Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 777.1 evaṃ kathākṛtostatra hiḍimbābhīmasenayoḥ /
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 1, 1385.1 evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt /
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 5, 308.2 na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati //
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 597.1 tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
BhāMañj, 7, 598.1 brahmabandho punardveṣādyadyevamabhidhāsyati /
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 8, 91.2 tasminpraṇetā viṣaye naivaṃ me vaktumarhasi //
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 12, 47.1 evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām /
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 13, 205.1 anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm /
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 429.1 evaṃ vibodhito mātrā tattvamanviṣya cārataḥ /
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 554.1 evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu /
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 695.1 evaṃ kṛtaghnacarito gautamaḥ sugatavratam /
BhāMañj, 13, 848.2 tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām /
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1202.1 ityevaṃ nāradādanyo na dadarśa tamīśvaram /
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1290.2 evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ //
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1615.1 pratigrahanivṛttānāmevamujjvalacetasām /
BhāMañj, 13, 1677.1 evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ /
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 206.1 evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
BhāMañj, 15, 9.1 evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām /
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /