Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 2, 14.2 ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 5, 27.2 dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet //
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 48.1 kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, R.kh., 6, 32.0 evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 34.2 caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, R.kh., 6, 38.2 gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //
RRĀ, R.kh., 6, 39.0 evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //
RRĀ, R.kh., 7, 5.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 7.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //
RRĀ, R.kh., 8, 16.1 evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
RRĀ, R.kh., 8, 18.2 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //
RRĀ, R.kh., 8, 26.2 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //
RRĀ, R.kh., 8, 33.2 mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //
RRĀ, R.kh., 8, 39.1 caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /
RRĀ, R.kh., 8, 55.1 sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /
RRĀ, R.kh., 8, 57.1 evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 80.2 evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ //
RRĀ, R.kh., 8, 95.2 evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 15.2 catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 25.1 ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /
RRĀ, R.kh., 9, 37.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, R.kh., 9, 42.3 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 9, 50.2 svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //
RRĀ, R.kh., 9, 57.1 evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /
RRĀ, R.kh., 10, 54.1 evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham /
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 6.2 ityevaṃ daśamūṣāsu praliptāsu vipācayet //
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 157.2 mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā //
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 6, 19.1 punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 8, 26.2 ityevaṃ pratyayaṃ dṛṣṭvā tāṃś ca ghṛṣṭvā parasparam //
RRĀ, Ras.kh., 8, 68.2 ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 172.1 tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 34.1 evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 42.2 ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 3, 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //
RRĀ, V.kh., 3, 117.3 catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 3, 121.1 mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
RRĀ, V.kh., 3, 124.2 evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //
RRĀ, V.kh., 3, 126.2 tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //
RRĀ, V.kh., 3, 127.2 evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 37.2 evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 51.2 evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 66.2 ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //
RRĀ, V.kh., 4, 75.2 evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //
RRĀ, V.kh., 4, 76.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 88.2 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 4, 114.1 āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 116.2 ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 134.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 154.1 ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /
RRĀ, V.kh., 4, 158.1 ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 4, 162.1 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
RRĀ, V.kh., 5, 5.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 5, 7.1 evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 5, 38.1 evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 5, 50.3 evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //
RRĀ, V.kh., 5, 55.2 evaṃ vāradvaye kṣipte vardhate varṇakadvayam //
RRĀ, V.kh., 6, 4.2 evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //
RRĀ, V.kh., 6, 8.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 27.2 pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 31.1 krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 6, 99.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 101.2 ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //
RRĀ, V.kh., 6, 111.2 evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 25.1 ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 52.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /
RRĀ, V.kh., 7, 68.1 evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 99.1 punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 103.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 7, 125.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 4.1 ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 61.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 74.1 evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /
RRĀ, V.kh., 8, 84.2 punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 104.1 ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 9, 18.2 liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 24.2 evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //
RRĀ, V.kh., 9, 31.2 caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 44.2 pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 76.2 puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //
RRĀ, V.kh., 9, 81.2 ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 82.2 devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 9, 84.1 evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
RRĀ, V.kh., 9, 85.1 pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /
RRĀ, V.kh., 9, 86.2 puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 90.1 evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
RRĀ, V.kh., 9, 99.2 evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //
RRĀ, V.kh., 9, 103.2 ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 9, 113.1 sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 10, 15.1 dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 12, 12.3 jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 24.2 aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 12, 67.1 ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 14, 14.2 jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 24.2 tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 50.1 paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /
RRĀ, V.kh., 14, 50.2 vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 59.1 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
RRĀ, V.kh., 14, 78.2 ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //
RRĀ, V.kh., 14, 90.1 amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 98.1 amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 30.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 45.1 evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
RRĀ, V.kh., 15, 49.2 evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //
RRĀ, V.kh., 15, 52.1 evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /
RRĀ, V.kh., 15, 60.1 ityevaṃ sarvasatvāni drāvayogācca jārayet /
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 83.1 evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 120.2 evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 16, 24.1 evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 48.1 cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 59.2 evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //
RRĀ, V.kh., 16, 77.1 pacetsaptapuṭairevaṃ tadbhasma palamātrakam /
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 60.1 evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 72.1 tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 117.2 ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 65.0 evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 67.1 ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 82.3 tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 84.1 evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //