenaiva tārapatrāṇi tripuṭenaiva kāñcanam //
RAK, 1, 192.2 tenaiva tārapatrāṇi tripuṭenaiva kāñcanam //
RAK, 1, 201.1 phalāni śākavṛkṣasya pakvāni caiva saṃgrahet /
RAK, 1, 205.1 devadālīphalacūrṇam īśvarīrasa eva ca /
RAK, 1, 206.2 vadhyate pāradaṃ caiva tāraṃ hemaṃ karoti ca //
RAK, 1, 207.1 devadālīrasaṃ nītvā gandhapāṣāṇameva ca /
RAK, 1, 207.2 drāvayetsarvalohāni pāradaṃ caiva bandhayet //
RAK, 1, 217.0 śuṣkakoṇe śucisthāne nityameva nidhāpayet //
RAK, 1, 230.3 tasyā bhedadvayaṃ proktaṃ śvetā kṛṣṇā tathaiva ca //
RAK, 1, 245.1 mukhaṃ trisaptāhenaiva śatapatranibhaprabham /
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
RAK, 1, 256.1 godhūmacūrṇabhāgau dvau musalībhāgameva ca /
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
RAK, 1, 273.0 gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam //
RAK, 1, 274.1 tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet /
RAK, 1, 280.0 caturthasyaiva māsasya śṛṇu tasyāpi yatphalam //
RAK, 1, 289.0 naiva karma prakurvīta ālasyopahato naraḥ //
RAK, 1, 315.1 tasya kṣīrarasaṃ grāhyaṃ sūtaṃ tenaiva mardayet /
RAK, 1, 315.2 ekaviṃśaddinānyeva sevayettadvicakṣaṇaḥ //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
RAK, 1, 329.1 kramād uttamamadhyasthaṃ hīnaṃ caivātha vikramam /
RAK, 1, 334.1 atitīkṣṇakaṣāyāni tailaṃ kāñjīkameva ca /
RAK, 1, 336.0 amṛtaṃ ca viṣaṃ caiva kāmaṃ sūtakagandhakam //
RAK, 1, 344.2 vātagulmakṣayaṃ caiva plīhaṃ caiva bhagandaram //
RAK, 1, 344.2 vātagulmakṣayaṃ caiva plīhaṃ caiva bhagandaram //
RAK, 1, 356.1 gandhakābhrarasaṃ caiva nirguṇḍīrasabhāvitam /
RAK, 1, 360.1 kācamācīyutaṃ caiva sūtakaṃ mārayiṣyati /
RAK, 1, 365.1 pītena gandhakaṃ caiva rasaṃ tāmbūlamarditam /
RAK, 1, 379.1 tenaiva rasapiṣṭena pūpāṃ kṛtvā paced budhaḥ /
RAK, 1, 380.2 saptakatritayenaiva valayaḥ palitāni ca //
RAK, 1, 382.2 kārttike caiva samprāpte śobhane divase śubham //
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
RAK, 1, 389.1 ekaviṃśadinaiścaiva kuṣṭhāṣṭadaśakaṃ haret /
RAK, 1, 390.2 tālakaṃ taṇḍulāṃścaiva sthāpayetkharpare puṭe //
RAK, 1, 395.1 tālakaṃ ca rasaṃ caiva mātuluṅgarasānvitam /
RAK, 1, 397.1 tāmbūlasya rasenaiva mardayettu dine dine /
RAK, 1, 397.2 mātuluṅgarasenaiva tālakaṃ rasasaṃyutam //
RAK, 1, 399.1 tālakaṃ sūtakaṃ caiva ekīkṛtya vimardayet /
RAK, 1, 403.2 pāradenaiva saṃyuktamekaṃ kṛtvā vimardayet //
RAK, 1, 404.2 tenaiva cāṣṭamāṃśena śulbaṃ vedhena vedhayet //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
RAK, 1, 419.1 rasaṃ ca madhuraṃ caiva sravate sā nirantaram /
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 424.1 athavā patrapuṣpāṇi phalaṃ mūlaṃ tathaiva ca /
RAK, 1, 425.2 kharadāhaṃ kṛte caiva hemaṃ bhavati śobhanam //
RAK, 1, 438.3 tasyāḥ pūrvottare caiva dhanvantarī guhā bhavet //
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //
RAK, 1, 464.1 mardanātsvedanāccaiva rasaḥ sarvāṃśca vidhyati /
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
RAK, 1, 469.2 nāgaghoṣaṃ tathā caiva jasadaṃ kunaṭasaṃyutam //
RAK, 1, 470.2 punarnavārasenaiva loṇārarasasaṃyute //
RAK, 1, 474.1 nāginīrasanirguṇḍīraso'pāmārga eva ca /
RAK, 1, 478.1 īśvarīsahitaṃ karma rasaṃ caiva rasāyanam /
RAK, 1, 479.1 rasanaṃ ca rasādīnāṃ rasoparasameva ca /
RAK, 1, 482.2 nāginyā rasamākṛṣya ajāmūtraṃ tathaiva ca //
RAK, 1, 485.0 amunā vidhinā caiva rasamabhraṃ vimardayet //
RAK, 1, 487.2 śatavedhī trisaptāhe caturthe'yutameva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 37.1 sā caiva raśmī purimādiśāya aṣṭādaśakṣetrasahasra pūrṇāḥ /
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 112.1 teṣveva ca rājyaṃ kārayāmāsuḥ //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 134.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
SDhPS, 1, 137.1 tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan //
SDhPS, 1, 138.1 te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 1, 144.1 tasya yaśaskāma ityeva saṃjñābhūt //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 9.1 alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu /
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 11.1 sarvadharmānapi śāriputra tathāgata eva deśayati //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 13.1 teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ //
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 36.5 yathā tāvad bhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ //
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 57.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 66.2 bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 2, 122.1 ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam //
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 3, 5.2 asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ //
SDhPS, 3, 5.2 asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 8.1 so 'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 47.1 so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati //
SDhPS, 3, 62.1 tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 95.1 imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati //
SDhPS, 3, 95.1 imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 113.2 idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva //
SDhPS, 3, 115.1 mā haiva paribhrameyuḥ //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 122.1 anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 3, 144.2 sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ //
SDhPS, 3, 144.2 sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 153.2 ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti //
SDhPS, 3, 155.2 tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam /
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 168.1 tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti tena tenaiva vidhāvanti //
SDhPS, 3, 168.1 tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti tena tenaiva vidhāvanti //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 3, 200.2 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati /
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 13.1 tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
SDhPS, 4, 32.1 mā haiva mama kālakriyā bhavet //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ //
SDhPS, 4, 40.1 gacchāmo vayaṃ yena daridravīthī tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate //
SDhPS, 4, 42.1 mā haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣamanuprāpnuyām //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 46.1 ahaṃ caitameva punaḥ punaḥ samanusmarāmi //
SDhPS, 4, 47.1 ayaṃ ca svayamevehāgataḥ //
SDhPS, 4, 50.1 atha khalu bhagavaṃste puruṣāḥ sarva eva javena pradhāvitāstaṃ daridrapuruṣam adhyālambeyuḥ //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 76.1 tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 82.2 ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 4, 111.1 tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ //
SDhPS, 4, 111.1 tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ //
SDhPS, 4, 112.3 ayaṃ mama putra auraso mayaiva janitaḥ //
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 4, 122.2 sahasaiva mayedameva tāvaddhiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti //
SDhPS, 4, 123.1 evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 9.1 yathā te dharmāḥ sarvajñabhūmimeva gacchanti //
SDhPS, 5, 19.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 34.2 tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 5, 176.2 sarvasattvān vinayate na conā naiva cādhikā //
SDhPS, 5, 194.1 tāmeva tatra prakāśemi naitannirvāṇamucyate /
SDhPS, 5, 198.2 taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ //
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
SDhPS, 5, 204.1 tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ /
SDhPS, 6, 6.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 6, 28.1 evamevotsukā asmo hīnayānaṃ vicintaya /
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 43.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 54.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 64.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 71.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 84.1 catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 202.1 bhagavānevāsmākamasminnevārthe sākṣī //
SDhPS, 7, 202.1 bhagavānevāsmākamasminnevārthe sākṣī //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 7, 216.1 upasaṃkramya prajñapta evāsane nyaṣīdat //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 223.1 tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ //
SDhPS, 7, 223.1 tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 240.1 paripācyanta evānuttarāyāṃ samyaksaṃbodhau //
SDhPS, 7, 241.1 eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya //
SDhPS, 7, 245.1 tatra ca te punarevaitāṃ kriyāṃ śroṣyanti //
SDhPS, 7, 246.1 ekameva tathāgatānāṃ parinirvāṇam //
SDhPS, 7, 256.1 punareva pratinivartayiṣyāmaḥ //
SDhPS, 7, 275.1 evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 4.2 tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca //
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 8, 9.1 tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti /
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 26.1 asminneva buddhakṣetra utpatsyate //
SDhPS, 8, 68.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma /
SDhPS, 8, 73.1 sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 8, 104.1 tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 9, 1.2 apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi //
SDhPS, 9, 6.1 tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 7.2 apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti //
SDhPS, 9, 25.4 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya tān bodhisattvānāmantrayāmāsa /
SDhPS, 9, 28.1 ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma /
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 37.1 tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 88.1 asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 91.2 ihaiva bhagavān śākyamunistathāgato niṣīdatu //
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 160.1 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata //
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 186.1 atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma /
SDhPS, 11, 187.1 daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 201.1 atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ //
SDhPS, 11, 205.1 ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 18.1 atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat /
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 115.2 eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 14, 22.5 mā haiva bhagavataḥ khedamutpādayanti //
SDhPS, 14, 25.1 svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ /
SDhPS, 14, 25.2 mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ //
SDhPS, 14, 28.1 svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ //
SDhPS, 14, 30.2 mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ //
SDhPS, 14, 31.1 darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 75.2 tena hi kulaputrāḥ sarva eva prayatā bhavadhvam //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.3 mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāśca asyāṃ bodhisattvabhūmāviti //
SDhPS, 14, 110.1 tathāgata evaitamarthaṃ jānīyāt //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 4.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 6.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 8.2 bhāṣatu bhagavānetamevārthaṃ bhāṣatu sugataḥ //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 43.1 idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 52.1 etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 15, 80.1 sacedākāṅkṣadhve tadeva bhaiṣajyaṃ pibadhvam //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 88.1 atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 22.1 samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet /
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.1 nārāyaṇaṃ namaskṛtvā naraṃ caiva narottamam /
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, 1, 31.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 1, 51.2 kāpilaṃ mānavaṃ caiva tathaivośanaseritam //
SkPur (Rkh), Revākhaṇḍa, 1, 51.2 kāpilaṃ mānavaṃ caiva tathaivośanaseritam //
SkPur (Rkh), Revākhaṇḍa, 1, 52.1 brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 4.1 etameva purā praśnaṃ pṛṣṭavāñjanamejayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.2 vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.1 pulastyo lomaśaścaiva tathānye putrapautriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 20.2 puṣpitairarjunaiścaiva bilvapāṭalaketakaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.1 siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 26.1 gaṇḍakaiścaiva khaḍgaiśca gomāyusurabhī yutam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 26.2 sāraṅgair mallakaiścaiva dvipadaiśca catuṣpadaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.1 gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.2 kāverī devikā caiva sindhuḥ sālakuṭī tathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.1 tasmācca jātūkarṇyena tasmāccaiva maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.2 mānasaiḥ karmajaiścaiva saptajanmasu saṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.1 śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.2 etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.3 tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.1 saritsu sāgareṣveva parvateṣu kṣayiṣvapi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.2 vasa nityaṃ jagannātha eṣa eva varo mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.2 tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 46.2 śoṇo mahānadaścaiva narmadā surasā kṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 47.1 mandākinī daśārṇā ca citrakūṭā tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 47.2 tamasā vidaśā caiva karabhā yamunā tathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.2 yajñopavītairṛṣibhir devatābhis tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.2 puraṃ tathā kauśikaṃ ca mātsyaṃ dviradameva ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.1 padmaṃ ca tāmasaṃ caiva saṃvartodvartameva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 19.1 padmaṃ ca tāmasaṃ caiva saṃvartodvartameva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.1 balena tejasā caiva hyadhiko yo bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.1 paśyatāmeva sarveṣāṃ sā kanyāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.2 agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.2 tasyāś cakre tato nāma svayameva pinākadhṛk //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.2 tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.1 kaluṣatvaṃ nayatyeva rasena surasā tathā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 43.2 yasmād rañjayate lokāndarśanādeva bhārata //
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 25.2 paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 8, 7.1 so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca /
SkPur (Rkh), Revākhaṇḍa, 8, 18.1 yojanānāṃ sahasrāṇi tāvantyeva śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 8, 27.2 paśyāmi liṅgamīśānaṃ mahāliṅgaṃ tameva ca //
SkPur (Rkh), Revākhaṇḍa, 8, 31.1 tatastvabhyarcya talliṅgaṃ tasminneva purottame /
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 35.2 tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 8, 52.2 yathāpūrvam adṛṣṭaṃ tu tathaiva ca punaḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 11.1 svarlokaṃ ca mahaścaiva janaścaiva tapastadā /
SkPur (Rkh), Revākhaṇḍa, 10, 11.1 svarlokaṃ ca mahaścaiva janaścaiva tapastadā /
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 34.1 prāptāstu narmadātīramādāveva kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 10, 71.2 te caiva sarvasya hitārthabhūtā vandyāśca te sarvajanasya mānyāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 3.2 daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhir eva vā //
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 11.2 sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā //
SkPur (Rkh), Revākhaṇḍa, 11, 19.2 sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 29.2 vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 41.1 ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 53.2 bhargaśca bhagavāṃścaiva bhavabhītivibhedanau //
SkPur (Rkh), Revākhaṇḍa, 11, 91.1 pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 44.2 māyūraṃ pañcadaśamaṃ kaurmaṃ caivātra ṣoḍaśam //
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 14, 19.2 tasminneva layaṃ yāti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 14, 22.2 bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 14, 56.2 viyaddiśo likhantyeva saptadvīpāṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 7.2 sarvameva tad ucchannaṃ samādhṛṣya nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 15, 19.2 khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā //
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 5.2 āpūritāstatra diśo daśaiva saṃkṣobhitāḥ sarvamahārṇavāśca //
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 16, 22.2 pitāmahaṃ samāśvāsya tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 17, 30.1 ṛṣabhaṃ trisuparṇaṃ ca durgāṃ sāvitrameva ca /
SkPur (Rkh), Revākhaṇḍa, 17, 30.2 bṛhadāraṇyakaṃ caiva bṛhatsāma tathottaram //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 5.1 gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām /
SkPur (Rkh), Revākhaṇḍa, 19, 31.2 tām evāhaṃ tadātyantamīśvarāntikamāsthitām //
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 52.2 teṣāṃ mayā darśanameva sarvaṃ yāvanmuhūrtātsamakāri bhūpa //
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
SkPur (Rkh), Revākhaṇḍa, 20, 4.1 ulkāpātāḥ sanirghātā bhūmikampastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 9.2 tathaiva dakṣiṇe dvau ca sūryau dṛṣṭau pratāpinau //
SkPur (Rkh), Revākhaṇḍa, 20, 28.1 tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 20, 51.1 prathamaṃ caiva nārīṣu saṃskārair bījavāpatam /
SkPur (Rkh), Revākhaṇḍa, 20, 51.2 bījaprakṣepaṇādeva bījakṣepaḥ sa ucyate //
SkPur (Rkh), Revākhaṇḍa, 20, 53.2 niṣkrāmaḥ saptamaścaiva hyannaprāśanamaṣṭamam //
SkPur (Rkh), Revākhaṇḍa, 20, 54.2 aiṣikaṃ dārvikaṃ caiva saumikaṃ bhaumikaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 69.1 tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam /
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 20, 83.2 bhūya eva mahābāho kimanyacchrotumicchasi //
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
SkPur (Rkh), Revākhaṇḍa, 21, 16.2 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 23.2 pātāleśvaratīrthaṃ ca koṭiyajñaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 21, 24.1 iti caivottare kūle revāyā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 28.1 rudrāṣṭakaṃ ca sāvitraṃ somatīrthaṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 21, 33.1 tilodakena tatraiva tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 63.2 tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra yā proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 22, 4.1 agnirāhavanīyastu dakṣiṇāgnistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 22, 10.2 eṣa eva varo deva dīyatāṃ me maheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 13.1 evamuktvā mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 22, 15.1 vipāśā kauśikī caiva sarayūḥ śatarudrikā /
SkPur (Rkh), Revākhaṇḍa, 22, 15.2 śiprā sarasvatī caiva hrādinī pāvanī tathā //
SkPur (Rkh), Revākhaṇḍa, 23, 1.2 tatraiva saṅgame rājanbhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 11.1 evaṃ tu kapilā caiva viśalyā rājasattama /
SkPur (Rkh), Revākhaṇḍa, 23, 15.2 bhūyo māṃ pṛcchasi ca yattaccaiva kathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 24, 2.2 cakraṃ jagrāha tatraiva svedājjātā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 3.1 purā ṛṣigaṇāḥ sarve sendrāścaiva marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 5.1 vimānaiḥ parvatākārair hayaiścaiva gajopamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 14.1 tatraiva sarve gacchāmo yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 29.2 āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam //
SkPur (Rkh), Revākhaṇḍa, 26, 30.2 tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 32.1 kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 35.1 suvarṇaṃ rajataṃ caiva maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 26, 35.1 suvarṇaṃ rajataṃ caiva maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 43.2 yogapaṭṭākṣasūtreṇa chatreṇaiva virājitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 52.1 svāgataṃ te muniśreṣṭha sadaiva kalahapriya /
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 101.1 saubhāgyaṃ jāyate caiva iha loke paratra ca /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 110.1 sā bhavedrūpasampannā yathā caiva tilottamā /
SkPur (Rkh), Revākhaṇḍa, 26, 119.1 prāpyate naiva sīdanti tena dānena rakṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 128.2 jambūṃ nimbataruṃ caiva tindukaṃ madhukaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 26, 129.1 āmraṃ cāmalakaṃ caiva śālmaliṃ vaṭapippalau /
SkPur (Rkh), Revākhaṇḍa, 26, 150.1 pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet /
SkPur (Rkh), Revākhaṇḍa, 27, 4.1 vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 28, 15.1 mārutātsarvato digbhya ūrdhvayantre tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 17.2 gāyatrī caiva sāvitrī sthite te raśmibandhane //
SkPur (Rkh), Revākhaṇḍa, 28, 26.2 nimeṣonmeṣaṇaṃ caiva kurvanti lipikarmasu //
SkPur (Rkh), Revākhaṇḍa, 28, 37.1 sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 61.2 virūpanayanasyāpi virūpākṣasya caiva hi //
SkPur (Rkh), Revākhaṇḍa, 28, 63.1 dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 63.1 dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 69.2 evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 70.1 jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 73.1 ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 76.1 muktvā caiva maheśānaṃ paramārtiharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 28, 76.2 ātmanā ca kṛtaṃ pāpamātmanaiva tu bhujyate //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 97.2 śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat //
SkPur (Rkh), Revākhaṇḍa, 28, 99.1 tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 28, 118.1 aindraṃ vāhnaṃ ca kauberaṃ vāyavyaṃ yāmyameva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 28, 123.1 kṛtvā kṛcchratrayaṃ pūrvaṃ japtvā lakṣaṃ daśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 133.1 amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 136.1 vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 18.1 akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 41.2 kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 30, 7.2 sarvānkāmān avāpnoti rājannatraiva savarthā //
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 32, 4.1 rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 4.2 indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 16.2 na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 34, 1.2 tatraiva tu bhavedanyad ādityasya mahātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 8.2 na bhṛtaṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati //
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 35, 23.2 tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi //
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 11.2 etāni caiva pāpasya phalānīti matirmama //
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 24.2 kriyatāṃ mama caivaikam etat kāryaṃ surottama //
SkPur (Rkh), Revākhaṇḍa, 38, 35.1 keśabhāraparibhraṣṭā kācidevāsanotthitā /
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 38, 53.2 bhāvayitvā tataḥ sarve munayaścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 61.2 yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 68.2 tenaiva kāraṇenāsau narmadeśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 38, 69.2 snātvā caiva mahādevam aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 27.1 bhūrbhuvaḥ svarmahaścaiva janaḥ satyaṃ tapastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 29.2 nāsikāmadhyagaścaiva māruto nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 40, 7.1 aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 10.2 bāla eva mahābhāga cacāra sa mahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 16.2 vṛṣārūḍho gaṇaiḥ sārddhaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 40, 22.1 tataścaiva kṣaye jāte jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 40, 25.2 paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 41, 2.2 paulastyamandire caiva cikrīḍa nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 41, 16.2 yakṣādhipaprasādena tasyaivānucaraḥ pure /
SkPur (Rkh), Revākhaṇḍa, 41, 23.1 suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 28.3 apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 52.2 jagāma viṣṇulokaṃ ca tenāpītyukta eva saḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 61.2 visarjayitvā deveśastatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 42, 73.2 māhātmyaṃ pippalādasya tīrthasyotpattireva ca //
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 4.2 suvarṇaṃ rajataṃ tāmraṃ maṇimauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 43, 7.2 yajurvedasya japanād ṛgvedasya tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 43, 19.2 teṣāṃ caivopadeśena karīṣāgniṃ prasādhayet //
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 8.2 tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā //
SkPur (Rkh), Revākhaṇḍa, 44, 9.2 tatra sthitāśca ye vṛkṣāstīrthāccaiva caturdiśam //
SkPur (Rkh), Revākhaṇḍa, 44, 10.2 mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 18.2 brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 19.2 yathā ca puṣkaraṃ sthānaṃ mārkaṇḍahrada eva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 45, 1.2 eṣa eva purā praśnaḥ paripṛṣṭo maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 45, 3.1 śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 41.2 varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 46, 2.1 udyānaiścaiva vividhaiḥ kadalīkhaṇḍamaṇḍitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 2.2 panasairbakulaiścaivāmrātairāmraiśca campakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 10.1 amātyāścaiva bhṛtyāśca gajāṃścāḍhaukayanti ca /
SkPur (Rkh), Revākhaṇḍa, 46, 12.1 tathaiva vividhān kośāṃs tatra kāñcanapūritān /
SkPur (Rkh), Revākhaṇḍa, 46, 12.2 mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 46, 26.1 airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam /
SkPur (Rkh), Revākhaṇḍa, 47, 1.3 gajair girivarākārair hayaiścaiva gajopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 4.3 padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 11.1 na bhavanti pumāṃsaste striyastāś caiva keśava /
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 52.2 gāruḍāstraṃ ca tad dṛṣṭvā sārpaṃ naiva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 84.1 sauristvaṃ devadeveśa bhūmiputras tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 84.2 ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 18.2 tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 35.2 ye punarvidhivatsnānti mantraiḥ pañcabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 36.2 akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā //
SkPur (Rkh), Revākhaṇḍa, 49, 36.2 akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā //
SkPur (Rkh), Revākhaṇḍa, 49, 37.2 brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 39.2 kedāre ca yathā pītaṃ rudrakuṇḍe tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 47.1 sayoktraṃ lāṅgalaṃ dadyāt kṛṣṭāṃ caiva vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 50, 1.3 śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 25.1 udakaṃ cātra dānaṃ ca dadyād abhayam eva ca /
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 30.2 sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 38.2 bhaviṣyati yugasyāntastasyānto naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 50, 40.1 yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 51, 9.1 aṣṭakāsu ca saṃkrāntau vyatīpāte tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 51, 26.2 kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 51, 45.1 iṣetvā dikamantraughaṃ jyotirbrāhmaṇameva ca /
SkPur (Rkh), Revākhaṇḍa, 51, 45.2 gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 51, 46.2 devavrataṃ vāmadevyaṃ puruṣarṣabhameva ca //
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 52.1 aśvaṃ rathaṃ gajaṃ yānaṃ tulāpuruṣameva ca /
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 2.3 śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 5.1 svadharmanirataścaiva yuddhātithyapriyaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 54, 22.2 prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī //
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 54, 38.2 snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 44.2 acireṇaiva kālena saṃgato narmadātaṭam //
SkPur (Rkh), Revākhaṇḍa, 54, 54.2 gārhasthye ca sthitāḥ kecit keciccaivāgnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 55, 7.2 svargaprāptir mamādyaiva tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 11.1 gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 11.2 tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam //
SkPur (Rkh), Revākhaṇḍa, 55, 12.2 gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me //
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 55, 18.3 sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 55, 25.1 bhāryāpakṣe daśaiveha kulānyetāni tārayet /
SkPur (Rkh), Revākhaṇḍa, 55, 35.1 rūpavānsubhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 56, 35.1 māhātmyam asya tīrthasya nāma caivāsya kīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 84.2 śīghraṃ tatraiva gatvā ca padmānānaya cāparān //
SkPur (Rkh), Revākhaṇḍa, 56, 103.2 ārāmopahṛtaṃ puṣpamāraṇyaṃ puṣpameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 104.1 uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 104.2 madhyamaṃ phalamārāme tvadhamaṃ krītameva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 115.2 pādukopānahau chatraṃ śayyāṃ govṛṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 56, 122.1 sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 57, 13.1 tvāṣṭrameva ca nakṣatraṃ saṃkrāntir viṣuvantathā /
SkPur (Rkh), Revākhaṇḍa, 57, 13.2 vyatīpātastathā yogaḥ karaṇaviṣṭireva ca //
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 24.3 yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 58, 8.2 visṛjya caiva sātmānaṃ tasmiṃstīrthe divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 58, 20.1 mucyante sarve evaite śūlabhedaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 12.1 jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.3 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 23.1 tacchrutvā vacanaṃ teṣāṃ sarve caiva tvarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 41.1 pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca //
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 50.2 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 73.1 kāmakrodhairvimuktāśca rāgadveṣais tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 60, 79.1 śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 61, 2.1 purā śakreṇa tatraiva tapo vai duratikramam /
SkPur (Rkh), Revākhaṇḍa, 61, 8.1 agamyāgamane caiva avāhye caiva vāhite /
SkPur (Rkh), Revākhaṇḍa, 61, 8.1 agamyāgamane caiva avāhye caiva vāhite /
SkPur (Rkh), Revākhaṇḍa, 62, 11.2 śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 21.2 nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 4.2 bhojanaṃ caiva sarveṣāṃ sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 65, 2.2 ānandaścaiva saṃjāto rudrasya dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 67, 12.1 yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 22.1 jñātvā caivāpadaṃ prāptāṃ devaḥ prārthayate vṛṣam /
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 38.3 sarveṣāmeva deveśo harate dhruvamāpadam //
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 67, 56.1 varadānabalenaiva sa devaṃ hantum arhati /
SkPur (Rkh), Revākhaṇḍa, 67, 63.1 ajeyaścāmaraścaiva mayā hyuktaḥ sa keśava /
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 67, 67.1 tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 69.2 viṣṇostu vacanādeva praviṣṭo hradamuttamam //
SkPur (Rkh), Revākhaṇḍa, 67, 71.2 aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 73.1 aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 82.1 vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 88.1 na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 90.2 viśvāso naiva kartavyo yādṛśe tādṛśe nare /
SkPur (Rkh), Revākhaṇḍa, 67, 92.1 brāhmaṇī kṣatriṇī vaiśī śūdrī yāvat tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 104.1 kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 68, 10.2 devadroṇīṃ ca tatraiva svaśaktyā pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 69, 7.2 ātmayogabalenaiva śūlināpūjayattataḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 69, 11.2 dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 69, 13.2 śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 72, 17.1 satyānṛte tu vacane paṇastava mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 72, 19.1 yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 21.1 putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 72, 29.2 mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 34.2 evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 38.4 upakārāya lokānāṃ mama nāmnaiva śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 72, 41.2 dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 53.1 phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 73, 11.1 sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 17.2 sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 18.1 kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 23.1 nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 74, 2.1 sthāpitaṃ gautamenaiva lokānāṃ hitakāmyayā /
SkPur (Rkh), Revākhaṇḍa, 76, 8.2 evaṃ bhavatu te vipra tatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 76, 12.2 māsi mārgaśire caiva śuklapakṣe tu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 76, 18.1 strīṇāṃ caiva tu śūdrāṇām āmaśrāddhaṃ praśasyate /
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 78, 6.2 tvatprasādena me śambho yogaścaiva prasidhyatu /
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 78, 20.3 teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 21.2 haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet //
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 5.2 tasya pautraprapautrebhyo dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 6.1 sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 82, 5.1 tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 83, 33.1 ātmayogabalenaiva brahmacaryaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 62.2 vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 72.2 karaṃjaḥ kaṭahaś caiva sannidhāne vaṭasya ca //
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 84, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 84, 22.1 tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 84, 29.2 tadeva devayātreyam iti devā jagurmudā //
SkPur (Rkh), Revākhaṇḍa, 85, 5.2 manasā tasya saṃjātā daśaiva ṛṣipuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 6.2 pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca //
SkPur (Rkh), Revākhaṇḍa, 85, 8.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 85, 14.3 oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame //
SkPur (Rkh), Revākhaṇḍa, 85, 31.2 vyacaraṃścaiva samprāpto narmadām urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 85, 41.3 madbhartā tiṣṭhate tatra śīghrameva visarjaya //
SkPur (Rkh), Revākhaṇḍa, 85, 88.2 gāyatrī vaiṣṇavī caiva saurī śaivī yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 86, 10.1 ityuktvā ca mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 86, 11.1 tadaiva roganirmukto 'bhavaddivyasvarūpavān /
SkPur (Rkh), Revākhaṇḍa, 88, 1.2 tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet /
SkPur (Rkh), Revākhaṇḍa, 88, 1.3 sthāpitaṃ kapilenaiva sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 88, 5.1 dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt /
SkPur (Rkh), Revākhaṇḍa, 89, 3.1 samutkṣipte tu tenaiva sapūtirabhavadvraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 3.3 viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam //
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 90, 42.2 vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha //
SkPur (Rkh), Revākhaṇḍa, 90, 58.2 vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat //
SkPur (Rkh), Revākhaṇḍa, 90, 59.1 sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye /
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /
SkPur (Rkh), Revākhaṇḍa, 90, 76.1 ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 98.1 śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 90, 102.1 jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam /
SkPur (Rkh), Revākhaṇḍa, 90, 102.2 vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 90, 103.1 kanyāyā gamanaṃ caiva suvarṇasteyameva ca /
SkPur (Rkh), Revākhaṇḍa, 90, 103.1 kanyāyā gamanaṃ caiva suvarṇasteyameva ca /
SkPur (Rkh), Revākhaṇḍa, 90, 106.2 asipattravanaṃ caiva yatra sā kūṭaśālmalī //
SkPur (Rkh), Revākhaṇḍa, 90, 109.1 mā ca cāṭu bhaṭe dehi maiva dehi purohite /
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 90, 110.2 mitraghne ca kṛtaghne ca mantrahīne tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 90, 113.2 ayane viṣuve caiva vyatīpāte ca sarvadā //
SkPur (Rkh), Revākhaṇḍa, 92, 7.2 jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā //
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 92, 26.1 raudrā vaitaraṇī caiva kumbhīpāko bhayāvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 94, 3.2 ratnāni caiva viprebhyo yo dadyād dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 95, 3.2 jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane //
SkPur (Rkh), Revākhaṇḍa, 95, 4.2 brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 95, 19.1 āryadeśaprasūtaiśca ślakṣṇaiścaiva surūpibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 27.2 tataḥ smarati tattīrthaṃ punarevāgamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 96, 2.1 kṛṣṇadvaipāyanasyaiva kṣemārthaṃ munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 6.1 kalistatraiva rājendra na viśedvyāsasaṃśrayāt /
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 12.1 bhikṣārthī saṃcared grāmaṃ nāvā yatraiva tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 97, 12.2 tatra tena parā dṛṣṭā bālā caiva manoharā //
SkPur (Rkh), Revākhaṇḍa, 97, 21.2 śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu //
SkPur (Rkh), Revākhaṇḍa, 97, 38.1 kṣipte lekhe śukenaiva satyabhāmāvisarjite /
SkPur (Rkh), Revākhaṇḍa, 97, 50.1 kṛtā yogabalenaiva jvālayitvā vibhāvasum /
SkPur (Rkh), Revākhaṇḍa, 97, 54.1 tataḥ sā vismitā tena karmaṇaiva tu rañjitā /
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 97, 71.2 ākhyāto nāradenaiva putraḥ parāśarasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 100.3 bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 101.2 karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 111.1 vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade /
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 154.1 vāruṇaṃ ca tathāgneyaṃ brāhmayaṃ caivākṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 97, 163.2 tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 178.2 asyaiva pūjanātsiddho dhārāsarpo mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 98, 31.2 bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi //
SkPur (Rkh), Revākhaṇḍa, 99, 14.2 rūpeṇājagareṇaiva praviṣṭo narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 99, 19.1 śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 3.2 jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca //
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 100, 8.1 śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 101, 3.1 gīrvāṇā api tatraiva saṃnidhau nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 102, 11.2 dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet //
SkPur (Rkh), Revākhaṇḍa, 103, 2.1 etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 6.1 somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati /
SkPur (Rkh), Revākhaṇḍa, 103, 22.2 devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ //
SkPur (Rkh), Revākhaṇḍa, 103, 44.3 prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 103, 47.4 tapa eva ca me viprāḥ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 77.3 mama putrā bhavantveva harirudrapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 79.3 nānyathā caiva kartavyā mama putraiṣaṇā tu yā //
SkPur (Rkh), Revākhaṇḍa, 103, 80.3 tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane //
SkPur (Rkh), Revākhaṇḍa, 103, 80.3 tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 90.1 īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 94.2 caturthī pañcamī caiva avyayā ṣoḍaśī kalā //
SkPur (Rkh), Revākhaṇḍa, 103, 106.1 indro 'pi śaptastenaiva durvāsasā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 117.1 bhāryā tasyaiva yā dṛṣṭā cittajñā vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 103, 127.2 tena putra iti proktaḥ svayameva svayambhuvā //
SkPur (Rkh), Revākhaṇḍa, 103, 132.2 ruditaṃ bālakasyaiva tasmād āhlādakārakam //
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 103, 155.1 nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 159.2 nidrā mama śamaṃ yātā ratiścaiva tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 103, 161.2 iha loke pare caiva pāpasyāpyevameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 161.2 iha loke pare caiva pāpasyāpyevameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 168.1 nānyattīrthaṃ vijānāmi saritaṃ sara eva vā /
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 103, 191.1 daivajñenaiva caikena athavā sāmagena vā /
SkPur (Rkh), Revākhaṇḍa, 103, 191.2 pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 196.2 phaladānaṃ ca viprāya chatraṃ tāmbūlameva ca //
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 13.1 brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 106, 13.2 puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 16.1 saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 107, 2.2 tatraiva svalpadānena prāptaṃ vittasya rakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 108, 9.2 prācetaso vasiṣṭhaśca bhṛgurnārada eva ca //
SkPur (Rkh), Revākhaṇḍa, 108, 11.2 tathaiva sa mahābhāgaḥ saptaviṃśatimindave //
SkPur (Rkh), Revākhaṇḍa, 108, 12.2 aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 14.1 ekarātrais trirātraiśca ṣaḍdvādaśabhireva ca /
SkPur (Rkh), Revākhaṇḍa, 108, 19.1 stūyamānā munigaṇaistatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 115, 11.2 tatraiva tā mṛto jantuḥ kāmato 'kāmato 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 115, 11.3 rudrasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 13.2 gaṅgātīrtheṣu sarveṣu yāmuneṣu tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 118, 21.2 dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 4.1 sarveṣāmeva dānānāṃ kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 3.2 virocanastasya sutas tasyāpi balireva ca //
SkPur (Rkh), Revākhaṇḍa, 120, 12.3 akṣayyaścāvyayaścaiva svecchayā vicarāmyaham //
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 22.1 tato nirīkṣate cordhvam adhaścaiva diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 125, 37.2 vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca //
SkPur (Rkh), Revākhaṇḍa, 125, 39.1 daridro vyādhito mūko badhiro jaḍa eva ca /
SkPur (Rkh), Revākhaṇḍa, 129, 1.3 anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 129, 3.2 tatkṣālayati deveśo darśanād eva pātakam //
SkPur (Rkh), Revākhaṇḍa, 129, 4.1 śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 131, 16.2 satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 131, 19.1 tacchrutvā bāndhavāḥ sarve kadrūputrāstathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 132, 4.2 vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 8.2 naśyanti pāpāni tathaiva śīghraṃ dṛṣṭvā mukhaṃ śūkararūpiṇastu //
SkPur (Rkh), Revākhaṇḍa, 132, 9.1 nabhogataṃ naśyati cāndhakāraṃ dṛṣṭvā raviṃ devavaraṃ tathaiva /
SkPur (Rkh), Revākhaṇḍa, 133, 16.2 sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 133, 17.1 kuberaśca kubereśaṃ yamaścaiva yameśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 28.2 ācchettā cāvamantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 135, 1.2 tasyaivānantaraṃ cānyatsiddheśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 13.1 somasyānucaro bhūtvā tenaiva saha modate //
SkPur (Rkh), Revākhaṇḍa, 140, 7.1 bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam /
SkPur (Rkh), Revākhaṇḍa, 140, 10.2 teṣāṃ samāgame pārtha śrama eva hi kevalam //
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 31.1 nirgataḥ sahasā rājanvegenaivānilo yathā /
SkPur (Rkh), Revākhaṇḍa, 142, 65.2 hartā hārayitā caiva viṣṭhāyāṃ jāyate kṛmiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 66.2 ācchettā cānumantā ca tānyeva narake vaset //
SkPur (Rkh), Revākhaṇḍa, 142, 75.2 mathurāyāṃ dvāravatyāṃ yodhanīpura eva ca //
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 142, 99.2 tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 143, 12.2 tenaiva sadṛśāḥ sarve devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 8.1 sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 21.2 gandharvāpsarasaścaiva maruto mārutāstathā //
SkPur (Rkh), Revākhaṇḍa, 146, 23.1 pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca /
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 28.2 asmāhake 'tra tiṣṭhanti sarva eva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 29.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 29.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 146, 43.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 43.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 46.1 iha loke pare caiva yadīcchecchreya ātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
SkPur (Rkh), Revākhaṇḍa, 146, 53.2 sāgarāḥ saritaścaiva parvatāśca balāhakāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 83.1 tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 84.2 tenaiva ca vṛṣotsarge pitṝṇām anṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 104.2 ayane viṣuve caiva yugādau sūryasaṃkrame //
SkPur (Rkh), Revākhaṇḍa, 146, 107.2 satputreṇa ca tenaiva samprāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 111.1 yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 146, 115.2 saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 26.1 surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 1.2 tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam /
SkPur (Rkh), Revākhaṇḍa, 149, 6.2 brāhmaṇānbhojayaṃstatra tadeva labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 149, 19.1 sa eva sukṛtī tena labdhaṃ janmataroḥ phalam /
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 150, 49.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 1.2 tasyaivānantaraṃ cānyadravitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 1.3 yasya saṃdarśanādeva mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 7.1 ayane viṣuve caiva candrasūryagrahe tathā /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 20.2 tena bhrūṇahatenaiva pāpena sahasā dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 155, 4.3 yasya saṃdarśanādeva brahmahatyā pralīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 5.2 yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati //
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 17.1 tathaiva pārtha tīrthānāṃ śuklatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 35.1 tenaiva muktau tau kākau srakcandanavibhūṣitau /
SkPur (Rkh), Revākhaṇḍa, 155, 70.2 narako rauravastatra mahāraurava eva ca //
