Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 8.2 evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau //
MBhT, 2, 15.3 evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam //
MBhT, 2, 19.2 evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi /
MBhT, 3, 9.1 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ /
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 21.2 evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam //
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 50.2 evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 7, 7.1 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ /
MBhT, 7, 53.1 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ /
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 12, 44.2 evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
MBhT, 13, 17.2 evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret //
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //