Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Lalitavistara

Aitareyabrāhmaṇa
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
Gopathabrāhmaṇa
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 7.3 tat sāmna evā pratihārād anavānaṃ geyam /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 12, 1.0 yavā ayavā ūmā evā abdaḥ sagaraḥ sumekaḥ //
Ṛgveda
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 5, 41, 16.1 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 5, 87, 9.1 gantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut /
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
Lalitavistara
LalVis, 1, 84.1 adhyeṣaṇāṃ devagaṇasya tūṣṇīmagṛhṇadevānadhivāsanaṃ ca /