SkPur (Rkh), Revākhaṇḍa, 155, 71.1 peṣaṇaḥ śoṣaṇaścaiva kālasūtro 'sthibhañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 72.1 dṛṣṭaścānyo mahājvālastatraiva viṣabhojanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 74.1 tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate /
SkPur (Rkh), Revākhaṇḍa, 155, 75.2 ityādayastathaivānye śatasāhasrasaṃjñitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 95.2 agnido garadaścaiva lobhamohānvito naraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 104.2 devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 156, 8.1 ardhayojanavistāraṃ tadarddhenaiva cāyatam /
SkPur (Rkh), Revākhaṇḍa, 156, 11.1 yasmāttatraiva deveśa umayā saha tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 156, 24.1 vṛṣalīgamanaṃ caiva tathābhakṣyasya bhakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 27.2 pādukopānahau chatraṃ śayyāmāsanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 156, 30.2 yajvināṃ vratināṃ caiva tatra tīrthanivāsinām //
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 157, 1.2 tasyaivānantaraṃ rājañchuklatīrthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 5.2 naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 158, 13.1 sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 12.1 gadgado 'nṛtavādī syānmūkaścaiva gavānṛte /
SkPur (Rkh), Revākhaṇḍa, 159, 27.2 kupaṇḍitaḥ syānmārjāro bhaṣaṇo vyāsa eva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 28.1 sa eva dṛśyate rājanprakāśāt paramarmaṇām /
SkPur (Rkh), Revākhaṇḍa, 159, 30.1 svakarmavihitānyeva dṛśyante yaistu mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 33.1 dhāraṇaṃ preraṇaṃ duḥkhamicchāhaṅkāra eva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 35.3 vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 37.1 bhūmergandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtimeva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 40.2 saptame cāṣṭame caiva tvacāvān smṛtivān api //
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 53.2 sa mucyate sukhenaiva vaitaraṇyāṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 69.1 agnido garadaścaiva rājagāmī ca paiśunī /
SkPur (Rkh), Revākhaṇḍa, 159, 69.2 kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 70.1 vajravidhvaṃsakaścaiva svayaṃdattāpahārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 71.1 brāhmaṇo rasavikretā vṛṣalīpatireva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 72.1 kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 74.1 ayane viṣuve caiva vyatīpāte dinakṣaye /
SkPur (Rkh), Revākhaṇḍa, 159, 89.1 mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 159, 94.2 paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 95.2 avaśyameva manujairdraṣṭavyā nārakī sthitiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 99.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.2 prācetaso vasiṣṭhaśca dakṣo nārada eva ca //
SkPur (Rkh), Revākhaṇḍa, 161, 3.2 kuliko vāmanaścaiva teṣāṃ ye putrapautriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 11.2 surūpaḥ subhagaścaiva dhanakoṭipatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 167, 13.3 evamuktvā tato devau tatraivāntaradhīyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 16.1 sa gacchetparamaṃ sthānaṃ vaiṣṇavaṃ śaivameva ca /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 17.3 dānadharmaphalenaiva kena svargaṃ ca gacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 20.1 punardaridrāḥ punareva pāpāḥ pāpaprabhāvānnarake vasanti /
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //
SkPur (Rkh), Revākhaṇḍa, 171, 56.1 bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 171, 56.1 bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /
SkPur (Rkh), Revākhaṇḍa, 172, 44.2 ghaṇṭā caiva patākā ca vimāne puṣpamālikā //
SkPur (Rkh), Revākhaṇḍa, 172, 77.1 homaṃ jāpyaṃ tathā dānamakṣayaṃ sarvameva tat /
SkPur (Rkh), Revākhaṇḍa, 174, 7.1 yāvatpuṇyaṃ phalaṃ saṃkhyā dīpakānāṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 174, 9.2 yāvanti tilasaṃkhyāni dadhibhaktaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 175, 3.1 pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 3.2 gabhastigaṃ ca tasyādho hyandhatāmisrameva ca //
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 176, 17.2 pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye //
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 10.2 āgneyaṃ vāruṇaṃ brāhmyaṃ vāyavyaṃ divyameva ca /
SkPur (Rkh), Revākhaṇḍa, 177, 15.2 darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam //
SkPur (Rkh), Revākhaṇḍa, 177, 15.2 darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 14.1 tathaivāpeyapeyāśca ye ca svagurunindakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 21.3 praviśasva sadā revāṃ tvamatraiva ca mūrtinā //
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 39.3 asmiṃstīrthe mahādeva sthātavyaṃ sarvadaiva hi //
SkPur (Rkh), Revākhaṇḍa, 180, 56.5 pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 63.2 purāṇapaṭhanenaiva nṛtyagītavivādanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 64.1 vedoktaiścaiva pūjayec chaśiśekharam /
SkPur (Rkh), Revākhaṇḍa, 180, 71.1 sarveṣāmeva yajñānām aśvamedho viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 30.1 jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca /
SkPur (Rkh), Revākhaṇḍa, 181, 31.1 uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 33.1 bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.2 tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca //
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
SkPur (Rkh), Revākhaṇḍa, 182, 1.2 tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 2.2 tathaiva puṇyabhāvatvātsthitastatra mahāmate //
SkPur (Rkh), Revākhaṇḍa, 182, 4.2 evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram /
SkPur (Rkh), Revākhaṇḍa, 182, 9.2 acireṇaiva kālena tapobalasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 16.1 eva vivādaḥ sumahānsaṃjātaśca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 182, 16.2 mameti mama caiveti parasparasamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 182, 30.1 gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 182, 46.1 ahaṃ caiva vasiṣyāmi ambikā ca mama priyā /
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 182, 58.2 prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 11.3 kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi //
SkPur (Rkh), Revākhaṇḍa, 184, 16.2 babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe //
SkPur (Rkh), Revākhaṇḍa, 184, 20.2 vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 185, 1.3 snānamātreṇa tatraiva brahmahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 186, 8.1 tenaiva sthāpitaścendrastrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 186, 13.1 dhyātamātrā tu tenaiva pratyakṣā hyabhavat tadā /
SkPur (Rkh), Revākhaṇḍa, 186, 33.2 ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 33.3 tava prasādāccaivānyairajeyaśca bhavāmyaham //
SkPur (Rkh), Revākhaṇḍa, 186, 38.1 tīrthaṃ tatraiva saṃsthāpya jagāmākāśamuttamam /
SkPur (Rkh), Revākhaṇḍa, 187, 5.2 avaṭaṃ dakṣiṇe kṛtvā liṅgaṃ tatraiva tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 188, 5.2 śālagrāmeti tenaiva narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
SkPur (Rkh), Revākhaṇḍa, 189, 2.2 sa eva pañcamaḥ prokto vārāho muktidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 189, 24.1 liṅge caiva tilā deyāḥ śvete hiraṇyameva ca /
SkPur (Rkh), Revākhaṇḍa, 189, 33.2 yatra tatra gatasyaiva bhavet pañcavarāhakī //
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 191, 1.2 siddheśvaraṃ tato gacchet tasyaiva tu samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 191, 5.2 samprāptāstu dvijaśreṣṭha siddhiṃ caivābhilāṣikīm //
SkPur (Rkh), Revākhaṇḍa, 191, 8.1 vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca /
SkPur (Rkh), Revākhaṇḍa, 191, 12.1 pralaye samanuprāpte hyādityā dvādaśaiva te /
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 17.1 tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 18.1 paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 192, 1.2 tasyaivānantaraṃ tāta devatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 9.1 dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 10.1 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 192, 10.1 naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 192, 16.1 ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 29.2 avādayat tathaivānyā manoharataraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 32.2 vāsudevārpaṇasvasthe tathaiva manasī tayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 36.2 tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī //
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 69.2 yadā sa eva bhūtātmā tadā dveṣādayaḥ katham //
SkPur (Rkh), Revākhaṇḍa, 192, 78.2 pṛthagvijñānamātraiva lokasaṃvyavahāravat //
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 84.2 darśitā darśayiṣyāmi tathā caivākhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 193, 67.2 etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 18.2 śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 28.2 dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam /
SkPur (Rkh), Revākhaṇḍa, 194, 34.2 yasmād girati tasmācca girirityeva śabditam //
SkPur (Rkh), Revākhaṇḍa, 194, 80.1 brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire /
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 195, 25.1 viśvarūpamatho samyaṅmūlaśrīpatimeva vā /
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 195, 34.1 upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 1.2 tasyaivānantaraṃ gacchet sūryatīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 198, 10.1 nidhāya ca tadā līnāstatraivāśramamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 198, 61.2 īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi /
SkPur (Rkh), Revākhaṇḍa, 198, 82.2 siṃhikā kṛtaśauce tu kartike caiva śāṃkarī //
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 103.1 suvarṇaṃ caiva niṣpāvāṃstathā rājikusumbhakam /
SkPur (Rkh), Revākhaṇḍa, 199, 1.2 tasyaivānantaraṃ rājannāśvinaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 1.2 tasyaivānantaraṃ pārtha sāvitrītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 200, 22.2 sa jīvanneva śūdraḥ syān mṛtaḥ śvā samprajāyate //
SkPur (Rkh), Revākhaṇḍa, 200, 26.1 pūrṇe caiva tataḥ kāla iha mānuṣyatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 1.2 tasyaivānantaraṃ cānyacchikhitīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 207, 3.1 sarveṣām eva ratnānāṃ kāñcanaṃ ratnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 209, 1.2 tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 209, 98.1 asya saṃsparśanād eva pīḍā śataguṇā bhavet /
SkPur (Rkh), Revākhaṇḍa, 209, 152.1 sarvauṣadhijalenaiva tataḥ śuddhodakena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 158.2 tāmeva rajanīṃ tatra nyavasajjagatīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 164.1 tato yonisahasreṣu gatistiryakṣu caiva hi /
SkPur (Rkh), Revākhaṇḍa, 209, 170.2 bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 186.2 bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 210, 1.2 tasyaivānantaraṃ tāta puṅkhilaṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 212, 5.2 kvacidgāyanhasaṃścaiva nṛtyanvadan kvacit kvacit //
SkPur (Rkh), Revākhaṇḍa, 213, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 5.1 tṛtīye caiva yatkarma devadevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 215, 2.1 tatraiva piṇḍadānena pitṝṇām anṛṇo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 218, 55.2 reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
SkPur (Rkh), Revākhaṇḍa, 220, 2.2 naśyate devadevasya darśanādeva tannṛpa //
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 220, 24.2 puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam //
SkPur (Rkh), Revākhaṇḍa, 220, 31.2 uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 33.1 sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 221, 7.3 svabhāva eva tiryakṣu vivekavikalaṃ manaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 221, 18.3 acireṇaiva kālena tataḥ saṃsthānamāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 222, 12.1 upavāsaparaḥ pārtha tathaiva harivāsare /
SkPur (Rkh), Revākhaṇḍa, 223, 2.1 dharo dhruvaśca somaśca āpaścaivānilo 'nalaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 15.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 225, 22.1 dhūpapātraṃ vimānaṃ ca ghaṇṭāṃ kalaśameva ca /
SkPur (Rkh), Revākhaṇḍa, 226, 7.2 tathaiva ca purā pārtha vibhāṇḍakasuto muniḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 226, 22.2 tattadguṇavate deyaṃ tatraivākṣayamicchatā /
SkPur (Rkh), Revākhaṇḍa, 227, 14.2 vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me /
SkPur (Rkh), Revākhaṇḍa, 227, 16.2 avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 67.1 ṣaḍyojanavahā kulya nadyo 'lpā dvādaśaiva ca /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 228, 6.2 taireva kārayettasmānnottamairnādhamairapi //
SkPur (Rkh), Revākhaṇḍa, 228, 10.1 pativatnī patatyeva vidhavā sarvamācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //
SkPur (Rkh), Revākhaṇḍa, 229, 2.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 229, 10.1 rudrasyānucaro bhūtvā tenaiva saha modate /
SkPur (Rkh), Revākhaṇḍa, 229, 19.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 20.1 ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.1 samāsenaiva munayastathāhaṃ kathayāmi vaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.2 saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.2 māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.2 māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.2 tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.2 pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 25.1 śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 29.1 pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.2 praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 47.1 devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.2 tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 60.2 pāvakeśvaratīrthaṃ ca tathaiva kapileśvaram //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 65.2 kanakeśaṃ manmatheśaṃ tīrthaṃ caivānasūyakam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.2 tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram //
SkPur (Rkh), Revākhaṇḍa, 231, 1.2 tathaiva tīrthastabakān vakṣye'ham ṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 11.2 daśādityabhavānyatra navaiva kapileśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 13.1 nāgeśvarāśca saptaiva revātīradvaye 'pi tu /
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
SkPur (Rkh), Revākhaṇḍa, 231, 14.2 varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 14.2 varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 16.1 aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.1 trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.2 sahasrayajñatīrthāni trīṇyeva munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 21.1 manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 24.2 dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 25.1 dve yodhanapure caiva rohiṇītīrthakadvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 28.2 teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 29.1 catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi /
SkPur (Rkh), Revākhaṇḍa, 231, 29.2 viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 30.1 tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat /
SkPur (Rkh), Revākhaṇḍa, 232, 33.2 śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule //
SkPur (Rkh), Revākhaṇḍa, 232, 34.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 232, 41.1 pūjayetparayā bhaktyā vācakaṃ śāstrameva ca /
Sātvatatantra
SātT, 1, 7.2 kathane naiva paśyāmi pāraṃ varṣaśatair api /
SātT, 1, 8.1 varṇayāmi yathaivoktam īśvareṇa dayālunā /
SātT, 1, 12.2 tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī //
SātT, 1, 16.1 tam evāhur vedavidaḥ sūkṣmarūpaṃ svabhāvakam /
SātT, 1, 26.2 śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ //
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
SātT, 1, 33.1 tam āhuḥ puruṣasyaiva gehaṃ yatrāviśat svayam /
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 3, 11.1 utpattipralayau caiva vidyāvidye gatāgatī /
SātT, 3, 13.2 aṇimā laghimā caiva mahimā tadanantaram //
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /
SātT, 3, 19.1 brahmaṇyaś ca śaraṇyaś ca bhaktavātsalyam eva ca /
SātT, 3, 40.1 ekam eva paraṃ tattvam avatāri sanātanam /
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 3, 53.1 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ /
SātT, 4, 5.1 yadaivāvocaṃ māṃ kṛṣṇo dhyānāt tuṣṭamanā vibhuḥ /
SātT, 4, 5.2 tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā //
SātT, 4, 9.2 bravīmi śiva te bhaktis tenaiva saṃprasidhyati //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 22.2 muktiḥ saivety abhihitā bhagavadbhāvakāriṇī //
SātT, 4, 40.2 kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ //
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 52.2 kāryā saiva tu tat sarvā bhagavadbhaktivardhinī //
SātT, 4, 62.2 hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate //
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 65.3 tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ //
SātT, 4, 66.3 vaiṣṇavair eva tad vedyaṃ padāny ahir aher iva //
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, 5, 5.2 tad eva paramo dharmas tadyugasya mahāmate //
SātT, 5, 13.1 praṇavenaiva mantreṇa pūrakumbhakarecakaiḥ /
SātT, 5, 16.2 lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate //
SātT, 5, 18.2 tenaiva vidhinā yukto manasā cintayed yathā //
SātT, 5, 31.1 sa eva paramo dharmas tretāyāṃ dvijasattama /
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /
SātT, 5, 48.1 nāmnāṃ saṃkīrtanenaiva cāturvargaṃ jano 'śnute /
SātT, 5, 50.1 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam /
SātT, 5, 51.2 kalau nāmaparā eva satataṃ dvijasattama //
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //
SātT, 7, 3.2 yatas tair bhagavān eva parānando vaśīkṛtaḥ //
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 4.2 nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ //
SātT, 7, 4.2 nāmaiva paramaṃ daivaṃ nāmaiva paramaṃ tapaḥ //
SātT, 7, 5.1 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā /
SātT, 7, 5.1 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā /
SātT, 7, 5.2 nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ //
SātT, 7, 5.2 nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ //
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /
SātT, 7, 7.1 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ /
SātT, 7, 7.1 nāmaiva paramā bhaktir nāmaiva paramā gatiḥ /
SātT, 7, 7.2 nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param //
SātT, 7, 7.2 nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param //
SātT, 7, 8.2 nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam //
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 7, 26.1 tasmān nāmaikamātreṇa taraty eva bhavārṇavam /
SātT, 7, 27.1 tadyatnenaiva puruṣaḥ śreyaskāmo dvijottamaḥ /
SātT, 7, 32.1 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /
SātT, 7, 35.2 śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam //
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 7, 47.1 nāmno 'parādhās tarati nāmna eva sadā japāt /
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 56.2 anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ //
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
SātT, 8, 5.1 nityaṃ naimittakaṃ kāryaṃ tathāvaśyakam eva ca /
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 24.2 uccārayen mukhenaiva nāma cittena saṃsmaret //
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /
SātT, 8, 27.2 vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ //
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
SātT, 8, 32.1 tatsaṅgenaiva puruṣo viṣṇuṃ prāpnoti niścitam /
SātT, 8, 37.2 tata eva vidur nānya ānandamayam uttamam //
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
SātT, 9, 38.2 ṣaḍvidhair niyamair viprābhyanujñaiva pradarśitā //
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 46.2 kīrtayasva dvijaśreṣṭha śrūyāś caiva nirantaram //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 8.1 samavāyas tv eka eva //
Tarkasaṃgraha, 1, 17.3 tatreśvaraḥ sarvajñaḥ paramātmaika eva /
Tarkasaṃgraha, 1, 20.4 jale madhura eva //
Tarkasaṃgraha, 1, 23.5 dvitvādikaṃ tu sarvatrānityam eva //
Tarkasaṃgraha, 1, 34.4 sa eva pramety ucyate /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.5 ayam eva liṅgaparāmarśa ity ucyate /
Tarkasaṃgraha, 1, 42.1 svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam /
Tarkasaṃgraha, 1, 45.2 yathā tatraiva mahānasaḥ //
Tarkasaṃgraha, 1, 46.2 yathā tatraiva mahāhradaḥ //
Tarkasaṃgraha, 1, 51.5 sa ca nāsty eva /
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /
Tarkasaṃgraha, 1, 76.1 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 9.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
UḍḍT, 1, 21.1 yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca /
UḍḍT, 1, 25.2 yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam //
UḍḍT, 1, 31.4 yenaiva kṛtamātreṇa jvaro gṛhṇāti mānavam //
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //
UḍḍT, 1, 50.2 ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca //
UḍḍT, 1, 52.2 śatam aṣṭottareṇaiva mantrayitvā vicakṣaṇaḥ //
UḍḍT, 1, 57.2 vṛścikasya tu lāṅgūlaṃ hālāhalakam eva ca //
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
UḍḍT, 1, 60.1 spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ /
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 1, 63.2 kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca //
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 1, 69.1 kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ /
UḍḍT, 1, 70.2 sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ //
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //
UḍḍT, 2, 2.1 hṛdayaṃ kacchapasyaiva śiśumāraṃ punaḥ punaḥ /
UḍḍT, 2, 8.3 bhallātakarasaṃ guñjā viṣaṃ citrakam eva ca //
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 21.1 aṣṭottaraśatenaiva mantreṇānena mantrayet /
UḍḍT, 2, 21.4 parṇānāṃ caiva yogena kṣipet parṇaṃ vinaśyati //
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 25.2 śatavārābhijaptena anenaiva tu mantritaḥ //
UḍḍT, 2, 26.3 ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ //
UḍḍT, 2, 29.1 vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
UḍḍT, 2, 63.1 liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet /
UḍḍT, 3, 1.1 kākasya pakṣau saṃgṛhya sarpakañcukam eva ca /
UḍḍT, 3, 2.3 yenaiva jñātamātreṇa śatravo yānti vaśyatām //
UḍḍT, 3, 4.1 dattamātreṇa tenaiva piśācair gṛhyate tu saḥ /
UḍḍT, 5, 10.2 uśīraṃ candanaṃ caiva madhunā saha saṃyutam //
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /
UḍḍT, 6, 3.1 jīvitaṃ maraṇaṃ caiva lābhālābhaṃ jayājayam /
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 7, 6.3 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha yā narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 8, 11.3 sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 4.2 lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca /
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 12.2 yājayed dṛṣṭipathagaṃ sarvam eva vimohayet //
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 26.9 kharavāhanasiṃhasya kramād evānuśāsanam /
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 44.2 bhāminī padminī caiva svarṇāvatī ratipriyā //
UḍḍT, 9, 46.2 phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam //
UḍḍT, 10, 6.1 prāṇināṃ mṛtyusamayaṃ vadaty eva na saṃśayaḥ /
UḍḍT, 12, 4.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /
UḍḍT, 12, 5.2 tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā //
UḍḍT, 12, 8.1 andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca /
UḍḍT, 12, 8.2 gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā //
UḍḍT, 12, 9.2 dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca //
UḍḍT, 12, 10.1 gajānāṃ vājināṃ caiva prakopanaṃ parasparam /
UḍḍT, 12, 11.1 sasyavināśanaṃ caiva garbhasyāntardhikāraṇam /
UḍḍT, 12, 16.2 te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 33.2 ātmacintitakāryāṇi sādhayaty eva nānyathā //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 12, 45.6 tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
Yogaratnākara
YRā, Dh., 11.1 golakena samaṃ gandhaṃ dattvā caivādharottaram /
YRā, Dh., 18.2 asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
YRā, Dh., 18.2 asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 80.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
YRā, Dh., 85.1 punarnavārasenaiva pāṇḍuroganiṣūdanam /
YRā, Dh., 110.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
YRā, Dh., 114.2 tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ //
YRā, Dh., 115.2 tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ //
YRā, Dh., 116.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam /
YRā, Dh., 143.2 raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param //
YRā, Dh., 145.1 trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram /
YRā, Dh., 178.1 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet /
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 237.1 rambhā vīrā snuhī caiva kṣīrakañcukireva ca /
YRā, Dh., 237.1 rambhā vīrā snuhī caiva kṣīrakañcukireva ca /
YRā, Dh., 237.2 dināriścaiva gorambhā mīnākṣī kākamācikā /
YRā, Dh., 245.3 evamekapuṭenaiva jāyate sūtabhasmakam //
YRā, Dh., 249.1 kācakūpyāṃ kṣipeccaiva saptadhā mṛdakarpaṭaiḥ /
YRā, Dh., 251.2 pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe //
YRā, Dh., 258.1 bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya /
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 273.2 pippalī vijayā caiva samānīmāni kārayet //
YRā, Dh., 276.2 lavaṅgaṃ kuṅkumaṃ caiva daradena ca saṃyutaḥ //
YRā, Dh., 281.2 kṣudbodhajanakaścaiva siddhanāgeśvaroditam //
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
YRā, Dh., 362.1 tulyena ṭaṅkaṇenaiva dviguṇenoṣaṇena ca /
YRā, Dh., 399.1 turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 26.0 havir eva vā //
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 13, 3.0 atraiva tiṣṭhann itarau //
ŚāṅkhŚS, 2, 13, 8.0 anena vaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 2, 15, 1.0 tathā caiva samīkṣaṇam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 15, 5.3 narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam //
ŚāṅkhŚS, 2, 15, 7.0 tena caiva utsṛjyate //
ŚāṅkhŚS, 4, 4, 15.0 tathaiva avanejya //
ŚāṅkhŚS, 4, 5, 11.0 agnihotraṃ yavāgvaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //
ŚāṅkhŚS, 4, 12, 14.1 tathaivācamya /
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.6 tathaivāvṛtya /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 19, 2.0 tathaiva paryukṣya //
ŚāṅkhŚS, 4, 19, 3.0 tāny eva saṃninīya //
ŚāṅkhŚS, 5, 10, 22.0 tathaivānuvaṣaṭkṛtya //
ŚāṅkhŚS, 5, 14, 20.0 evā vandasveti paridhāya //
ŚāṅkhŚS, 5, 14, 24.0 dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //
ŚāṅkhŚS, 15, 1, 40.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 15, 2, 32.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 15, 5, 12.0 saṃvatsarasyaivāptyai //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 7, 7.0 ātmānaṃ tv eva pūrvaṃ śaṃset //
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 12, 5.1 eṣa eva pavitraḥ /
ŚāṅkhŚS, 15, 12, 16.0 asyaiva sarvasyāptyai //
ŚāṅkhŚS, 15, 13, 12.0 paśūnām eva āptyai //
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 15, 16, 13.0 tasmāt tu catuṣṭomena eva yajeta //
ŚāṅkhŚS, 15, 16, 15.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 1, 5.0 saṃvatsarasyaivāptyai //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 14.2 svastyayanam eva tad aśvāya karoti //
ŚāṅkhŚS, 16, 3, 17.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 8, 7.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 16, 8, 18.0 pratiṣṭhityā eva //
ŚāṅkhŚS, 16, 9, 2.1 ete eva pūrve ahanī /
ŚāṅkhŚS, 16, 9, 23.0 atraiva hotrakāṇām //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 10, 6.0 sarveṣām eva devānāṃ prītyai //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 10, 10.0 tathā caivānurakṣanti //
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 12, 16.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 13, 9.0 tau tathaiva yajamāno 'bhimethati //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /
ŚāṅkhŚS, 16, 17, 7.0 tenaiva mantreṇa pratyavarohati //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 21, 16.0 eteṣām eva lokānām āptyai //
ŚāṅkhŚS, 16, 22, 2.0 etam eva gargatrirātra ity ācakṣate //
ŚāṅkhŚS, 16, 22, 20.0 amākāryety āhur yajamānasya eva sambhūtyā iti //
ŚāṅkhŚS, 16, 23, 8.0 athaivātreś caturvīraḥ //
ŚāṅkhŚS, 16, 24, 4.0 tad vā idam āsām eva rūpeṇa //
ŚāṅkhŚS, 16, 24, 5.0 iyam eva trivṛto rūpeṇa //
ŚāṅkhŚS, 16, 26, 7.0 etam eva janakasaptarātra ity ācakṣate //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //