Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 8.3 evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ /
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 11.1 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ /
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 2, 233.43 evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā /
MBh, 1, 2, 236.5 evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ /
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 15.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 21.3 bhavatv evaṃ kariṣyāmīti //
MBh, 1, 3, 25.1 sa evam uktas tāñśiṣyān pratyuvāca /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 71.1 evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ /
MBh, 1, 3, 72.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 87.1 sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma //
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 3, 93.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 93.3 evaṃ hy āhuḥ //
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 99.1 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat /
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 101.1 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ /
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 114.2 etat tad evaṃ hi /
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 3, 121.1 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat //
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 22.1 tad rakṣa evam āmantrya jvalitaṃ jātavedasam /
MBh, 1, 6, 8.1 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān /
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 7, 25.3 evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā //
MBh, 1, 7, 26.1 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ /
MBh, 1, 9, 5.3 evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca /
MBh, 1, 9, 10.3 evam utthāsyati ruro tava bhāryā pramadvarā //
MBh, 1, 9, 15.2 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 13, 27.1 evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 21.1 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ /
MBh, 1, 15, 11.2 cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ //
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 18, 5.2 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ /
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 18, 11.14 evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama /
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 22, 1.2 evaṃ stutastadā kadrvā bhagavān harivāhanaḥ /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 25, 15.3 evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 25, 18.1 evam anyonyaśāpāt tau supratīkavibhāvasū /
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 28, 7.1 evaṃ saṃloḍayāmāsa garuḍastridivālayam /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 20.5 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ /
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 21.3 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca /
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 22.2 pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati //
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 34, 17.1 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava /
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 37, 1.2 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ /
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 13.2 evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 41, 13.3 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ //
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 44, 4.2 evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha //
MBh, 1, 44, 14.2 evam astviti tad vākyaṃ bhaginyāḥ pratyagṛhṇata //
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 46, 25.14 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai /
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 47, 23.1 evaṃ śatasahasrāṇi prayutānyarbudāni ca /
MBh, 1, 48, 18.1 evam āśvāsitastena tataḥ sa bhujagottamaḥ /
MBh, 1, 49, 8.1 tāṃ ca śaptavatīm evaṃ sākṣāllokapitāmahaḥ /
MBh, 1, 49, 8.2 evam astviti tad vākyaṃ provācānumumoda ca //
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 16.3 idam antaram ityevaṃ tadāstīko 'bhyacodayat //
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 54, 1.3 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ /
MBh, 1, 55, 27.1 evaṃ dharmapradhānāste satyavrataparāyaṇāḥ /
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 55, 43.1 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām /
MBh, 1, 57, 16.3 evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat //
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 63.1 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ /
MBh, 1, 57, 65.1 evam uktā varaṃ vavre gātrasaugandhyam uttamam /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 58, 16.1 evam āyuṣmatībhistu prajābhir bharatarṣabha /
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 58, 35.1 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 13.9 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 66, 7.4 evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat /
MBh, 1, 66, 15.1 evaṃ duhitaraṃ viddhi mama saumya śakuntalām /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 67, 24.5 evam etan mayā jñātam //
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 9.59 evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 13.64 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ /
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 68, 13.98 evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 68, 24.1 jānann api mahārāja kasmād evaṃ prabhāṣase /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 60.3 evaṃ hi putreṇānye 'pi /
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 42.4 tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ /
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 71, 25.1 pañca varṣaśatānyevaṃ kacasya carato vratam /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 72, 4.1 evaṃ jñātvā vijānīhi yad bravīmi tapodhana /
MBh, 1, 72, 7.4 na mām arhasi kalyāṇi vaktum evaṃ śucismite //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 72, 17.3 guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām //
MBh, 1, 72, 21.2 evam uktvā dvijaśreṣṭho devayānīṃ kacastadā /
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 31.1 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 73, 36.13 evaṃ viṣādam āpannāṃ manyunā samprapīḍitām /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 17.5 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ //
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 78, 8.2 anyonyam evam uktvā ca samprahasya ca te mithaḥ /
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 78, 14.9 evam uktāḥ kumārāste devayānyā sumadhyayā //
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 79, 14.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 80, 21.4 bhavato 'nunayāmyevaṃ pūrū rājye 'bhiṣicyatām //
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 84, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 91, 17.2 mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ /
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 91, 22.2 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha /
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 32.1 evaṃ śaśāpa bhagavān vasūṃstān munisattamaḥ /
MBh, 1, 93, 33.2 evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 93, 41.1 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama /
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 37.2 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 61.1 evam eva manuṣyeṣu syācca sarvaprajāsvapi /
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 96, 6.10 ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ /
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 96, 41.1 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ /
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 96, 53.57 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 97, 23.1 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 15.2 evam āttha vacastasmāt tamo dīrghaṃ pravekṣyasi //
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 98, 32.8 evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi //
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 39.4 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi //
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 30.1 evaṃ vicitravīryasya kṣetre dvaipāyanād api /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 104, 17.16 yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 107, 37.1 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 110, 35.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 7.5 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 113, 17.4 uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 115, 28.63 evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam /
MBh, 1, 116, 22.45 vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 119, 23.1 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ /
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.8 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 119, 42.1 evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 119, 43.26 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 119, 43.140 evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ /
MBh, 1, 121, 7.6 bhīṣmo 'pyalapad evaṃ sa bhāradvājaparīpsayā //
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 122, 15.5 evam uktvā kumārāṃstān droṇaḥ svāṅguliveṣṭanam /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 122, 47.10 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat /
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 123, 39.3 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma /
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 126, 33.1 evam uktasya karṇasya vrīḍāvanatam ānanam /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 4.7 ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 130, 1.32 ityevaṃ vilapanti sma vadanti ca janā muhuḥ /
MBh, 1, 130, 1.38 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat //
MBh, 1, 130, 2.2 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ /
MBh, 1, 130, 9.2 evam etan mayā tāta bhāvitaṃ doṣam ātmani /
MBh, 1, 131, 4.2 ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ //
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 133, 3.1 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 134, 13.2 uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ /
MBh, 1, 136, 14.2 evaṃ te vilapanti sma vāraṇāvatakā janāḥ /
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 1, 137, 16.8 ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 140, 20.3 garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam /
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 143, 19.5 evaṃ ramasva bhīmena yāvad garbhasya vedanam /
MBh, 1, 143, 19.8 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā /
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 144, 12.2 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān /
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.10 duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 147, 19.1 evaṃ bahuvidhaṃ tasyā niśamya paridevitam /
MBh, 1, 148, 5.9 yadā ca sakalān evaṃ prasūdayati rākṣasaḥ /
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 150, 25.1 evaṃ sa bhagavān vyāsaḥ purā kauravanandana /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 1.48 sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca /
MBh, 1, 151, 1.51 nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 18.26 evaṃ nihanyamānaḥ san rākṣasena balīyasā /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 152, 13.1 evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān /
MBh, 1, 153, 12.1 evaṃ taiścodito rājan sa vipraḥ puruṣarṣabhaiḥ /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 160, 3.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam /
MBh, 1, 160, 31.1 evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā /
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 22.1 evam āsīn mahābhāgā tapatī nāma paurvikī /
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 166, 13.1 tayor vivadator evaṃ samīpam upacakrame /
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 19.1 tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 19.2 tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 1, 173, 15.1 evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt /
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 175, 17.1 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 36.1 tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca /
MBh, 1, 178, 17.9 evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ /
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 181, 39.2 ityevaṃ cintayāmāsa sutasnehānvitā pṛthā /
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 188, 22.102 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 192, 13.1 evaṃ sambhāṣamāṇāste nindantaśca purocanam /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 193, 1.2 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 199, 49.23 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ /
MBh, 1, 200, 1.2 evaṃ samprāpya rājyaṃ tad indraprasthe tapodhana /
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 204, 24.1 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 204, 30.1 evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ /
MBh, 1, 205, 1.2 evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ /
MBh, 1, 205, 18.1 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 206, 29.2 na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 209, 24.23 citrāṅgadām evam uktvā /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.37 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ /
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.92 evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.175 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.214 evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.289 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 213, 12.15 evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 55.1 evam uttamavīryāste vihṛtya divasān bahūn /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 12.1 evam ukte pratyuvāca bībhatsur jātavedasam /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 220, 30.2 evaṃ stutastatastena mandapālena pāvakaḥ /
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 221, 16.2 evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ //
MBh, 1, 222, 16.2 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 1, 225, 18.1 evaṃ tau samanujñātau pāvakena mahātmanā /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 6, 5.1 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 11, 72.2 evam ākhyāya pārthebhyo nārado janamejaya /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 53.1 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 14, 6.1 evam evābhijānanti kule jātā manasvinaḥ /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 8.2 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ /
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 18, 19.1 evaṃ prajñānayabalaṃ kriyopāyasamanvitam /
MBh, 2, 18, 20.1 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 19, 43.1 evaṃ ca mām upasthāya kasmācca vidhinārhaṇām /
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 29.2 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam /
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 8.1 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ /
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 25, 17.1 evaṃ sa puruṣavyāghro vijigye diśam uttarām /
MBh, 2, 27, 5.1 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ /
MBh, 2, 27, 24.1 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ /
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 28, 54.1 evaṃ nirjitya tarasā sāntvena vijayena ca /
MBh, 2, 29, 19.1 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām /
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 19.2 ādāsyati punaḥ kṣatram evaṃ balasamanvitam //
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 26.2 sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 36, 3.2 evam ukte mayā samyag uttaraṃ prabravītu saḥ //
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 2, 38, 16.2 saṃbhāvayati yadyevaṃ tvadvākyācca janārdanaḥ /
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 43, 11.1 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate /
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 53, 6.2 evam āhāyam asito devalo munisattamaḥ /
MBh, 2, 53, 12.1 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase /
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 54, 25.1 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ /
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 61, 10.2 evam asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 52.2 draupadī praśnam uktvaivaṃ roravīti hyanāthavat /
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 63, 10.1 evam uktvā sa kaunteyam apohya vasanaṃ svakam /
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 68, 14.2 evaṃ nṛśaṃsaḥ paruṣāṇi pārthān aśrāvayad dhṛtarāṣṭrasya putraḥ //
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 21.1 evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca /
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 2, 71, 25.1 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt /
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 2, 67.1 evaṃ patati saṃsāre tāsu tāsviha yoniṣu /
MBh, 3, 2, 75.3 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ //
MBh, 3, 3, 1.2 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 7.2 evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata /
MBh, 3, 11, 28.1 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate /
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 12, 75.2 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 37.2 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ /
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 14, 11.1 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 17, 33.1 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana /
MBh, 3, 18, 1.2 evam uktvā raukmiṇeyo yādavān bharatarṣabha /
MBh, 3, 19, 11.2 evaṃ bruvati sūte tu tadā makaraketumān /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 21, 35.1 evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ /
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 23, 16.2 evaṃ vijitavān vīra paścād aśrauṣam acyuta //
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 29, 5.1 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ /
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 30, 36.2 yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati //
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 31, 35.1 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ /
MBh, 3, 33, 18.1 evaṃ haṭhācca daivācca svabhāvāt karmaṇas tathā /
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 3, 37, 34.1 evam uktvā prapannāya śucaye bhagavān prabhuḥ /
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 49, 29.1 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 54, 38.1 evaṃ sa yajamānaśca viharaṃśca narādhipaḥ /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 103.1 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha /
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 62, 40.1 yadyevam iha kartavyaṃ vasāmyaham asaṃśayam /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 64, 8.2 evam ukto nalas tena nyavasat tatra pūjitaḥ /
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 69, 32.1 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 71, 34.1 evaṃ vitarkayitvā tu damayantī viśāṃ pate /
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 74, 23.2 śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ //
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 76, 17.2 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 79, 10.1 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ /
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 81, 106.1 evam uktvā naraśreṣṭha mahādevena dhīmatā /
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 128.2 pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ //
MBh, 3, 82, 57.2 sa modet svargalokastha evam āhur manīṣiṇaḥ /
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 89, 1.2 evaṃ sambhāṣamāṇe tu dhaumye kauravanandana /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 92, 15.1 evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ /
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 97, 26.2 prāhlādir evaṃ vātāpir agastyena vināśitaḥ //
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 5.1 evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā /
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 100, 7.2 evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu //
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 105, 23.1 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam /
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 109, 5.1 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ /
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 115, 28.1 evam astviti sā tena pāṇḍava pratinanditā /
MBh, 3, 117, 5.2 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa /
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 141, 18.2 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām /
MBh, 3, 141, 24.2 evaṃ sambhāṣamāṇās te subāhor viṣayaṃ mahat /
MBh, 3, 145, 7.2 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ /
MBh, 3, 145, 10.1 evaṃ suramaṇīyāni vanānyupavanāni ca /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 148, 4.1 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ /
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 148, 32.1 evaṃ dvāparam āsādya prajāḥ kṣīyantyadharmataḥ /
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 15.1 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 40.1 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan /
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 157, 8.2 evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ //
MBh, 3, 157, 24.1 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ /
MBh, 3, 157, 55.1 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 159, 4.1 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu /
MBh, 3, 159, 29.1 evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram /
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 160, 33.1 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān /
MBh, 3, 160, 35.1 evam eṣa caran pārtha kālacakram atandritaḥ /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 162, 14.1 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 3, 163, 40.1 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 170, 67.1 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya /
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 171, 17.2 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ /
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 24.1 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit /
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 29.2 evam adbhutakarmāṇam iti me saṃśayo mahān //
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 33.1 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata /
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 187, 35.1 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama /
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 15.1 evaṃ saṃsāramārgā me bahuśaś cirajīvinā /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 190, 56.1 sa gatvaivaṃ taṃ rājānam abravīt //
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 192, 20.1 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā /
MBh, 3, 192, 23.1 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā /
MBh, 3, 192, 30.2 uttaṅkam evam uktvā tu viṣṇur antaradhīyata //
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 194, 7.1 evaṃ mahābalo daityo na śruto me tapodhana /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 195, 35.1 evaṃ sa nihatas tena kuvalāśvena sattama /
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 53.2 evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 200, 50.1 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 203, 17.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 204, 1.2 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 206, 1.2 evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama /
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 3, 206, 9.2 evam etāni puruṣā duḥkhāni ca sukhāni ca /
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 2.2 kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 17.2 aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ //
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 219, 40.2 lohitāyanir ityevaṃ kadambe sā hi pūjyate //
MBh, 3, 219, 42.1 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ /
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 220, 6.2 evam agnis tvayā sārdhaṃ sadā vatsyati śobhane //
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 220, 11.3 āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat //
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 220, 17.1 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ /
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 4.2 evam apyāyatiṃ rakṣan nābhyanujñātum arhati //
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 229, 27.2 ye tasya vacanād evam asmān brūta vicetasaḥ //
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 17.1 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 238, 42.1 yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 241, 3.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 243, 4.1 evaṃ tatrābruvan kecid vātikās taṃ nareśvaram /
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 244, 10.1 ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ /
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 246, 18.1 evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 247, 47.2 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 3.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra //
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 256, 9.1 evam uktvā saṭās tasya pañca cakre vṛkodaraḥ /
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 257, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 257, 2.2 evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham /
MBh, 3, 259, 27.2 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā /
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 263, 4.1 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam /
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 264, 7.1 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 266, 50.1 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ /
MBh, 3, 267, 34.1 kausalyāmātar ityevam ābhāṣya madhuraṃ vacaḥ /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 267, 38.1 ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ /
MBh, 3, 267, 40.2 anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt //
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 271, 23.1 muhūrtam evam abhavad vajravegapramāthinoḥ /
MBh, 3, 273, 32.1 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā /
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 277, 37.2 evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ /
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 279, 22.1 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām /
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 3, 280, 18.2 evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati /
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 283, 16.2 evaṃ sa pāṇḍavastena anunīto mahātmanā /
MBh, 3, 284, 21.2 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param /
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 286, 17.2 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata /
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 287, 29.1 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam /
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 290, 3.1 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 291, 6.1 saivaṃ śāpaparitrastā bahu cintayatī tadā /
MBh, 3, 291, 22.3 yadi putro bhaved evaṃ yathā vadasi gopate //
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 3, 293, 13.1 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 3, 295, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 295, 2.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 299, 17.1 evaṃ vivasvatā tāta channenottamatejasā /
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 4, 2, 15.2 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 4, 2, 20.28 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 3, 4.2 tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 3, 16.3 naivam anyāḥ striyo yānti iti lokasya niścayaḥ /
MBh, 4, 3, 18.3 ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā //
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 5, 14.2 evam atra yathājoṣaṃ vihariṣyāma bhārata /
MBh, 4, 5, 15.2 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 8, 9.2 naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini /
MBh, 4, 8, 18.1 tatra tatra carāmyevaṃ labhamānā suśobhanam /
MBh, 4, 8, 25.2 evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet //
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 4, 8, 33.2 evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 12, 2.2 evaṃ te nyavasaṃstatra pracchannāḥ kurunandanāḥ /
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 4, 12, 32.1 evaṃ te nyavasaṃstatra pracchannāḥ puruṣarṣabhāḥ /
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 4, 18, 34.2 evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ //
MBh, 4, 19, 12.2 evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 22, 29.1 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 4, 34, 18.1 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata /
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 46.1 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 4, 46, 7.3 evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam //
MBh, 4, 47, 2.2 evaṃ kālavibhāgena kālacakraṃ pravartate //
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 52, 16.2 evam anyāni cāpāni bahūni kṛtahastavat /
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 53, 20.1 evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ /
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 56, 16.1 evam āśvāsitastena vairāṭiḥ savyasācinā /
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 4, 67, 12.2 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 7, 19.2 evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ /
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 11, 13.1 evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 12, 31.1 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 5, 16, 18.2 evaṃ saṃstūyamānaśca so 'vardhata śanaiḥ śanaiḥ //
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 18, 24.2 evam etat kariṣyāmi yathā māṃ samprabhāṣase /
MBh, 5, 19, 27.1 evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ /
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 16.1 tacced evaṃ deśarūpeṇa pārthāḥ kariṣyadhvaṃ karma pāpaṃ cirāya /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 36, 62.1 evaṃ manuṣyam apyekaṃ guṇair api samanvitam /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 40, 28.3 mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām //
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 42, 22.2 evaṃ te vāntam aśnanti svavīryasyopajīvanāt //
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 43, 25.4 evaṃ vedam anutsādya prajñāṃ mahati kurvate //
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 13.1 evaṃ vasan sarvato vardhatīha bahūn putrāṃl labhate ca pratiṣṭhām /
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 23.2 evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 5, 46, 1.2 evaṃ sanatsujātena vidureṇa ca dhīmatā /
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 56, 55.1 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire /
MBh, 5, 59, 7.1 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe /
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 64, 1.2 evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam /
MBh, 5, 64, 11.1 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato 'rthavad dharmavaccāpi vākyam /
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 75, 12.1 ya evaṃ kṛtabuddhiḥ san karmasveva pravartate /
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 79, 8.2 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau /
MBh, 5, 80, 45.1 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ /
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 5, 81, 54.1 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ /
MBh, 5, 83, 11.2 ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ //
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 88, 99.1 evam āśvāsitā kuntī pratyuvāca janārdanam /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 91, 3.1 satyaṃ prāptaṃ ca yuktaṃ cāpyevam eva yathāttha mām /
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 93, 57.1 tasyaivaṃ vartamānasya saubalena jihīrṣatā /
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 94, 43.1 yadyetad evaṃ jānāsi na ca mām atiśaṅkase /
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 111, 11.1 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam /
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 113, 1.2 evam uktaḥ suparṇena tathyaṃ vacanam uttamam /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 1.3 icchāmi cāham apyevaṃ na tvīśo bhagavann aham //
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 126, 3.1 yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ /
MBh, 5, 126, 11.2 sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam //
MBh, 5, 126, 21.1 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 26.2 ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ //
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 135, 6.2 yathāham evaṃ jānāmi balavantaṃ durāsadam /
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 145, 34.1 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca /
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 152, 22.3 evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā //
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 158, 16.2 yugaṃ vā parivarteta yadyevaṃ syād yathāttha mām //
MBh, 5, 158, 22.1 ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 158, 33.1 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ /
MBh, 5, 161, 10.1 evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha /
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 10.2 anāgasaṃ sadā dveṣād evam eva pade pade /
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 175, 6.1 evaṃ bruvati kanyāṃ tu pārthive hotravāhane /
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 176, 9.2 upapannam idaṃ bhadre yad evaṃ varavarṇini /
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 177, 16.1 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 5, 178, 31.1 evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 8.1 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā /
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 5, 187, 22.1 evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī /
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 17.1 evaṃ sambhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau /
MBh, 5, 192, 19.1 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā /
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 5, 194, 22.1 samāgacchasi rādheya tenaivam abhimanyase /
MBh, 5, 194, 22.2 śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ //
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 4, 10.1 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 6, 5, 1.2 evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate /
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, BhaGī 3, 43.1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MBh, 6, BhaGī 4, 2.1 evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ /
MBh, 6, BhaGī 4, 9.1 janma karma ca me divyamevaṃ yo vetti tattvataḥ /
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 6, BhaGī 9, 34.2 māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ //
MBh, 6, BhaGī 11, 3.1 evametadyathāttha tvamātmānaṃ parameśvara /
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, BhaGī 13, 34.1 kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
MBh, 6, BhaGī 15, 19.1 yo māmevamasaṃmūḍho jānāti puruṣottamam /
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, 41, 15.2 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana /
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 42, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 44, 46.2 evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 50, 60.1 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām /
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 51, 42.1 evam uktvā tato bhīṣmo droṇam ācāryasattamam /
MBh, 6, 52, 18.1 evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 24.2 evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata //
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 24.1 evam uktvā sa bhagavān sarvān devagaṇān purā /
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 6, 68, 11.1 evam ete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 72, 1.3 vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya //
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 53.1 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ /
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 80, 48.1 evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ /
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 82, 51.1 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 83, 13.2 evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ //
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 29.1 bāḍham ityevam uktvā te sarve yodhā irāvataḥ /
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 86, 60.2 evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata //
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 46.1 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 95, 14.1 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit /
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 99, 32.2 evaṃ te bahudhā rājan pramṛdnantaḥ parasparam //
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 103, 18.1 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 81.2 māṃ pātayatu bībhatsur evaṃ te vijayo bhavet //
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 104, 10.1 evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 121.1 evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 113, 1.2 evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu /
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 113, 27.1 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ /
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 34.1 evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 114, 45.1 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 6, 117, 34.2 evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 7, 30.1 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ /
MBh, 7, 9, 1.2 evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam /
MBh, 7, 9, 35.1 tam evaṃguṇasampannaṃ durvāram api daivataiḥ /
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 12, 8.1 apyevaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi /
MBh, 7, 15, 6.1 dṛṣṭvā tam evaṃ samare vicarantam abhītavat /
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 15, 51.1 evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ /
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 16, 17.1 evaṃ satyarathaścoktvā satyadharmā ca bhārata /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 17, 5.2 bhrātṝṃstraigartakān evaṃ roditavye praharṣitān //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 25, 1.2 teṣvevaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ /
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 29.1 evaṃ varam ahaṃ śrutvā jagatyāstanaye tadā /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 31, 24.2 ityevam uccarantyaḥ sma śrūyante vividhā giraḥ //
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 32, 15.1 droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 34, 27.2 evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām /
MBh, 7, 35, 41.1 evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 48, 13.3 evaṃ vinihato rājann eko bahubhir āhave //
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 50, 17.1 evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam /
MBh, 7, 50, 44.1 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā /
MBh, 7, 50, 48.2 subhadrāyāṃ ca sambhūto naivaṃ vaktum ihārhati //
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 50, 70.1 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā /
MBh, 7, 50, 74.1 yadyevam aham ajñāsyam aśaktān rakṣaṇe mama /
MBh, 7, 50, 79.1 evam uktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān /
MBh, 7, 51, 15.2 sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān //
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 52, 20.1 evam āśvāsito rājan putreṇa tava saindhavaḥ /
MBh, 7, 52, 33.2 evam āśvāsito rājan bhāradvājena saindhavaḥ /
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 53, 55.2 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā /
MBh, 7, 55, 32.1 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām /
MBh, 7, 55, 39.1 evam āśvāsya bhaginīṃ draupadīm api cottarām /
MBh, 7, 56, 16.1 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho /
MBh, 7, 56, 41.1 evaṃ caitat kariṣyāmi yathā mām anuśāsasi /
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 49.2 duḥśāsanaḥ saubalaśca teṣām evaṃ gate api /
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 63, 24.1 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ /
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 65, 31.1 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā /
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 12.2 tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 89, 1.3 vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya //
MBh, 7, 89, 1.3 vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya //
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 96, 19.1 ityevaṃ bruvatastasya sātyaker amitaujasaḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 97, 49.1 ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ /
MBh, 7, 97, 53.1 tathaivaṃ vadatastasya bhāradvājasya māriṣa /
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 102, 24.1 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 113, 14.1 evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ /
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 117, 28.1 evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 120, 31.1 karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ /
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 123, 41.2 evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ /
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 127, 25.2 evaṃ sambhāṣamāṇānāṃ bahu tat tajjanādhipa /
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 131, 82.2 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt /
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 24.1 evaṃ paruṣitastena tadā śāradvatena saḥ /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 133, 52.1 yadyevaṃ vakṣyase bhūyo mām apriyam iha dvija /
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 145, 64.1 evam ukto yayau pārthān putreṇa tava saubalaḥ /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 61.2 hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 157, 27.1 sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 7, 158, 48.1 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ /
MBh, 7, 158, 52.1 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat /
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 7, 164, 100.1 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 165, 53.3 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ //
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 169, 20.1 sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram /
MBh, 7, 169, 38.1 evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 52.1 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ /
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 4, 107.2 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 7, 26.3 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 14, 59.1 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 52.1 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ /
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 40.1 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 121.1 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 26, 29.2 rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi //
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 56.1 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave /
MBh, 8, 27, 84.3 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 29, 1.2 madrādhipasyādhirathis tadaivaṃ vaco niśamyāpriyam apratītaḥ /
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 30, 26.1 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu /
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 33, 6.1 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca /
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 35.1 evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 33, 59.1 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye /
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 40, 121.1 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 42, 56.1 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ /
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 8, 43, 37.2 evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 45, 33.1 evam uktvā mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 46, 22.2 mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā //
MBh, 8, 49, 1.2 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ /
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 50, 20.1 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 51, 25.1 tad evaṃ samare tāta vartamāne mahābhaye /
MBh, 8, 54, 2.1 saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam /
MBh, 8, 55, 44.1 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 8, 63, 77.1 yadi tv evaṃ kathaṃcit syāl lokaparyasanaṃ yathā /
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 34.1 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam /
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.1 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 10, 36.1 evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha /
MBh, 9, 11, 55.1 evaṃ vicaratastasya saṃgrāme rājasattama /
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 24.2 evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ //
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 18, 28.1 ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 46.1 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 27, 50.1 evam uktvā mahārāja sahadevo mahābalaḥ /
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 30, 61.1 evam aiśvaryam āsādya praśāsya pṛthivīm imām /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 1.2 evaṃ saṃtarjyamānastu mama putro mahīpatiḥ /
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 32, 1.2 evaṃ duryodhane rājan garjamāne muhur muhuḥ /
MBh, 9, 32, 10.2 paṇitvā caikapāṇena rocayed evam āhavam //
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 21.2 tasya tasya tu tatraivam upajahrustadā nṛpa //
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 9, 37, 41.1 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 9.2 evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān //
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 41, 39.1 evaṃ vasiṣṭhāpavāho loke khyāto janādhipa /
MBh, 9, 42, 9.2 evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 9, 42, 33.2 pitāmahāya saṃtapta evam arthaṃ nyavedayat //
MBh, 9, 43, 38.1 evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ /
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 47, 47.1 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā /
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 49, 14.1 evaṃ vigaṇayann eva sa jagāma mahodadhim /
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 57, 10.3 tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ //
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 62, 14.1 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ /
MBh, 9, 62, 55.1 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ /
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 3, 10.1 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ /
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 10, 5, 24.1 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ /
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 5, 28.2 evam uktvā mahārāja droṇaputraḥ pratāpavān /
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 10, 6, 23.2 amārgeṇaivam ārabhya ghorām āpadam āgataḥ //
MBh, 10, 7, 1.2 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate /
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 9, 57.1 ityevaṃ tava putrasya niśamya karuṇāṃ giram /
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 11, 16.1 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat /
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 11, 1, 37.1 evam āśvāsitastena saṃjayena mahātmanā /
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 14.2 evaṃ sāṃsiddhike loke kimartham anutapyase //
MBh, 11, 3, 16.1 evaṃ saṃsāragahanād unmajjananimajjanāt /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 10, 22.1 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam /
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 11, 26.2 evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana //
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 15, 1.2 evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 25, 25.1 evaṃ mamāpi putrasya putraḥ pitaram anvagāt /
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 11, 26, 18.2 kena jñānabalenaivaṃ putra paśyasi siddhavat /
MBh, 11, 26, 24.2 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 11, 27, 21.1 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 2, 26.2 pramattasyaivam evānyaḥ śiraste pātayiṣyati //
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 32.2 evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati //
MBh, 12, 9, 11.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 12, 9, 29.1 vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm /
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 15, 6.2 evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam //
MBh, 12, 15, 52.1 evaṃ paryākule loke vipathe jarjarīkṛte /
MBh, 12, 15, 57.2 evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate //
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 19, 25.2 evaṃ prājñān sataścāpi mahataḥ śāstravittamān //
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 28, 13.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 28, 34.2 evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha //
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 28, 57.2 ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ /
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 29, 77.1 mām eva dhāsyatītyevam indro 'bhyavapadyata /
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 32, 21.1 evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam /
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 34, 26.2 tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi //
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 37, 34.2 tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī //
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 41, 3.2 yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ //
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 48, 14.1 evaṃ me chinddhi vārṣṇeya saṃśayaṃ tārkṣyaketana /
MBh, 12, 49, 12.1 ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ /
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 56, 27.1 evaṃ caiva naravyāghra lokatantravighātakāḥ /
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 71, 12.1 evaṃ carasva rājyastho yadi śreya ihecchasi /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 72, 31.1 evaṃ dharmaṃ prayatnena kaunteya paripālayan /
MBh, 12, 73, 19.1 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 75, 9.2 na caivaṃ samavartaṃste yathā tvam iha vartase //
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 81, 40.1 tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ /
MBh, 12, 81, 41.1 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 1.2 evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 12.1 mamaivaṃ kliśyamānasya nāradobhayataḥ sadā /
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 83, 61.2 muniḥ kālakavṛkṣīya ityevam abhisaṃjñitaḥ //
MBh, 12, 84, 15.1 tasyaivaṃ vartamānasya puruṣasya vijānataḥ /
MBh, 12, 84, 24.1 evam alpaśruto mantrī kalyāṇābhijano 'pyuta /
MBh, 12, 84, 52.1 evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 85, 9.2 phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 88, 3.2 dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 92, 3.1 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api /
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 101, 39.1 evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 104, 21.1 aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān /
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 113, 9.1 sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām /
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 117, 43.1 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi /
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 128, 38.3 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam //
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 130, 15.2 apare naivam icchanti ye śaṅkhalikhitapriyāḥ /
MBh, 12, 130, 21.1 evaṃ sadbhir vinītena pathā gantavyam acyuta /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 135, 10.1 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ /
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 157.1 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ /
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 12, 136, 192.1 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ /
MBh, 12, 136, 199.1 evaṃ matvā mahārāja śāstrārtham abhigamya ca /
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 137, 108.2 saivam uktvā śakunikā brahmadattaṃ narādhipam /
MBh, 12, 138, 9.1 evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ /
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 12, 139, 92.1 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 12, 145, 14.1 evaṃ khalu kapotaśca kapotī ca pativratā /
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 148, 33.2 kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati //
MBh, 12, 148, 34.2 evam uktvā sa rājānam indroto janamejayam /
MBh, 12, 149, 109.1 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā /
MBh, 12, 150, 33.1 mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati /
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 5.1 evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 159, 50.2 evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 168, 16.1 evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 39.1 tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ /
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 170, 20.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 175, 10.1 evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam /
MBh, 12, 175, 29.1 evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca /
MBh, 12, 177, 28.2 evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 178, 5.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 187, 50.1 evam eke vyavasyanti nivṛttir iti cāpare /
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 188, 19.1 evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet /
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 192, 127.1 evam eṣā mahārāja jāpakasya gatir yathā /
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 7.2 yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava /
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 12.2 gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 199, 17.1 na caivam iṣyate brahma śarīrāśrayasaṃbhavam /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 201, 12.1 evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ /
MBh, 12, 201, 22.1 evam ete samāmnātā viśvedevāstathāśvinau /
MBh, 12, 201, 34.1 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ /
MBh, 12, 207, 14.1 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam /
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 210, 6.1 tad evam etau vijñeyāvavyaktapuruṣāvubhau /
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 210, 20.2 evaṃ yuktena manasā jñānaṃ tad upapadyate //
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 211, 43.1 teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām /
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 24.1 evaṃ pañcatrikā hyete guṇās tadupalabdhaye /
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 212, 39.1 evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ /
MBh, 12, 212, 40.1 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ /
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 217, 8.2 yadyevam abhijānāmi kā vyathā me vijānataḥ //
MBh, 12, 217, 10.1 ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ /
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 7.3 āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ //
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 64.2 evaṃ svarājyanāśe tvaṃ śokaṃ samprasahiṣyasi //
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 222, 17.1 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 225, 14.3 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ //
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 225, 16.1 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ /
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 228, 38.2 evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati //
MBh, 12, 230, 2.1 tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 234, 27.2 āśrameṣvāśrameṣvevaṃ śiṣyo varteta karmaṇā //
MBh, 12, 236, 18.2 evaṃdharmasu vidvāṃsastataḥ svargam upāgaman //
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 237, 21.1 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ /
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 241, 3.2 evam eke vyavasyanti nivṛttir iti cāpare //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 245, 11.1 tam evam atitejo'ṃśaṃ bhūtātmānaṃ hṛdi sthitam /
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 41.1 evaṃ vimṛśatastasya cirakāritayā bahu /
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 258, 63.1 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ /
MBh, 12, 258, 69.1 evaṃ sa gautamastasya prītaḥ putrasya bhārata /
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 260, 11.1 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ /
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 16.2 evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam //
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 29.2 evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ //
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 44.1 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu /
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 262, 26.1 evaṃ pakvakaṣāyāṇām ānantyena śrutena ca /
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 12, 270, 20.1 evaṃ saṃsaramāṇāni jīvānyaham adṛṣṭavān /
MBh, 12, 271, 3.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ /
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 58.2 evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat /
MBh, 12, 272, 27.2 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā /
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 273, 50.2 evaṃ bhavatu lokeśa yathā vadasi naḥ prabho /
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 274, 17.1 evaṃ sa bhagavāṃstatra pūjyamānaḥ surarṣibhiḥ /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 276, 7.1 jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ /
MBh, 12, 276, 58.1 evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 280, 10.2 prayatnena manuṣyendra pāpam evaṃ nibodha me //
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 12, 282, 5.2 tādṛśaṃ kurute rūpam etad evam avaihi me //
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 288, 18.2 vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati //
MBh, 12, 289, 3.1 anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana /
MBh, 12, 290, 94.2 evaṃ yuktena kaunteya yuktajñānena mokṣiṇā //
MBh, 12, 291, 25.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 291, 48.1 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ /
MBh, 12, 292, 1.2 evam apratibuddhatvād abuddham anuvartate /
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 39.1 ya evaṃ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 293, 1.2 evam apratibuddhatvād abuddhajanasevanāt /
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 12, 293, 8.1 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam /
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 19.1 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau /
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 38.1 evam apyanumānena hyaliṅgam upalabhyate /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 294, 12.1 taiścātmā satataṃ jñeya ityevam anuśuśruma /
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 295, 18.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye /
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 38.3 evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān //
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 23.1 evam evāvagantavyaṃ nānātvaikatvam etayoḥ /
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 12, 306, 78.1 evam apratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 91.2 sa evam anuśāstastu yājñavalkyena dhīmatā /
MBh, 12, 306, 100.2 evaṃ manyasva satatam anyathā mā vicintaya //
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 125.2 bhavatyevaṃ samudayāt kalānām api jantavaḥ //
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 308, 137.1 evam evopabhogeṣu bhojanācchādaneṣu ca /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 309, 75.1 evam abhyāhate loke kālenopanipīḍite /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 315, 53.1 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ /
MBh, 12, 319, 29.1 yathājñāpayase vipra bāḍham evaṃ bhaviṣyati /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 321, 40.2 evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 324, 6.2 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 326, 1.2 evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ /
MBh, 12, 326, 17.2 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam /
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 91.1 evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī /
MBh, 12, 326, 98.1 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 86.1 evam uktvā hayaśirāstatraivāntaradhīyata /
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 41.1 ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam /
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 19.3 nārhasyevaṃ kartum iti /
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 32.7 sa śacyaivam abhihito nahuṣo jagāma //
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 330, 55.1 tasminn evaṃ samutpanne nimitte pāṇḍunandana /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 12, 331, 27.2 evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau //
MBh, 12, 331, 52.1 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 335, 43.1 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ /
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 59.1 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate /
MBh, 12, 336, 62.2 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam /
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 27.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 12, 337, 35.1 evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ /
MBh, 12, 337, 41.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ /
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 339, 13.1 evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ /
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 339, 20.2 evaṃ sa eva bhagavāñjñānena pratibodhitaḥ //
MBh, 12, 341, 7.2 ityevaṃ khidyate nityaṃ na ca yāti viniścayam //
MBh, 12, 341, 8.1 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 12, 344, 5.3 bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān //
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 1, 67.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 5, 15.1 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam /
MBh, 13, 5, 31.1 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ /
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 23.1 evaṃ sa bahuśastasya śūdrasya bharatarṣabha /
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 10, 37.3 evaṃ sa bahuśo rājan purodhasam upāhasat //
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 14, 24.1 evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 14, 196.1 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ /
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 18, 13.1 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ /
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 22.1 anugrahān evam eṣa karoti bhagavān vibhuḥ /
MBh, 13, 18, 32.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 13, 18, 37.1 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ /
MBh, 13, 19, 6.1 anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 30, 1.2 evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 30, 15.2 evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 50.1 evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ /
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 38.1 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 42, 20.1 tayor vispardhator evaṃ śapatho 'yam abhūt tadā /
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 44, 49.1 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt /
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 48, 17.2 evaṃ bāhyatarād bāhyaścāturvarṇyāt prasūyate //
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 54, 20.3 evaṃ yogabalād vipro mohayāmāsa pārthivam //
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 77, 24.1 evaṃ rātrau divā caiva sameṣu viṣameṣu ca /
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 33.2 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 83, 26.1 evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ /
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 45.2 kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ //
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 78.1 evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ /
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 35.3 phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi //
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 43.3 gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave //
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 13, 99, 22.1 evam etat taḍāgeṣu kīrtitaṃ phalam uttamam /
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 18.1 evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ /
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 103, 2.2 evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ /
MBh, 13, 103, 7.1 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ /
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 103, 35.1 evam etat purāvṛttaṃ nahuṣasya vyatikramāt /
MBh, 13, 107, 17.1 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ /
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 110, 132.1 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ /
MBh, 13, 111, 21.1 evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ /
MBh, 13, 112, 6.2 tayoḥ saṃvadator evaṃ pārthagāṅgeyayostadā /
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 116, 21.1 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 122, 1.2 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ /
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 16.2 yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 50.1 evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk /
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
MBh, 13, 136, 23.1 evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu /
MBh, 13, 137, 10.2 evaṃ samabhavaṃstasya varāste dīptatejasaḥ //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 140, 13.1 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā /
MBh, 13, 140, 25.1 evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 13, 153, 24.1 evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā /
MBh, 13, 153, 29.1 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 1, 17.1 evaṃ bruvati kaunteya vidure dīrghadarśini /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 7, 8.2 evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi //
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 26.1 yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 37.1 kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 22, 25.1 viṣayān evam asmābhir darśitān abhimanyase /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 28, 13.1 ya evam anumanyeraṃstān bhavān praṣṭum arhati /
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 48, 17.1 manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ /
MBh, 14, 48, 25.1 evaṃ vyutthāpite dharme bahudhā vipradhāvati /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 49, 12.3 evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ //
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 49, 31.1 evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak /
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 49, 47.1 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate /
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
MBh, 14, 49, 53.2 evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 51, 24.1 evaṃ sambhāṣamāṇau tau prāptau vāraṇasāhvayam /
MBh, 14, 51, 49.1 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire /
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 16.1 saivam uktā tvayā nūnaṃ madvākyena śucismitā /
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 57, 15.1 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha /
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 60, 36.1 evam āśvāsayitvaināṃ kuntī yadukulodvaha /
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 60, 41.1 evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava /
MBh, 14, 61, 16.1 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ /
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 65, 29.1 evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 71, 1.2 evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ /
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 72, 26.1 evaṃ yuddhāni vṛttāni tatra tatra mahīpate /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 39.1 evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ /
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 87, 11.2 evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 94, 22.1 evam uktvā sa nṛpatiḥ praviveśa rasātalam /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 1, 24.1 evaṃ te dharmarājasya śrutvā vacanam arthavat /
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 11, 17.1 yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ /
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 12, 20.1 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 27, 16.1 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ /
MBh, 15, 29, 1.2 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ /
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 33, 17.1 ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ /
MBh, 15, 34, 1.2 evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām /
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 41, 11.1 ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ /
MBh, 15, 41, 21.1 evaṃ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ /
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 44, 40.2 uparodho bhaved evam asmākaṃ tapasaḥ kṛte //
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 15, 46, 2.2 yatra vaicitravīryo 'sau dagdha evaṃ davāgninā //
MBh, 15, 47, 6.1 evam āvedayāmāsurmunayaste mamānagha /
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 15, 47, 25.1 evaṃ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 3, 1.2 evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha /
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 17, 1, 1.2 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam /
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 2, 7.2 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 2, 36.1 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām /
MBh, 18, 2, 41.2 draupadī draupadeyāśca ityevaṃ te vicukruśuḥ //
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /