Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 2, 5.1, 8.0 evaṃprabhāvayor vīryāsādane mantramudrayoḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 7.0 evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 19.0 ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ //
ŚSūtraV zu ŚSūtra, 3, 7.1, 5.0 evaṃ mohajayopāttaśuddhavidyāmahodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 1.0 bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane //
ŚSūtraV zu ŚSūtra, 3, 11.1, 3.0 ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 16.1, 9.0 ity evam āṇavopāyāsāditān mohanirjayāt //
ŚSūtraV zu ŚSūtra, 3, 17.1, 5.0 evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
ŚSūtraV zu ŚSūtra, 3, 29.1, 11.0 ity evam avipasthasya jñāhetor asya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
ŚSūtraV zu ŚSūtra, 3, 34.1, 4.0 evam uttarasūtrastho 'py etatsūtravyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 35.1, 4.0 tasyaivam īdṛśasyāpi tattatkarmātmano yadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 41.1, 6.0 prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye //