Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.2 indraḥ śaśvadbhir johūtra evaiḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 7, 4.2 evaś chandaḥ /
MS, 2, 8, 7, 4.32 evaś chandaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 4.1 evaś chandaḥ /
VSM, 15, 5.13 evaś chandaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
Ṛgveda
ṚV, 1, 62, 8.1 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ /
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 100, 2.2 vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir vā puruhūta evaiḥ /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 128, 3.1 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 181, 6.2 evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ //
ṚV, 3, 33, 5.1 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ /
ṚV, 3, 54, 9.2 devāso yatra panitāra evair urau pathi vyute tasthur antaḥ //
ṚV, 3, 58, 4.1 ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 56, 1.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ //
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ /
ṚV, 7, 104, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 8, 18, 13.2 svaiḥ ṣa evai ririṣīṣṭa yur janaḥ //
ṚV, 8, 68, 4.2 evaiś ca carṣaṇīnām ūtī huve rathānām //
ṚV, 8, 97, 3.2 svaiḥ ṣa evair mumurat poṣyaṃ rayiṃ sanutar dhehi taṃ tataḥ //
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 67, 11.1 satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhy avatha svebhir evaiḥ /
ṚV, 10, 73, 2.1 druho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 24.0 na cavāhāhaevayukte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 87.1 jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ /