Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
PārGS, 1, 7, 4.1 evaṃ dvir aparaṃ lājādi //
PārGS, 1, 11, 10.1 evam ata ūrdhvam //
PārGS, 1, 16, 22.2 evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti //
PārGS, 2, 1, 13.0 evaṃ dviraparaṃ tūṣṇīm //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 4.0 evaṃ dvitīyāṃ tathā tṛtīyām //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 3, 2, 15.0 evaṃ dvir aparaṃ brahmānujñātāḥ //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 10, 39.0 ācārye caivam //
PārGS, 3, 11, 5.0 upākaraṇaniyojanaprokṣaṇeṣu sthālīpāke caivam //