Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 13.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 3, 12.0 sarvān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 4, 11.0 chuvukenopaspṛśecchuko haivaṃ vṛkṣam adhirohati sa u vayasām annādatama iti tasmācchuvukenopaspṛśet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 1, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 4, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 7, 5.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 3, 7, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 1, 4, 1, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 1, 5, 2, 17.0 divīva dyām adhi naḥ śromataṃ dhā iti yatra ha kva ca brahmaṇyā vāg udyate taddhāsya kīrtir bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 1, 4, 17.0 śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 2.0 vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 4.0 girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 8, 8.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 3, 1, 3.0 ayanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
AĀ, 5, 1, 6, 9.1 evam etāṃ triḥ //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 1, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 2, 2.0 anuvittayajño rādhnoti ya evaṃ veda //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 5, 3.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute //
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 5, 9.0 pratitiṣṭhati ya evaṃ vidvān anuṣṭubhau kurute //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 7, 16.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 9, 2.0 tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 10, 3.0 svasti hainam atyarjanti svargaṃ lokam abhi ya evaṃ veda //
AB, 1, 11, 12.0 pratitiṣṭhati ya evaṃ veda //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 12, 4.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 1, 13, 15.0 ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 14, 7.0 somena rājñā sarvā diśo jayati ya evaṃ veda //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 24, 2.0 asapatnāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 1, 28, 36.0 pra ha vai sāhasram poṣam āpnoti ya evaṃ veda //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 17.0 viśvaṃ rūpam avarunddha ātmane ca yajamānāya ca yatraivaṃ vidvān etāṃ rarāṭyām īkṣamāṇo 'nvāha //
AB, 1, 29, 20.0 anagnambhāvukā ha hotuś ca yajamānasya ca bhāryā bhavanti yatraivaṃ vidvān etayā havirdhānayoḥ saṃpariśritayoḥ paridadhāti //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 1, 30, 28.0 yāvadbhyo hābhayam icchati yāvadbhyo hābhayaṃ dhyāyati tāvadbhyo hābhayam bhavati yatraivaṃ vidvān etayā paridadhāti tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 2, 7, 13.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 15, 6.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 5.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 17, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 17, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 2, 17, 10.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 2, 17, 13.0 sarveṣu devalokeṣu rādhnoti ya evaṃ veda //
AB, 2, 17, 15.0 ava grāmyān paśūn runddhe ya evaṃ veda //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 2, 20, 8.0 saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda //
AB, 2, 20, 25.0 etān kāmān avarunddhe ya evaṃ veda //
AB, 2, 21, 5.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 22, 6.0 evam u hāsyātmā somapīthād anantarito bhavati //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 23, 8.0 sarvata evainaṃ svadhā upakṣaranti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 30, 6.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 31, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 2, 33, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 35, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 39, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 41, 11.0 sa evaṃ vidvān etanmayo devatāmayo bhavati bhavati //
AB, 3, 1, 11.0 ukthino bhavanti ya evaṃ veda //
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 11.0 sarvair aṅgaiḥ sarveṇātmanā samṛdhyate ya evaṃ veda //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 6, 3.0 pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 7, 13.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
AB, 3, 8, 8.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 8, 10.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 10, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 10, 6.0 sarvato yajñasya peśasā śobhate ya evaṃ veda //
AB, 3, 12, 8.0 kalpayati devaviśo ya evaṃ veda //
AB, 3, 13, 3.0 agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ veda //
AB, 3, 13, 5.0 tasyai janatāyai kalpate yatraivaṃ vidvān yajamāno vaśī yajate //
AB, 3, 14, 4.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 19, 16.0 ājarasaṃ ha cakṣuṣmān bhavati ya evaṃ veda //
AB, 3, 21, 3.0 ud asmā uddhāraṃ haranti ya evaṃ veda //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 23, 2.0 sāman bhavati ya evaṃ veda //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 7.0 prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 3.0 sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 3, 34, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 35, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 7.0 pumāṃso 'sya putrā jāyante ya evaṃ veda //
AB, 3, 37, 17.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 7.0 prajāyate prajayā paśubhir ya evam veda //
AB, 3, 39, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 3, 39, 7.0 taṃ yathā samudraṃ srotyā evaṃ sarve yajñakratavo 'piyanti //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 42, 7.0 yaś cainam evaṃ vedātī tu tam arjātāḥ //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 2.0 tena saṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 4.0 tenāsaṃtvaramāṇāś careyur yathaiva prātaḥsavana evam mādhyaṃdina evaṃ tṛtīyasavana evam u ha yajamāno 'pramāyuko bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 9.0 ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 50, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 3, 6.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 3.0 sarvebhyo lokebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 6.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 4, 13.0 sarvebhyaḥ savanebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 15.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 8, 5.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 7.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 10, 16.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 4, 11, 10.0 brahmavarcasī brahmayaśasī bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 4, 11, 11.0 tasmād evaṃ vidvān etayaiva paridadhyāt //
AB, 4, 11, 16.0 brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṃ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroti //
AB, 4, 11, 19.0 brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 2.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 4.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 6.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 8.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 14, 8.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 8.0 yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṃ veda //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 7.0 apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 4, 23, 4.0 sarvām ṛddhim ṛdhnoti ya evaṃ veda //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 4, 24, 7.0 pratitiṣṭhati ya evaṃ veda //
AB, 4, 24, 10.0 aśnute yadyat kāmayate ya evaṃ veda //
AB, 4, 25, 2.0 ubhaye rādhnuvanti ya evaṃ vidvāṃso yajante ca yājayanti ca //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 4.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 28, 7.0 tasyai janatāyai kalpate yatraivam etāṃ chandasāṃ ca pṛṣṭhānāṃ ca kᄆptiṃ vidvān dīkṣate dīkṣate //
AB, 4, 29, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 4, 29, 17.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 13.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 31, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 1, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
AB, 5, 1, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 5, 1, 10.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 14, 7.0 tasmād evaṃ viduṣā satyam eva vaditavyam //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 13.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 22, 16.0 rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṃ vidvān etām āhutiṃ juhoti //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 8.0 gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 24, 16.0 tasmād evaṃ vidvāṃsa etenaiva vācaṃ visṛjeran //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 26, 8.0 vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 8.0 vindate ha vā anucaram bhavaty asyānucaro ya evaṃ veda //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 1, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 2, 4.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 3, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 4, 5.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 9.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 11.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 10, 7.0 evam u haitā aindryo bhavanti //
AB, 6, 12, 13.0 evam u haitā aindrārbhavyo bhavanti //
AB, 6, 13, 4.0 evam u hāsyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 27, 3.0 śilpaṃ hāsminn adhigamyate ya evaṃ veda //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 33, 8.0 āyur eva tad yajamānasya pratārayati ya evaṃ veda //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 7, 1, 4.0 sa eṣa svargyaḥ paśur ya enam evaṃ vibhajanti //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 12, 6.0 annādo hānnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ veda //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 7.0 tam evam etam bhakṣam provāca rāmo mārgaveyo viśvaṃtarāya sauṣadmanāya //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 8, 14.0 pratitiṣṭhati ya evaṃ veda //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Aitareyopaniṣad
AU, 2, 3, 1.5 evaṃ saṃtatā hīme lokāḥ /
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 2, 3, 22.0 evam evābhyuddṛṣṭe //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 3, 7, 3.0 ity etāvatāṅgaprabhṛtibhiḥ saṃsthāpyaivaṃ pātraviniyogam ity anucchādayet //
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 6, 5, 6.0 evaṃ sarveṣāṃ vicchinnānāṃ sarpatām ekaikasmin kuryāt //
Atharvaveda (Paippalāda)
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 2.2 gṛhamedhī gṛhapatir bhavati ya evaṃ veda //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 4.2 yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 8, 10, 7.2 yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 17.1 apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya evaṃ veda //
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 20.2 tasmād devebhyo 'rdhamāse vaṣaṭkurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 30.1 tad yasmā evaṃ viduṣe 'lābunābhiṣiñcet pratyāhanyāt //
AVŚ, 8, 10, 33.1 viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda //
AVŚ, 9, 1, 23.2 madhumato lokān jayati ya evaṃ veda //
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 40.1 sa ya evaṃ vidvān kṣīram upasicyopaharati /
AVŚ, 9, 6, 41.1 sa ya evaṃ vidvānt sarpir upasicyopaharati /
AVŚ, 9, 6, 42.1 sa ya evaṃ vidvān madhūpasicyopaharati /
AVŚ, 9, 6, 43.1 sa ya evaṃ vidvān māṃsam upasicyopaharati /
AVŚ, 9, 6, 44.1 sa ya evaṃ vidvān udakam upasicyopaharati /
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 10, 10, 27.1 ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt /
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 1.0 tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 1.0 tad yasyaivaṃ vidvān vrātyo 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
AVŚ, 15, 12, 4.0 sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 14, 1.2 manasānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 2.2 balenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 3.2 adbhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 4.2 āhutyānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 5.2 virājānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 6.2 oṣadhībhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 7.2 svadhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 8.2 svāhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 9.2 vaṣaṭkāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 10.2 manyunānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 11.2 prāṇenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 12.2 brahmaṇānnādenānnam atti ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 44.1 bhrātṛputraśiṣyeṣu caivam //
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 13, 6.1 evaṃ prakramād ūrdhvam //
BaudhDhS, 1, 13, 7.1 dīrghasomeṣu sattreṣu caivam //
BaudhDhS, 1, 13, 23.1 evaṃ kṣudrasamidhām //
BaudhDhS, 1, 14, 8.1 evam aśmamayānām //
BaudhDhS, 1, 14, 14.1 evaṃ siddhahaviṣām //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 1, 15, 6.0 evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu //
BaudhDhS, 1, 19, 10.1 sākṣiṇaṃ caivam uddiṣṭaṃ yatnāt pṛcched vicakṣaṇaḥ //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 18.2 putrān saṃniṣpādya brūyur vipravrajatāsmat ta evam āryān sampratipatsyatheti //
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 7, 10.1 evam eva prātaḥ prāṅmukhas tiṣṭhan //
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 33.3 evam ṛṇasaṃyogavādinyo 'saṃkhyeyā havanti //
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
BaudhDhS, 2, 13, 14.1 evam ācaran brahmabhūyāya kalpate /
BaudhDhS, 2, 16, 7.3 evam ṛṇasaṃyogaṃ vedo darśayati //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 40.2 evam evaiṣa ātmānaṃ tarpayati /
BaudhDhS, 2, 18, 24.1 evam evaiṣa ā śarīravimokṣaṇād vṛkṣamūliko vedasaṃnyāsī //
BaudhDhS, 3, 3, 8.1 kandamūlaphalaśākabhakṣāṇām apy evam eva //
BaudhDhS, 3, 4, 6.1 yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 3, 8, 20.1 evam ekāpacayenāmāvāsyāyāḥ //
BaudhDhS, 3, 8, 23.1 evam ekopacayenā paurṇamāsyāḥ //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 13.1 na yācate ced evaṃ syād yācate cet pṛthakpṛthak /
BaudhDhS, 4, 2, 15.3 yathāśvamedhāvabhṛtha evaṃ tan manur abravīt //
BaudhDhS, 4, 5, 13.3 evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api śodhayet //
BaudhDhS, 4, 5, 21.2 evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran //
BaudhDhS, 4, 7, 3.1 evam etāni yantrāṇi tāvat kāryāṇi dhīmatā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 65.1 saṃvatsaraparyāgatebhya etebhya evaṃ kuryāt vivāhe varāya //
BaudhGS, 1, 6, 9.1 sa evameva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 1, 7, 38.2 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te //
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 2, 1, 20.1 sa evameva phalīkaraṇahomaprabhṛti sāyaṃ prātar daśarātraṃ karoti //
BaudhGS, 2, 5, 4.1 evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca //
BaudhGS, 2, 5, 31.1 evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ //
BaudhGS, 2, 5, 46.1 sa evamevaitat sarvaṃ karoti //
BaudhGS, 2, 5, 57.1 evam anyasminn api sadā //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 6, 13.4 evaṃ māṃ brahmacāriṇaḥ /
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 11, 3.1 evaṃ māgha evaṃ phālgune yadi vihṛtaḥ //
BaudhGS, 2, 11, 3.1 evaṃ māgha evaṃ phālgune yadi vihṛtaḥ //
BaudhGS, 2, 11, 14.1 tānyeteṣvevaṃ śūleṣūpanīkṣyai tasminnevāgnau śrapayanti //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 67.1 evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta //
BaudhGS, 3, 1, 17.1 evam eva kāṇḍopākaraṇakāṇḍasamāpanābhyām //
BaudhGS, 3, 1, 21.1 evaṃ kāṇḍavisarge /
BaudhGS, 3, 1, 27.1 evam eva kārāvratam //
BaudhGS, 3, 3, 16.1 evam eva vratānte /
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 7, 11.0 evam eva sarveṣāṃ sthālīpākānāṃ carukalpaḥ //
BaudhGS, 3, 9, 15.1 yathopākṛtau chandasām evam evam utsṛṣṭau kalpānām //
BaudhGS, 3, 9, 15.1 yathopākṛtau chandasām evam evam utsṛṣṭau kalpānām //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 4.1 evam evānvāhāryapacanaṃ paristṛṇāti //
BaudhŚS, 1, 4, 5.1 evaṃ gārhapatyam //
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 8, 13.0 athāparam evam eva //
BaudhŚS, 1, 8, 17.0 evam evottarāṇi kapālāny upadadhāti //
BaudhŚS, 1, 9, 4.0 evaṃ madantībhyaḥ //
BaudhŚS, 1, 10, 3.0 evam evottaraṃ puroḍāśam adhipṛṇakti //
BaudhŚS, 1, 10, 10.0 evam evottaraṃ puroḍāśaṃ śrapayati //
BaudhŚS, 1, 12, 4.0 trir antaratas trir bāhyatas trir evaṃ mūlair daṇḍaṃ saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 14, 10.0 evam evottaraṃ puroḍāśam udvāsayati //
BaudhŚS, 2, 2, 29.0 chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 2, 6, 9.0 evam evāhavanīyasya //
BaudhŚS, 2, 6, 10.0 evam itarayor yadi kariṣyan bhavati //
BaudhŚS, 2, 6, 16.0 evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 11.0 evaṃ dvādaśāhena saṃvatsara āpyate //
BaudhŚS, 16, 14, 13.0 tenaivaṃ sampannena pañca māsān yanti //
BaudhŚS, 16, 14, 24.0 yathaivānyeṣām ahnām evam upākuryād iti maudgalyaḥ //
BaudhŚS, 16, 15, 6.0 tenaivaṃ sampannena pañca māsān yanti //
BaudhŚS, 16, 19, 12.0 teṣām evaṃ yatāṃ bārhaspatyo vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 16, 19, 15.0 teṣām evaṃ yatām aindrāgno vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 11, 24.0 evaṃ dvitīya evaṃ tṛtīya evaṃ caturthe //
BaudhŚS, 18, 11, 24.0 evaṃ dvitīya evaṃ tṛtīya evaṃ caturthe //
BaudhŚS, 18, 11, 24.0 evaṃ dvitīya evaṃ tṛtīya evaṃ caturthe //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 2.0 evaṃ hutvā pariṣiñcati //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 16, 8.1 evam eva trir āsthāpayati triḥ pariṇayati trir āvapati //
BhārGS, 1, 22, 9.3 evaṃ kumāra ejatu saha jarāyuṇāvapadyatām iti //
BhārGS, 1, 23, 3.1 evaṃ dvitīyām evaṃ tṛtīyām //
BhārGS, 1, 23, 3.1 evaṃ dvitīyām evaṃ tṛtīyām //
BhārGS, 1, 23, 5.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 5.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 7.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 7.1 evaṃ dvitīyāmevaṃ tṛtīyām //
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 28, 7.5 evam evottaraṃ godānaṃ vāpayate //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 3, 4.0 evameva sthūṇārājāvucchrayatyevamabhimṛśati //
BhārGS, 2, 3, 4.0 evameva sthūṇārājāvucchrayatyevamabhimṛśati //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 2, 20, 4.1 samunnīya candanenānulepsyamāna evaṃ prokṣaty evam anulimpet //
BhārGS, 2, 20, 4.1 samunnīya candanenānulepsyamāna evaṃ prokṣaty evam anulimpet //
BhārGS, 3, 1, 5.1 strī caivaṃ bhartari pramīte pāṇigrahaṇād ūrdhvam //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 20, 3.0 evaṃ pratihomam ā daśarātrāt //
BhārGS, 3, 21, 3.0 evaṃ naimittikeṣv atīteṣu prāyaścittam //
BhārGS, 3, 21, 6.0 nityeṣu caivam eva syāt //
BhārGS, 3, 21, 14.0 etām agnyupaghāteṣu sarvatra striyāś caivaṃ homābhigamanasthālīpākeṣu //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 4.4 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
BhārŚS, 1, 3, 19.0 evam evāyujo muṣṭīṃllunoti //
BhārŚS, 1, 10, 12.1 evaṃ vihita evānāhitāgner bhavaty anyatra gārhapatyopasthānāt //
BhārŚS, 1, 13, 12.1 evam evottare dohayati //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 19, 5.0 evam uttarām //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 24, 6.1 evam evottaraṃ kapālayogam upadadhāti //
BhārŚS, 1, 24, 8.1 evam anupūrvāṇy evaiṣv ata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 1, 25, 10.1 evam evottaraṃ piṇḍam ādāyottare kapālayoge 'dhiśrayati //
BhārŚS, 1, 25, 11.1 evam anupūrvāṇy evaiṣvata ūrdhvaṃ karmāṇi kriyante //
BhārŚS, 7, 3, 1.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
BhārŚS, 7, 3, 1.3 evaṃ paścād udīcīm avatān mā nāthitam iti /
BhārŚS, 7, 3, 1.4 evam uttarataḥ prācīm avatān mā vyathitam iti //
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 15, 3.0 evam adhvaryur āhavanīyam abhipravrajati //
BhārŚS, 7, 15, 4.0 evam antime 'ṅgāre vapāṃ nitaṃsayati //
BhārŚS, 7, 18, 6.1 yadi paśuṃ vimathnīrann evam evābhimantrayet //
BhārŚS, 7, 23, 6.0 evaṃ patnī gārhapatye 'bhyādhāyopatiṣṭhate //
BhārŚS, 7, 23, 9.0 evam eva ṣaṭsu ṣaṭsu māseṣu saṃvatsare saṃvatsare vā paśunā yajeta //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.4 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda /
BĀU, 1, 3, 6.10 evam u khalv etā devatāḥ pāpmabhir upāsṛjan /
BĀU, 1, 3, 6.11 evam enāḥ pāpmanāvidhyan //
BĀU, 1, 3, 7.5 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ /
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 9.3 dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 5.3 sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 6.13 atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.13 yathā paśur evaṃ sa devānām /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 14.6 yathā rājñaivam /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 4, 17.22 tad idaṃ sarvam āpnoti ya evaṃ veda //
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 1, 5, 12.9 nāsya sapatno bhavati ya evaṃ veda //
BĀU, 1, 5, 20.4 yathaiṣā devataivaṃ saḥ /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 21.7 evam anyāni karmāṇi yathākarmam /
BĀU, 1, 5, 21.20 tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda /
BĀU, 1, 5, 22.4 evam anyā devatā yathādevatam /
BĀU, 1, 5, 22.5 sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
BĀU, 2, 1, 7.4 sa ya etam evam upāste viṣāsahir ha bhavati /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 9.4 sa ya etam evam upāste rociṣṇur ha bhavati /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.4 sa ya etam evam upāste dvitīyavān ha bhavati /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.4 sa ya etam evam upāsta ātmanvī ha bhavati /
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 19.6 evam evaiṣa etacchete //
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 2, 2.9 nāsyānnaṃ kṣīyate ya evaṃ veda //
BĀU, 2, 2, 4.11 sarvam asyānnaṃ bhavati ya evaṃ veda //
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 4, 11.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 2, 4, 11.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
BĀU, 2, 4, 11.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 2, 4, 11.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 2, 4, 11.6 evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam /
BĀU, 2, 4, 11.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 2, 4, 11.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
BĀU, 2, 4, 11.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
BĀU, 2, 4, 11.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 2, 4, 11.11 evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam /
BĀU, 2, 4, 11.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
BĀU, 2, 4, 11.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 3, 2.12 apa punarmṛtyuṃ jayati ya evaṃ veda /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 7, 2.5 evam evaitad yājñavalkya /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 20.12 evam evaitad yājñavalkya //
BĀU, 3, 9, 21.15 evam evaitad yājñavalkya //
BĀU, 3, 9, 22.11 evam evaitad yājñavalkya //
BĀU, 3, 9, 23.13 evam evaitad yājñavalkya //
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 2.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 3.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 4.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 5.5 evam evaitad yājñavalkya //
BĀU, 4, 3, 15.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 16.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 7.5 evam evedaṃ śarīraṃ śete /
BĀU, 4, 4, 23.2 vindate vasu ya evaṃ veda //
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 12.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 4, 5, 12.3 evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam /
BĀU, 4, 5, 12.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 4, 5, 12.5 evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam /
BĀU, 4, 5, 12.6 evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam /
BĀU, 4, 5, 12.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 4, 5, 12.8 evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam /
BĀU, 4, 5, 12.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
BĀU, 4, 5, 12.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 4, 5, 12.11 evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam /
BĀU, 4, 5, 12.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
BĀU, 4, 5, 12.13 evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam //
BĀU, 4, 5, 13.2 evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
BĀU, 5, 3, 1.6 abhiharantyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 3, 1.8 dadatyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
BĀU, 5, 5, 3.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 5, 4.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 7, 1.3 vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti /
BĀU, 5, 11, 1.2 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.4 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.6 paramaṃ haiva lokaṃ jayati ya evaṃ veda //
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.19 sarvāṇi bhūtāni ramante ya evaṃ veda //
BĀU, 5, 13, 1.5 ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 2.5 yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 3.5 sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 4.6 kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 4.6 ya evaṃ brūyād aham adarśam iti /
BĀU, 5, 14, 4.12 evamveṣā gāyatryadhyātmaṃ pratiṣṭhitā /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 3.4 pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda //
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 6.3 prajāyate ha prajayā paśubhiḥ ya evaṃ veda //
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 2, 16.8 tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti /
BĀU, 6, 2, 16.15 lokān pratyutthāyinas ta evam evānuparivartante /
BĀU, 6, 4, 3.4 ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //
Chāndogyopaniṣad
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 2, 7.2 taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam //
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 4, 3.1 tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi /
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 4, 4.1 yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 6, 7.1 tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī /
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 10, 10.1 evam evodgātāram uvāca /
ChU, 1, 10, 11.1 evam eva pratihartāram uvāca /
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 2, 16, 2.1 sa ya evam etad vairājam ṛtuṣu protaṃ veda /
ChU, 2, 17, 2.1 sa ya evam etāḥ śakvaryo lokeṣu protā veda /
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 23, 3.3 tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā /
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 11, 3.3 ya etām evaṃ brahmopaniṣadaṃ veda //
ChU, 3, 12, 9.3 pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda //
ChU, 3, 13, 1.6 tejasvy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 2.5 śrīmān yaśasvī bhavati ya evaṃ veda //
ChU, 3, 13, 3.5 brahmavarcasy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 4.5 kīrtimān vyuṣṭimān bhavati ya evaṃ veda //
ChU, 3, 13, 5.5 ojasvī mahasvān bhavati ya evaṃ veda //
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 13, 8.4 cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda //
ChU, 3, 13, 8.4 cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda //
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 15, 2.7 so 'ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda /
ChU, 3, 16, 7.4 pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda //
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 1, 2.2 taddhaivaṃ haṃso haṃsam abhyuvāda /
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 11, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 11, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 12, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 12, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 13, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 13, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 15, 2.3 sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda //
ChU, 4, 15, 3.3 sarvāṇi vāmāni nayati ya evaṃ veda //
ChU, 4, 15, 4.3 sarveṣu lokeṣu bhāti ya evaṃ veda //
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 5.2 evaṃ sarvāṇi bhūtāny agnihotram upāsata //
ChU, 6, 1, 6.3 evaṃ somya sa ādeśo bhavatīti //
ChU, 6, 2, 2.1 kutas tu khalu somyaivaṃ syād iti hovāca /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 7, 3.3 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt /
ChU, 6, 7, 6.1 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 4.2 evam eva khalu somyānnena śuṅgenāpo mūlam anviccha /
ChU, 6, 8, 5.2 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 11, 3.1 evam eva khalu somya viddhīti ha uvāca /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 14, 2.3 evam evehācāryavān puruṣo veda /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 24, 2.2 nāham evaṃ bravīmi /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 6, 2.1 tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 10, 4.8 evam evaiṣa maghavann iti hovāca /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 3.1 evam evaiṣa maghavann iti hovāca /
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 2.0 evameva prātaḥsavane //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 12.0 aurvebhyaḥ kāvyebhya ity evameva dakṣiṇā pṛthak //
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 4, 6.0 teṣāṃ cet kaścit preyād atīrthena nirhṛtyāhāryeṇānāhitāgniṃ daheyuḥ patnīṃ caivam //
DrāhŚS, 8, 4, 9.0 yathānta evam āvṛttānām ādiḥ //
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 11, 3, 11.0 evam ā tṛtīyaṃ vyatyāsam //
DrāhŚS, 12, 1, 18.0 tad uddhariṣyatsv evameva //
DrāhŚS, 12, 4, 14.0 evam eva dhenum agnipadaṃ ceti śāṇḍilyaḥ //
DrāhŚS, 13, 1, 21.0 evameva vediṃ gatvā stambayajur hariṣyatsu //
DrāhŚS, 13, 3, 5.0 evaṃ triḥ parītyodasyeyuḥ //
DrāhŚS, 14, 3, 9.0 evaṃ sadā pravargyopasadaḥ kuryāt //
DrāhŚS, 14, 4, 9.0 evaṃ sadā citiṣu kuryāt //
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
Gautamadharmasūtra
GautDhS, 1, 1, 64.0 śmaśānābhyadhyayane caivam //
GautDhS, 1, 2, 24.1 arcite śreyasi caivam //
GautDhS, 1, 2, 31.1 tadbhāryāputreṣu caivam //
GautDhS, 1, 5, 17.1 dadātiṣu caivaṃ dharmyeṣu //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 5, 14.1 janane 'pyevam //
GautDhS, 2, 5, 27.1 ācāryatatputrastrīyājyaśiṣyeṣu caivam //
GautDhS, 2, 6, 29.1 haviḥṣu caivam //
GautDhS, 2, 6, 31.1 akṛtānnaśrāddhe caivaṃ caivam //
GautDhS, 2, 6, 31.1 akṛtānnaśrāddhe caivaṃ caivam //
GautDhS, 2, 9, 18.1 bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu //
GautDhS, 3, 4, 12.1 ātreyyāś caivam //
GautDhS, 3, 4, 17.1 anātreyyāṃ caivam //
GautDhS, 3, 4, 34.1 agnyutsādinirākṛtyupapātakeṣu caivam //
GautDhS, 3, 8, 37.1 yaś caivaṃ veda //
GautDhS, 3, 9, 15.1 evaṃ cāndrāyaṇo māsaḥ //
GautDhS, 3, 9, 16.1 evam āptvā vipāpo vipāpmā sarvam eno hanti //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
GobhGS, 1, 6, 20.0 api vā namo viṣṇava ity evaṃ brūyāt //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
GobhGS, 2, 2, 10.0 evaṃ triḥ //
GobhGS, 2, 3, 11.0 ruddhāham asmīty evam eva //
GobhGS, 2, 8, 23.0 evam evāvareṣām //
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
GobhGS, 3, 2, 32.0 evam itare stotrīye //
GobhGS, 3, 2, 42.0 evaṃ triḥ sarvāṇi //
GobhGS, 3, 2, 49.0 anupravacanīyeṣv evam //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 3, 8, 17.0 evaṃ triḥ //
GobhGS, 3, 9, 20.0 evaṃ trir abhyātmam āvṛtya //
GobhGS, 4, 1, 16.0 evam evāvare caturthīpañcamībhyāṃ ṣaṣṭhīsaptamībhyāṃ ca //
GobhGS, 4, 2, 36.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 7.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 9.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 14.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 25.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 8, 22.0 evam itarebhyaḥ paṇyebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 10.0 karoti menibhir vīryaṃ ya evaṃ veda //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 28, 14.0 evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ //
GB, 1, 1, 28, 18.0 evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti //
GB, 1, 1, 28, 19.0 evaṃ pratāpo na parābhaviṣyatīti //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 16.0 kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 38, 1.0 taṃ ha smaitam evaṃ vidvāṃso manyante vidmainam iti yāthātathyam avidvāṃsaḥ //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 9, 44.0 evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 22, 20.0 evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 24, 2.2 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 3, 1, 3.0 tad yathāpa imāṃllokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 8.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire //
GB, 1, 3, 13, 1.0 evam evaitad bho yathā bhavān āha //
GB, 1, 3, 14, 1.0 evam evaitad bho bhagavan yathā bhavān āha //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 14, 5.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati //
GB, 1, 3, 14, 9.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 3, 14, 13.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati //
GB, 1, 3, 14, 17.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati //
GB, 1, 3, 14, 21.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 18, 37.0 pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 4, 6, 20.0 tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 8, 56.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 50.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 11, 2.0 sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati //
GB, 1, 4, 11, 3.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 12, 10.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 15, 21.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 23, 19.0 evaṃ haivaite praplavante ye 'vidvāṃsa upayanti //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 4, 35.0 plavata iva hy evam aṅgaiḥ //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 24.0 evam ānantyam ātmānaṃ dattvānantyam āśnuta //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 11, 2.0 sa hovāca yajasva yajasvety evaṃ hāttha mā //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 20, 8.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 25, 4.2 evaṃ vyavasthitā vedāḥ sarva eva svakarmasu //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 8, 12.0 sa ya evam etānt sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 27.0 ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 12, 12.0 tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 9.0 yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhyasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
GB, 2, 2, 20, 26.0 evam u haitā aindryo bhavanti //
GB, 2, 2, 21, 10.0 evam u haitā abhitṛṇṇavatyo bhavanti //
GB, 2, 2, 22, 23.0 evam u haitā aindrārbhavyo bhavanti //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 2, 19.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 4, 6.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 5, 10.0 priyayā tanvā samṛdhyate ya evaṃ veda //
GB, 2, 3, 6, 6.0 na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 5, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 20.0 pratitiṣṭhati prajayā paśubhirya evaṃ veda //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 10, 1.0 yo ha vā agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 10, 8.0 yathaiva prātaḥsavana evaṃ mādhyaṃdine savana evaṃ tṛtīyasavane //
GB, 2, 4, 10, 8.0 yathaiva prātaḥsavana evaṃ mādhyaṃdine savana evaṃ tṛtīyasavane //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
GB, 2, 4, 10, 17.0 evaṃ śaṃsed yadi vāca īśīta //
GB, 2, 4, 10, 29.0 etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 11, 13.0 abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda //
GB, 2, 4, 15, 19.0 evam eva kevalaparyāsaṃ kuryāt kevalasūktam //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 6, 10.0 yaśo ha bhavati ya evaṃ veda //
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 13, 18.0 priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda //
GB, 2, 5, 14, 7.0 evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca //
GB, 2, 5, 14, 9.0 evam asāv ubhau vyanvārabhamāṇa eti //
GB, 2, 6, 6, 45.0 dvitīyavanto manyante ya evaṃ veda //
GB, 2, 6, 7, 38.0 śilpaṃ hāsya samadhigamyate ya evaṃ veda //
GB, 2, 6, 15, 18.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 19.0 sarvatraivam anādiṣṭadevate //
HirGS, 1, 16, 15.1 sūryābhinimrukto rātrāvevam //
HirGS, 1, 23, 1.10 yathā nābhiḥ prāṇānāṃ viṣūvān evam ahaṃ viṣūvān /
HirGS, 1, 25, 1.8 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te /
HirGS, 1, 27, 5.1 evameva sthūṇārājāvucchrayati //
HirGS, 1, 27, 6.1 evamabhimṛśati //
HirGS, 1, 28, 2.1 evaṃ vihitaṃ saṃvatsare saṃvatsare vāstuśamanam //
HirGS, 2, 3, 1.2 evaṃ te garbha ejatu saha jarāyuṇāvasarpatu /
HirGS, 2, 3, 10.7 evamahamimaṃ kṣetriyājjāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 4, 4.1 evamuttaram //
HirGS, 2, 4, 5.3 evamasyai suputrāyai jāgrata /
HirGS, 2, 6, 10.0 evamitarānpradakṣiṇam //
HirGS, 2, 6, 16.1 evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma //
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
HirGS, 2, 10, 7.15 evaṃ dvitīyāṃ tathā tṛtīyām /
HirGS, 2, 11, 1.10 evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ /
HirGS, 2, 11, 2.1 evamannasya juhoti /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 17, 12.1 evaṃ rātrestriḥ saṃjihate //
HirGS, 2, 20, 13.1 evaṃ pārāyaṇasamāptau dūrvāropaṇodadhidhāvanavarjam //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
JaimGS, 1, 11, 15.2 tena ta āyuṣe vapāmi suślokyāya svastaya ityevaṃ paścāt //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 22, 18.0 ṛtāvṛtāvevam eva saṃveśane //
JaimGS, 1, 23, 3.0 evaṃ prātar agnisthāne sūryaḥ //
JaimGS, 1, 23, 7.0 evam aśanāyati //
JaimGS, 2, 1, 2.0 evaṃ dadyāt //
JaimGS, 2, 1, 8.0 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 1, 8.0 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 3.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 3.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 5.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 2, 5.1 evaṃ pitāmahāyaivaṃ prapitāmahāya //
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 8, 11.3 yathā madhunā lājān prayuyād evam //
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 6.2 ima evaṃ trayodaśamāsāḥ //
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 20, 5.1 tad yathā mūtāḥ prabaddhāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddhāḥ pralambante //
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
JUB, 1, 22, 1.1 sa yathā madhudhāne madhunāᄆībhir madhv āsiñcād evam eva tat sāman punā rasam āsiñcat //
JUB, 1, 22, 2.3 sa yathāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte //
JUB, 1, 22, 4.2 diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti //
JUB, 1, 22, 8.1 sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta /
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 1.1 tad yathā girim panthānaḥ samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti /
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 10.1 evam eva candramaso raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 37, 5.4 avyāsiktām ekasthāṃ śriyam ṛdhnoti ya evaṃ veda //
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 41, 3.2 tāv etāv evam anyonyasmin pratiṣṭhitau /
JUB, 1, 41, 3.3 pratitiṣṭhati ya evaṃ veda //
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 48, 7.1 sa haivaṃ ṣoḍaśadhātmānaṃ vikṛtya sārdhaṃ samait /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 3.4 sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ //
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 5.2 ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 2.2 yathā vīṇāgāthino gāpayeyur evam //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 7.2 yathā hiraṇyam avikṛtaṃ lelāyad evam //
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 2, 6.4 prajāvān bhavati ya evaṃ veda //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 4, 8.3 eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda //
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 11, 1.1 sa yathā hatvā pramṛdyātīyād evam evaitam mṛtyum atyāyan //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 9.2 sa ha vāva sāma veda ya evaṃ veda //
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 15.2 evam u hānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 6, 5.1 so 'py anyān bahūn uparyupari ya evam etāṃ sāmnaḥ prattiṃ veda //
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
JUB, 3, 12, 5.1 sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 14, 8.3 sa yathāṇḍam prathamanirbhiṇṇam evam eva //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
JUB, 3, 17, 10.2 sa ha vāva brahmā ya evaṃ veda //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 20, 10.4 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 27, 11.3 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 32, 9.4 prajāvān bhavati ya evaṃ veda //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 35, 8.2 ati punarmṛtyum tarati ya evaṃ veda //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 5.1 trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda //
JUB, 3, 39, 11.2 pra mithunena jāyate ya evaṃ veda //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 14, 3.1 sa yathobhayāpadī pratitiṣṭhaty evam eva svarge loke pratyatiṣṭhan /
JUB, 4, 14, 3.2 prati svarge loke tiṣṭhati ya evaṃ veda //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 15, 5.0 evam evaivaṃ vidvān svargasya lokasya dvāram anuprajñāyānārtaḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eti //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 22, 8.3 vi ha pāpmano vicyate ya evaṃ veda //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 24, 9.2 evaṃ haitaṃ niṣkhātāḥ panthā balivāhanāḥ sarvato 'piyanti prāṇā ya evaṃ veda //
JUB, 4, 24, 9.2 evaṃ haitaṃ niṣkhātāḥ panthā balivāhanāḥ sarvato 'piyanti prāṇā ya evaṃ veda //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
JUB, 4, 28, 6.2 yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 6, 19.0 evam eva punaḥ prātaḥ saṃdhattaḥ //
JB, 1, 8, 1.0 tam evaṃ saṃbhṛtya sāyaṃ juhoti //
JB, 1, 8, 3.0 evam eva punaḥ saṃbhṛtya prātar juhoti //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 17, 18.0 sa haivaṃ vidvān dvyātmā dviyoniḥ //
JB, 1, 18, 5.1 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante /
JB, 1, 18, 13.1 sa haivaṃ vidvān dvyātmā dvidāyaḥ /
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 10.0 evam asmai juhvate duhe //
JB, 1, 30, 12.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 31, 7.0 evam asmai juhvate duhe //
JB, 1, 31, 9.0 bhṛgvaṅgirasāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 32, 7.0 evam asmai juhvate duhe //
JB, 1, 32, 9.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 33, 7.0 evam asmai juhvate duhe //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 34, 7.0 evam asmai juhvate duhe //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 35, 7.0 evam asmai juhvate duhe //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 7.0 evam asmai juhvate duhe //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 50, 12.0 yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante //
JB, 1, 50, 14.0 sa haiṣa na manuṣyo ya evaṃ veda //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 53, 8.0 anuṣṭhyāsya retaḥ siktaṃ prajāyate ya evaṃ veda //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 67, 20.0 sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti //
JB, 1, 67, 22.0 aśnute jyaiṣṭhyaṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 73, 21.0 pra śreyasaḥ pātram āpnoti ya evaṃ veda //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 77, 13.0 ubhābhyām ābhyāṃ lokābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 78, 22.0 ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 89, 6.0 kalpate 'smai ya evaṃ veda //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 91, 8.0 gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 91, 13.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 96, 14.0 pra hrasīyasā varṣīya āpnoti ya evaṃ veda //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 99, 5.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 99, 7.0 dhūrvati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 104, 28.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 105, 8.0 emān lokāñ jayati jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 107, 10.0 jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 111, 5.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 111, 19.0 sam asmā ime lokās tāyante ya evaṃ veda //
JB, 1, 113, 7.0 atty annaṃ ya evaṃ veda //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 115, 11.0 vahanty enam aṃśumatīḥ saṃyuktā ya evaṃ veda //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 117, 17.0 varṣati ca hāsmai parjanya uc ca gṛhṇāti ya evaṃ veda //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 118, 4.0 toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 122, 16.0 ayudha iva dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 122, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 4.0 ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 130, 3.0 rathī bhavati ya evaṃ veda //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 134, 2.0 yathā syād evaṃ bhrātṛvyavān //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 135, 16.0 rathantareṇaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya bṛhatā jālenevābhinyubjati ya evaṃ veda //
JB, 1, 135, 23.0 tarati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 5.0 ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati //
JB, 1, 144, 2.0 tad ūrdhvam udaiṣad yathā pṛṣṭhaṃ yathā kakud evam //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 144, 20.0 tad evam ivaiva manyamānena geyam //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 28.0 madhavyo bhavati ya evaṃ veda //
JB, 1, 145, 10.0 savahatū haine veda ya evaṃ veda //
JB, 1, 146, 19.0 ubhayān lokāñ jayati ye cordhvā ye cārvāñco ya evaṃ veda //
JB, 1, 147, 10.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 150, 7.0 bahuḥ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 151, 22.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 152, 11.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 153, 15.0 kālayate vai dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 153, 19.0 anuparyāyam eva dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 153, 22.0 yajñena caiva stomena ca dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 157, 12.0 ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 158, 13.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 159, 9.0 ubhayaṃ dhenupayasaṃ cānaḍutpayasaṃ cāvarunddhe ya evaṃ veda //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 160, 22.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 164, 6.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 167, 9.0 evaṃ ha vā eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti //
JB, 1, 168, 6.0 anandho haiva bhavati prapaśyati ya evaṃ veda //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 171, 17.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 175, 6.0 tasmād evaṃ na prastuyāt //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 1, 182, 9.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 182, 14.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 182, 24.0 satrā dviṣantaṃ bhrātṛvyaṃ sahate ya evaṃ veda //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 184, 15.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 185, 19.0 avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 186, 37.0 evam iva vā etat sāma //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 187, 23.0 subhṛtaṃ prajāṃ bibharti ya evaṃ veda //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 189, 4.0 sa harcā ca sāmnā ca pratitiṣṭhati ya evaṃ veda //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 194, 3.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 194, 8.0 ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 23.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 197, 20.0 teṣāṃ chandobhir evaṃ chandāṃsi saṃvṛjya dārān niravāghnan //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 198, 5.0 kanīyasvī bhūyasvinaṃ vṛṅkte ya evaṃ veda //
JB, 1, 198, 20.0 abhi bhrātṛvyalokaṃ jayati ya evaṃ veda //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 1, 199, 14.0 pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 200, 9.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 201, 12.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
JB, 1, 203, 22.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 204, 23.0 prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda //
JB, 1, 205, 9.0 dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 206, 26.0 gacchati bradhnasya viṣṭapaṃ ya evaṃ veda //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 208, 6.0 paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 209, 4.0 api ha vā asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 209, 16.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 210, 19.0 sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 213, 15.0 evaṃ hy eṣām etā ujjitayaḥ //
JB, 1, 214, 7.0 okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda //
JB, 1, 214, 23.0 aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 215, 16.0 tasya vā etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 215, 26.0 avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 216, 11.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 218, 8.0 ūrdhva evaitena svarge loke sīdati ya evaṃ veda //
JB, 1, 219, 13.0 teṣām eko bhavati ya evaṃ veda //
JB, 1, 219, 15.0 aśnute prajāpatitāṃ ya evaṃ veda //
JB, 1, 220, 6.0 agryo mukhyo brahmavarcasī bhavati ya evaṃ veda //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 225, 11.0 yad u ghṛtaścuc ca madhuścuc cāṅgirasāv apaśyatāṃ tasmād evam ākhyāyate //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 227, 9.0 pūto medhyo bhavati ya evaṃ veda //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 229, 4.0 tasmād evam eva kāryam eṣāṃ lokāṇāṃ samārohāyeti //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 231, 11.0 bahur bhavati prajāyate ya evaṃ veda //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 232, 14.0 apa pāpmānaṃ hate ya evaṃ veda //
JB, 1, 232, 18.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 239, 9.0 evam ete devā etaṃ yajñakratum anvāyatanta //
JB, 1, 240, 9.0 stuvate hainena jane svā ya evaṃ veda //
JB, 1, 240, 13.0 yajamāno haiva so 'tiricyate yo vaivaṃ veda //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 240, 21.0 tāv etāv evam anyonyasmin pratiṣṭhitau //
JB, 1, 240, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 243, 13.0 anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 245, 16.0 sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti //
JB, 1, 246, 35.0 na hāsyānṛtau mriyate ya evaṃ veda //
JB, 1, 246, 36.0 ṛtuṣu vāva prajāyate prajayā paśubhir ya evaṃ veda //
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 14.0 gacchati paramatāṃ ya evaṃ veda //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 18.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 254, 61.0 adhyūḍho 'nyeṣu sveṣu bhavati ya evaṃ veda //
JB, 1, 254, 64.0 upary anyebhyaḥ svebhyo bhavati ya evaṃ veda //
JB, 1, 256, 6.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 257, 14.0 evaṃ ha tad uvāca //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
JB, 1, 264, 10.0 brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 14.0 annādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 9.0 evam iva vai pavamānā upacaryāḥ //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 22.0 mitaṃ ca hāsyāmitaṃ ca bahu bhavati ya evaṃ veda //
JB, 1, 280, 9.0 sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 14.0 sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 282, 8.0 pātryaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 284, 4.0 na hainaṃ mṛtyuḥ pāpmānuvindati ya evaṃ veda //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 14.0 evam evaitad anusaṃsmṛtyāṃsram avidad iti //
JB, 1, 286, 33.0 vindate purodhāṃ vā purodhāmātraṃ vā ya evaṃ veda //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 9.0 vindate kṣatriyaṃ bhartāraṃ ya evaṃ veda //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 292, 7.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 292, 14.0 sa yāvad arkyavatā mahāvratavatāvarunddhe tāvad avarunddhe ya evaṃ veda //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 293, 6.0 evaṃ ha vā etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 13.0 sa ya evam ete bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 11.0 sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 300, 35.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 302, 16.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 306, 40.0 evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ //
JB, 1, 307, 13.0 evaṃ hīme lokā yathāpūrvam //
JB, 1, 309, 13.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 309, 46.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 314, 18.0 na ha dasyati ya evaṃ veda //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 322, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
JB, 1, 323, 17.0 atraivaite sarve kāmā upāpyanta evaṃ viduṣa iti //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 323, 21.0 evam evaivaṃ vidvān etena satyenābhigīyom om ity etair yaudhājayasya nidhanair dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 324, 5.0 evam evaivaṃ vidvān etayā triḥ stutvā dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 324, 5.0 evam evaivaṃ vidvān etayā triḥ stutvā dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 324, 10.0 sa śreṣṭhatāṃ svānām aśnute ya evaṃ vidvān auśanaṃ gāyatīti //
JB, 1, 326, 8.0 sa ya evam etābhyām ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān eva bhavati //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
JB, 1, 326, 20.0 tasmād evam eva geye //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
JB, 1, 331, 19.0 na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 336, 7.0 sa yathā madhunā lājān prayuyād evam evaitenākṣareṇa sāman rasaṃ dadhāti //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 346, 18.0 tad yathā prathamenaivaṃ hy arvāṅ ity abhihvayet tādṛk tat //
JB, 1, 348, 15.0 evaṃ ha cakre mauñjaḥ sāhaśravasaḥ //
JB, 1, 349, 15.0 te ya evaṃ vidvāṃsaḥ kurvanti rādhnuvanty eva //
JB, 1, 356, 8.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 24.0 sa ha vāva brahmā ya evaṃ veda //
JB, 1, 361, 12.0 tasmād u haivaṃ vidvān apy utkāśe dīkṣeta //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 64, 21.0 varṣukaḥ parjanyo bhavati yatraivaṃ vidvān dīkṣate //
JB, 2, 129, 4.0 brahmaṇaiva brahmavarcasam ṛdhnoti ya evaṃ veda //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 5.0 athaitad evaṃ brūtheti //
JB, 2, 419, 8.0 sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata //
JB, 3, 146, 22.0 vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda //
JB, 3, 273, 9.0 pratitiṣṭhati ya evaṃ veda //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
JaimŚS, 3, 20.0 evam evāparāhṇa upasadi saṃsthitāyām //
JaimŚS, 6, 18.0 evam eva stotre stotre parigṛhṇāti //
JaimŚS, 14, 11.0 evam evetare yathāpūrvam //
JaimŚS, 15, 2.0 evam evetarayoḥ savanayoś chandaḥsavanopadeśaṃ gaṇavatsavanamukhīyeṣu //
Kauśikasūtra
KauśS, 1, 1, 4.0 tad yathābrāhmaṇaṃ vidhir evaṃ karmaliṅgā mantrāḥ //
KauśS, 1, 2, 2.0 evam agniṣomābhyām iti //
KauśS, 1, 2, 22.0 evam uttarato 'yujo dhātūn kurvan //
KauśS, 1, 4, 7.0 evaṃ sarvāṇyavadānāni //
KauśS, 1, 4, 10.0 evaṃ pūrvāṃ pūrvāṃ saṃhatāṃ juhoti //
KauśS, 1, 4, 19.0 evam asmai kṣatram agnīṣomau ityagniṣomīyasya //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 2, 3, 7.0 evaṃ surākūlijam //
KauśS, 2, 5, 10.0 evam iṣvidhme //
KauśS, 2, 5, 19.0 evam aṇūn //
KauśS, 2, 5, 29.0 evam āmapātrāṇi //
KauśS, 2, 6, 18.0 evam iṣīkāḥ //
KauśS, 3, 4, 25.0 evaṃ paurṇamāsyām ājyotān //
KauśS, 3, 5, 11.0 evaṃ yavān ubhayān samopya //
KauśS, 3, 5, 15.0 evaṃ pūrvasminn aparayor upasaṃhṛtya //
KauśS, 3, 5, 16.0 evaṃ droṇakalaśe rasān uktam //
KauśS, 3, 7, 40.0 evaṃ vittvā //
KauśS, 4, 1, 25.0 evam āyasalohān //
KauśS, 4, 9, 14.1 evaṃ ha vibṛhaśākavṛṣe //
KauśS, 4, 10, 8.0 evaṃ pūrvayoḥ pṛthaksaṃbhārye //
KauśS, 4, 12, 3.0 evaṃ nagnaḥ //
KauśS, 5, 1, 6.0 evaṃ sīre sākṣe //
KauśS, 5, 10, 20.0 evaṃ saṃpātavatodapātreṇāvasicya //
KauśS, 6, 3, 10.0 evam abhiṣṭhānāpohananiveṣṭanāni //
KauśS, 7, 3, 13.0 evaṃ saṃpātavataḥ //
KauśS, 7, 4, 21.0 evam eva dvitīyaṃ karoti //
KauśS, 7, 4, 22.0 evaṃ tṛtīyam //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 8, 30.0 aharahaḥ samidha āhṛtyaivaṃ sāyaṃ prātar abhyādadhyāt //
KauśS, 9, 4, 38.1 saṃsṛṣṭe caivaṃ juhuyāt //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 33.0 evam eva kūdīṃ jaghane nibadhya //
KauśS, 11, 5, 11.1 evaṃ madhyarātre 'pararātre ca //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 18, 2.0 evaṃ paristīrya //
KauśS, 13, 18, 3.0 evam upasādya //
KauśS, 13, 19, 1.0 atha cenmānuṣī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 2.0 evaṃ paristīrya //
KauśS, 13, 19, 3.0 evam upasādya //
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 3.1 evaṃ chandāṃsi //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 15.0 parāsya dveṣyo ya evaṃ veda //
KauṣB, 1, 5, 14.0 evaṃ tad āviḥ kāmān karoty āpam iti //
KauṣB, 2, 3, 28.0 evam agnihotreṇa sarvāṇi bhūtāni prīṇāti //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 7.0 sa yadi ha vā api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 11.0 satyamayo ha vā amṛtamayaḥ sambhavati ya evaṃ veda //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 7, 14.0 ya evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 5, 1, 7.0 evam evaitau saṃvatsarasyāntau sametau //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 6, 3.0 evam evaitat purastād devatā yajati //
KauṣB, 5, 6, 5.0 evam evaitad iṣṭimahāvratam //
KauṣB, 6, 1, 11.0 sa prajāpatir hiraṇmayaṃ camasam akarod iṣumātram ūrdhvam evaṃ tiryañcam //
KauṣB, 6, 2, 7.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 19.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 31.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 43.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 11.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 23.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 35.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 47.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
KauṣB, 6, 5, 1.0 yasya evaṃ vidvān brahmā bhavati //
KauṣB, 6, 7, 5.0 evam evaitā vyāhṛtayaḥ sarvasyai trayyai vidyāyai saṃśleṣiṇyaḥ //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 7, 3, 9.0 na vede patnīṃ vācayati naivaṃ stṛṇāti //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 8, 17.0 evaṃ sa svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 11, 3.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 7, 11, 7.0 yathāsaṃgataṃ bhūmānaṃ devānāṃ patnīr abhyavanayed evaṃ tat //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 8, 3, 2.0 tad yathā catuḥsamṛddham evaṃ tat //
KauṣB, 8, 3, 6.0 tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat //
KauṣB, 8, 8, 32.0 evam evāpyatra stutyāyām //
KauṣB, 8, 12, 3.0 yathaikarātraṃ sārthān proṣitān anupreyād evaṃ tat //
KauṣB, 8, 12, 5.0 yathā dvirātram evaṃ tat //
KauṣB, 9, 1, 22.0 yathaivaivaṃ mithaḥ saṃśṛṇvīran //
KauṣB, 9, 5, 23.0 evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ //
KauṣB, 10, 5, 18.0 ya evaṃ vidvān etaṃ paśum ālabhate //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 3, 12.0 evam eva sarvāsu pratipatsu sarveṣv ṛtuṣu //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena vā kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 11, 8, 17.0 tad yathā ha vā ana evaṃ yajñaḥ pratimayā //
KauṣB, 11, 8, 18.0 yathā dhānyam evaṃ prātaranuvākaḥ //
KauṣB, 11, 8, 19.0 yathā pātrāṇy evam ukthāni //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 12, 4, 4.0 tad yathā pramattānāṃ yajñam āhared evaṃ tat //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kauṣītakyupaniṣad
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Kaṭhopaniṣad
KaṭhUp, 1, 18.1 triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
KaṭhUp, 4, 14.2 evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati //
KaṭhUp, 4, 15.2 evaṃ muner vijānata ātmā bhavati gautama //
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Khādiragṛhyasūtra
KhādGS, 1, 3, 10.1 evaṃ caulopanayanagodāneṣu //
KhādGS, 1, 3, 25.1 avasthānaprabhṛty evaṃ triḥ //
KhādGS, 2, 1, 15.0 sarvāṇyevaṃ havīṃṣi //
KhādGS, 2, 3, 28.0 undanaprabhṛtyevaṃ paścāduttarataśca //
KhādGS, 3, 1, 3.0 evaṃ brahmavarcasakāmaḥ //
KhādGS, 3, 2, 4.0 apa upaspṛśyaivaṃ pratidiśaṃ yathāliṅgam //
KhādGS, 4, 1, 4.0 evaṃ yajanīyaprayogeṣu //
KhādGS, 4, 1, 8.0 evaṃ brahmavarcasakāmaḥ //
KhādGS, 4, 2, 3.0 evamevāparasmiṃstāmisrādau //
KhādGS, 4, 2, 23.0 evaṃ saṃvatsare saṃvatsare navayajñayorvā //
KhādGS, 4, 4, 22.0 evam ayajñe //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 18.0 evaṃ paścād uttarataś ca //
KātyŚS, 5, 3, 30.0 evaṃ dvir aparam //
KātyŚS, 5, 9, 7.0 evaṃ barhiṣadbhya uttarato dhānāmanthapuroḍāśānām //
KātyŚS, 15, 1, 23.0 vyādhitasyāpy evam //
KātyŚS, 15, 7, 12.0 rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai //
KātyŚS, 15, 9, 14.0 evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 12.0 eṣa evātikṛcchrasya vidhir evaṃ vidhīyate //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 33.1 evaṃ dvir uttaram //
KāṭhGS, 30, 4.1 evam evartau prajākāmau saṃviśataḥ //
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
KāṭhGS, 35, 2.1 evaṃ sāyaṃprātar daśāhaṃ juhuyāt //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 38, 1.0 evaṃ candradarśanam //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 43, 10.0 evam apavarge //
KāṭhGS, 44, 4.0 evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim //
KāṭhGS, 47, 16.0 evaṃ sarvā devatāś cejyāni ca //
KāṭhGS, 60, 8.0 abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 66, 5.0 evaṃ māsi māsi //
KāṭhGS, 66, 6.0 evaṃ sāṃvatsarikam //
KāṭhGS, 66, 8.0 evam udakāni //
KāṭhGS, 71, 11.0 evaṃ prathamodvapanasya //
Kāṭhakasaṃhitā
KS, 6, 1, 12.0 tasmād eṣaivam āhutiḥ //
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
KS, 6, 2, 47.0 annādo bhavati ya evaṃ veda //
KS, 6, 4, 5.0 sam evaṃ jīryataḥ pūrṇam agra unnayet //
KS, 6, 5, 16.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 6, 48.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 40.0 yathāgnaye samavadyaty evam eva tat //
KS, 6, 8, 51.0 yathā patnīs saṃyājayaty evam eva tat //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 4, 39.0 yathā vai gaur jīryati yathāśvo yathā puruṣa evam eṣa āhito jīryati //
KS, 7, 4, 45.0 yathāgra āhita evam asya bhavati //
KS, 7, 4, 50.0 yathā śreyasa āhṛtya namasyaty evam eva tat //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 7, 19.0 nāpakrāmanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 29.0 prajananāyaivam ādheyaḥ //
KS, 8, 4, 45.0 prajananāyaivam ādheyaḥ //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 7, 41.0 gṛhavān bhavati ya evaṃ veda //
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 8, 7, 45.0 prathate prajayā paśubhir ya evaṃ veda //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 61.0 saṃtatam asmā avicchinnaṃ pradīyate ya evaṃ veda //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 15, 2.0 annavān bhavati ya evaṃ veda //
KS, 9, 16, 57.0 ya evaṃ devān upadeśanād vedopadeśanavān bhavati //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 4, 14.0 yathā vai nābhim arā abhisaṃśritā evaṃ saṃvatsaraṃ māsāś cartavaś cābhisaṃśritāḥ //
KS, 10, 4, 17.0 yathā nābhim arā abhisaṃśritā evam enaṃ sajātair abhisaṃśrayati //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 107.0 uttamām eva vijitiṃ bhrātṛvyeṇa vijayate ya evaṃ vidvān etayā yajate //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 4, 75.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān etayā yajate //
KS, 11, 5, 11.0 evam iva vai brahmavarcasam //
KS, 11, 5, 20.0 prādeśamātraś carur ūrdhvo bhavaty evaṃ tiryaṅ //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 29.0 yathā śalyaṃ nirhṛtya samāyatya saṃnahyaty evam eva tat //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 4, 6.0 evam iva hīme lokāḥ //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
KS, 12, 12, 2.0 evam eva vapābhiś caranti //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 13, 12.0 tām etām evam ālabhetādityai kāmāya //
KS, 12, 13, 21.0 te ete evam ālabheta //
KS, 13, 3, 28.0 tā etā evam abhita ālabheta //
KS, 13, 3, 80.0 vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 92.0 anevamutsṛṣṭā ālabheta //
KS, 13, 4, 57.0 tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 12, 12.0 te yathā veṇū saṃdhāvyete evaṃ samadhāvyetām //
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 41.0 karoti vācā vīryaṃ ya evaṃ veda //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 19, 5, 25.0 veduko vāso bhavati ya evaṃ veda //
KS, 19, 10, 55.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
KS, 19, 12, 36.0 yathā brāhmaṇāyātithaye sarpiṣvantaṃ pacaty evam eva tat //
KS, 20, 1, 38.0 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
KS, 20, 1, 56.0 na duścarmā bhavati ya evaṃ veda //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 60.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 20, 9, 61.0 ya evam āsāṃ kᄆptiṃ veda kalpate 'smai //
KS, 20, 9, 62.0 ya evam āsāṃ bandhutāṃ veda bandhumān bhavati //
KS, 20, 9, 63.0 ya evam āsāṃ nidānaṃ veda nidānavān bhavati //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 20, 9, 65.0 ya evam āsāṃ pratiṣṭhāṃ veda gacchati pratiṣṭhām //
KS, 20, 9, 66.0 nidānavān āyatanavān bhavati ya evaṃ veda //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
KS, 21, 1, 62.0 āsyānnādo jāyate ya evaṃ veda //
KS, 21, 1, 64.0 gacchati pratiṣṭhāṃ ya evaṃ veda //
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
KS, 21, 1, 67.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 21.0 yad evaṃ cinute priyayaivainaṃ tanvā samardhayati //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 39.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 8.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ vā eṣa etarhi bhāgadheyaṃ prepsati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 7, 26.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 12, 13.0 abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda //
MS, 1, 4, 12, 49.0 kᄆptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 9, 34.0 na sahasrād avapadyate ya evaṃ veda //
MS, 1, 5, 11, 41.0 nainam abhidāsant stṛṇute ya evaṃ veda //
MS, 1, 5, 13, 5.0 tan naivaṃ kartavai //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 45.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 4, 47.0 cāru vadati ya evaṃ veda //
MS, 1, 6, 4, 73.0 yathānuhitaṃ nirasyed evaṃ tat //
MS, 1, 6, 5, 17.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 43.0 tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 10, 17.0 tan naivaṃ kartavai //
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 11, 8.0 tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 16.0 satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti //
MS, 1, 8, 1, 17.0 bhaviṣṇuḥ satyaṃ bhavati ya evaṃ veda //
MS, 1, 8, 1, 58.0 tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 41.0 anabhyakto ha rebhate ya evaṃ veda //
MS, 1, 8, 5, 5.0 tasmād evaṃ vaditavyam //
MS, 1, 8, 5, 59.0 evaṃ hi yajñaḥ paryāvartate //
MS, 1, 8, 6, 31.0 āvirbhūyaṃ devamanuṣyeṣu gacchati ya evaṃ veda //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 6, 62.0 sarvam etad bhavati ya evaṃ veda //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 12.0 ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 29.0 tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati //
MS, 1, 8, 7, 38.0 yathā vai patho vartanī evaṃ darśapūrṇamāsau //
MS, 1, 8, 7, 39.0 yathāntaraivam agnihotram //
MS, 1, 8, 7, 40.0 evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 8, 7, 66.0 evam iva hi yūpaḥ samṛddhyai //
MS, 1, 9, 3, 11.0 ūrdhva āpyāyate ya evaṃ veda //
MS, 1, 9, 3, 15.0 prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda //
MS, 1, 9, 3, 23.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 4, 26.0 ardham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 1, 9, 4, 44.0 caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti //
MS, 1, 9, 4, 56.0 pañcamam indriyasyopadhatte ya evaṃ vidvān vāsaḥ pratigṛhṇāti //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 9, 5, 28.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 30.0 na cakṣuṣo gṛhe ya evaṃ veda //
MS, 1, 9, 5, 32.0 na śrotrasya gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 37.0 ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda //
MS, 1, 9, 5, 45.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 9, 7, 8.0 annavān bhavati ya evaṃ veda //
MS, 1, 9, 8, 12.0 tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute //
MS, 1, 9, 8, 34.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 8, 37.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ veda //
MS, 1, 10, 5, 6.0 tad ya evaṃ vidvāṃś cāturmāsyair yajate pra bhrātṛvyaṃ nudate //
MS, 1, 10, 5, 51.0 tad ya evaṃ vidvānt sāṃnāyyena yajata ṛdhnoti //
MS, 1, 10, 15, 21.0 tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānam //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 2, 8, 16.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 8, 20.0 evam asya sarvā anuvākyā bhavanti sarvā yājyāḥ //
MS, 2, 2, 9, 37.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 3, 5, 45.0 yathā vā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tat //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
MS, 2, 4, 2, 12.0 evam eva vapābhiś carati //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 5, 18.0 yathā vā iyam evam asau //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 4, 24.0 pratte ha vā ime duhe ya evaṃ veda //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 5, 6, 18.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 5, 9, 45.0 evam iva hi tasya rūpam āsīt samṛddhyai //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 6.2 om ityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt //
Mānavagṛhyasūtra
MānGS, 1, 2, 5.1 evaṃ prātas tiṣṭhan //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 2, 13.2 evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte //
MānGS, 1, 3, 1.1 yam evaṃ vidvāṃsam abhyudiyād vābhyastamiyād vā pratibudhya japet /
MānGS, 1, 3, 5.1 evam adharmam ācaryāsthūlam //
MānGS, 1, 10, 17.2 evaṃ tvam asmād aśmano avaroha saha patnyā /
MānGS, 1, 10, 17.4 ityevaṃ dvir āsthāpayati //
MānGS, 1, 11, 13.1 evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam //
MānGS, 1, 22, 17.3 yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru /
MānGS, 1, 22, 17.5 evam ahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam /
MānGS, 1, 22, 18.2 yam evaṃ vidvāṃsam upanayatīti śrutiḥ //
MānGS, 1, 23, 4.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 13.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 19.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 2, 8, 8.0 evaṃ sarvāsu //
MānGS, 2, 9, 14.0 evaṃ māsi māsi niyataṃ tantraṃ piṇḍapitṛyajñe //
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
MānGS, 2, 15, 2.1 evaṃ yasmiṃś cotpanne 'narthāñśaṅketa //
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /
Nirukta
N, 1, 3, 16.0 evam uccāvacān arthān prāhusta upekṣitavyāḥ //
N, 1, 5, 12.0 kila iti vidyāprakarṣe evaṃ kila iti //
N, 1, 5, 14.0 na kilaivaṃ nanu kilaivam //
N, 1, 5, 14.0 na kilaivaṃ nanu kilaivam //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 5, 19.0 śaśvad evam ityanupṛṣṭe //
N, 1, 5, 20.0 evaṃ śaśvad ityasvayaṃ pṛṣṭe //
Pañcaviṃśabrāhmaṇa
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 3, 11.0 ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat //
PB, 4, 5, 4.0 pārayanty enaṃ parāṇi ya evaṃ veda //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 6, 3.0 tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ //
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 7.0 karoti mukhena vīryaṃ ya evaṃ veda //
PB, 6, 1, 9.0 karoti bāhubhyāṃ vīryaṃ ya evaṃ veda //
PB, 6, 1, 13.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 4.0 eṣu lokeṣu pratitiṣṭhati ya evaṃ veda //
PB, 6, 2, 6.0 sadevena yajñena yajate ya evaṃ veda //
PB, 6, 2, 9.0 adhipatiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 7.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 10.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 5, 2.0 āyuṣārtim atijīvati ya evaṃ veda //
PB, 6, 5, 8.0 devapātrī bhavati ya evaṃ veda //
PB, 6, 5, 11.0 śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 13.0 na hastaveṣyān nirṛcchati ya evaṃ veda //
PB, 6, 7, 4.0 karoti vācā vīryaṃ na sadasyām ārtim ārchati ya evaṃ veda //
PB, 6, 7, 20.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 7, 1, 13.0 brahmavarcasī paśumān bhavati ya evaṃ veda //
PB, 7, 5, 3.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 7, 5, 5.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 7, 5, 9.0 paśumān bhavati ya evaṃ veda //
PB, 7, 5, 13.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 7, 5, 18.0 sarvam āyur eti ya evaṃ veda //
PB, 7, 5, 21.0 kāmadughā enam upatiṣṭhante ya evaṃ veda //
PB, 7, 6, 6.0 yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ //
PB, 7, 6, 8.0 pra jyaiṣṭhyam āpnoti ya evaṃ veda //
PB, 7, 7, 8.0 sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati //
PB, 7, 7, 10.0 balavad geyaṃ vajram evaṃ pravṛttaṃ pratyudgṛhṇāti //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 7, 9, 8.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 7, 10, 4.0 pravasīyāṃsaṃ vivāham āpnoti ya evaṃ veda //
PB, 7, 10, 7.0 kᄆptān imāṃllokān upāste ya evaṃ veda //
PB, 7, 10, 9.0 ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
PB, 8, 3, 4.0 stomena yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 4, 7.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 5, 3.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 8, 6, 7.0 chandobhir yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 8, 15.0 samedhante tāṃ samāṃ prajā yatraivaṃ vidvān saubhareṇodgāyati //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 16.0 tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 9, 1, 13.0 vācaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 18.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 1, 22.0 asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 10, 1, 2.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 5.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 8.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 11.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 14.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 17.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 20.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 2, 3.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
PB, 10, 3, 7.0 vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 18.0 kalpate 'smai ya evaṃ veda //
PB, 10, 6, 8.0 virūpam enam anuprajāyate ya evaṃ veda //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 3.0 aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 1, 5.0 saṃbhāryās tṛcā bhavanti yathāśiṣṭhān vahiṣṭhān saṃbhared evam evaitān saṃbharanti gatyai //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 3, 7.0 anativādyenaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 18.0 prajāyate bahur bhavati ya evaṃ veda //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 6, 5.0 anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 10, 17.0 jyotiṣmān brahmavarcasī bhavati ya evaṃ veda //
PB, 12, 13, 6.0 stṛṇute taṃ yaṃ tustūrṣate ya evaṃ veda //
PB, 12, 13, 21.0 pratiṣṭhāya prajāyate no cāntasthāyāṃ jīyate ya evaṃ veda //
PB, 12, 13, 28.0 bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 12, 13, 30.0 evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 30.0 evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 33.0 jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 4, 9.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 10, 7.0 revān bhavati ya evaṃ veda //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 5, 29.0 annādo bhavati ya evaṃ veda //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 36.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
PārGS, 1, 7, 4.1 evaṃ dvir aparaṃ lājādi //
PārGS, 1, 11, 10.1 evam ata ūrdhvam //
PārGS, 1, 16, 22.2 evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti //
PārGS, 2, 1, 13.0 evaṃ dviraparaṃ tūṣṇīm //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 4.0 evaṃ dvitīyāṃ tathā tṛtīyām //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 3, 2, 15.0 evaṃ dvir aparaṃ brahmānujñātāḥ //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 10, 39.0 ācārye caivam //
PārGS, 3, 11, 5.0 upākaraṇaniyojanaprokṣaṇeṣu sthālīpāke caivam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 8.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 11.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 2, 13.3 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 2, 13.3 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 3, 4.1 evaṃ sadā prayuñjāno 'gnyādheyam avāpnoti //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 4, 23.1 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 4, 23.1 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 3, 1, 10.2 evaṃ sadā prayuñjānaḥ sahasraṃ labhate //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.2 ya evaṃ veda /
TB, 1, 1, 4, 5.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 6.4 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 8.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 5, 1.9 atho ya evaṃ vidvān abhicarati /
TB, 1, 1, 10, 6.7 pravasatham eṣyann evam upatiṣṭhetaikamekam /
TB, 1, 2, 2, 5.8 yad evam /
TB, 1, 2, 3, 1.5 evaṃ saṃvatsarasya pakṣasī /
TB, 1, 2, 3, 2.1 evaṃ saṃvatsarasya pakṣasī divākīrtyam abhi saṃtanvanti /
TB, 1, 2, 4, 3.9 ya evaṃ veda /
TB, 1, 2, 4, 3.15 ya evaṃ veda //
TB, 2, 1, 1, 2.9 ya evaṃ veda //
TB, 2, 1, 2, 2.10 ya evaṃ vidvān vicikitsati //
TB, 2, 1, 2, 3.8 ya evaṃ svāhākārasya janma veda /
TB, 2, 1, 2, 3.10 yasyaivaṃ viduṣaḥ svāhākāreṇa juhvati //
TB, 2, 1, 2, 8.10 yasyaivaṃ viduṣa udite sūrye 'gnihotraṃ juhvati //
TB, 2, 1, 4, 2.1 yasyaivaṃ juhvati /
TB, 2, 1, 4, 2.9 yasyaivaṃ juhvati /
TB, 2, 1, 5, 4.9 ya evaṃ veda /
TB, 2, 1, 5, 9.1 ya evaṃ veda /
TB, 2, 1, 5, 10.1 ya evaṃ veda /
TB, 2, 1, 6, 3.8 ya evaṃ veda gaur agnihotram iti /
TB, 2, 1, 6, 4.1 ya evaṃ veda /
TB, 2, 1, 6, 5.7 ya evaṃ veda /
TB, 2, 1, 6, 5.8 tasmād yasyaivaṃ viduṣaḥ /
TB, 2, 1, 8, 3.5 evam agnihotrī yajamānaṃ tarpayati /
TB, 2, 1, 8, 3.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 8, 3.12 ya u cainad evaṃ veda //
TB, 2, 1, 10, 3.13 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 10, 3.14 ya u cainad evaṃ veda //
TB, 2, 1, 11, 1.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 11, 1.12 ya u cainad evaṃ veda //
TB, 2, 2, 3, 3.2 ya evaṃ prajāpatiṃ bahor bhūyāṃsaṃ veda /
TB, 2, 2, 3, 3.10 evam indraṃ janayadhvam iti //
TB, 2, 2, 3, 7.9 ya evaṃ veda /
TB, 2, 2, 3, 7.15 ya evam etaṃ śritaṃ pratiṣṭhitaṃ veda /
TB, 2, 2, 4, 3.10 ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda //
TB, 2, 2, 4, 5.10 ya evaṃ suvarṇasya hiraṇyasya janma veda //
TB, 2, 2, 4, 7.2 ya evaṃ vidvānt somena yajate /
TB, 2, 2, 5, 1.9 ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 5, 6.13 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 7, 3.1 ya evaṃ veda /
TB, 2, 2, 7, 4.3 ya evaṃ veda /
TB, 2, 2, 7, 4.7 ya evaṃ veda /
TB, 2, 2, 8, 1.4 ya evaṃ vidvāṃś caturhotṛbhir yajñaṃ tanute /
TB, 2, 2, 8, 6.7 yasyaivaṃ viduṣo grahā gṛhyante /
TB, 2, 2, 8, 7.9 ya evaṃ veda /
TB, 2, 2, 8, 8.3 ya evaṃ vidvānt somam āgacchati /
TB, 2, 2, 8, 8.6 yaś caivaṃ veda yaś ca na /
TB, 2, 2, 9, 3.7 ya evaṃ tapaso vīryaṃ vidvāṃs tapyate /
TB, 2, 2, 9, 5.1 ya evaṃ veda /
TB, 2, 2, 9, 5.4 ya evam eṣāṃ lokānāṃ janma veda /
TB, 2, 2, 9, 9.2 ya evaṃ veda /
TB, 2, 2, 9, 9.6 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 2, 9, 9.9 ya evam ahorātrāṇāṃ janma veda /
TB, 2, 2, 9, 10.10 ya evaṃ veda //
TB, 2, 2, 10, 2.10 ya evaṃ veda //
TB, 2, 2, 10, 3.4 ya evaṃ veda /
TB, 2, 2, 10, 3.10 ya evaṃ veda //
TB, 2, 2, 10, 4.5 ya evaṃ veda /
TB, 2, 2, 10, 4.9 ya evaṃ veda /
TB, 2, 2, 10, 5.3 ya evaṃ veda /
TB, 2, 2, 10, 6.2 ya evaṃ veda /
TB, 2, 2, 10, 7.15 ya evaṃ vidvān pari ca vartayate ni ca /
TB, 2, 2, 11, 6.2 ya evaṃ veda kalpate 'smai /
TB, 2, 2, 11, 6.5 ya evaṃ veda /
TB, 2, 2, 11, 6.15 ya evaṃ veda /
TB, 2, 3, 1, 2.2 ya evaṃ caturhotṝṇām ṛddhiṃ veda /
TB, 2, 3, 1, 2.4 ya eṣām evaṃ bandhutāṃ veda /
TB, 2, 3, 1, 2.6 ya eṣām evaṃ kᄆptiṃ veda /
TB, 2, 3, 1, 2.8 ya eṣām evam āyatanaṃ veda /
TB, 2, 3, 1, 2.10 ya eṣām evaṃ pratiṣṭhāṃ veda //
TB, 2, 3, 1, 3.8 ya evam indraṃ śreṣṭhaṃ devatānām upadeśanād veda /
TB, 2, 3, 2, 5.4 ya evaṃ veda nainaṃ yaśo 'tipracyavate /
TB, 2, 3, 3, 2.15 ya evaṃ vidvān ni ca vartayate pari ca //
TB, 2, 3, 4, 1.6 ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti /
TB, 2, 3, 4, 2.4 ya evaṃ vidvān vāsaḥ pratigṛhṇāti /
TB, 2, 3, 4, 3.2 ya evaṃ vidvān gāṃ pratigṛhṇāti /
TB, 2, 3, 4, 3.10 ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
TB, 2, 3, 4, 4.8 ya evaṃ vidvān puruṣaṃ pratigṛhṇāti /
TB, 2, 3, 4, 5.6 ya evaṃ vidvāṃs talpaṃ pratigṛhṇāti /
TB, 2, 3, 4, 6.4 ya evaṃ vidvān aprāṇat pratigṛhṇāti /
TB, 2, 3, 5, 4.2 tān ya evaṃ vidvān /
TB, 2, 3, 5, 4.10 ya evaṃ veda //
TB, 2, 3, 5, 5.4 sa ya evaṃ vidvān vivadeta /
TB, 2, 3, 5, 6.8 tān ya evaṃ veda /
TB, 2, 3, 6, 4.13 ya evaṃ veda //
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 3.5 ya evaṃ manuṣyāṇāṃ manuṣyatvaṃ veda /
TB, 2, 3, 8, 3.12 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 3, 8, 3.17 ya evaṃ veda //
TB, 2, 3, 9, 5.5 ya evaṃ veda /
TB, 2, 3, 9, 6.9 ya evaṃ veda /
TB, 2, 3, 9, 7.4 ya evaṃ veda /
TB, 2, 3, 9, 9.2 tasmād evaṃ vidvān /
TB, 2, 3, 9, 9.18 ya evaṃ veda //
TB, 2, 3, 11, 4.16 ya evaṃ veda //
TB, 3, 1, 4, 1.7 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 4, 1.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 2.13 ya u cainad evaṃ veda /
TB, 3, 1, 4, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 5.8 ya u cainad evaṃ veda /
TB, 3, 1, 4, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 7.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 11.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 14.6 ya u cainad evaṃ veda /
TB, 3, 1, 5, 1.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 2.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 5.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 7.10 ya u cainad evaṃ veda /
TB, 3, 1, 5, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 11.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 14.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 1.10 ya u cainad evaṃ veda /
TB, 3, 1, 6, 2.14 ya u cainad evaṃ veda /
TB, 3, 1, 6, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 4.3 evam ahaṃ manuṣyāṇāṃ bhūyāsam iti /
TB, 3, 1, 6, 4.5 evaṃ ha vā eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 6, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 5.7 ya u cainad evaṃ veda /
Taittirīyasaṃhitā
TS, 1, 5, 1, 30.0 ya evam punarādheyasyarddhiṃ vedardhnoty eva //
TS, 1, 5, 1, 31.0 yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 1, 6, 8, 20.0 ya evaṃ veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 23.0 ya evaṃ veda duha evainām //
TS, 1, 6, 11, 33.0 ya evaṃ veda prāsmai diśaḥ pyāyante //
TS, 1, 6, 11, 37.0 ya evaṃ veda puṇyo bhavati //
TS, 1, 6, 11, 42.0 kalpante 'smā ṛtavo ya evaṃ veda //
TS, 1, 7, 2, 13.1 ya evaṃ veda paśumān bhavati //
TS, 1, 7, 2, 18.1 ya evaṃ vedānnādo bhavati //
TS, 1, 7, 2, 24.1 ya evaṃ veda praty eva tiṣṭhati //
TS, 1, 7, 2, 31.1 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 3, 30.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sa tv eveṣṭāpūrtī //
TS, 1, 7, 3, 45.1 yad evam abhimṛśati //
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 2, 1, 5, 4.4 tasmād āhur yaś caivaṃ veda yaś ca na /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 5, 2, 3.9 ya evaṃ śītarūrayor janma veda //
TS, 2, 5, 2, 5.9 ya evaṃ dyāvāpṛthivyoḥ //
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 3, 4, 3, 6.2 tasmād evam āha /
TS, 5, 1, 3, 26.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 3, 33.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 1, 5, 25.1 veduko vāso bhavati ya evaṃ veda //
TS, 5, 1, 5, 35.1 tasmād evam āha //
TS, 5, 1, 6, 35.1 tasmād evam āha //
TS, 5, 1, 10, 5.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 2, 2, 32.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 2, 3, 52.1 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
TS, 5, 2, 3, 65.1 na duścarmā bhavati ya evaṃ veda //
TS, 5, 2, 7, 6.1 mukhyo bhavati ya evaṃ veda //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 50.1 ya evam etāsām ṛddhiṃ vedardhnoty eva //
TS, 5, 2, 10, 51.1 ya āsām evam bandhutāṃ veda bandhumān bhavati //
TS, 5, 2, 10, 52.1 ya āsām evaṃ kᄆptiṃ veda kalpate 'smai //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 5, 20.1 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
TS, 5, 3, 11, 33.0 tasmād evam āha //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 4, 1, 21.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ vā eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 4, 5.0 tṛpyati prajayā paśubhir ya evaṃ veda //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
TS, 5, 4, 10, 35.0 yathā vai punarādheya evam punaścitiḥ //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 2, 7.0 ya evaṃ vidvān agniṃ cinuta ṛdhnoty eva //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
TS, 5, 5, 4, 13.0 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 6, 36.0 ya evaṃ veda praty eva tiṣṭhati //
TS, 5, 5, 7, 27.0 sa yathā vyāghraḥ kruddhas tiṣṭhaty evaṃ vā eṣa etarhi //
TS, 5, 5, 8, 35.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 1, 6, 55.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 7, 46.0 tasmād evam āha //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 3.2 yad evāsyai padād ghṛtam apīḍyata tasmād evam āha /
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 1, 11, 6.0 tasmād evam āha //
TS, 6, 1, 11, 36.0 tasmād evam āha //
TS, 6, 1, 11, 45.0 yad evādaḥ somam āhriyamāṇaṃ gandharvo viśvāvasuḥ paryamuṣṇāt tasmād evam āhāparimoṣāya //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 11, 42.0 ya evaṃ veda duha evainām //
TS, 6, 3, 1, 2.10 ya evaṃ veda vindate //
TS, 6, 3, 2, 6.8 ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati //
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 4, 4, 21.0 ya evaṃ veda nāpsv ārtim ārcchati //
TS, 6, 4, 4, 30.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 4, 4, 33.0 ya evaṃ veda na saumyām ārtim ārcchati //
TS, 6, 4, 5, 21.0 anativāduka enam bhrātṛvyo bhavati ya evaṃ veda //
TS, 6, 4, 7, 28.0 tasmād evam āha //
TS, 6, 4, 8, 13.0 purā khalu vāvaivam mitro 'vet //
TS, 6, 4, 8, 15.0 tasmād evam avṛṇīta //
TS, 6, 4, 9, 16.0 tasmād evaṃ viduṣā bahiṣpavamāna upasadyaḥ //
TS, 6, 4, 10, 10.0 yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 23.0 upāvasṛjaty evam eva tad adhvaryur āgrayaṇaṃ gṛhītvā yajñam ārabhya vācaṃ visṛjate //
TS, 6, 5, 11, 18.0 ya evaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 22.0 ya evaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 6, 1, 30.0 tasmād evam āha //
TS, 6, 6, 4, 15.0 yasyaivam minoti tājak pramīyate //
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 8, 25.0 yasyaivaṃ viduṣa ete grahā gṛhyante vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
TS, 6, 6, 9, 4.0 yasyaivaṃ viduṣo 'dābhyo gṛhyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 6, 9, 6.0 ya evaṃ veda dabhnoty eva bhrātṛvyaṃ nainam bhrātṛvyo dabhnoti //
TS, 6, 6, 9, 9.0 ati pāpmānam bhrātṛvyam mucyate ya evaṃ veda //
TS, 6, 6, 10, 5.0 yasyaivaṃ viduṣo 'ṃśur gṛhyata ṛdhnoty eva //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
Taittirīyopaniṣad
TU, 1, 3, 4.8 ya evametā mahāsaṃhitā vyākhyātā veda /
TU, 1, 4, 3.7 evaṃ māṃ brahmacāriṇaḥ /
TU, 1, 11, 4.8 evamupāsitavyam /
TU, 1, 11, 4.9 evam u caitadupāsyam //
TU, 2, 9, 1.6 sa ya evaṃ vidvānete ātmānaṃ spṛṇute /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 6, 1.7 sa ya evaṃ veda pratitiṣṭhati /
TU, 3, 10, 2.1 ya evaṃ veda /
TU, 3, 10, 6.10 ya evaṃ veda /
Taittirīyāraṇyaka
TĀ, 2, 2, 5.0 brahmaiva san brahmāpyeti ya evaṃ veda //
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 2, 9.8 ya evaṃ veda /
TĀ, 5, 3, 3.1 tasmād evam āha /
TĀ, 5, 6, 8.7 tasmād evam āha /
TĀ, 5, 9, 3.6 ya evaṃ veda /
TĀ, 5, 9, 7.4 tasmād evam āha /
TĀ, 5, 9, 8.2 ya evaṃ veda /
TĀ, 5, 10, 2.8 yasyaivaṃ viduṣaḥ pravargyaḥ pravṛjyate /
TĀ, 5, 11, 1.8 ya evaṃ veda /
TĀ, 5, 11, 2.4 ya evaṃ veda /
TĀ, 5, 11, 2.5 tasmād evaṃ vidvān /
TĀ, 5, 11, 5.4 ya evaṃ veda /
TĀ, 5, 12, 3.9 ya evaṃ veda /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 10.0 yatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate //
VaikhGS, 1, 21, 3.0 paścimataḥ paridhimapanayetyevaṃ dakṣiṇata uttarataśca paridhīn //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 12, 6.0 antarāpyevam adhyāpayitukāmo hutvādhyāpayet //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 12.0 evaṃ sāyaṃ prātaḥ prāṇāgnihotraṃ yajeta //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 2, 1.3 evaṃ sarvatrānujñāpadam ādyantayoḥ //
VaitS, 1, 4, 25.2 evam amāvāsyāyām //
VaitS, 2, 4, 12.1 evaṃ nirmanthanam //
VaitS, 3, 5, 5.1 evam aparāhṇe gharmopasadau /
VaitS, 3, 5, 6.1 evaṃ tisro 'gniṣṭomasya /
VaitS, 3, 12, 9.1 evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragrathanam //
VaitS, 4, 1, 5.1 evaṃ kākubhānāṃ stotriyānurūpāṇāṃ pragrathanam //
VaitS, 4, 2, 15.1 evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam //
VaitS, 6, 1, 8.1 evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam //
VaitS, 6, 1, 13.1 evaṃ catvāraḥ svarasāmaviśvajidvarjam //
VaitS, 7, 1, 30.1 hotrabhimethanād evaṃ vāvātāṃ brahmā /
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 21.1 janane 'py evam eva syān nipuṇāṃ śuddhim icchatām //
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 8, 15.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
VasDhS, 8, 16.2 evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ //
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 20, 5.1 evaṃ sūryābhinirmukto rātrāvāsīta //
VasDhS, 20, 15.1 ācāryaputraśiṣyabhāryāsu caivam //
VasDhS, 20, 20.1 mūtraśakṛcchukrābhyavahāreṣu caivam //
VasDhS, 20, 31.1 evaṃ rājanyaṃ hatvāṣṭau varṣāṇi caret //
VasDhS, 21, 4.1 evaṃ vaiśyo rājanyāyām //
VasDhS, 21, 17.1 evaṃ rājanyavaiśyayoḥ //
VasDhS, 23, 12.1 śrāddhasūtakabhojaneṣu caivam //
VasDhS, 23, 26.1 śavānugamane caivam //
VasDhS, 23, 43.2 ahaḥ parākaṃ tantraikam evaṃ caturahau parau //
VasDhS, 23, 44.2 bālavṛddhātureṣv evaṃ śiśukṛcchram uvāca ha //
VasDhS, 23, 47.1 evaṃ hi śuklapakṣādau grāsam ekaṃ tu bhakṣayet /
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
VasDhS, 26, 18.2 evaṃ tapaś ca vidyā ca saṃyuktaṃ bheṣajaṃ mahat //
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
VasDhS, 27, 22.1 evaṃ cāndrāyaṇo vidhir iti //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 4, 27.0 evam uttareṣu //
VārGS, 5, 25.2 evaṃ kāṇḍānuvacaneṣu //
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 7, 20.0 parvasu caivaṃ syāt //
VārGS, 14, 21.1 evameva tṛtīyam /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 22.1 evaṃ dhātusaṃbharaṇāstaraṇayoḥ //
VārŚS, 2, 1, 4, 16.1 evaṃ sarvāś cinoti //
VārŚS, 2, 1, 5, 15.1 yathā manyeta tasyāṃ nihaniṣyatīty evam upakrameta //
VārŚS, 3, 2, 1, 18.1 evaṃ samānajātīyena tṛṇāntardhānena sarvān anukrāmati //
VārŚS, 3, 2, 6, 6.0 evaṃ samānajātīyena sarvān anukrāmati paśūṃś ca //
VārŚS, 3, 2, 6, 15.0 evaṃ saṃmitā bhavanti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 35.0 yathā prathame 'tikrama ṛtur evaṃ saṃvatsaraḥ //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 9, 13.3 evaṃ tasyāḥ prajāniḥśreyasam //
ĀpDhS, 1, 12, 6.0 evaṃ saty āryasamayenāvipratiṣiddham //
ĀpDhS, 1, 13, 7.0 vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma //
ĀpDhS, 1, 14, 2.0 yac cānyad evaṃ yuktam //
ĀpDhS, 1, 20, 3.2 evaṃ dharmaṃ caryamāṇam arthā anūtpadyante //
ĀpDhS, 1, 20, 9.0 evam ubhau lokāv abhijayati //
ĀpDhS, 1, 24, 5.0 strīṣu caiteṣām evam //
ĀpDhS, 1, 26, 5.0 strīṇāṃ caivam //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 29, 4.0 evam anyeṣv api doṣavatsu karmasu //
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
ĀpDhS, 2, 2, 4.0 yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam //
ĀpDhS, 2, 3, 18.0 evaṃ balīnāṃ deśe deśe samavetānāṃ sakṛt sakṛd ante pariṣecanam //
ĀpDhS, 2, 4, 23.2 evaṃ vāstu śivaṃ bhavati //
ĀpDhS, 2, 5, 3.2 evam ubhayoḥ śivaṃ bhavati //
ĀpDhS, 2, 5, 18.2 evaṃ vartamānaḥ pūrvāparān saṃbandhān ātmānaṃ ca kṣeme yunakti //
ĀpDhS, 2, 7, 17.2 evam asya samṛddhaṃ bhavati //
ĀpDhS, 2, 12, 20.0 evam adhyāyānadhyāye //
ĀpDhS, 2, 15, 8.0 evaṃ triḥ //
ĀpDhS, 2, 17, 15.0 yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca //
ĀpDhS, 2, 18, 12.0 evaṃ saṃvatsaram //
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
ĀpDhS, 2, 20, 7.0 evaṃ saṃvatsaram abhyuccayena //
ĀpDhS, 2, 20, 23.0 evam ubhau lokāv abhijayati //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
ĀpDhS, 2, 24, 4.0 evam avaro 'varaḥ pareṣām //
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
ĀpDhS, 2, 27, 12.0 evam abhyāse pādaḥ pādaḥ //
ĀpDhS, 2, 29, 14.3 evam ubhau lokāv abhijayati //
Āpastambagṛhyasūtra
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
ĀpGS, 11, 22.1 evam anyasminn api sadāraṇyād edhān āhṛtya //
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
ĀpGS, 13, 3.1 evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca //
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
ĀpGS, 15, 7.0 evam ahar ahar ā nirdaśatāyāḥ //
ĀpGS, 16, 12.1 evaṃ godānam anyasminn api nakṣatre ṣoḍaśe varṣe //
ĀpGS, 17, 2.1 evaṃ triḥ //
ĀpGS, 17, 4.1 evam itarām //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
ĀpGS, 19, 12.1 evaṃ saṃveśanādi triḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 11.3 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 15, 4.1 evaṃ māṃsam //
ĀpŚS, 6, 15, 7.1 evaṃ taṇḍulān odanaṃ somaṃ ca //
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 26, 8.1 samidha āhutim upasthānam ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 6, 30, 18.1 evaṃ yavair yajeta //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 3, 14.2 evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
ĀpŚS, 7, 7, 5.0 evam anyatra viprakrānte tantre //
ĀpŚS, 7, 20, 10.0 evaṃ pañcāvattā bhavati //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 16, 11, 8.1 evaṃ sadā krayāt //
ĀpŚS, 16, 14, 7.1 evaṃ paścāccid asi paricid asīti //
ĀpŚS, 16, 17, 13.1 evam uttarata uttaram //
ĀpŚS, 16, 17, 15.4 ta evam evodyanty aikaśatavidhāt //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 23, 6.1 evaṃ dvitīyāṃ tṛtīyāṃ copadhāya saṃpreṣyati //
ĀpŚS, 16, 32, 6.1 evam uttarā uttarair mantraiḥ pratidiśam anusītam /
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 18, 11, 20.1 evaṃ sahaśṛtau bhavataḥ //
ĀpŚS, 18, 11, 22.1 evaṃ pracarati //
ĀpŚS, 18, 13, 2.1 evam uttaraiḥ /
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 18, 16, 2.1 evam itare //
ĀpŚS, 18, 18, 12.1 evaṃ brahmāṇaṃ hotāram udgātāraṃ ca //
ĀpŚS, 19, 9, 8.1 evam uttareṇāṣṭarcena sārasvatasya //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
ĀpŚS, 19, 14, 21.1 evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram //
ĀpŚS, 19, 22, 6.1 evaṃ sarvā yājyāḥ puronuvākyāś ca bhavanti //
ĀpŚS, 19, 22, 10.1 evam itarāḥ pradakṣiṇam uttarāpavargam //
ĀpŚS, 20, 7, 2.0 evam etāni sāvitrādīni saṃvatsaraṃ karmāṇi kriyante //
ĀpŚS, 20, 8, 15.1 evaṃ sadaupavasathāt //
ĀpŚS, 20, 14, 2.1 evam āraṇyān //
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
ĀpŚS, 20, 18, 7.3 evam uttarābhyāṃ lauhībhiḥ sīsābhir vā parivṛktī śeṣam //
ĀpŚS, 20, 21, 2.1 evaṃ purastāt pratyañcaṃ tūparam /
ĀpŚS, 20, 25, 17.1 evaṃ mādhyaṃdine tṛtīyasavane ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 4.0 evaṃ trīn prasṛtān //
ĀśvGS, 1, 17, 15.1 evam uttaratas triḥ //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 23, 17.1 evam itare yathādeśam //
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 2, 5, 10.0 māsi māsi caivaṃ pitṛbhyo 'yukṣu pratiṣṭhāpayet //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 7, 5.0 evaṃ prātaḥ //
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 18.1 evaṃ dvitīyatṛtīyacaturthānām //
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
ĀśvŚS, 7, 3, 6.0 evaṃ marutvatīyānām //
ĀśvŚS, 7, 6, 7.0 ājyaprauge pratipadanucarāś cobhayor yugmeṣv evam abhiplave //
ĀśvŚS, 9, 3, 11.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyāḥ //
ĀśvŚS, 9, 6, 7.0 anyatrāpyevaṃ stotriyānurūpasaṃnipāte //
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
ĀśvŚS, 9, 11, 6.0 bṛhadvairājābhyāṃ vaivam eva //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 20.1 tadyadevam pinaṣṭi /
ŚBM, 1, 2, 1, 21.1 tasmādevaṃ sa yadāha /
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 8.2 yathāvamarśaṃ nirṇijyānavamarśam uttamam parikṣālayed evaṃ tat tasmāt pratapya pratapya prayacchati //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 14.2 evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 22.2 sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
ŚBM, 1, 8, 1, 5.1 tamevam bhṛtvā samudramabhyavajahāra /
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 13.2 gāyatrī vā agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
ŚBM, 2, 1, 1, 10.1 tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 8.6 śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte //
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 9.13 yaśo ha bhavati ya evaṃ vidvān udite manthati //
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 15.4 evam u kṛtsnam evāgnim anapanihitam ādhatte /
ŚBM, 2, 2, 2, 7.1 tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati /
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 2, 2, 3, 5.2 evaṃ haivāgneḥ priyaṃ dhāmopagacchati /
ŚBM, 2, 2, 3, 15.2 evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat /
ŚBM, 2, 2, 3, 23.7 evam u sarvam āgneyaṃ karoti //
ŚBM, 2, 2, 3, 25.3 evam v āgneyān anuyājān karoti //
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 3, 14.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 17.1 athaivam abhipadya vācayati /
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 15.2 dve purorucau vāyavyaiva eva pūrvaindravāyavyuttarā dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivam enaṃ turīyaṃ turīyameva bhājayāṃcakāra //
ŚBM, 4, 5, 1, 11.3 sarvam etā evam eva yathāpūrvam /
ŚBM, 4, 5, 1, 12.3 sarvam etā evam eva yathāpūrvam //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 13.2 evam evānvaham //
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 16.6 evam ā śatāt /
ŚBM, 4, 6, 3, 1.4 evam evaitayā paśvekādaśinyeyāt //
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 7, 7.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 8.5 evaṃ hi sayujāvabhavatām //
ŚBM, 4, 6, 7, 9.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.6 yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 20.5 yathaikāhaḥ samṛddha evaṃ tasya na hvalāsti /
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 4, 6, 9, 15.3 athaivaṃ satrotthāne //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 2, 3.10 ta etam agra evam adhārayan /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 8.2 evaṃ devatretarathā mānuṣe /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 1, 1, 9.2 apy ahaivam mithunaḥ /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 4, 14.7 yaśo ha bhavati ya evaṃ veda //
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 2, 8.9 tad yad evam mimīta etasyaivāptyai //
ŚBM, 10, 2, 3, 5.3 evaṃ dvitīya evaṃ tṛtīye /
ŚBM, 10, 2, 3, 5.3 evaṃ dvitīya evaṃ tṛtīye /
ŚBM, 10, 2, 3, 5.8 evam eṣa saptavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 3, 14.4 evam eṣa ekaśatavidha etayā vedyā sampadyate //
ŚBM, 10, 2, 4, 8.7 evam u saptavidha ekaśatavidham abhisaṃpadyate /
ŚBM, 10, 2, 6, 12.4 evam u saptavidha ekaśatavidho bhavati /
ŚBM, 10, 2, 6, 13.1 evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ /
ŚBM, 10, 2, 6, 14.4 evam imānītarāṇy aṅgāni /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 7.6 sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda //
ŚBM, 10, 3, 5, 8.2 svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda //
ŚBM, 10, 3, 5, 10.3 jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 3, 5, 16.9 tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena /
ŚBM, 10, 4, 1, 11.2 śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda //
ŚBM, 10, 4, 2, 4.2 ṣaṣṭiś ca trīṇi ca śatāny anyatarasyeṣṭakā abhavann evam anyatarasya /
ŚBM, 10, 4, 2, 27.3 evam etāṃ trayīṃ vidyām ātmann āvapatātmann akuruta /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.3 evam etāṃ trayīṃ vidyām ātmann āvapata ātman kurute /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 21.9 yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 4.3 te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 10, 4, 5, 2.16 sa evaṃ devān apyetīti /
ŚBM, 10, 5, 1, 2.4 apy ahaivaṃ tredhā vihitaḥ /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 21.5 evaṃ trīṣṭakaḥ //
ŚBM, 10, 5, 2, 22.3 evam v ekeṣṭakaḥ //
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.3 yathā ha vā idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 10, 6, 3, 2.7 evam etad iti //
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 3.12 tad eva pratitiṣṭhaty evaṃ vidvān //
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.6 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
ŚāṅkhGS, 1, 14, 3.0 evaṃ tṛtīyaṃ //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 1, 25, 10.0 evam eva māsi māsi janmatithiṃ hutvā //
ŚāṅkhGS, 1, 28, 16.0 evaṃ dvitīyam evaṃ tṛtīyam //
ŚāṅkhGS, 1, 28, 16.0 evaṃ dvitīyam evaṃ tṛtīyam //
ŚāṅkhGS, 1, 28, 17.0 evaṃ dvir uttarataḥ //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 20.0 evam ekaikam ṛṣim anuvākaṃ vānubrūyāt //
ŚāṅkhGS, 2, 9, 3.0 evaṃ prātaḥ prāṅmukhas tiṣṭhann ā maṇḍaladarśanāt //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 3, 2, 7.0 evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca //
ŚāṅkhGS, 4, 2, 7.0 saṃvatsaram evaṃ prete //
ŚāṅkhGS, 4, 3, 7.0 evaṃ piṇḍam api //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 15, 14.0 evam āntarikṣāṇām //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
ŚāṅkhGS, 6, 4, 6.0 yaivaṃ mahāvratasya //
ŚāṅkhGS, 6, 6, 6.0 evaṃ mayi śāmyatv iti dakṣiṇe 'ṃse nilimpati //
ŚāṅkhGS, 6, 6, 7.0 evaṃ dvitīyam //
ŚāṅkhGS, 6, 6, 8.0 evaṃ tṛtīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
ŚāṅkhĀ, 1, 8, 22.0 tad ya evaṃ vidvāṃsam apavadati sa eva pāpīyān bhavati //
ŚāṅkhĀ, 1, 8, 23.0 na sa ya evaṃ veda //
ŚāṅkhĀ, 1, 8, 24.0 naivaṃ viduṣo 'vatardo naivaṃ viduṣo 'vatardaḥ //
ŚāṅkhĀ, 1, 8, 24.0 naivaṃ viduṣo 'vatardo naivaṃ viduṣo 'vatardaḥ //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 8, 29.0 evam evaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 4, 4.0 sa yo haitam evam upāste 'nnasyātmā bhavati //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 6, 4.0 sa yo haitam evam upāste śabdasyātmā bhavati //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 4.0 sa yo haitam evam upāste tejasa ātmā bhavati //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 12, 4.0 sa yo haitam evam upāste vindate dvitīyāt //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 11.0 evam evaiṣa prajñātmaitair ātmabhir bhuṅkte //
ŚāṅkhĀ, 6, 20, 12.0 evam evaita ātmāna etam ātmānaṃ bhuñjanti //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 6, 20, 16.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 6, 20, 16.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 11.0 yathāmūni trīṇi jyotīṃṣyevam imāni puruṣe trīṇi jyotīṃṣi //
ŚāṅkhĀ, 7, 4, 12.0 yathāsau divyāditya evam idaṃ śirasi cakṣuḥ //
ŚāṅkhĀ, 7, 4, 13.0 yathāsāvantarikṣe vidyud evam idam ātmani hṛdayam //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 7, 23, 7.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 7, 23, 7.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 7, 7.0 tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 21.0 imāṃ tv evam ācakṣate //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 9, 2.0 tad yatheyaṃ śastravatī tardmavatī bhavaty evam evāsau śastravatī tardmavatī bhavati //
ŚāṅkhĀ, 8, 9, 3.0 tad yathāsyāḥ śira evam amuṣyāḥ śiraḥ //
ŚāṅkhĀ, 8, 9, 4.0 tad yathāsyai vaṃśa evam amuṣyā daṇḍaḥ //
ŚāṅkhĀ, 8, 9, 5.0 tad yathāsyā udaram evam amuṣyā ambhaṇaṃ //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
ŚāṅkhĀ, 8, 9, 8.0 tad yathāsyā aṅgulaya evam amuṣyās tantryaḥ //
ŚāṅkhĀ, 8, 9, 9.0 tad yathāsyai jihvaivam amuṣyā vādanam //
ŚāṅkhĀ, 8, 9, 10.0 tad yathāsyāḥ svarā evam amuṣyāḥ svarāḥ //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 9, 7, 2.0 tatas tad yatheha saindhavaḥ suhayaḥ paḍbīśaśaṅkūn saṃkhided evam asau prāṇān samakhidat //
ŚāṅkhĀ, 9, 7, 10.0 apy evaṃ śuṣkasya sthāṇoḥ prabrūyāj jayerann asya śākhāḥ praroheyuḥ palāśānīti //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //
Ṛgveda
ṚV, 5, 25, 9.1 evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima /
ṚV, 10, 151, 3.2 evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi //
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.2 evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena //
ṚVKh, 3, 16, 3.2 evaṃ śoṣaya no 'rātīr divā naktaṃ daśasyatam //
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
ṚVKh, 4, 5, 36.1 evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ /
ṚVKh, 4, 5, 38.2 evaṃ sa pratiśuṣyatu yo me pāpaṃ cikīrṣati //
ṚVKh, 4, 13, 2.2 evaṃ taṃ garbham ā dhehi daśame māsi sūtave //
Ṛgvidhāna
ṚgVidh, 1, 10, 4.2 evaṃ śuddhasya karmāṇi mantrair vakṣyāmi tadyathā //
ṚgVidh, 1, 11, 5.1 evaṃ trir āplutya śuciḥ prāṇāyāmānt samācaret /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 2, 7.5 mantra evaṃ khalv ayaṃ nigadabhūto bhavati /
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
ṢB, 1, 3, 14.1 mūrdhā svānāṃ bhavati ya evaṃ veda //
ṢB, 1, 3, 15.2 ya evaṃ veda //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 7, 2.7 prapaśyaty anandho bhavati ya evaṃ vidvānt saumyaṃ carum avekṣate //
ṢB, 2, 1, 24.3 ya evaṃ veda //
ṢB, 2, 1, 26.3 ya evaṃ veda //
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 19.1 ya evaṃ veda //
ṢB, 2, 3, 4.3 dhūrvati pāpmānaṃ bhrātṛvyaṃ ya evaṃ veda //
ṢB, 2, 3, 5.5 ya evaṃ veda //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 11, 8.1 sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ //
ArthaŚ, 1, 12, 20.1 evaṃ śatrau ca mitre ca madhyame cāvapeccarān /
ArthaŚ, 1, 13, 13.1 ityevaṃ kṣudrakān pratiṣedhayet //
ArthaŚ, 1, 13, 25.1 evaṃ svaviṣaye kṛtyān akṛtyāṃśca vicakṣaṇaḥ /
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 25.1 evaṃ mantropalabdhiḥ saṃvṛtiśca bhavati iti //
ArthaŚ, 1, 15, 60.2 evam aśrutaśāstrārtho na mantraṃ śrotum arhati //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 16, 6.1 śāsanam evaṃ vācyaḥ paraḥ sa vakṣyatyevam tasyedaṃ prativākyam evam atisaṃdhātavyam ityadhīyāno gacchet //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 20, 9.1 ityevam agniviṣasarpebhyaḥ pratikurvīta //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 6, 28.1 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
ArthaŚ, 2, 10, 28.1 evam ityākhyānam //
ArthaŚ, 2, 10, 39.1 anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
ArthaŚ, 2, 12, 35.1 evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
ArthaŚ, 2, 12, 36.2 evaṃ sarveṣu paṇyeṣu sthāpayen mukhasaṃgraham //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 14, 54.1 evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakam /
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 8, 16.1 evam atisaṃdadhyād yathā vā nikṣepāpahāre vyākhyātam //
ArthaŚ, 4, 9, 28.1 evam arthacarān pūrvaṃ rājā daṇḍena śodhayet /
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
Avadānaśataka
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 1, 14.2 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 2, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.4 evaṃ bhadanta /
AvŚat, 3, 3.2 tacca naivam /
AvŚat, 3, 3.3 yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 3, 3.13 sa caivam āyācanaparas tiṣṭhati /
AvŚat, 3, 7.9 evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti /
AvŚat, 3, 9.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.4 evaṃ bhadanta /
AvŚat, 4, 3.1 sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ /
AvŚat, 4, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.4 evaṃ bhadanta /
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.4 evaṃ bhadanta /
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.4 evaṃ bhadanta /
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.4 evaṃ bhadanta /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 9, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.4 evaṃ bhadanta /
AvŚat, 10, 2.5 evaṃ yāvat trir api //
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.4 evaṃ bhadanta /
AvŚat, 11, 3.3 icchatha bhikṣavaḥ śrotum evaṃ bhadanta /
AvŚat, 11, 5.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 11, 5.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 12, 4.5 icchatha bhikṣavaḥ śrotum evaṃ bhadanta /
AvŚat, 12, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 12, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 13, 8.15 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 13, 8.17 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 14, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 14, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 15, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 15, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 16, 1.3 evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 7.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 16, 7.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.4 evaṃ bhadanta /
AvŚat, 17, 17.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 17, 17.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 18, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 18, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 19, 7.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 19, 7.6 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 20, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.4 evaṃ bhadanta /
AvŚat, 20, 13.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 20, 13.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 21, 1.5 bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta /
AvŚat, 21, 2.6 tac ca naivam /
AvŚat, 21, 2.7 yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ /
AvŚat, 21, 2.12 sa caivam āyācanaparas tiṣṭhati /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
AvŚat, 21, 3.3 rājāha evam astv iti /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 21, 4.2 tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ /
AvŚat, 21, 5.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 21, 5.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.4 evaṃ bhadanta /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 22, 9.9 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.4 evaṃ bhadanta /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 11.8 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
Aṣṭasāhasrikā
ASāh, 1, 1.1 evaṃ mayā śrutam /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.7 sacedevaṃ tiṣṭhati eṣaivāsyāvavādānuśāsanī //
ASāh, 1, 5.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.10 evaṃ sacedvedanāyāṃ saṃjñāyāṃ saṃskāreṣu /
ASāh, 1, 8.15 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 1, 8.18 evaṃ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.21 evaṃ hyatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam /
ASāh, 1, 8.27 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 8.34 evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.40 so 'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti /
ASāh, 1, 8.45 evaṃ yadvedanāṃ saṃjñāṃ saṃskārān /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 11.3 evaṃ vedanaiva saṃjñaiva saṃskārā eva /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.4 evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati /
ASāh, 1, 12.7 evaṃ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati //
ASāh, 1, 13.1 punaraparamāyuṣmān subhūtir bodhisattvaṃ mahāsattvamārabhyaivamāha sacedrūpe carati nimitte carati /
ASāh, 1, 13.11 evaṃ saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 14.5 evaṃ caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām /
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.6 evametatsubhūte evam etat /
ASāh, 1, 16.6 evametatsubhūte evam etat /
ASāh, 1, 16.8 evaṃ cātra bodhisattvena mahāsattvena śikṣitavyam /
ASāh, 1, 16.9 tatkasya hetoḥ evaṃ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.2 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate /
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.3 evaṃ māradoṣā boddhavyāḥ ime māradoṣāḥ /
ASāh, 1, 22.4 evaṃ mārakarmāṇi boddhavyāni imāni mārakarmāṇi /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.10 bhagavānāha evameva subhūte bodhisattvo mahāsattvo 'prameyānasaṃkhyeyān sattvān parinirvāpayati /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.3 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 29.6 evaṃ vedanātathatāpi saṃjñātathatāpi saṃskāratathatāpi /
ASāh, 1, 30.2 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 30.5 evaṃ vedanātathatāpi saṃjñātathatāpi saṃskāratathatāpi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.11 evaṃ yā māyāpuruṣasya vedanātathatā saṃjñātathatā saṃskāratathatā /
ASāh, 1, 30.15 evamukte āyuṣmān pūrṇo maitrāyaṇīputrastūṣṇīmabhūt //
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.3 yathā ākāśe aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśaḥ /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.10 evametatsubhūte evam etat /
ASāh, 1, 32.10 evametatsubhūte evam etat /
ASāh, 1, 32.11 evaṃ mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.11 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.29 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.36 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.42 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.49 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.6 evametāḥ saṃjñāḥ kṛtvā bodhisattvo mahāsattvo bodhisattvacārikāṃ carati /
ASāh, 1, 34.8 yathā ātmā sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyaḥ evaṃ sarvasattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ sarvaduḥkhebhyo mocayitavyā iti /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
ASāh, 1, 34.16 yadapyāyuṣman śāriputra evamāha anutpādo bodhisattvo iti /
ASāh, 1, 34.17 evametadāyuṣman śāriputra evam etat /
ASāh, 1, 34.17 evametadāyuṣman śāriputra evam etat /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.13 evamevāyuṣman śāriputra atyantaṃ pratibhāti //
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 37.2 yadi ca āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa bhavati evaṃ sa virahito manasikāreṇa bhavati /
ASāh, 1, 37.4 evaṃ sati sarvasattvā apyavirahitā bhaviṣyanti prajñāpāramitāvihāreṇa /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 3.4 evaṃ bhagavan asmābhir api bodhisattvā mahāsattvā anuparigrahītavyā anuparivārayitavyāśca samparigrahītavyāḥ saṃparivārayitavyāś ca /
ASāh, 2, 4.12 evaṃ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam /
ASāh, 2, 4.34 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.37 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.40 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.43 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.46 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.49 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 6.3 evaṃ hi śikṣamāṇo bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.13 evaṃ cātra bodhisattvena mahāsattvena śikṣitavyaṃ yathā āryasubhūtirupadiśati /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.15 evamatra bodhisattvena mahāsattvena śikṣitavyam /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.20 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.23 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.25 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.1 āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 2, 15.1 āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.9 evaṃ na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.5 sthaviraḥ subhūtirāha evametatkauśika evam etat /
ASāh, 2, 17.5 sthaviraḥ subhūtirāha evametatkauśika evam etat /
ASāh, 2, 17.11 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 17.14 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 17.17 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 17.20 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 2, 17.22 evaṃ mahāpāramiteti kauśika nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 18.7 evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.17 evaṃ balavatī hi sā oṣadhī /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 7.4 evaṃ carato 'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate /
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 3, 7.7 ityevaṃ sa kṣiprameva smṛtiṃ pratilabhate /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 3, 27.24 evaṃ ye 'pi kecitkauśika mahābrahmāsu parīttābheṣv apramāṇābheṣv ābhāsvareṣu parīttaśubheṣvapramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu bṛhatphaleṣvasaṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣu /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.31 na te kauśika evaṃ draṣṭavyam /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.16 evameva bhagavan maheśākhyahetupratyayabhūtā prajñāpāramitā /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 2.8 evameva bhagavan prajñāpāramitāyā ete guṇāḥ sarvajñajñānasya ca /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 5.3 bhagavānāha evametatkauśika evam etat /
ASāh, 4, 5.3 bhagavānāha evametatkauśika evam etat /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.10 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 1.10 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.4 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 5, 12.6 evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti /
ASāh, 5, 12.6 evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti /
ASāh, 5, 12.9 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 5, 12.11 sacedevaṃ paśyati prajñāpāramitāprativarṇikāyāṃ carati /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.5 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 7.13 evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 8.13 evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.6 evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 9.13 evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam //
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.14 sacedevaṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.17 sacedevaṃ nimittīkaroti na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.19 atha tannimittaṃ samanvāharati na ca nimittīkaroti evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.20 evamatra bodhisattvena mahāsattvena śikṣitavyam idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 10.40 tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.43 evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo 'naparāddho bhavati /
ASāh, 6, 10.43 evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo 'naparāddho bhavati /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 11.8 evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau //
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 12.20 evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 6, 14.6 evaṃ peyālena kartavyam /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 7, 1.2 bhagavānāha evametacchāriputra evametadyathā vadasi /
ASāh, 7, 1.2 bhagavānāha evametacchāriputra evametadyathā vadasi /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.2 evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 7, 3.5 evamabhinirhāreṇa pañcānāṃ skandhānāmabhinirhāraḥ prajñāpāramitāyā abhinirhāro 'bhinirhāra ityucyate //
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 7.3 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 7, 7.8 sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte carati prajñāpāramitāyām /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.7 evaṃ śāntatvānnopalabhyate /
ASāh, 7, 10.7 evaṃ te prajñāpāramitāṃ na śraddadhati /
ASāh, 7, 10.17 evaṃ te ātmasaṃtānānupahatya vivecya parasaṃtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti /
ASāh, 7, 10.21 evaṃ teṣāṃ sarveṇa sarvaṃ sarvathā sarvaṃ triratnāt paribāhyabhāvo bhaviṣyati /
ASāh, 7, 10.38 evaṃ te bahuduḥkhavedanīyaṃ karma pratyanubhaviṣyanti /
ASāh, 7, 11.2 bhagavānāha evametacchāriputra evam etat /
ASāh, 7, 11.2 bhagavānāha evametacchāriputra evam etat /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 1.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 1.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 2.3 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 8, 2.12 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 8, 3.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 3.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 3.7 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 3.14 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 4.21 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 5.1 āyuṣmān subhūtirāha evam api bhagavan saṃjñāsyate bodhisattvo mahāsattvo riñciṣyatīmāṃ prajñāpāramitāṃ dūrīkariṣyatīmāṃ prajñāpāramitām /
ASāh, 8, 5.3 evam etat subhūte evam etat /
ASāh, 8, 5.3 evam etat subhūte evam etat /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.7 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
ASāh, 8, 10.10 evametāḥ subhūte sarvāḥ saṅgakoṭyo vivarjitā bhavanti //
ASāh, 8, 12.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 12.5 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 12.8 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 12.12 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 12.15 sacedevam api na carati carati prajñāpāramitāyām //
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.3 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.10 evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.24 evaṃ hi subhūte sarvasaṅgasamatikramāya bodhisattvairmahāsattvaiḥ prajñāpāramitāyāṃ caritavyam //
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.6 evametatsubhūte evam etat /
ASāh, 8, 14.6 evametatsubhūte evam etat /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 18.11 sacedevaṃ viharati carati prajñāpāramitāyām //
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.9 evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.2 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 9, 2.5 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 9, 2.9 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.23 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 9, 3.25 sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām /
ASāh, 9, 4.3 evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā //
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 3.4 bhagavānāha evameva kauśika evametat /
ASāh, 10, 3.4 bhagavānāha evameva kauśika evametat /
ASāh, 10, 3.8 evamasyāṃ prajñāpāramitāyāṃ caritavyam /
ASāh, 10, 3.9 evamasyāṃ prajñāpāramitāyāṃ sthātavyam /
ASāh, 10, 3.10 evamasyāṃ prajñāpāramitāyāṃ pratipattavyam /
ASāh, 10, 3.11 evamasyāṃ prajñāpāramitāyāṃ yogamāpattavyam //
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.5 yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 4.6 evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu /
ASāh, 10, 4.8 yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.10 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.12 evaṃ prajñāpāramitāyāṃ sthito bhavati /
ASāh, 10, 4.13 evaṃ yogamāpadyate //
ASāh, 10, 5.5 bhagavānāha evametacchāriputra evametat /
ASāh, 10, 5.5 bhagavānāha evametacchāriputra evametat /
ASāh, 10, 5.7 yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 5.8 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 10, 5.10 yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.13 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 13.2 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.5 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.9 evamasya prajñāpāramitābhāvanā paripūriṃ gacchati //
ASāh, 10, 14.3 evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 10, 14.6 evaṃ vedanāsaṃskārāḥ /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.4 evaṃ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati carati prajñāpāramitāyām /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.16 evaṃ ca te kulaputrāḥ kuladuhitaraśca udārādhimuktikā bhaviṣyanti yadanyānyapi te buddhakṣetrāṇyadhyālambitavyāni maṃsyante /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 1.35 evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.43 na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam /
ASāh, 11, 1.44 api tu khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam ātmānaṃ ca tathatāyāṃ sthāpayiṣyāmi sarvalokānugrahāya sarvasattvān api tathatāyāṃ sthāpayiṣyāmi aprameyaṃ sattvadhātuṃ parinirvāpayiṣyāmīti /
ASāh, 11, 1.45 sarvakuśalamūlābhisaṃskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ na ca tairmantavyam /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.62 nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.86 tasmāttarhi subhūte tathāgata enāmanuśaṃsāṃ prajñāpāramitāyāṃ paśyan anekaparyāyeṇa bodhisattvān mahāsattvānasyāṃ prajñāpāramitāyāṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati saṃniveśayati pratiṣṭhāpayati evaṃ bodhisattvā mahāsattvā avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheriti /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.9 sa ca dharmabhāṇakastān kulaputrānevamabhivyāhariṣyati amuṣmin kulaputrāḥ pradeśe durbhikṣabhayam /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
ASāh, 11, 14.4 ityevaṃ subhūte māraḥ pāpīyān saṃśayaṃ prakṣepsyati /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.6 evameva bhagavan asyāḥ prajñāpāramitāyāḥ prāyeṇa bahavo 'ntarāyā utpatsyante /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.7 evameva subhūte tathāgatā arhantaḥ samyaksaṃbuddhā imāṃ prajñāpāramitāṃ samanvāharanti /
ASāh, 12, 1.10 evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti /
ASāh, 12, 1.14 prajñāpāramitā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya sarvajñajñānasya janayitrī darśayitrī evamasya lokasya saṃdarśayitrī /
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 1.20 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ janayitrī evamasya lokasya saṃdarśayitrī //
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.4 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī /
ASāh, 12, 3.6 evamiyaṃ subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 4.6 evaṃ hi subhūte prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī //
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 27.0 anyathaivaṃkathamitthaṃsu siddhāprayogaścet //
Buddhacarita
BCar, 1, 47.1 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca /
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 2, 23.1 evaṃ sa taistairviṣayopacārair vayo'nurūpair upacaryamāṇaḥ /
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 3, 29.1 ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya /
BCar, 3, 32.1 ityevamukte calitaḥ sa kiṃcidrājātmajaḥ sūtamidaṃ babhāṣe /
BCar, 3, 33.2 evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiva lokaḥ //
BCar, 3, 36.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
BCar, 3, 37.1 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu /
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
BCar, 4, 7.1 evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam /
BCar, 4, 22.1 tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
BCar, 4, 53.1 ityevaṃ tā yuvatayo manmathoddāmacetasaḥ /
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
BCar, 4, 80.2 avāpa bhraṃśamapyevaṃ na tu seje na manmatham //
BCar, 4, 95.1 vañcayanti ca yadyevaṃ jātarāgāḥ parasparam /
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 6, 16.1 tad evam abhiniṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 7, 47.1 evaṃ pravṛttān bhavataḥ śaraṇyānatīva saṃdarśitapakṣapātān /
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 9, 66.1 ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ /
BCar, 9, 67.2 evaṃ bhaviṣyatyupapattirasya saṃtāpanāśaśca narādhipasya //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
BCar, 12, 26.2 itīhaivamahaṃkārastvanahaṃkāra vartate //
BCar, 12, 38.2 ahamityevamāgamya saṃsāre parivartate //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
BCar, 14, 6.1 ityevaṃ smaratastasya babhūva niyatātmanaḥ /
BCar, 14, 20.1 yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam /
Carakasaṃhitā
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 22.1 tamuvāca bhagavānātreyaḥ naitadevaṃ buddhimatā draṣṭavyamagniveśa /
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 19.2 evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ //
Ca, Sū., 5, 54.1 stimito mastakaścaivamapītaṃ dhūmamādiśet /
Ca, Sū., 5, 104.3 śamamadhyayanaṃ caiva sukhamevaṃ samaśnute //
Ca, Sū., 10, 21.1 bhiṣajā prāk parīkṣyaivaṃ vikārāṇāṃ svalakṣaṇam /
Ca, Sū., 11, 22.1 evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam /
Ca, Sū., 11, 26.2 parīkṣyaṃ sadasaccaivaṃ tayā cāsti punarbhavaḥ //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 13, 28.1 evametāścatuḥṣaṣṭiḥ snehānāṃ pravicāraṇā /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 17.1 evaṃ viśuddhakoṣṭhasya kāyāgnirabhivardhate /
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 53.2 doṣāṇāṃ prakṛtirhānirvṛddhiścaivaṃ parīkṣyate //
Ca, Sū., 24, 29.1 pittamevaṃ kaphaścaivaṃ mano vikṣobhayannṛṇām /
Ca, Sū., 24, 29.1 pittamevaṃ kaphaścaivaṃ mano vikṣobhayannṛṇām /
Ca, Sū., 25, 26.2 maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Ca, Sū., 25, 28.1 muktvaivaṃ vādasaṃghaṭṭam adhyātmam anucintyatām /
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Sū., 25, 49.4 evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 10.2 bhiṣakchadma praviśyaivaṃ vyādhitāṃstarkayanti ye /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 85.1 idam evam udārārtham ajñānāṃ na prakāśakam /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 20.1 evamevopaśamanaṃ sarvaśo nāsya vidyate /
Ca, Nid., 4, 46.1 evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 15.1 evameva vikāro 'pi taruṇaḥ sādhyate sukham /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 10.3 evamete viṣamāśanopacitāstrayo doṣā rājayakṣmāṇam abhinirvartayanti /
Ca, Nid., 7, 7.1 tato 'nantaram evam unmādābhinirvṛttir eva /
Ca, Nid., 7, 17.0 evamete pañconmādā vyākhyātā bhavanti //
Ca, Nid., 8, 22.1 evaṃ kṛcchratamā nṝṇāṃ dṛśyante vyādhisaṅkarāḥ /
Ca, Vim., 1, 10.1 na tv evaṃ khalu sarvatra /
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 4, 4.3 teṣām evaṃguṇayogād yadvacanaṃ tatpramāṇam /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 11.4 evameṣa saṃjñāprakṛto bhiṣajāṃ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ //
Ca, Vim., 7, 4.5 evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.3 evametairupāyaiḥ paramavaramabhibhavecchīghram //
Ca, Vim., 8, 24.1 evaṃ pravṛtte vāde kuryāt //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 100.2 ityevaṃ prakṛtitaḥ parīkṣeta //
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Vim., 8, 125.5 evamete saṃśodhanamadhikṛtya ṣaṭ vibhajyante ṛtavaḥ //
Ca, Vim., 8, 131.1 evamete daśa parīkṣyaviśeṣāḥ pṛthak pṛthak parīkṣitavyā bhavanti //
Ca, Śār., 1, 38.1 evaṃ yo veda tattvena sa veda pralayodayau /
Ca, Śār., 2, 16.2 eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ //
Ca, Śār., 2, 21.2 ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 4, 6.2 evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ //
Ca, Śār., 4, 13.1 evamayaṃ lokasaṃmitaḥ puruṣaḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 26.1 evam anayānupūrvyābhinirvartate kukṣau //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Śār., 4, 45.1 avāptyupāyān garbhasya sa evaṃ jñātumarhati /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 10.5 evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya //
Ca, Śār., 6, 10.3 evameva sarvadhātuguṇānāṃ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ /
Ca, Śār., 6, 11.4 evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 48.5 evaṃ pañcarātraṃ saptarātraṃ vānupālya krameṇāpyāyayet /
Ca, Śār., 8, 65.2 evaṃ sātmyā hi kumārā bhavanti /
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 12.0 tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt //
Ca, Indr., 2, 4.1 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat /
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Ca, Cik., 3, 43.1 citaḥ śīte kaphaścaivaṃ vasante samudīryate /
Ca, Cik., 3, 338.1 evamanye 'pi ca gadā vyāvartante punargatāḥ /
Ca, Cik., 5, 174.1 prabhidyeta na yadyevaṃ dadyādyoniviśodhanam /
Ca, Cik., 1, 4, 49.2 ete prayatairevamaśvinau bhiṣajāv iti //
Ca, Cik., 2, 1, 41.2 śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ /
Ca, Cik., 2, 4, 14.1 māṃsānām evam anyeṣāṃ medyānāṃ kārayedbhiṣak /
Lalitavistara
LalVis, 1, 1.1 evaṃ mayā śrutam //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 4.13 evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati /
LalVis, 3, 4.17 pūrvavadevaṃ dakṣiṇāṃ diśaṃ vijayati /
LalVis, 3, 4.18 yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ vijayati /
LalVis, 3, 19.1 evaṃ cāvalokya tūṣṇīmabhūt /
LalVis, 3, 21.3 apara evamāhuḥ idamapyapratirūpam /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 23.3 apare tvevamāhuḥ tadapyapratirūpam /
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 2.4 evaṃ cāvocan mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase //
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 4.1 iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanastha evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.7 evaṃ cāhur anye 'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti //
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 40.4 brahmā āha evametadbhagavan evametat sugata /
LalVis, 6, 40.4 brahmā āha evametadbhagavan evametat sugata /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 57.10 tatasteṣāmevaṃ bhavati sma asmābhiḥ sārdhaṃ bodhisattvaḥ saṃmodate sma /
LalVis, 6, 57.11 ekaikaścaivaṃ saṃjānīte sma mayaiva sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti //
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 58.6 tadā śakrasya devānāmindrasyānyeṣāṃ ca trāyatriṃśānāṃ devānāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 59.9 tatasteṣāmekaikasyaivaṃ bhavati sma mayā sārdhaṃ bodhisattvaḥ saṃlapati māmeva pratisaṃmodate sma iti /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 7, 35.2 kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.5 ekaikā evamāhur ahaṃ kumāramupasthāsya iti /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 7, 86.12 evaṃ saptaratnasampūrṇaśca /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 88.5 evaṃ ca vadati rājānamahaṃ draṣṭukāma iti /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 88.7 atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti //
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.9 evaṃ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.9 evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 12, 1.3 tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 1.8 evaṃ saptaratnam /
LalVis, 12, 1.13 evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati /
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 2.1 tato rājā śuddhodana evamāha yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt /
LalVis, 12, 2.3 ekaika evamāha mama duhitā anurūpā syāt kumārasya /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 37.8 etarhyapyevamiti pradhyāyanniṣaṇṇo 'bhūt //
LalVis, 12, 38.3 upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi /
LalVis, 12, 38.5 kumāra āha deva sarvathā tāvadavaśyam evamākhyātavyam /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 54.4 evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ //
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 59.37 evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ //
LalVis, 12, 72.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 80.1 evaṃ kṛtvā bodhisattva eva viśiṣyate sma //
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 12, 86.1 evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 14, 5.3 tataḥ sārathī rājānaṃ śuddhodanam upasaṃkramyaivamāha deva kumāra udyānabhūmimabhiniryāsyatīti //
Mahābhārata
MBh, 1, 1, 8.3 evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ /
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 1, 193.3 ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram /
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 11.1 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ /
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 180.4 yatraivam uktvā rājānam apakramya trayo rathāḥ /
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 2, 233.1 aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ /
MBh, 1, 2, 233.43 evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā /
MBh, 1, 2, 236.5 evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ /
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 3, 15.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 18.1 tenaivam uktā bhrātaras tasya tathā cakruḥ /
MBh, 1, 3, 21.3 bhavatv evaṃ kariṣyāmīti //
MBh, 1, 3, 25.1 sa evam uktas tāñśiṣyān pratyuvāca /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 71.1 evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ /
MBh, 1, 3, 72.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 87.1 sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma //
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 3, 93.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 93.3 evaṃ hy āhuḥ //
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 99.1 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat /
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 101.1 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ /
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 114.2 etat tad evaṃ hi /
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 3, 121.1 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat //
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 22.1 tad rakṣa evam āmantrya jvalitaṃ jātavedasam /
MBh, 1, 6, 8.1 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān /
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 7, 25.3 evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā //
MBh, 1, 7, 26.1 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ /
MBh, 1, 9, 5.3 evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca /
MBh, 1, 9, 10.3 evam utthāsyati ruro tava bhāryā pramadvarā //
MBh, 1, 9, 15.2 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā /
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 13, 27.1 evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 14, 9.2 evam astviti taṃ cāha kaśyapaṃ vinatā tadā /
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 21.1 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ /
MBh, 1, 15, 11.2 cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ //
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 17, 18.1 evaṃ sutumule yuddhe vartamāne bhayāvahe /
MBh, 1, 18, 5.2 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ /
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 18, 11.14 evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama /
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 20, 15.43 lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām /
MBh, 1, 22, 1.2 evaṃ stutastadā kadrvā bhagavān harivāhanaḥ /
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 25, 15.2 evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam /
MBh, 1, 25, 15.3 evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 25, 18.1 evam anyonyaśāpāt tau supratīkavibhāvasū /
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 14.1 evam uktā bhagavatā munayaste samabhyayuḥ /
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 27, 21.1 evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ /
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 28, 7.1 evaṃ saṃloḍayāmāsa garuḍastridivālayam /
MBh, 1, 29, 14.3 evam astviti taṃ viṣṇur uvāca vinatāsutam //
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 20.5 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ /
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 21.3 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca /
MBh, 1, 32, 12.3 tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha //
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 22.2 pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati //
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 34, 16.3 uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ //
MBh, 1, 34, 17.1 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava /
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 37, 1.2 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ /
MBh, 1, 37, 10.2 śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ /
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 13.2 evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ /
MBh, 1, 39, 2.4 evam uktastakṣakeṇa kāśyapaḥ punar abravīt //
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 32.2 evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha /
MBh, 1, 41, 11.2 bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām //
MBh, 1, 41, 13.3 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ //
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 43, 9.2 atiduḥkhānvitā vācaṃ tam uvācaivam astviti //
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 25.1 evam uktā jaratkārur bhartrā hṛdayakampanam /
MBh, 1, 43, 37.1 evam uktastu sa munir bhāryāṃ vacanam abravīt /
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 44, 4.2 evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha //
MBh, 1, 44, 14.2 evam astviti tad vākyaṃ bhaginyāḥ pratyagṛhṇata //
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 46, 18.9 sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ /
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 46, 25.14 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai /
MBh, 1, 47, 1.2 evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ /
MBh, 1, 47, 8.2 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam /
MBh, 1, 47, 23.1 evaṃ śatasahasrāṇi prayutānyarbudāni ca /
MBh, 1, 48, 18.1 evam āśvāsitastena tataḥ sa bhujagottamaḥ /
MBh, 1, 49, 8.1 tāṃ ca śaptavatīm evaṃ sākṣāllokapitāmahaḥ /
MBh, 1, 49, 8.2 evam astviti tad vākyaṃ provācānumumoda ca //
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 16.3 idam antaram ityevaṃ tadāstīko 'bhyacodayat //
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 51, 21.2 āstīkenaivam uktastu rājā pārikṣitastadā /
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 53, 22.11 sa evam uktastu tadā dvijendraḥ /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 54, 1.3 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ /
MBh, 1, 55, 27.1 evaṃ dharmapradhānāste satyavrataparāyaṇāḥ /
MBh, 1, 55, 29.2 evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām //
MBh, 1, 55, 43.1 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām /
MBh, 1, 57, 16.3 evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat //
MBh, 1, 57, 21.13 evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā /
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 63.1 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ /
MBh, 1, 57, 65.1 evam uktā varaṃ vavre gātrasaugandhyam uttamam /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 1, 57, 69.28 evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 58, 16.1 evam āyuṣmatībhistu prajābhir bharatarṣabha /
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 58, 24.1 evaṃ kṛtayuge samyag vartamāne tadā nṛpa /
MBh, 1, 58, 35.1 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ /
MBh, 1, 61, 61.1 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 61, 92.1 evam anye manuṣyendra bahavo 'ṃśā divaukasām /
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 13.9 evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi /
MBh, 1, 65, 14.1 evam uktā tadā kanyā tena rājñā tadāśrame /
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 66, 1.2 evam uktastayā śakraḥ saṃdideśa sadāgatim /
MBh, 1, 66, 7.4 evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat /
MBh, 1, 66, 15.1 evaṃ duhitaraṃ viddhi mama saumya śakuntalām /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 67, 19.1 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 20.12 evam uktvā sa rājarṣistām aninditagāminīm /
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 67, 24.5 evam etan mayā jñātam //
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 9.26 evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 9.59 evaṃ vilapatīṃ kaṇvaścānunīya ca hetubhiḥ /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 13.64 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ /
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 68, 13.98 evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ /
MBh, 1, 68, 13.106 evam uktvā tu kṛpaṇā cintayantī śakuntalā //
MBh, 1, 68, 15.4 evam uktvā sutaṃ tatra lajjānatamukhī sthitā /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 68, 24.1 jānann api mahārāja kasmād evaṃ prabhāṣase /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 60.3 evaṃ hi putreṇānye 'pi /
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 33.4 evam uktvā tato devā ṛṣayaśca tapodhanāḥ /
MBh, 1, 69, 35.3 aham apyevam evainaṃ jānāmi svayam ātmajam //
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 69, 42.4 tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ /
MBh, 1, 69, 43.1 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām /
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 70, 42.1 evam uktaḥ sa rājarṣistapovīryasamāśrayāt /
MBh, 1, 71, 25.1 pañca varṣaśatānyevaṃ kacasya carato vratam /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 72, 4.1 evaṃ jñātvā vijānīhi yad bravīmi tapodhana /
MBh, 1, 72, 7.4 na mām arhasi kalyāṇi vaktum evaṃ śucismite //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 72, 17.3 guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām //
MBh, 1, 72, 21.2 evam uktvā dvijaśreṣṭho devayānīṃ kacastadā /
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 73, 31.1 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
MBh, 1, 73, 34.3 uktāpyevaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane /
MBh, 1, 73, 36.13 evaṃ viṣādam āpannāṃ manyunā samprapīḍitām /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 77, 6.9 evam uktavatī sā tu śarmiṣṭhā punar abravīt //
MBh, 1, 77, 17.5 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ //
MBh, 1, 77, 24.2 evam uktastu rājā sa tathyam ityeva jajñivān /
MBh, 1, 78, 1.10 ityevaṃ manasā dhyātvā devayānīm avarjayat /
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 78, 8.2 anyonyam evam uktvā ca samprahasya ca te mithaḥ /
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 1, 78, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata /
MBh, 1, 78, 14.9 evam uktāḥ kumārāste devayānyā sumadhyayā //
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 79, 14.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 80, 21.4 bhavato 'nunayāmyevaṃ pūrū rājye 'bhiṣicyatām //
MBh, 1, 81, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam /
MBh, 1, 81, 16.2 evam eva tathābdānāṃ paryāyeṇa gataṃ tadā /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 84, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 87, 18.2 bruvāṇam evaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumanābravīt tam //
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 91, 17.2 mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ /
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 91, 22.2 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha /
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 93, 4.2 saivam uktā tato gaṅgā rājānam idam abravīt /
MBh, 1, 93, 32.1 evaṃ śaśāpa bhagavān vasūṃstān munisattamaḥ /
MBh, 1, 93, 33.2 evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 1, 93, 39.3 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ //
MBh, 1, 93, 41.1 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama /
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 37.2 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 61.1 evam eva manuṣyeṣu syācca sarvaprajāsvapi /
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 96, 6.10 ityevaṃ prabruvantaste hasanti sma nṛpādhamāḥ /
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 96, 41.1 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ /
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 96, 53.57 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 97, 23.1 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 15.2 evam āttha vacastasmāt tamo dīrghaṃ pravekṣyasi //
MBh, 1, 98, 17.34 gaṅgām ānīyatām eṣa putrā ityevam abravīt //
MBh, 1, 98, 24.1 evam uktaḥ sa tejasvī taṃ tathetyuktavān ṛṣiḥ /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 98, 32.8 evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi //
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 39.4 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi //
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 30.1 evaṃ vicitravīryasya kṣetre dvaipāyanād api /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 104, 9.21 evam uktvā tu bhagavān kuntibhojasutāṃ tadā /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 104, 17.16 yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati /
MBh, 1, 104, 17.18 evam uktvā dvijaḥ svapne tatraivāntaradhīyata /
MBh, 1, 104, 18.3 evam uktastadā karṇo brāhmaṇena mahātmanaḥ /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 107, 37.1 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 109, 27.8 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam //
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 110, 35.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 7.5 evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 12.19 evam uktaḥ śvetaketur lajjayā krodham eyivān //
MBh, 1, 113, 17.4 uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 37.7 apatyakāma evaṃ syān mamāpatyaṃ bhaved iti /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 115, 21.1 pūrvajaṃ nakuletyevaṃ sahadeveti cāparam /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 115, 28.63 evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam /
MBh, 1, 116, 22.45 vilapitvā bhṛśaṃ tvevaṃ niḥsaṃjñe patite bhuvi /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 119, 23.1 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ /
MBh, 1, 119, 28.1 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā /
MBh, 1, 119, 30.8 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 38.63 maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 119, 42.1 evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 1, 119, 43.26 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.117 mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru /
MBh, 1, 119, 43.121 evam uktā tadā kuntī niḥśvasantī muhur muhuḥ /
MBh, 1, 119, 43.140 evaṃ duryodhanaḥ pāpaḥ śakuniścāpi saubalaḥ /
MBh, 1, 121, 7.6 bhīṣmo 'pyalapad evaṃ sa bhāradvājaparīpsayā //
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 11.14 evaṃ sa tatra gūḍhātmā kaṃcit kālam uvāsa ha //
MBh, 1, 122, 15.5 evam uktvā kumārāṃstān droṇaḥ svāṅguliveṣṭanam /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 1, 122, 38.7 evam uktastadā bhīṣmo bhāradvājam abhāṣata /
MBh, 1, 122, 47.10 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat /
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 123, 39.3 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma /
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 126, 15.4 evam uktastu karṇena rājā duryodhanastadā /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 126, 33.1 evam uktasya karṇasya vrīḍāvanatam ānanam /
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 4.7 ahaṃ pūrvam ahaṃ pūrvam ityevaṃ kṣatriyarṣabhāḥ /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 130, 1.32 ityevaṃ vilapanti sma vadanti ca janā muhuḥ /
MBh, 1, 130, 1.38 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat //
MBh, 1, 130, 2.2 evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ /
MBh, 1, 130, 9.2 evam etan mayā tāta bhāvitaṃ doṣam ātmani /
MBh, 1, 131, 4.2 ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ //
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 132, 17.1 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ /
MBh, 1, 133, 3.1 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 134, 13.2 uvācāgneyam ityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ /
MBh, 1, 136, 14.2 evaṃ te vilapanti sma vāraṇāvatakā janāḥ /
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 1, 137, 16.8 ityevaṃ bahu bhāṣanto rurudur nāgarā bhṛśam /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 139, 10.5 evam uktā hiḍimbā tu hiḍimbena tadā vane /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 140, 20.3 garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam /
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 142, 24.2 arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 143, 19.5 evaṃ ramasva bhīmena yāvad garbhasya vedanam /
MBh, 1, 143, 19.8 yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā /
MBh, 1, 143, 28.3 evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane /
MBh, 1, 143, 36.12 pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt /
MBh, 1, 144, 12.2 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān /
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 12.10 duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 146, 36.5 maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame /
MBh, 1, 147, 19.1 evaṃ bahuvidhaṃ tasyā niśamya paridevitam /
MBh, 1, 148, 5.9 yadā ca sakalān evaṃ prasūdayati rākṣasaḥ /
MBh, 1, 149, 19.2 evam uktastu pṛthayā sa vipro bhāryayā saha /
MBh, 1, 150, 25.1 evaṃ sa bhagavān vyāsaḥ purā kauravanandana /
MBh, 1, 150, 26.3 ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam /
MBh, 1, 151, 1.15 evam uktastu bhīmena brāhmaṇo bharatarṣabha /
MBh, 1, 151, 1.48 sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca /
MBh, 1, 151, 1.51 nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ /
MBh, 1, 151, 13.16 evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā /
MBh, 1, 151, 18.26 evaṃ nihanyamānaḥ san rākṣasena balīyasā /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.74 ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 152, 13.1 evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān /
MBh, 1, 153, 12.1 evaṃ taiścodito rājan sa vipraḥ puruṣarṣabhaiḥ /
MBh, 1, 154, 25.4 evam ukto hi pāñcālyo bhāradvājena dhīmatā /
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 157, 11.3 evam uktā tataḥ kanyā devaṃ varadam abravīt //
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 160, 3.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam /
MBh, 1, 160, 31.1 evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā /
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 162, 1.2 evam uktvā tatastūrṇaṃ jagāmordhvam aninditā /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 22.1 evam āsīn mahābhāgā tapatī nāma paurvikī /
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 21.2 evam uktastadā pārtha viśvāmitro balād iva /
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 166, 13.1 tayor vivadator evaṃ samīpam upacakrame /
MBh, 1, 166, 27.1 evam uktastadā sūdaḥ so 'nāsādyāmiṣaṃ kvacit /
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 169, 9.1 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ /
MBh, 1, 169, 19.1 tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā /
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 19.2 tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 172, 1.2 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 1, 173, 15.1 evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt /
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 175, 17.1 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 36.1 tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca /
MBh, 1, 178, 17.9 evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ /
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 21.1 evam uktastu rādheyo yuddhāt karṇo nyavartata /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 1, 181, 33.1 ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ /
MBh, 1, 181, 39.2 ityevaṃ cintayāmāsa sutasnehānvitā pṛthā /
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 185, 28.1 evaṃ bruvatyeva yudhiṣṭhire tu pāñcālarājasya samīpato 'nyaḥ /
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 188, 22.102 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 189, 49.25 evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā //
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 192, 13.1 evaṃ sambhāṣamāṇāste nindantaśca purocanam /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 193, 1.2 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 198, 7.2 evam uktastataḥ kṣattā ratham āruhya śīghragam /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 9.19 ityevam uktvā duḥkhārtā śuśoca paramāturā /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 199, 49.23 evam uktvā tataḥ kuntīm abhivādya janārdanaḥ /
MBh, 1, 200, 1.2 evaṃ samprāpya rājyaṃ tad indraprasthe tapodhana /
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 202, 27.1 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā /
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 204, 24.1 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 204, 30.1 evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ /
MBh, 1, 205, 1.2 evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ /
MBh, 1, 205, 18.1 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 206, 29.2 na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 14.1 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata /
MBh, 1, 209, 24.23 citrāṅgadām evam uktvā /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 210, 2.37 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ /
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.26 ityevam uktā yatinā prītāste yādavarṣabhāḥ /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.92 evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.175 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.197 evam uktāstu te sarve tathā cakruśca sarvaśaḥ /
MBh, 1, 212, 1.214 evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.289 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ /
MBh, 1, 212, 1.312 evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ /
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 1, 212, 1.344 arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī /
MBh, 1, 212, 1.349 subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 212, 1.425 evam uktā tato bhadrā pārthena bharatarṣabha /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 213, 12.15 evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho /
MBh, 1, 213, 12.18 evam uktastataḥ pārthaḥ priyayā bhadrayā tadā /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 20.5 tathaiva muditā bhadrā tām uvācaivam astviti /
MBh, 1, 213, 55.1 evam uttamavīryāste vihṛtya divasān bahūn /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 4.1 evam uktaḥ sa bhagavān abravīt tāvubhau tataḥ /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 1, 215, 11.72 evam uktastu rudreṇa śvetakir manujādhipaḥ /
MBh, 1, 215, 12.1 evam ukte pratyuvāca bībhatsur jātavedasam /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 31.2 evam uktaḥ sa bhagavān dāśārheṇārjunena ca /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 220, 30.2 evaṃ stutastatastena mandapālena pāvakaḥ /
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 221, 16.2 evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ //
MBh, 1, 222, 16.2 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 1, 223, 20.2 evam ukto jātavedā droṇenākliṣṭakarmaṇā /
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 1, 225, 18.1 evaṃ tau samanujñātau pāvakena mahātmanā /
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 6, 5.1 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca /
MBh, 2, 6, 13.1 nāradenaivam uktastu dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 11, 72.2 evam ākhyāya pārthebhyo nārado janamejaya /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 12, 16.1 ityevaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 20.2 evam uktāstu te tena rājñā rājīvalocana /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 53.1 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ /
MBh, 2, 13, 57.1 evam ete rathāḥ sapta rājann anyānnibodha me /
MBh, 2, 13, 68.2 evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ //
MBh, 2, 14, 6.1 evam evābhijānanti kule jātā manasvinaḥ /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 14, 16.1 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 17, 4.2 evam uktvā tu sā rājaṃstatraivāntaradhīyata /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 8.2 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ /
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 18, 19.1 evaṃ prajñānayabalaṃ kriyopāyasamanvitam /
MBh, 2, 18, 20.1 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye /
MBh, 2, 18, 21.1 evam uktāstataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 12.2 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ /
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 19, 43.1 evaṃ ca mām upasthāya kasmācca vidhinārhaṇām /
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 29.2 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam /
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 8.1 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ /
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 25, 17.1 evaṃ sa puruṣavyāghro vijigye diśam uttarām /
MBh, 2, 27, 5.1 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ /
MBh, 2, 27, 24.1 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ /
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 28, 54.1 evaṃ nirjitya tarasā sāntvena vijayena ca /
MBh, 2, 29, 19.1 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām /
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 19.2 ādāsyati punaḥ kṣatram evaṃ balasamanvitam //
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 26.2 sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 36, 3.2 evam ukte mayā samyag uttaraṃ prabravītu saḥ //
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 2, 38, 16.2 saṃbhāvayati yadyevaṃ tvadvākyācca janārdanaḥ /
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 29.1 evaṃ hi kathayantyanye narā jñānavidaḥ purā /
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 40, 21.1 evam uktā tataḥ kṛṣṇam abravīd yadunandanam /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 26.1 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ /
MBh, 2, 42, 5.1 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ /
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 42, 47.1 tam uvācaivam uktastu dharmarāṇ madhusūdanam /
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 43, 11.1 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate /
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 45, 39.2 evam uktaḥ śakuninā rājā duryodhanastadā /
MBh, 2, 46, 4.2 evam uktastadā rājñā vyāsaśiṣyaḥ pratāpavān /
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 51, 16.2 evam uktvā dhṛtarāṣṭro manīṣī daivaṃ matvā paramaṃ dustaraṃ ca /
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 52, 17.2 evam uktvā viduraṃ dharmarājaḥ prāyātrikaṃ sarvam ājñāpya tūrṇam /
MBh, 2, 53, 6.2 evam āhāyam asito devalo munisattamaḥ /
MBh, 2, 53, 12.1 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase /
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 54, 25.1 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ /
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 2, 58, 38.2 evam ukte tu vacane dharmarājena bhārata /
MBh, 2, 59, 9.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ sadaiva //
MBh, 2, 60, 3.1 evam uktaḥ prātikāmī sa sūtaḥ prāyācchīghraṃ rājavaco niśamya /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 61, 10.2 evam asmikṛtaṃ vidyāṃ yadyasyāhaṃ dhanaṃjaya /
MBh, 2, 61, 17.1 evaṃ sa bahuśaḥ sarvān uktavāṃstān sabhāsadaḥ /
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 52.2 draupadī praśnam uktvaivaṃ roravīti hyanāthavat /
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 63, 10.1 evam uktvā sa kaunteyam apohya vasanaṃ svakam /
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 2, 66, 17.2 evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha //
MBh, 2, 68, 14.2 evaṃ nṛśaṃsaḥ paruṣāṇi pārthān aśrāvayad dhṛtarāṣṭrasya putraḥ //
MBh, 2, 68, 19.2 evaṃ bruvāṇam ajinair vivāsitaṃ duḥkhābhibhūtaṃ parinṛtyati sma /
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 21.1 evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca /
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 2, 71, 22.2 evaṃ sāmāni gāsyantītyuktvā dhaumyo 'pi gacchati //
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 2, 71, 25.1 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt /
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 2, 67.1 evaṃ patati saṃsāre tāsu tāsviha yoniṣu /
MBh, 3, 2, 75.3 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ //
MBh, 3, 3, 1.2 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 3, 13.1 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 8, 13.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 8, 21.1 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak /
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 7.2 evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata /
MBh, 3, 11, 28.1 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate /
MBh, 3, 11, 35.1 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 12, 75.2 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 37.2 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ /
MBh, 3, 13, 103.1 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana /
MBh, 3, 13, 104.1 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 14, 11.1 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 17, 33.1 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana /
MBh, 3, 18, 1.2 evam uktvā raukmiṇeyo yādavān bharatarṣabha /
MBh, 3, 19, 11.2 evaṃ bruvati sūte tu tadā makaraketumān /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 16.2 apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃcana //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 20, 1.2 evam uktas tu kaunteya sūtaputras tadā mṛdhe /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 21, 35.1 evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ /
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 23, 16.2 evaṃ vijitavān vīra paścād aśrauṣam acyuta //
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 29, 5.1 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ /
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 30, 36.2 yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati //
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 31, 35.1 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ /
MBh, 3, 33, 18.1 evaṃ haṭhācca daivācca svabhāvāt karmaṇas tathā /
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 40.2 vayasyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 34, 59.1 evaṃ balavataḥ sarvam iti buddhvā mahīpate /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 3, 37, 34.1 evam uktvā prapannāya śucaye bhagavān prabhuḥ /
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 25.1 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 49, 29.1 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 52, 9.2 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 54, 38.1 evaṃ sa yajamānaśca viharaṃśca narādhipaḥ /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 15.3 taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata //
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 60, 17.1 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ /
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 103.1 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha /
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 62, 40.1 yadyevam iha kartavyaṃ vasāmyaham asaṃśayam /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 64, 8.2 evam ukto nalas tena nyavasat tatra pūjitaḥ /
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 19.1 ityevaṃ naiṣadho rājā damayantīm anusmaran /
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 65, 37.1 evam uktas tayā rājan sudevo dvijasattamaḥ /
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 67, 20.1 evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam /
MBh, 3, 68, 19.1 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 3.1 evam uktasya kaunteya tena rājñā nalasya ha /
MBh, 3, 69, 6.2 syād evam api kuryāt sā vivaśā gatasauhṛdā /
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 69, 32.1 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 71, 34.1 evaṃ vitarkayitvā tu damayantī viśāṃ pate /
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
MBh, 3, 72, 23.2 evam uktasya keśinyā nalasya kurunandana /
MBh, 3, 72, 29.1 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 74, 23.2 śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ //
MBh, 3, 75, 11.1 evam ukte tato vāyur antarikṣād abhāṣata /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 76, 17.2 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 79, 10.1 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ /
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 81, 106.1 evam uktvā naraśreṣṭha mahādevena dhīmatā /
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 81, 128.2 pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ //
MBh, 3, 82, 57.2 sa modet svargalokastha evam āhur manīṣiṇaḥ /
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 89, 1.2 evaṃ sambhāṣamāṇe tu dhaumye kauravanandana /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 92, 15.1 evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ /
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 95, 3.1 evam uktaḥ sa muninā mahīpālo vicetanaḥ /
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 97, 26.2 prāhlādir evaṃ vātāpir agastyena vināśitaḥ //
MBh, 3, 98, 12.1 evam uktās tato devā anujñāpya pitāmaham /
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 5.1 evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā /
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 100, 7.2 evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu //
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 102, 3.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara //
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 102, 16.3 evam uktās tatas tena devās taṃ munim abruvan //
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 104, 15.3 evam uktvā tu taṃ rudras tatraivāntaradhīyata //
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 105, 23.1 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam /
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 29.1 aṃśumān evam uktas tu kapilena mahātmanā /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 12.1 evaṃ prakārān subahūn kurvantī gaganāccyutā /
MBh, 3, 109, 5.1 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ /
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 110, 17.2 tenarśyaśṛṅga ityevaṃ tadā sa prathito 'bhavat //
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 115, 28.1 evam astviti sā tena pāṇḍava pratinanditā /
MBh, 3, 117, 5.2 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa /
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 125, 7.1 evam uktasya śakreṇa cyavanasya mahātmanaḥ /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 28.1 mām ayaṃ dhāsyatītyevaṃ paribhāṣṭaḥ sa vajriṇā /
MBh, 3, 128, 16.2 yadyevam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 136, 17.2 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana /
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 141, 18.2 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām /
MBh, 3, 141, 24.2 evaṃ sambhāṣamāṇās te subāhor viṣayaṃ mahat /
MBh, 3, 145, 7.2 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ /
MBh, 3, 145, 10.1 evaṃ suramaṇīyāni vanānyupavanāni ca /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 147, 37.3 tāvajjīveyam ityevaṃ tathāstviti ca so 'bravīt //
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 148, 4.1 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ /
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 148, 32.1 evaṃ dvāparam āsādya prajāḥ kṣīyantyadharmataḥ /
MBh, 3, 149, 2.2 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ /
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 152, 12.4 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ //
MBh, 3, 153, 8.1 evam uktvā tato rājā vīkṣāṃcakre samantataḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 15.1 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ /
MBh, 3, 154, 37.1 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ /
MBh, 3, 154, 40.1 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan /
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 157, 8.2 evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ //
MBh, 3, 157, 24.1 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ /
MBh, 3, 157, 55.1 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 45.1 evam uktvā tu rājānaṃ bhīmasenam abhāṣata /
MBh, 3, 159, 4.1 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu /
MBh, 3, 159, 29.1 evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram /
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 160, 33.1 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān /
MBh, 3, 160, 35.1 evam eṣa caran pārtha kālacakram atandritaḥ /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 162, 14.1 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 3, 163, 40.1 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ /
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 164, 31.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata /
MBh, 3, 164, 58.2 evaṃ me vasato rājann eṣa kālo 'tyagād divi //
MBh, 3, 167, 14.1 evaṃ me caratas tatra sarvayatnena śatruhan /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 170, 67.1 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya /
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 171, 17.2 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ /
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 24.1 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit /
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 29.2 evam adbhutakarmāṇam iti me saṃśayo mahān //
MBh, 3, 178, 49.2 maivam ityabruvan bhīmaṃ garhayanto 'sya sāhasam //
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 185, 19.1 evam ukto manur matsyam anayad bhagavān vaśī /
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 33.1 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata /
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 187, 35.1 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama /
MBh, 3, 187, 40.1 evaṃ sarvam ahaṃ kālam ihāse munisattama /
MBh, 3, 188, 1.2 evam uktāstu te pārthā yamau ca puruṣarṣabhau /
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 188, 84.1 hā tāta hā sutetyevaṃ tadā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 6.1 hā tāta hā sutetyevaṃ tās tā vācaḥ sudāruṇāḥ /
MBh, 3, 189, 15.1 evaṃ saṃsāramārgā me bahuśaś cirajīvinā /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 190, 56.1 sa gatvaivaṃ taṃ rājānam abravīt //
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 9.1 sa evam ukto 'bravīd enam /
MBh, 3, 191, 12.1 sa evam ukto 'bravīnmuhūrtaṃ dhyātvā /
MBh, 3, 192, 20.1 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā /
MBh, 3, 192, 23.1 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā /
MBh, 3, 192, 30.2 uttaṅkam evam uktvā tu viṣṇur antaradhīyata //
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 194, 7.1 evaṃ mahābalo daityo na śruto me tapodhana /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 4.1 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 195, 35.1 evaṃ sa nihatas tena kuvalāśvena sattama /
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 53.2 evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 200, 50.1 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca /
MBh, 3, 201, 1.2 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 202, 1.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata /
MBh, 3, 203, 1.2 evaṃ tu sūkṣme kathite dharmavyādhena bhārata /
MBh, 3, 203, 17.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 204, 1.2 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 206, 1.2 evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama /
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 3, 206, 9.2 evam etāni puruṣā duḥkhāni ca sukhāni ca /
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 212, 20.1 evaṃ tvajanayad dhiṣṇyān vedoktān vibudhān bahūn /
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 213, 8.2 evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 2.2 kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 17.2 aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ //
MBh, 3, 217, 8.2 so 'bravīd bāḍham ityevaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ /
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 46.1 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi /
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 219, 40.2 lohitāyanir ityevaṃ kadambe sā hi pūjyate //
MBh, 3, 219, 42.1 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ /
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 220, 6.2 evam agnis tvayā sārdhaṃ sadā vatsyati śobhane //
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 220, 11.3 āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat //
MBh, 3, 220, 13.1 evam astviti cāpyuktvā mahāseno maheśvaram /
MBh, 3, 220, 17.1 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ /
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 25.1 devasenāpatis tvevaṃ devasenābhir āvṛtaḥ /
MBh, 3, 221, 49.1 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam /
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 226, 22.1 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha /
MBh, 3, 227, 4.2 evam apyāyatiṃ rakṣan nābhyanujñātum arhati //
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 228, 22.2 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 229, 27.2 ye tasya vacanād evam asmān brūta vicetasaḥ //
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 3, 231, 21.1 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam /
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 17.1 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ /
MBh, 3, 233, 19.1 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ /
MBh, 3, 236, 15.1 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 238, 42.1 yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 238, 49.2 evam uktas tu karṇena rājā duryodhanas tadā /
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 240, 25.2 evam uktvā pariṣvajya daityās taṃ rājakuñjaram /
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 240, 40.1 evam uktas tu karṇena daityānāṃ vacanāt tathā /
MBh, 3, 241, 3.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane /
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 17.2 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ /
MBh, 3, 241, 20.1 evam uktas tataḥ karṇo rājānam idam abravīt /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 26.1 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 241, 36.1 evam uktās tu te sarve tathetyūcur narādhipam /
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 243, 4.1 evaṃ tatrābruvan kecid vātikās taṃ nareśvaram /
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 244, 10.1 ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ /
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 246, 18.1 evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 246, 33.1 tam evaṃvādinam ṛṣir devadūtam uvāca ha /
MBh, 3, 247, 47.2 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 3.2 tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra //
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 256, 9.1 evam uktvā saṭās tasya pañca cakre vṛkodaraḥ /
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 256, 21.1 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit /
MBh, 3, 256, 24.1 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 257, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 257, 2.2 evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham /
MBh, 3, 259, 27.2 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā /
MBh, 3, 260, 14.1 evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ /
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 263, 4.1 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam /
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 11.2 ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat //
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 264, 7.1 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 264, 48.1 ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ /
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 266, 50.1 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ /
MBh, 3, 267, 34.1 kausalyāmātar ityevam ābhāṣya madhuraṃ vacaḥ /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 267, 38.1 ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ /
MBh, 3, 267, 40.2 anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt //
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 271, 23.1 muhūrtam evam abhavad vajravegapramāthinoḥ /
MBh, 3, 273, 32.1 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā /
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 277, 37.2 evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ /
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 279, 22.1 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām /
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 3, 280, 13.1 evam astviti sāvitrī dhyānayogaparāyaṇā /
MBh, 3, 280, 18.2 evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati /
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 59.1 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 283, 16.2 evaṃ sa pāṇḍavastena anunīto mahātmanā /
MBh, 3, 284, 21.2 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param /
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 286, 17.2 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata /
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 3, 287, 29.1 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam /
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 290, 3.1 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 291, 6.1 saivaṃ śāpaparitrastā bahu cintayatī tadā /
MBh, 3, 291, 22.3 yadi putro bhaved evaṃ yathā vadasi gopate //
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 3, 293, 13.1 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 294, 36.1 tato devā mānavā dānavāśca nikṛntantaṃ karṇam ātmānam evam /
MBh, 3, 295, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 295, 2.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 3, 296, 38.2 evam uktas tato bhīmo yakṣeṇāmitatejasā /
MBh, 3, 299, 17.1 evaṃ vivasvatā tāta channenottamatejasā /
MBh, 3, 299, 19.1 evam ete mahātmānaḥ pracchannās tatra tatra ha /
MBh, 4, 1, 2.55 evam ete mahātmānaḥ pracchannāstatra tatra ha /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 24.3 evaṃ nirdiśya cātmānaṃ niḥśvasann uṣṇam ārtijam /
MBh, 4, 2, 15.2 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 4, 2, 20.28 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 3, 4.2 tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 3, 16.3 naivam anyāḥ striyo yānti iti lokasya niścayaḥ /
MBh, 4, 3, 18.3 ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā //
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 5, 14.2 evam atra yathājoṣaṃ vihariṣyāma bhārata /
MBh, 4, 5, 15.2 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 8, 9.2 naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini /
MBh, 4, 8, 18.1 tatra tatra carāmyevaṃ labhamānā suśobhanam /
MBh, 4, 8, 25.2 evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet //
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 4, 8, 33.2 evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 12, 2.2 evaṃ te nyavasaṃstatra pracchannāḥ kurunandanāḥ /
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 4, 12, 32.1 evaṃ te nyavasaṃstatra pracchannāḥ puruṣarṣabhāḥ /
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 4, 18, 34.2 evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ //
MBh, 4, 19, 12.2 evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet //
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 20, 32.1 tam evaṃ kāmasaṃmattaṃ bhinddhi kumbham ivāśmani /
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 22, 29.1 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 4, 34, 18.1 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata /
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 27.2 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt /
MBh, 4, 36, 46.1 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ /
MBh, 4, 38, 14.2 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī /
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 4, 46, 7.3 evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam //
MBh, 4, 47, 2.2 evaṃ kālavibhāgena kālacakraṃ pravartate //
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 52, 16.2 evam anyāni cāpāni bahūni kṛtahastavat /
MBh, 4, 53, 8.2 arjunenaivam uktastu vairāṭir hemabhūṣitān /
MBh, 4, 53, 20.1 evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ /
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 56, 16.1 evam āśvāsitastena vairāṭiḥ savyasācinā /
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 66, 28.1 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam /
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 4, 67, 12.2 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 7, 19.2 evam uktastu kṛṣṇena kuntīputro dhanaṃjayaḥ /
MBh, 5, 7, 28.1 ityevam uktaḥ sa tadā pariṣvajya halāyudham /
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 10, 5.2 evam ukte maghavatā devāḥ sarṣigaṇāstadā /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 11, 13.1 evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 12, 31.1 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye /
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 5.3 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt //
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 5, 16, 18.2 evaṃ saṃstūyamānaśca so 'vardhata śanaiḥ śanaiḥ //
MBh, 5, 16, 25.1 evam uktair vardhitaścāpi devai rājābhavannahuṣo ghoravīryaḥ /
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 18, 10.1 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā /
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 18, 24.2 evam etat kariṣyāmi yathā māṃ samprabhāṣase /
MBh, 5, 19, 27.1 evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ /
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 16.1 tacced evaṃ deśarūpeṇa pārthāḥ kariṣyadhvaṃ karma pāpaṃ cirāya /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 36, 62.1 evaṃ manuṣyam apyekaṃ guṇair api samanvitam /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 40, 28.3 mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām //
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 42, 22.2 evaṃ te vāntam aśnanti svavīryasyopajīvanāt //
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 43, 25.4 evaṃ vedam anutsādya prajñāṃ mahati kurvate //
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 13.1 evaṃ vasan sarvato vardhatīha bahūn putrāṃl labhate ca pratiṣṭhām /
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 23.2 evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ //
MBh, 5, 46, 1.2 evaṃ sanatsujātena vidureṇa ca dhīmatā /
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 56, 55.1 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire /
MBh, 5, 59, 7.1 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe /
MBh, 5, 59, 21.1 ityevaṃ cintayan kṛtsnam ahorātrāṇi bhārata /
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 64, 1.2 evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam /
MBh, 5, 64, 11.1 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato 'rthavad dharmavaccāpi vākyam /
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 75, 12.1 ya evaṃ kṛtabuddhiḥ san karmasveva pravartate /
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 79, 8.2 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau /
MBh, 5, 80, 45.1 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ /
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 5, 81, 54.1 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ /
MBh, 5, 83, 11.2 ūcuḥ paramam ityevaṃ pūjayanto 'sya tad vacaḥ //
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 88, 99.1 evam āśvāsitā kuntī pratyuvāca janārdanam /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 90, 20.1 teṣvevam upapanneṣu kāmakrodhānuvartiṣu /
MBh, 5, 91, 3.1 satyaṃ prāptaṃ ca yuktaṃ cāpyevam eva yathāttha mām /
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 91, 22.2 ityevam uktvā vacanaṃ vṛṣṇīnām ṛṣabhastadā /
MBh, 5, 93, 57.1 tasyaivaṃ vartamānasya saubalena jihīrṣatā /
MBh, 5, 94, 13.1 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān /
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 94, 43.1 yadyetad evaṃ jānāsi na ca mām atiśaṅkase /
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 105, 1.2 evam uktastadā tena viśvāmitreṇa dhīmatā /
MBh, 5, 105, 16.1 evam ukte sakhā tasya garuḍo vinatātmajaḥ /
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 5, 111, 11.1 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam /
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 112, 8.2 evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat //
MBh, 5, 112, 15.2 ityevam āha sakrodho viśvāmitrastapodhanaḥ //
MBh, 5, 113, 1.2 evam uktaḥ suparṇena tathyaṃ vacanam uttamam /
MBh, 5, 114, 14.1 evam uktastu sa muniḥ kanyayā gālavastadā /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 1.3 icchāmi cāham apyevaṃ na tvīśo bhagavann aham //
MBh, 5, 122, 2.2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata /
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 126, 3.1 yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ /
MBh, 5, 126, 11.2 sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam //
MBh, 5, 126, 21.1 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 128, 23.1 vidureṇaivam ukte tu keśavo vākyam abravīt /
MBh, 5, 128, 26.2 ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ //
MBh, 5, 129, 1.2 vidureṇaivam ukte tu keśavaḥ śatrupūgahā /
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 5, 132, 11.2 evaṃ vidvān yuddhamanā bhava mā pratyupāhara //
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 135, 6.2 yathāham evaṃ jānāmi balavantaṃ durāsadam /
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 145, 34.1 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca /
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 147, 1.2 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ /
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 148, 1.2 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 152, 22.3 evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā //
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 153, 22.1 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 158, 16.2 yugaṃ vā parivarteta yadyevaṃ syād yathāttha mām //
MBh, 5, 158, 22.1 ityevam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 5, 158, 33.1 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ /
MBh, 5, 161, 10.1 evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha /
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 10.2 anāgasaṃ sadā dveṣād evam eva pade pade /
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 174, 14.2 ityevaṃ teṣu vipreṣu cintayatsu tathā tathā /
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 175, 6.1 evaṃ bruvati kanyāṃ tu pārthive hotravāhane /
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 176, 9.2 upapannam idaṃ bhadre yad evaṃ varavarṇini /
MBh, 5, 176, 15.2 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ /
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 177, 16.1 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 5, 178, 31.1 evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 8.1 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā /
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 181, 36.1 evaṃ tad abhavad yuddhaṃ tadā bharatasattama /
MBh, 5, 183, 27.1 evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram /
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 186, 10.1 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana /
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 10.1 evam uktvā yayau kanyā roṣavyākulalocanā /
MBh, 5, 187, 22.1 evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī /
MBh, 5, 187, 36.1 evam uktvā tato rājan kāśikanyāṃ nyavartata /
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 17.1 evaṃ sambhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau /
MBh, 5, 192, 19.1 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā /
MBh, 5, 193, 15.1 evam uktastu tenāsau brāhmaṇo rājasattama /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 5, 194, 22.1 samāgacchasi rādheya tenaivam abhimanyase /
MBh, 5, 194, 22.2 śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ //
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 2, 15.2 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ /
MBh, 6, 4, 1.2 evam ukto munistattvaṃ kavīndro rājasattama /
MBh, 6, 4, 10.1 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 6, 5, 1.2 evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate /
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 6, 7, 2.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 17, 12.1 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha /
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, BhaGī 1, 24.1 evamukto hṛṣīkeśo guḍākeśena bhārata /
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, BhaGī 3, 43.1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MBh, 6, BhaGī 4, 2.1 evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ /
MBh, 6, BhaGī 4, 9.1 janma karma ca me divyamevaṃ yo vetti tattvataḥ /
MBh, 6, BhaGī 4, 15.1 evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, BhaGī 4, 32.2 karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 6, BhaGī 9, 34.2 māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ //
MBh, 6, BhaGī 11, 3.1 evametadyathāttha tvamātmānaṃ parameśvara /
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, BhaGī 13, 34.1 kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
MBh, 6, BhaGī 15, 19.1 yo māmevamasaṃmūḍho jānāti puruṣottamam /
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, 41, 15.2 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana /
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 42, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 44, 46.2 evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 46, 25.1 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ /
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 48, 17.1 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 50, 60.1 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām /
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 51, 42.1 evam uktvā tato bhīṣmo droṇam ācāryasattamam /
MBh, 6, 52, 18.1 evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 24.2 evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata //
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 59, 1.3 bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat //
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 60, 72.1 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha /
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 24.1 evam uktvā sa bhagavān sarvān devagaṇān purā /
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 6, 68, 11.1 evam ete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 72, 1.3 vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya //
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 53.1 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ /
MBh, 6, 73, 53.2 bāḍham ityevam uktvā tu sarve puruṣamāninaḥ /
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 80, 48.1 evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ /
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 82, 51.1 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 83, 13.2 evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ //
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 86, 29.1 bāḍham ityevam uktvā te sarve yodhā irāvataḥ /
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 86, 60.2 evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata //
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 46.1 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 16.1 evam uktvā tato rājan karṇam āha janeśvaraḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 95, 14.1 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit /
MBh, 6, 95, 33.1 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 96, 25.1 sa evam ukto balavān rākṣasendraḥ pratāpavān /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 99, 32.2 evaṃ te bahudhā rājan pramṛdnantaḥ parasparam //
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 103, 18.1 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 6, 103, 67.2 hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām //
MBh, 6, 103, 81.2 māṃ pātayatu bībhatsur evaṃ te vijayo bhavet //
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 104, 10.1 evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
MBh, 6, 104, 48.1 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 121.1 evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa /
MBh, 6, 113, 1.2 evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu /
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 6, 113, 27.1 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ /
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 34.1 evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 114, 45.1 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 6, 114, 99.2 chandato mṛtyur ityevaṃ tasya cāstu varastathā //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 6, 117, 34.2 evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 6, 21.1 evam etau mahātmānau balasenāgragāv ubhau /
MBh, 7, 7, 30.1 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ /
MBh, 7, 9, 1.2 evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam /
MBh, 7, 9, 35.1 tam evaṃguṇasampannaṃ durvāram api daivataiḥ /
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 12, 8.1 apyevaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi /
MBh, 7, 15, 6.1 dṛṣṭvā tam evaṃ samare vicarantam abhītavat /
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 15, 51.1 evaṃ svaśibiraṃ prāyājjitvā śatrūn dhanaṃjayaḥ /
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 16, 17.1 evaṃ satyarathaścoktvā satyadharmā ca bhārata /
MBh, 7, 16, 37.1 evam uktvā tato rājaṃste 'bhyavartanta saṃyuge /
MBh, 7, 17, 5.2 bhrātṝṃstraigartakān evaṃ roditavye praharṣitān //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 30.1 evam uktāstu te rājann udakrośanmuhur muhuḥ /
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 25, 1.2 teṣvevaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ /
MBh, 7, 27, 6.1 evam uktastu dāśārhaḥ syandanaṃ pratyavartayat /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 29.1 evaṃ varam ahaṃ śrutvā jagatyāstanaye tadā /
MBh, 7, 28, 36.1 evam uktastataḥ pārthaḥ keśavena mahātmanā /
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 31, 24.2 ityevam uccarantyaḥ sma śrūyante vividhā giraḥ //
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 31, 72.1 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam /
MBh, 7, 32, 15.1 droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 34, 27.2 evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām /
MBh, 7, 35, 41.1 evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ /
MBh, 7, 38, 20.1 evam uktāstu te rājñā sātvatīputram abhyayuḥ /
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 48, 13.3 evaṃ vinihato rājann eko bahubhir āhave //
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 50, 17.1 evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam /
MBh, 7, 50, 44.1 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā /
MBh, 7, 50, 48.2 subhadrāyāṃ ca sambhūto naivaṃ vaktum ihārhati //
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 50, 70.1 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā /
MBh, 7, 50, 74.1 yadyevam aham ajñāsyam aśaktān rakṣaṇe mama /
MBh, 7, 50, 79.1 evam uktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān /
MBh, 7, 51, 15.2 sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān //
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 52, 13.1 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam /
MBh, 7, 52, 20.1 evam āśvāsito rājan putreṇa tava saindhavaḥ /
MBh, 7, 52, 33.2 evam āśvāsito rājan bhāradvājena saindhavaḥ /
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 53, 55.2 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā /
MBh, 7, 55, 32.1 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām /
MBh, 7, 55, 39.1 evam āśvāsya bhaginīṃ draupadīm api cottarām /
MBh, 7, 56, 16.1 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho /
MBh, 7, 56, 41.1 evaṃ caitat kariṣyāmi yathā mām anuśāsasi /
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 61, 49.2 duḥśāsanaḥ saubalaśca teṣām evaṃ gate api /
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 63, 24.1 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ /
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 64, 23.2 evaṃ savāhanaṃ sarvam āvignam abhavad balam //
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 65, 31.1 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā /
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 12.2 tasya cintayatastvevaṃ phalgunasya mahātmanaḥ /
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 70, 51.2 saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā //
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 75, 26.2 ityevaṃ kṣatriyāstatra bruvantyanye ca bhārata //
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 1.2 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 83, 24.1 evam uktvā tato bhīmam antardhānagatastadā /
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 89, 1.3 vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya //
MBh, 7, 89, 1.3 vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya //
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 96, 19.1 ityevaṃ bruvatastasya sātyaker amitaujasaḥ /
MBh, 7, 96, 20.1 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ /
MBh, 7, 97, 49.1 ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ /
MBh, 7, 97, 53.1 tathaivaṃ vadatastasya bhāradvājasya māriṣa /
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 102, 24.1 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 113, 14.1 evaṃ bruvanto yodhāste tāvakā bhayapīḍitāḥ /
MBh, 7, 114, 80.1 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata /
MBh, 7, 117, 28.1 evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 119, 18.2 evam astviti tatroktvā sa devo 'ntaradhīyata //
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 120, 31.1 karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ /
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 123, 41.2 evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ /
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 127, 25.2 evaṃ sambhāṣamāṇānāṃ bahu tat tajjanādhipa /
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 131, 82.2 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt /
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 133, 12.2 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt /
MBh, 7, 133, 24.1 evaṃ paruṣitastena tadā śāradvatena saḥ /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 133, 52.1 yadyevaṃ vakṣyase bhūyo mām apriyam iha dvija /
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 134, 80.2 evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā //
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 17.1 evam uktāstu te sarve śastravṛṣṭim apātayan /
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 31.3 neṣyāmi mṛtyulokāyetyevaṃ me manasi sthitam //
MBh, 7, 142, 16.1 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ /
MBh, 7, 145, 64.1 evam ukto yayau pārthān putreṇa tava saubalaḥ /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 36.1 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara /
MBh, 7, 150, 94.1 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ /
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 151, 12.1 evam astviti rājānam uktvā rākṣasapuṃgavaḥ /
MBh, 7, 152, 13.1 evam uktaḥ sa rājñā tu rākṣasastīvravikramaḥ /
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 61.2 hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 157, 27.1 sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 7, 158, 48.1 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ /
MBh, 7, 158, 52.1 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat /
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 7, 164, 100.1 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam /
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 165, 53.3 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ //
MBh, 7, 166, 51.1 evam uktvā sa bhagavān divam ācakrame prabhuḥ /
MBh, 7, 169, 20.1 sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram /
MBh, 7, 169, 38.1 evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 52.1 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ /
MBh, 7, 171, 18.1 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 3, 13.1 evam ukto 'bravīt sūto rājānaṃ janamejaya /
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 4, 107.2 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 10.1 evam ukte narendreṇa narasiṃhā yuyutsavaḥ /
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 7, 26.3 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 12, 22.1 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam /
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 14, 59.1 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine /
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 52.1 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ /
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 22, 10.1 evam uktas tathety uktvā so 'nujajñe nṛpottamān /
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 22, 57.2 evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati //
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 40.1 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 101.1 evam asmāsu hi purā bhagavann uktavān asi /
MBh, 8, 24, 121.1 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ /
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 25, 1.2 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ /
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 26, 29.2 rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi //
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 56.1 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave /
MBh, 8, 27, 84.3 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 29, 1.2 madrādhipasyādhirathis tadaivaṃ vaco niśamyāpriyam apratītaḥ /
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 30, 26.1 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu /
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 33, 6.1 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca /
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 35.1 evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ /
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 33, 59.1 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye /
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 26.1 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata /
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 40, 121.1 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 42, 56.1 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ /
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 8, 43, 37.2 evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 45, 33.1 evam uktvā mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 46, 22.2 mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā //
MBh, 8, 49, 1.2 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ /
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 8, 49, 68.1 evam ācara kaunteya dharmarāje yudhiṣṭhire /
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 50, 20.1 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ /
MBh, 8, 50, 21.1 evam ukto 'bravīt pārthaṃ keśavo rājasattama /
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 51, 25.1 tad evaṃ samare tāta vartamāne mahābhaye /
MBh, 8, 54, 2.1 saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam /
MBh, 8, 55, 44.1 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge /
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 8, 63, 77.1 yadi tv evaṃ kathaṃcit syāl lokaparyasanaṃ yathā /
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 34.1 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam /
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 1, 49.1 evam uktastataḥ kṣattā tāḥ striyo bharatarṣabha /
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.1 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 6, 5.1 evam uktastato rājā madrādhipatim añjasā /
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 9, 4.1 evam uktastataḥ prāyānmadrarājasya sārathiḥ /
MBh, 9, 10, 36.1 evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha /
MBh, 9, 11, 55.1 evaṃ vicaratastasya saṃgrāme rājasattama /
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 15, 26.1 evam uktāstathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 24.2 evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ //
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 18, 28.1 ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ /
MBh, 9, 21, 35.1 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata /
MBh, 9, 22, 3.2 saṃnivṛtteṣu teṣvevaṃ yuddham āsītsudāruṇam //
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 22, 88.1 evam āsīd amaryādaṃ yuddhaṃ bharatasattama /
MBh, 9, 23, 6.1 evam uktastu taiḥ śūraiḥ śakuniḥ saubalastadā /
MBh, 9, 23, 46.1 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 26, 13.1 evam uktaḥ phalgunastu kṛṣṇaṃ vacanam abravīt /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 27, 21.1 evam uktāstu te rājñā saubalasya padānugāḥ /
MBh, 9, 27, 50.1 evam uktvā mahārāja sahadevo mahābalaḥ /
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 9, 30, 61.1 evam aiśvaryam āsādya praśāsya pṛthivīm imām /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 1.2 evaṃ saṃtarjyamānastu mama putro mahīpatiḥ /
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 32, 1.2 evaṃ duryodhane rājan garjamāne muhur muhuḥ /
MBh, 9, 32, 10.2 paṇitvā caikapāṇena rocayed evam āhavam //
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 21.2 tasya tasya tu tatraivam upajahrustadā nṛpa //
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 34, 66.1 evam uktastadā cintya prāha vākyaṃ prajāpatiḥ /
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 36, 24.1 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ /
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 9, 37, 41.1 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā /
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 9.2 evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān //
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 40, 6.1 evam uktvā tato rājann ṛṣīn sarvān pratāpavān /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 41, 39.1 evaṃ vasiṣṭhāpavāho loke khyāto janādhipa /
MBh, 9, 42, 9.2 evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 42, 33.1 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ /
MBh, 9, 42, 33.2 pitāmahāya saṃtapta evam arthaṃ nyavedayat //
MBh, 9, 43, 38.1 evaṃ sa kṛtvā hyātmānaṃ caturdhā bhagavān prabhuḥ /
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 46, 8.2 evam astviti tān devān varuṇo vākyam abravīt //
MBh, 9, 47, 45.3 evam astviti tāṃ coktvā haro yātastadā divam //
MBh, 9, 47, 47.1 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā /
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 49, 14.1 evaṃ vigaṇayann eva sa jagāma mahodadhim /
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 54, 1.2 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya /
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 9, 55, 35.1 ityevam uccai rājendra bhāṣamāṇaṃ vṛkodaram /
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 57, 10.3 tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ //
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 58, 5.1 evam uktvā sa vāmena padā maulim upāspṛśat /
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 9, 60, 15.1 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 26.1 evam uktastu kṛṣṇena dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 62, 14.1 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ /
MBh, 9, 62, 55.1 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ /
MBh, 9, 62, 59.2 evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 3, 10.1 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ /
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 10, 5, 24.1 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ /
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 5, 28.2 evam uktvā mahārāja droṇaputraḥ pratāpavān /
MBh, 10, 6, 22.2 ityevaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā //
MBh, 10, 6, 23.2 amārgeṇaivam ārabhya ghorām āpadam āgataḥ //
MBh, 10, 7, 1.2 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate /
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 10, 8, 21.1 evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam /
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 9, 57.1 ityevaṃ tava putrasya niśamya karuṇāṃ giram /
MBh, 10, 10, 26.1 ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe /
MBh, 10, 11, 16.1 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat /
MBh, 10, 12, 6.1 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ /
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 13, 1.2 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 10, 17, 26.1 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ /
MBh, 11, 1, 37.1 evam āśvāsitastena saṃjayena mahātmanā /
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 14.2 evaṃ sāṃsiddhike loke kimartham anutapyase //
MBh, 11, 3, 16.1 evaṃ saṃsāragahanād unmajjananimajjanāt /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 7, 4.1 evaṃ saṃsāraparyāye garbhavāseṣu bhārata /
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 10, 5.1 ityevam uktvā rājānaṃ kṛpaḥ śāradvatastadā /
MBh, 11, 10, 18.1 ityevam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam /
MBh, 11, 10, 22.1 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam /
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 11, 26.2 evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana //
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 12, 10.1 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa /
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 11, 15, 1.2 evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata /
MBh, 11, 15, 8.1 evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata /
MBh, 11, 15, 16.2 maivaṃ putrīti śokārtā paśya mām api duḥkhitām //
MBh, 11, 16, 1.2 evam uktvā tu gāndhārī kurūṇām āvikartanam /
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 25, 25.1 evaṃ mamāpi putrasya putraḥ pitaram anvagāt /
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 11, 26, 18.2 kena jñānabalenaivaṃ putra paśyasi siddhavat /
MBh, 11, 26, 24.2 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 11, 27, 21.1 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 2, 1.2 sa evam uktastu munir nārado vadatāṃ varaḥ /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 2, 26.2 pramattasyaivam evānyaḥ śiraste pātayiṣyati //
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 5, 8.1 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau /
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 8, 32.2 evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati //
MBh, 12, 9, 11.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 12, 9, 29.1 vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm /
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 15, 6.2 evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam //
MBh, 12, 15, 52.1 evaṃ paryākule loke vipathe jarjarīkṛte /
MBh, 12, 15, 57.2 evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate //
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 19, 25.2 evaṃ prājñān sataścāpi mahataḥ śāstravittamān //
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 12.2 tasmād evaṃ prayatnena kaunteya paripālaya //
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 23, 1.2 evam uktastu kaunteyo guḍākeśena bhārata /
MBh, 12, 24, 14.1 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 27, 26.3 maivam ityabravīd vyāso nigṛhya munisattamaḥ //
MBh, 12, 28, 7.2 ityevaṃ hetubhistasya tribhiścittaṃ prasicyati //
MBh, 12, 28, 13.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 28, 34.2 evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha //
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 28, 57.2 ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ /
MBh, 12, 29, 4.1 evam uktastu govindo vijayena mahātmanā /
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 29, 77.1 mām eva dhāsyatītyevam indro 'bhyavapadyata /
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 12, 31, 2.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ /
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 22.1 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam /
MBh, 12, 31, 29.1 evam uktastu śakreṇa vajraḥ parapuraṃjayaḥ /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 32, 21.1 evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam /
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 34, 26.2 tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi //
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 37, 1.2 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 37, 34.2 tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī //
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 39, 12.1 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ /
MBh, 12, 41, 3.2 yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ //
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 48, 14.1 evaṃ me chinddhi vārṣṇeya saṃśayaṃ tārkṣyaketana /
MBh, 12, 49, 12.1 ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ /
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 55, 18.2 evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 56, 27.1 evaṃ caiva naravyāghra lokatantravighātakāḥ /
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 102.2 niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ //
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 59, 116.1 evam astviti vainyastu tair ukto brahmavādibhiḥ /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 68, 61.1 sa evam ukto guruṇā kausalyo rājasattamaḥ /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 71, 12.1 evaṃ carasva rājyastho yadi śreya ihecchasi /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 72, 31.1 evaṃ dharmaṃ prayatnena kaunteya paripālayan /
MBh, 12, 73, 19.1 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 75, 9.2 na caivaṃ samavartaṃste yathā tvam iha vartase //
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 81, 40.1 tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ /
MBh, 12, 81, 41.1 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 1.2 evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 12.1 mamaivaṃ kliśyamānasya nāradobhayataḥ sadā /
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 83, 61.2 muniḥ kālakavṛkṣīya ityevam abhisaṃjñitaḥ //
MBh, 12, 84, 15.1 tasyaivaṃ vartamānasya puruṣasya vijānataḥ /
MBh, 12, 84, 24.1 evam alpaśruto mantrī kalyāṇābhijano 'pyuta /
MBh, 12, 84, 52.1 evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 85, 9.2 phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 88, 3.2 dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 91, 3.3 māndhātar evaṃ jānīhi rājā lokasya rakṣitā //
MBh, 12, 92, 3.1 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api /
MBh, 12, 92, 55.2 sa evam ukto māndhātā tenotathyena bhārata /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 100, 10.2 tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira //
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 101, 39.1 evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ /
MBh, 12, 102, 20.2 evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ //
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 103, 39.1 evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran /
MBh, 12, 104, 21.1 aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān /
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 105, 11.1 kausalyenaivam uktastu rājaputreṇa dhīmatā /
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 113, 7.2 evam astviti coktaḥ sa varadena mahātmanā /
MBh, 12, 113, 9.1 sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām /
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 117, 43.1 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi /
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 124, 43.1 evam astviti taṃ prāha prahrādo vismitastadā /
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 128, 38.3 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam //
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 130, 15.2 apare naivam icchanti ye śaṅkhalikhitapriyāḥ /
MBh, 12, 130, 21.1 evaṃ sadbhir vinītena pathā gantavyam acyuta /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 135, 10.1 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ /
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 70.1 ityevam uktaḥ palito mārjāraṃ vaśam āgatam /
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 94.1 evam uktastu mārjāro mūṣakeṇātmano hitam /
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 157.1 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ /
MBh, 12, 136, 190.1 sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ /
MBh, 12, 136, 192.1 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ /
MBh, 12, 136, 199.1 evaṃ matvā mahārāja śāstrārtham abhigamya ca /
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 137, 108.2 saivam uktvā śakunikā brahmadattaṃ narādhipam /
MBh, 12, 138, 9.1 evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ /
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 12, 139, 92.1 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 144, 9.1 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā /
MBh, 12, 145, 14.1 evaṃ khalu kapotaśca kapotī ca pativratā /
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 148, 33.2 kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati //
MBh, 12, 148, 34.2 evam uktvā sa rājānam indroto janamejayam /
MBh, 12, 149, 109.1 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā /
MBh, 12, 150, 33.1 mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati /
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 151, 1.2 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ /
MBh, 12, 151, 5.1 evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 159, 50.2 evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 159, 69.1 bhavet tu mānuṣeṣvevaṃ prāyaścittam anuttamam /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 162, 47.1 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 168, 16.1 evaṃ putrāśca pautrāśca jñātayo bāndhavāstathā /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 168, 38.1 evam eva kilaitāni priyāṇyevāpriyāṇi ca /
MBh, 12, 168, 39.1 tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ /
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 170, 20.1 evam etāni duḥkhāni tāni tānīha mānavam /
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 175, 10.1 evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam /
MBh, 12, 175, 29.1 evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca /
MBh, 12, 177, 28.2 evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 34.3 evaṃ dvādaśavistāro vāyavyo guṇa ucyate //
MBh, 12, 178, 5.1 evaṃ tviha sa sarvatra prāṇena paripālyate /
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 187, 50.1 evam eke vyavasyanti nivṛttir iti cāpare /
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 188, 19.1 evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet /
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 192, 127.1 evam eṣā mahārāja jāpakasya gatir yathā /
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 7.2 yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava /
MBh, 12, 193, 16.2 evaṃ tānmanasi sthāpya dadhatuḥ prāṇayor manaḥ //
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 12.2 gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 199, 17.1 na caivam iṣyate brahma śarīrāśrayasaṃbhavam /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 200, 44.1 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ /
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 201, 12.1 evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ /
MBh, 12, 201, 22.1 evam ete samāmnātā viśvedevāstathāśvinau /
MBh, 12, 201, 34.1 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ /
MBh, 12, 207, 14.1 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam /
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 210, 6.1 tad evam etau vijñeyāvavyaktapuruṣāvubhau /
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 210, 20.2 evaṃ yuktena manasā jñānaṃ tad upapadyate //
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 211, 43.1 teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām /
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 24.1 evaṃ pañcatrikā hyete guṇās tadupalabdhaye /
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 212, 39.1 evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ /
MBh, 12, 212, 40.1 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ /
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 217, 8.2 yadyevam abhijānāmi kā vyathā me vijānataḥ //
MBh, 12, 217, 10.1 ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ /
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 218, 7.3 āhur māṃ duḥsahetyevaṃ vidhitseti ca māṃ viduḥ //
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 218, 37.2 evam uktastu daityendro balir indreṇa bhārata /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 64.2 evaṃ svarājyanāśe tvaṃ śokaṃ samprasahiṣyasi //
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 12, 220, 92.1 aham apyevam evainaṃ lokaṃ jānāmyaśāśvatam /
MBh, 12, 220, 116.1 tam evam uktvā bhagavāñ śatakratuḥ pratiprayāto gajarājavāhanaḥ /
MBh, 12, 222, 17.1 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 225, 14.3 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ //
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 225, 16.1 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ /
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 228, 38.2 evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati //
MBh, 12, 230, 2.1 tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 232, 7.2 evam etān yogadoṣāñjayennityam atandritaḥ //
MBh, 12, 232, 20.1 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ /
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 234, 27.2 āśrameṣvāśrameṣvevaṃ śiṣyo varteta karmaṇā //
MBh, 12, 236, 18.2 evaṃdharmasu vidvāṃsastataḥ svargam upāgaman //
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 237, 21.1 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ /
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 241, 3.2 evam eke vyavasyanti nivṛttir iti cāpare //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 245, 11.1 tam evam atitejo'ṃśaṃ bhūtātmānaṃ hṛdi sthitam /
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 250, 38.2 evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha //
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 254, 24.3 evam evāyam ācāraḥ prādurbhūto yatastataḥ //
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 41.1 evaṃ vimṛśatastasya cirakāritayā bahu /
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 258, 63.1 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ /
MBh, 12, 258, 69.1 evaṃ sa gautamastasya prītaḥ putrasya bhārata /
MBh, 12, 258, 70.1 evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ /
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 260, 11.1 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ /
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 16.2 evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam //
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 29.2 evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ //
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 44.1 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu /
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 262, 26.1 evaṃ pakvakaṣāyāṇām ānantyena śrutena ca /
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 40.2 evaṃ vedavid ityāhur ato 'nyo vātareṭakaḥ //
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 12, 270, 20.1 evaṃ saṃsaramāṇāni jīvānyaham adṛṣṭavān /
MBh, 12, 271, 3.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ /
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 58.2 evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat /
MBh, 12, 272, 27.2 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā /
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 273, 50.2 evaṃ bhavatu lokeśa yathā vadasi naḥ prabho /
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 274, 17.1 evaṃ sa bhagavāṃstatra pūjyamānaḥ surarṣibhiḥ /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 276, 7.1 jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ /
MBh, 12, 276, 58.1 evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 280, 10.2 prayatnena manuṣyendra pāpam evaṃ nibodha me //
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 12, 282, 5.2 tādṛśaṃ kurute rūpam etad evam avaihi me //
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 284, 4.1 evaṃ tasya pravṛttasya nityam evānupaśyataḥ /
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 288, 18.2 vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati //
MBh, 12, 289, 3.1 anīśvaraḥ kathaṃ mucyed ityevaṃ śatrukarśana /
MBh, 12, 290, 94.2 evaṃ yuktena kaunteya yuktajñānena mokṣiṇā //
MBh, 12, 291, 25.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 291, 48.1 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ /
MBh, 12, 292, 1.2 evam apratibuddhatvād abuddham anuvartate /
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 39.1 ya evaṃ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 293, 1.2 evam apratibuddhatvād abuddhajanasevanāt /
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 12, 293, 8.1 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam /
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 19.1 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau /
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 38.1 evam apyanumānena hyaliṅgam upalabhyate /
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 294, 12.1 taiścātmā satataṃ jñeya ityevam anuśuśruma /
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 295, 18.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye /
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 38.3 evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān //
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 23.1 evam evāvagantavyaṃ nānātvaikatvam etayoḥ /
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 8.2 carācarā naraśreṣṭha ityevam anuśuśruma //
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 12, 303, 2.2 prāhur evaṃ mahātmāno munayastattvadarśinaḥ //
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 303, 20.2 evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ //
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 12, 304, 16.1 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam /
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 12, 306, 78.1 evam apratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 91.2 sa evam anuśāstastu yājñavalkyena dhīmatā /
MBh, 12, 306, 100.2 evaṃ manyasva satatam anyathā mā vicintaya //
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 125.2 bhavatyevaṃ samudayāt kalānām api jantavaḥ //
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 308, 137.1 evam evopabhogeṣu bhojanācchādaneṣu ca /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 308, 172.1 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā /
MBh, 12, 309, 75.1 evam abhyāhate loke kālenopanipīḍite /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 12, 315, 3.1 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 315, 53.1 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ /
MBh, 12, 319, 29.1 yathājñāpayase vipra bāḍham evaṃ bhaviṣyati /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 321, 40.2 evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //
MBh, 12, 322, 1.2 sa evam ukto dvipadāṃ variṣṭho nārāyaṇenottamapūruṣeṇa /
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 52.1 tatastad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 324, 6.2 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha /
MBh, 12, 324, 9.1 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā /
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 324, 26.1 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 326, 1.2 evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ /
MBh, 12, 326, 17.2 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam /
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 91.1 evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī /
MBh, 12, 326, 98.1 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 327, 35.2 evam ukto mahādevo devāṃstān idam abravīt //
MBh, 12, 327, 86.1 evam uktvā hayaśirāstatraivāntaradhīyata /
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 41.1 ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam /
MBh, 12, 328, 51.1 evaṃ hi varadaṃ nāma keśaveti mamārjuna /
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 19.3 nārhasyevaṃ kartum iti /
MBh, 12, 329, 31.3 sa evam uktvā śacīsamīpam agamad uvāca cainām /
MBh, 12, 329, 32.7 sa śacyaivam abhihito nahuṣo jagāma //
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 330, 55.1 tasminn evaṃ samutpanne nimitte pāṇḍunandana /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 12, 331, 27.2 evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau //
MBh, 12, 331, 52.1 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 335, 43.1 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ /
MBh, 12, 335, 69.1 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ /
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 59.1 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate /
MBh, 12, 336, 62.2 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam /
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 336, 79.1 evaṃ hi sumahābhāgo nārado gurave mama /
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 27.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 12, 337, 35.1 evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ /
MBh, 12, 337, 41.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ /
MBh, 12, 337, 53.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā /
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 339, 13.1 evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ /
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 339, 20.2 evaṃ sa eva bhagavāñjñānena pratibodhitaḥ //
MBh, 12, 341, 7.2 ityevaṃ khidyate nityaṃ na ca yāti viniścayam //
MBh, 12, 341, 8.1 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 12, 344, 5.3 bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān //
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 1, 67.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 4, 33.1 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati /
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 5, 14.2 aho vijñānam ityevaṃ tapasā pūjitastataḥ //
MBh, 13, 5, 15.1 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam /
MBh, 13, 5, 31.1 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ /
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 10, 16.2 evam uktastu muninā sa śūdro 'cintayannṛpa /
MBh, 13, 10, 16.4 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ //
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 23.1 evaṃ sa bahuśastasya śūdrasya bharatarṣabha /
MBh, 13, 10, 33.1 evaṃ tau tatra sambhūtāvubhau śūdramunī tadā /
MBh, 13, 10, 37.3 evaṃ sa bahuśo rājan purodhasam upāhasat //
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 12, 43.2 evam ukte tatastvindraḥ prīto vākyam uvāca ha /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 14, 9.2 evam uktvā tu bhagavān guṇāṃstasya mahātmanaḥ /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 14, 24.1 evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm /
MBh, 13, 14, 105.1 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ /
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 14, 190.1 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ /
MBh, 13, 14, 196.1 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ /
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 15, 46.1 evam ukte mayā pārtha bhave cārtivināśane /
MBh, 13, 16, 3.1 evam astviti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ //
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 18, 13.1 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ /
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 22.1 anugrahān evam eṣa karoti bhagavān vibhuḥ /
MBh, 13, 18, 32.1 evam uktvā sa bhagavāṃstatraivāntaradhīyata /
MBh, 13, 18, 37.1 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ /
MBh, 13, 19, 6.1 anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati /
MBh, 13, 19, 7.1 anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate /
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 29, 1.2 evam ukto mataṅgastu saṃśitātmā yatavrataḥ /
MBh, 13, 30, 1.2 evam ukto mataṅgastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 30, 15.2 evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 50.1 evaṃ tu vacanaṃ śrutvā bhṛgostathyaṃ pratardanaḥ /
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 38.1 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 42, 20.1 tayor vispardhator evaṃ śapatho 'yam abhūt tadā /
MBh, 13, 42, 22.2 evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ //
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 44, 49.1 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt /
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 47, 61.1 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ /
MBh, 13, 48, 17.2 evaṃ bāhyatarād bāhyaścāturvarṇyāt prasūyate //
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 52, 19.1 evam ukte tato vākye cyavano bhārgavastadā /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 22.2 pratyabrūtāṃ ca tam ṛṣim evam astviti bhārata //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 54, 20.3 evaṃ yogabalād vipro mohayāmāsa pārthivam //
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 61, 27.2 evam eva mahābhāga bhūmir bhavati bhūmidam //
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 62, 43.2 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa /
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 64, 19.2 evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ //
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 67, 11.1 evam ukte tu vacane dharmarājena sa dvijaḥ /
MBh, 13, 69, 24.2 dharmarājaṃ bruvann evaṃ patito 'smi mahītale //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 75, 7.2 prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 17.1 evam etān guṇān vṛddhān gavādīnāṃ yathākramam /
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 77, 24.1 evaṃ rātrau divā caiva sameṣu viṣameṣu ca /
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 80, 44.1 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ /
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 82, 33.2 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara /
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 83, 26.1 evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ /
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 45.2 kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ //
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 78.1 evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ /
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 35.3 phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi //
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 43.3 gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave //
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 98, 1.2 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ /
MBh, 13, 99, 22.1 evam etat taḍāgeṣu kīrtitaṃ phalam uttamam /
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 18.1 evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ /
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 103, 2.2 evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ /
MBh, 13, 103, 7.1 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ /
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 103, 35.1 evam etat purāvṛttaṃ nahuṣasya vyatikramāt /
MBh, 13, 107, 17.1 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ /
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 110, 132.1 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ /
MBh, 13, 111, 21.1 evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ /
MBh, 13, 112, 6.2 tayoḥ saṃvadator evaṃ pārthagāṅgeyayostadā /
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 116, 21.1 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 13, 119, 10.1 sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā /
MBh, 13, 122, 1.2 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ /
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 16.2 yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 126, 50.1 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ /
MBh, 13, 127, 50.1 evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk /
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
MBh, 13, 136, 23.1 evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu /
MBh, 13, 137, 10.2 evaṃ samabhavaṃstasya varāste dīptatejasaḥ //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 140, 13.1 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā /
MBh, 13, 140, 25.1 evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 13, 150, 5.2 evam evātmanātmānaṃ pūjayantīha dhārmikāḥ //
MBh, 13, 152, 4.1 evam ukto bhagavatā vyāsena pṛthivīpatiḥ /
MBh, 13, 153, 24.1 evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā /
MBh, 13, 153, 29.1 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 1, 17.1 evaṃ bruvati kaunteya vidure dīrghadarśini /
MBh, 14, 2, 1.2 evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā /
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 3, 19.2 evam uktastu pārthena kṛṣṇadvaipāyanastadā /
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 7, 8.2 evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi //
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 8, 31.1 evaṃ kṛtvā namastasmai mahādevāya raṃhase /
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 26.1 yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 37.1 kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 18, 23.2 ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param //
MBh, 14, 19, 43.1 evaṃ satatam udyuktaḥ prītātmā nacirād iva /
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 22, 25.1 viṣayān evam asmābhir darśitān abhimanyase /
MBh, 14, 27, 20.2 evam evānuvartante sapta jyotīṃṣi bhāskaram //
MBh, 14, 28, 13.1 ya evam anumanyeraṃstān bhavān praṣṭum arhati /
MBh, 14, 28, 28.1 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ /
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 1.2 evam etena mārgeṇa pūrvoktena yathāvidhi /
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 48, 17.1 manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ /
MBh, 14, 48, 25.1 evaṃ vyutthāpite dharme bahudhā vipradhāvati /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 29.1 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ /
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 49, 12.3 evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ //
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 49, 25.1 evaṃ gacchati medhāvī tattvayogavidhānavit /
MBh, 14, 49, 31.1 evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak /
MBh, 14, 49, 42.3 evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta //
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 49, 47.1 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate /
MBh, 14, 49, 50.1 evaṃ dvādaśavistāro vāyavyo guṇa ucyate /
MBh, 14, 49, 53.2 evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 51, 24.1 evaṃ sambhāṣamāṇau tau prāptau vāraṇasāhvayam /
MBh, 14, 51, 49.1 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire /
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
MBh, 14, 55, 35.1 ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ /
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 16.1 saivam uktā tvayā nūnaṃ madvākyena śucismitā /
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 57, 15.1 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha /
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 57, 55.1 evaṃ mahātmanā tena trīṃl lokāñ janamejaya /
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 60, 36.1 evam āśvāsayitvaināṃ kuntī yadukulodvaha /
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 60, 41.1 evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava /
MBh, 14, 61, 16.1 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ /
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 65, 29.1 evam ukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 67, 1.2 evam uktastu rājendra keśihā duḥkhamūrchitaḥ /
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
MBh, 14, 68, 14.1 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ /
MBh, 14, 71, 1.2 evam uktastu kṛṣṇena dharmaputro yudhiṣṭhiraḥ /
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
MBh, 14, 72, 15.3 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan //
MBh, 14, 72, 26.1 evaṃ yuddhāni vṛttāni tatra tatra mahīpate /
MBh, 14, 75, 1.2 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha /
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 75, 26.1 evam uktaḥ sa rājā tu bhagadattātmajastadā /
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
MBh, 14, 77, 39.1 evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ /
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 78, 8.1 tam evam uktaṃ bhartrā tu viditvā pannagātmajā /
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 80, 22.1 ityevam uktvā nṛpate dhanaṃjayasuto nṛpaḥ /
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 82, 25.1 ityevam uktaḥ pārthena sa rājā babhruvāhanaḥ /
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 87, 11.2 evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 91, 36.1 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ /
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 94, 22.1 evam uktvā sa nṛpatiḥ praviveśa rasātalam /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 14, 95, 16.1 ityevam ukte vacane tato 'gastyaḥ pratāpavān /
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 1, 24.1 evaṃ te dharmarājasya śrutvā vacanam arthavat /
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 7, 9.2 duḥkhānyavārayad rājanmaivam ityeva cābravīt //
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 11, 17.1 yadyevam abhiyāyācca durbalaṃ balavānnṛpaḥ /
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 12, 20.1 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 13, 4.2 evam uktaḥ sa rājarṣir dharmarājena dhīmatā /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 17, 14.3 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat //
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 20, 1.2 vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ /
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 20, 17.1 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ /
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 21, 7.2 yudhiṣṭhiraṃ maivam ityevam uktvā nigṛhyāthodīdharat sīdamānaḥ //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 27, 16.1 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ /
MBh, 15, 29, 1.2 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ /
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 33, 17.1 ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ /
MBh, 15, 34, 1.2 evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām /
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 38, 5.2 evam astviti ca prāha punar eva sa māṃ dvijaḥ //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 41, 11.1 ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ /
MBh, 15, 41, 21.1 evaṃ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ /
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 44, 40.2 uparodho bhaved evam asmākaṃ tapasaḥ kṛte //
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
MBh, 15, 44, 45.1 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā /
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 15, 46, 2.2 yatra vaicitravīryo 'sau dagdha evaṃ davāgninā //
MBh, 15, 47, 6.1 evam āvedayāmāsurmunayaste mamānagha /
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 15, 47, 25.1 evaṃ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ /
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 3, 1.2 evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha /
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 5, 3.2 ityevam uktaḥ sa yayau rathena kurūṃstadā dāruko naṣṭacetāḥ //
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 16, 8, 7.1 ityevam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām /
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 17, 1, 1.2 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam /
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 2, 7.2 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ /
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 1, 19.1 nāradenaivam uktastu kururājo yudhiṣṭhiraḥ /
MBh, 18, 2, 36.1 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām /
MBh, 18, 2, 41.2 draupadī draupadeyāśca ityevaṃ te vicukruśuḥ //
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
Manusmṛti
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 1, 44.2 yāni caivaṃprakārāṇi sthalajāny audakāni ca //
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 57.1 evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram /
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 2, 129.2 tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca //
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 2, 206.1 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 249.1 evaṃ carati yo vipro brahmacaryam aviplutaḥ /
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 87.1 evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam /
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 251.1 pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ /
ManuS, 3, 260.1 evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 5, 61.2 janane 'py evam eva syān nipuṇaṃ śuddhim icchatām //
ManuS, 5, 167.1 evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
ManuS, 6, 1.1 evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ /
ManuS, 6, 33.1 vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ /
ManuS, 6, 96.1 evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ /
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 142.1 evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 8, 28.1 vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca /
ManuS, 8, 196.1 nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca /
ManuS, 8, 277.1 viśśūdrayor evam eva svajātiṃ prati tattvataḥ /
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
ManuS, 9, 110.1 evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā /
ManuS, 9, 115.1 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 9, 316.1 evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu /
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 11, 52.1 evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
ManuS, 11, 108.2 upapātakinas tv evam ebhir nānāvidhair vrataiḥ //
ManuS, 11, 226.2 sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ //
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 232.1 evaṃ saṃcintya manasā pretya karmaphalodayam /
ManuS, 12, 117.1 evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
ManuS, 12, 125.1 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 7.2 kathaṃ nirvartako hetur evaṃ sati hi yujyate //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 6, 8.1 pṛthaṅna sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi /
MMadhKār, 6, 10.1 evaṃ raktena rāgasya siddhir na saha nāsaha /
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 29.2 tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate //
MMadhKār, 8, 13.1 evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ /
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
MMadhKār, 10, 2.2 punarārambhavaiyarthyam evaṃ cākarmakaḥ sati //
MMadhKār, 10, 9.2 evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam //
Nyāyasūtra
NyāSū, 2, 1, 7.0 yatra saṃśayaḥ tatra evam uttarottaraprasaṅgaḥ //
NyāSū, 2, 1, 23.0 digdeśakālākāśeṣu api evaṃ prasaṅgaḥ //
NyāSū, 4, 2, 15.0 avayavāvayaviprasaṅgaścaivam ā pralayāt //
NyāSū, 4, 2, 36.0 buddheścaivaṃ nimittasadbhāvopalambhāt //
NyāSū, 4, 2, 43.0 apavarge 'pyevaṃ prasaṅgaḥ //
NyāSū, 5, 1, 42.0 sarvatraivam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.2 evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ //
Pāśupatasūtra
PāśupSūtra, 4, 8.0 unmatto mūḍha ityevaṃ manyante itare janāḥ //
Rāmāyaṇa
Rām, Bā, 1, 18.2 tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam //
Rām, Bā, 2, 7.1 evam ukto bharadvājo vālmīkena mahātmanā /
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 8, 10.1 tasyaivaṃ vartamānasya kālaḥ samabhivartata /
Rām, Bā, 8, 21.1 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ /
Rām, Bā, 9, 32.1 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ /
Rām, Bā, 10, 11.1 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām /
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 15, 1.2 jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 16, 7.2 janayāmāsur evaṃ te putrān vānararūpiṇaḥ //
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 20, 8.1 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava /
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 27, 3.1 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ /
Rām, Bā, 27, 13.2 evam astv iti kākutstham uktvā jagmur yathāgatam //
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 29, 3.1 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā /
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 13.1 evam uktvā munivaraḥ prasthānam akarot tadā /
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 37, 21.1 evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ /
Rām, Bā, 38, 21.2 evaṃ parvatasambādhaṃ jambūdvīpaṃ nṛpātmajāḥ //
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 41, 24.1 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt /
Rām, Bā, 43, 16.1 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ /
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 7.1 evam uktvā mahātejāḥ pāṇinā sa mamārja tām /
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 46, 9.1 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
Rām, Bā, 46, 10.2 ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ //
Rām, Bā, 47, 22.1 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ /
Rām, Bā, 47, 27.1 gautamenaivam uktasya saroṣeṇa mahātmanā /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Bā, 51, 15.1 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ /
Rām, Bā, 51, 18.1 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi /
Rām, Bā, 51, 20.1 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 52, 1.1 evam uktā vasiṣṭhena śabalā śatrusūdana /
Rām, Bā, 52, 10.1 evam uktas tu bhagavān vasiṣṭho munisattamaḥ /
Rām, Bā, 52, 16.1 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ /
Rām, Bā, 52, 21.1 evam uktas tu bhagavān viśvāmitreṇa dhīmatā /
Rām, Bā, 53, 9.1 evam uktas tu brahmarṣir idaṃ vacanam abravīt /
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 18.2 evam astv iti deveśo vākyam uktvā divaṃ gataḥ //
Rām, Bā, 54, 26.1 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 56, 6.1 evam uktvā mahātejā jagāma saha daivataiḥ /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 57, 8.3 evam uktvā mahātmāno viviśus te svam āśramam //
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 15.2 brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ /
Rām, Bā, 64, 16.2 sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt //
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 67, 13.1 evaṃ videhādhipatir madhuraṃ vākyam abravīt /
Rām, Bā, 70, 1.1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Bā, 72, 19.1 tam evam uktvā janako bharataṃ cābhyabhāṣata /
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Bā, 74, 10.1 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān /
Rām, Ay, 1, 14.1 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā /
Rām, Ay, 1, 25.1 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
Rām, Ay, 1, 27.1 tam evaṃvṛttasampannam apradhṛṣyaparākramam /
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 5, 20.1 evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ /
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 7, 12.1 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ /
Rām, Ay, 7, 20.2 śuddhabhāve na jānīṣe tenaivam atisaṃdhitā //
Rām, Ay, 7, 27.2 evam ābharaṇaṃ tasyai kubjāyai pradadau śubham //
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 6.1 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 10, 16.1 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ /
Rām, Ay, 11, 4.1 evam uktas tu kaikeyyā rājā daśarathas tadā /
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 12, 8.1 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 16, 28.1 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ /
Rām, Ay, 16, 39.1 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 18, 32.1 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt /
Rām, Ay, 18, 37.1 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 15.1 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā /
Rām, Ay, 21, 22.2 evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī //
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 24, 1.1 evam uktā tu vaidehī priyārhā priyavādinī /
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 26, 17.1 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām /
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 26, 20.1 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 32, 9.1 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam /
Rām, Ay, 32, 13.1 evam ukto dhig ity eva rājā daśaratho 'bravīt /
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 33, 16.1 evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam /
Rām, Ay, 34, 8.1 evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ /
Rām, Ay, 34, 11.1 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate /
Rām, Ay, 34, 16.1 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ /
Rām, Ay, 34, 35.2 mānavendrasya bhāryāṇām evaṃ vadati rāghave //
Rām, Ay, 35, 23.3 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam //
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Ay, 40, 30.1 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane /
Rām, Ay, 41, 9.1 evam uktvā tu saumitraṃ sumantram api rāghavaḥ /
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 47, 13.2 evam āpadyate kṣipraṃ rājā daśaratho yathā //
Rām, Ay, 47, 33.1 sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
Rām, Ay, 48, 21.1 evam uktas tu vacanaṃ bharadvājena rāghavaḥ /
Rām, Ay, 51, 18.1 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam /
Rām, Ay, 51, 29.1 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 55, 11.1 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate /
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 57, 9.2 evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam //
Rām, Ay, 57, 22.1 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam /
Rām, Ay, 58, 39.1 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt /
Rām, Ay, 58, 42.1 evam uktvā tu divyena vimānena vapuṣmatā /
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 64, 10.1 evam uktās tu te dūtā bharatena mahātmanā /
Rām, Ay, 64, 11.1 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata /
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 65, 26.1 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Ay, 68, 20.1 evam uktā tu surabhiḥ surarājena dhīmatā /
Rām, Ay, 69, 3.1 evam uktvā sumitrāṃ sā vivarṇā malināmbarā /
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 69, 33.1 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ /
Rām, Ay, 70, 1.1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam /
Rām, Ay, 70, 10.1 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam /
Rām, Ay, 71, 22.2 teṣu cāparihāryeṣu naivaṃ bhavitum arhati //
Rām, Ay, 72, 11.1 evam uktā ca tenāśu sakhījanasamāvṛtā /
Rām, Ay, 73, 7.2 naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ //
Rām, Ay, 73, 14.1 evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 76, 21.1 evam uktaḥ sumantras tu bharatena mahātmanā /
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 79, 1.1 evam uktas tu bharato niṣādādhipatiṃ guham /
Rām, Ay, 79, 8.1 tam evam abhibhāṣantam ākāśa iva nirmalaḥ /
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ay, 80, 9.1 evam asmābhir uktena lakṣmaṇena mahātmanā /
Rām, Ay, 80, 23.1 paridevayamānasya tasyaivaṃ sumahātmanaḥ /
Rām, Ay, 82, 10.2 yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ //
Rām, Ay, 83, 3.2 ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ //
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 22.1 tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ /
Rām, Ay, 85, 19.1 evaṃ samādhinā yuktas tejasāpratimena ca /
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 86, 19.1 evam uktas tu bharato bharadvājena dhārmikaḥ /
Rām, Ay, 87, 26.1 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ /
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 93, 17.1 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ /
Rām, Ay, 93, 36.1 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ /
Rām, Ay, 95, 18.1 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ /
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 96, 24.1 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ /
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 97, 21.1 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 98, 17.2 evaṃ narasya jātasya nānyatra maraṇād bhayam //
Rām, Ay, 98, 26.1 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca /
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ay, 98, 40.1 evam uktvā tu virate rāme vacanam arthavat /
Rām, Ay, 98, 43.2 sa evaṃ vyasanaṃ prāpya na viṣīditum arhati //
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 99, 1.1 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ /
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 99, 14.1 evaṃ rājarṣayaḥ sarve pratītā rājanandana /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 101, 26.1 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ /
Rām, Ay, 102, 23.2 kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi //
Rām, Ay, 103, 8.1 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam /
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 22.2 evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām //
Rām, Ay, 104, 14.2 bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ //
Rām, Ay, 104, 20.1 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt /
Rām, Ay, 105, 8.1 evam uktas tu bharato bharadvājena dhīmatā /
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 13.1 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ /
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 109, 14.1 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ /
Rām, Ay, 109, 26.1 na tv evam avagacchanti guṇadoṣam asatstriyaḥ /
Rām, Ay, 110, 1.1 sā tv evam uktā vaidehī anasūyānasūyayā /
Rām, Ay, 110, 7.1 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ār, 1, 21.1 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
Rām, Ār, 2, 14.1 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 4, 16.1 tam evam uktvā saumitrim ihaiva sthīyatām iti /
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 5, 17.1 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām /
Rām, Ār, 5, 19.3 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām //
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 21.1 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat /
Rām, Ār, 7, 17.1 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ /
Rām, Ār, 9, 8.1 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam /
Rām, Ār, 9, 21.1 ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithilarājaputrīm /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 20.1 evaṃ kathayamānasya dadarśāśramamaṇḍalam /
Rām, Ār, 10, 58.1 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ /
Rām, Ār, 10, 66.1 evaṃ kathayamānasya tasya saumitriṇā saha /
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 11, 28.1 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam /
Rām, Ār, 11, 34.1 evam uktvā mahātejāḥ samastaṃ tad varāyudham /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 14, 28.1 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ /
Rām, Ār, 15, 34.1 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike /
Rām, Ār, 15, 37.1 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm /
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 17, 8.1 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ /
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 19, 16.1 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa /
Rām, Ār, 20, 6.1 ity evam uktā durdharṣā khareṇa parisāntvitā /
Rām, Ār, 21, 1.1 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā /
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 29, 13.1 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe /
Rām, Ār, 29, 16.1 evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ /
Rām, Ār, 31, 18.2 evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ //
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 36, 7.1 ity evam uktaḥ sa munī rājānaṃ punar abravīt /
Rām, Ār, 36, 9.1 ity evam uktvā sa munis tam ādāya nṛpātmajam /
Rām, Ār, 36, 18.1 evam asmi tadā muktaḥ sahāyās te nipātitāḥ /
Rām, Ār, 37, 1.1 evam asmi tadā muktaḥ kathaṃcit tena saṃyuge /
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 18.1 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa /
Rām, Ār, 40, 1.1 evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ /
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 41, 8.1 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā /
Rām, Ār, 41, 22.1 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam /
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 32.1 lakṣmaṇenaivam uktā tu rudatī janakātmajā /
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 45, 28.1 rāvaṇenaivam uktā tu kupitā janakātmajā /
Rām, Ār, 46, 1.1 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 47, 5.1 evam uktavatas tasya rāvaṇasya śikhiprabhe /
Rām, Ār, 49, 28.1 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ /
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 53, 34.2 evam uktvā daśagrīvo maithilīṃ janakātmajām //
Rām, Ār, 54, 20.1 evam uktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ /
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 14.1 evam uktā tu vaidehī parimohitacetanā /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 58, 32.2 ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam //
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ār, 59, 22.2 evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ //
Rām, Ār, 59, 25.1 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ār, 60, 18.1 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham /
Rām, Ār, 60, 22.1 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā /
Rām, Ār, 62, 19.1 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam /
Rām, Ār, 63, 25.1 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 64, 31.1 evam uktvā citāṃ dīptām āropya patageśvaram /
Rām, Ār, 65, 1.1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
Rām, Ār, 65, 12.1 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā /
Rām, Ār, 66, 13.1 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ /
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ār, 67, 7.2 indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire //
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 67, 18.1 evam uktas tu dharmātmā danunā tena rāghavaḥ /
Rām, Ār, 67, 21.1 śokārtānām anāthānām evaṃ viparidhāvatām /
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ār, 68, 1.1 evam uktau tu tau vīrau kabandhena nareśvarau /
Rām, Ār, 69, 33.1 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ki, 1, 47.1 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ /
Rām, Ki, 2, 27.1 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ /
Rām, Ki, 3, 17.1 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 4, 13.2 evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham //
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 4, 22.1 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ /
Rām, Ki, 6, 12.1 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām /
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 44.1 evam uktas tu sugrīvaḥ kākutsthena mahātmanā /
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 10, 21.1 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 11, 37.1 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm /
Rām, Ki, 12, 28.1 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 16, 1.1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām /
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 21, 5.1 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim /
Rām, Ki, 22, 17.1 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt /
Rām, Ki, 23, 13.2 kṛmirāgaparistome tvam evaṃ śayane yathā //
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 24, 19.1 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ /
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 25, 11.1 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt /
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 29, 50.1 tad evaṃ vihite kārye yaddhitaṃ puruṣarṣabha /
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Ki, 36, 1.1 evam uktas tu sugrīvo lakṣmaṇena mahātmanā /
Rām, Ki, 36, 37.1 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 37, 5.2 tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam //
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 43, 9.1 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ /
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 45, 17.1 evaṃ mayā tadā rājan pratyakṣam upalakṣitam /
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 18.1 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā /
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 52, 6.1 evam uktā hanumatā tāpasī vākyam abravīt /
Rām, Ki, 55, 5.2 uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān //
Rām, Ki, 56, 11.1 evaṃ gṛdhro hatas tena rāvaṇena balīyasā /
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Ki, 57, 8.1 jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā /
Rām, Ki, 58, 20.1 evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ /
Rām, Ki, 61, 1.1 evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam /
Rām, Ki, 62, 8.1 tasya tvevaṃ bruvāṇasya saṃpāter vānaraiḥ saha /
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Ki, 65, 1.2 jāmbavān samudīkṣyaivaṃ hanumantam athābravīt //
Rām, Ki, 66, 26.1 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasam /
Rām, Su, 1, 40.1 evam uktvā tu hanumān vānarān vānarottamaḥ /
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 1, 142.1 evam uktā hanumatā surasā kāmarūpiṇī /
Rām, Su, 1, 143.1 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ /
Rām, Su, 9, 33.1 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Su, 13, 52.1 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 7.2 praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā //
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 19, 5.1 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī /
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 20, 7.1 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 22, 42.1 evaṃ saṃbhartsyamānā sā sītā surasutopamā /
Rām, Su, 23, 2.1 evam uktā tu vaidehī rākṣasībhir manasvinī /
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Su, 24, 23.2 yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ /
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 26, 3.2 yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 29, 10.1 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ /
Rām, Su, 32, 19.1 aho svapnasya sukhatā yāham evaṃ cirāhṛtā /
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Su, 33, 5.1 evam uktastu vaidehyā hanūmānmārutātmajaḥ /
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Rām, Su, 33, 76.1 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā /
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 37, 26.1 tad asmin kāryaniryoge vīraivaṃ duratikrame /
Rām, Su, 37, 46.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 41, 1.3 tasmāt prāsādam apyevam imaṃ vidhvaṃsayāmyaham //
Rām, Su, 41, 10.1 evam uktvā vimānasthaścaityasthān haripuṃgavaḥ /
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 46, 39.2 ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ //
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 54, 8.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 56, 22.1 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ /
Rām, Su, 56, 27.1 evam uktā mayā sā tu surasā kāmarūpiṇī /
Rām, Su, 56, 28.1 evam uktaḥ surasayā daśayojanam āyataḥ /
Rām, Su, 56, 64.1 jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ /
Rām, Su, 56, 85.1 evam uktā varārohā maṇipravaram uttamam /
Rām, Su, 56, 128.1 vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān /
Rām, Su, 57, 17.1 evam āste mahābhāgā sītā śokaparāyaṇā /
Rām, Su, 58, 20.1 teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā /
Rām, Su, 58, 21.1 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ /
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 61, 11.1 evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham /
Rām, Su, 61, 13.1 evam uktastu sugrīvo lakṣmaṇena mahātmanā /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 62, 17.1 bruvataścāṅgadasyaivaṃ śrutvā vacanam avyayam /
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 62, 22.1 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata /
Rām, Su, 63, 17.2 evaṃ mayā mahābhāgā dṛṣṭā janakanandinī /
Rām, Su, 63, 20.2 bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ //
Rām, Su, 64, 1.1 evam ukto hanumatā rāmo daśarathātmajaḥ /
Rām, Su, 65, 1.1 evam uktastu hanumān rāghaveṇa mahātmanā /
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Su, 66, 10.1 tad asmin kāryaniyoge vīraivaṃ duratikrame /
Rām, Yu, 1, 6.2 evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca //
Rām, Yu, 2, 2.2 maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam //
Rām, Yu, 3, 32.1 evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham /
Rām, Yu, 4, 34.1 evaṃ te hariśārdūlā gacchanto baladarpitāḥ /
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 5, 21.1 evaṃ vilapatastasya tatra rāmasya dhīmataḥ /
Rām, Yu, 6, 11.2 evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ //
Rām, Yu, 11, 21.1 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ /
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Rām, Yu, 12, 18.1 evaṃ doṣo mahān atra prapannānām arakṣaṇe /
Rām, Yu, 13, 9.1 evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam /
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 13, 15.1 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā /
Rām, Yu, 13, 19.1 evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau /
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 19, 33.1 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca /
Rām, Yu, 20, 13.1 evam uktau tu savrīḍau tāvubhau śukasāraṇau /
Rām, Yu, 21, 16.1 evam uktvā mahātejā rāvaṇaḥ punar abravīt /
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 6.1 evam uktvā tu vaidehī vepamānā tapasvinī /
Rām, Yu, 23, 33.1 evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ /
Rām, Yu, 24, 16.2 rāghavastīrṇa ityevaṃ pravṛttistair ihāhṛtā //
Rām, Yu, 25, 5.1 evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt /
Rām, Yu, 25, 12.1 sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī /
Rām, Yu, 25, 14.1 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ /
Rām, Yu, 25, 19.1 evam uktā tu saramā sītayā vepamānayā /
Rām, Yu, 25, 23.1 evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ /
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 27, 14.1 evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam /
Rām, Yu, 27, 21.1 evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ /
Rām, Yu, 28, 24.1 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ /
Rām, Yu, 28, 35.1 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam /
Rām, Yu, 29, 8.1 evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati /
Rām, Yu, 31, 13.1 ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 31, 48.1 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe /
Rām, Yu, 31, 71.1 ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave /
Rām, Yu, 32, 14.1 ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 33, 42.1 evaṃ tair vānaraiḥ śūraiḥ śūrāste rajanīcarāḥ /
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 36, 17.1 evam uktvā tu tān sarvān rākṣasān paripārśvagān /
Rām, Yu, 36, 20.1 evam uktāstu te sarve rākṣasāḥ kūṭayodhinaḥ /
Rām, Yu, 36, 29.1 evam uktvā tatastasya jalaklinnena pāṇinā /
Rām, Yu, 38, 34.2 kṛtāñjalir uvācedam evam astviti maithilī //
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 40, 20.1 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam /
Rām, Yu, 40, 23.1 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasam /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 58.1 ityevam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ /
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 41, 20.1 evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā /
Rām, Yu, 45, 12.1 rāvaṇenaivam uktastu prahasto vāhinīpatiḥ /
Rām, Yu, 45, 17.1 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ /
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 58.1 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 63.1 rāvaṇenaivam uktastu mārutir vākyam abravīt /
Rām, Yu, 47, 85.1 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 52, 19.1 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ /
Rām, Yu, 53, 9.1 evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ /
Rām, Yu, 53, 39.1 evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ /
Rām, Yu, 54, 25.1 evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam /
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 55, 63.1 ityevaṃ cintayitvā tu hanūmānmārutātmajaḥ /
Rām, Yu, 55, 66.1 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya /
Rām, Yu, 57, 1.1 evaṃ vilapamānasya rāvaṇasya durātmanaḥ /
Rām, Yu, 57, 2.1 evam eva mahāvīryo hato nastāta madhyamaḥ /
Rām, Yu, 57, 10.1 tato 'ham aham ityevaṃ garjanto nairṛtarṣabhāḥ /
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 68, 28.1 tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ /
Rām, Yu, 69, 5.1 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā /
Rām, Yu, 70, 17.2 bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt //
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 72, 26.1 sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ /
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 74, 1.1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 78, 52.2 lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā //
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 80, 16.1 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam /
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 80, 50.1 ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm /
Rām, Yu, 81, 6.1 ityevaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ /
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 85, 6.1 evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ /
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 89, 13.1 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ /
Rām, Yu, 89, 17.1 ityevam ukto hanumān gatvā cauṣadhiparvatam /
Rām, Yu, 89, 22.1 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam /
Rām, Yu, 89, 29.1 ityevaṃ vadatastasya rāghavasya mahātmanaḥ /
Rām, Yu, 89, 30.2 laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi //
Rām, Yu, 91, 20.2 evam uktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ //
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 93, 26.1 evam uktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 96, 24.1 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām /
Rām, Yu, 98, 11.1 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi /
Rām, Yu, 98, 17.1 evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ /
Rām, Yu, 98, 26.1 vilepur evaṃ dīnāstā rākṣasādhipayoṣitaḥ /
Rām, Yu, 100, 11.1 evam uktastu saumitrī rāghaveṇa mahātmanā /
Rām, Yu, 101, 12.1 evam uktā samutpatya sītā śaśinibhānanā /
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 29.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 38.1 evam uktastu hanumān sītayā vākyakovidaḥ /
Rām, Yu, 101, 40.1 evam uktā hanumatā vaidehī janakātmajā /
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 103, 10.1 ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ /
Rām, Yu, 104, 1.1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam /
Rām, Yu, 104, 17.1 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī /
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 106, 19.2 snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam //
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 108, 17.1 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha /
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 8.1 evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Yu, 110, 8.1 evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ /
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 23.1 evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ /
Rām, Yu, 113, 37.1 evam ukto hanumatā bharataḥ kaikayīsutaḥ /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 116, 47.1 evam uktā mahātmāno vānarā vāraṇopamāḥ /
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 3, 23.1 evam uktastu putreṇa viśravā munipuṃgavaḥ /
Rām, Utt, 5, 14.1 evaṃ bhaviṣyatītyuktvā sukeśatanayān prabhuḥ /
Rām, Utt, 6, 10.1 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ /
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 8, 8.1 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam /
Rām, Utt, 8, 20.1 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa /
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 10, 5.1 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ /
Rām, Utt, 10, 9.1 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ /
Rām, Utt, 10, 11.1 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ /
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 22.1 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ /
Rām, Utt, 10, 23.1 evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ /
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 10, 40.1 evam astviti taṃ coktvā saha devaiḥ pitāmahaḥ /
Rām, Utt, 10, 42.1 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ /
Rām, Utt, 11, 10.2 vitteśo gurur asmākaṃ nārhasyevaṃ prabhāṣitum //
Rām, Utt, 11, 18.1 evam ukto daśagrīvaḥ prahastena durātmanā /
Rām, Utt, 11, 28.1 evam uktvā dhanādhyakṣo jagāma pitur antikam /
Rām, Utt, 11, 30.1 brahmarṣistvevam ukto 'sau viśravā munipuṃgavaḥ /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 39.1 evam uktaḥ prahastena rāvaṇo rākṣasastadā /
Rām, Utt, 12, 14.1 evam ukto rākṣasendro vinītam idam abravīt /
Rām, Utt, 12, 20.1 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ /
Rām, Utt, 12, 25.1 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ /
Rām, Utt, 13, 31.1 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt /
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 13, 38.1 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān /
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 15, 22.1 evam uktvā tatastena tasyāmātyāḥ samāhatāḥ /
Rām, Utt, 15, 27.1 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ /
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /
Rām, Utt, 16, 28.2 evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam //
Rām, Utt, 16, 30.1 sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 17, 28.1 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam /
Rām, Utt, 17, 30.1 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ /
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 19, 20.1 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt /
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 20, 20.1 evam uktvā daśagrīvo muniṃ tam abhivādya ca /
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Rām, Utt, 22, 13.1 nānāpraharaṇair evaṃ yamenāmitrakarśinā /
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 24, 17.1 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 24, 25.1 evam uktastayā rakṣo bhaginyā krośamānayā /
Rām, Utt, 24, 33.1 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha /
Rām, Utt, 26, 20.1 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ /
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Rām, Utt, 26, 40.1 evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ /
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 13.1 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ /
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 30, 14.1 evam astviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ /
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Rām, Utt, 31, 32.1 rāvaṇenaivam uktāstu mārīcaśukasāraṇāḥ /
Rām, Utt, 32, 20.1 ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau /
Rām, Utt, 32, 25.2 ityevam arjunāmātyān āha gambhīrayā girā //
Rām, Utt, 33, 21.1 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt /
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 34, 17.1 ityevaṃ matim āsthāya vālī karṇam upāśritaḥ /
Rām, Utt, 34, 36.1 evam aśrāntavad vīra śīghram eva ca vānara /
Rām, Utt, 34, 43.1 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho /
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 35, 30.2 kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ //
Rām, Utt, 35, 40.1 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca /
Rām, Utt, 35, 46.1 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ /
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 36, 25.1 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha /
Rām, Utt, 36, 46.2 evam uktvā gatāḥ sarve ṛṣayaste yathāgatam //
Rām, Utt, 38, 15.1 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā /
Rām, Utt, 38, 17.1 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham /
Rām, Utt, 39, 8.1 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 39, 14.1 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 40, 9.2 tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām //
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 40, 12.1 evam antarhite tasmin puṣpake vividhātmani /
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Rām, Utt, 41, 27.1 evam uktvā tu kākutstho maithilīṃ janakātmajām /
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 9.1 evam uktastu bhadreṇa rāghavo vākyam abravīt /
Rām, Utt, 42, 12.1 rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 42, 22.2 pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ //
Rām, Utt, 44, 8.1 evaṃ śuddhasamācārā devagandharvasaṃnidhau /
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Rām, Utt, 45, 8.1 evam uktā tu vaidehī lakṣmaṇena mahātmanā /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 47, 13.1 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 50, 20.1 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi /
Rām, Utt, 51, 4.1 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham /
Rām, Utt, 51, 14.1 evam uktastu kākutstho lakṣmaṇena mahātmanā /
Rām, Utt, 51, 15.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 53, 1.1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt /
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 53, 21.1 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham /
Rām, Utt, 54, 9.1 rāghaveṇaivam uktastu bharato vākyam abravīt /
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 55, 3.1 evam ukte tu śūreṇa śatrughnena mahātmanā /
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 57, 17.1 evam uktvā tu taṃ rakṣastatraivāntaradhīyata /
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 59, 12.1 indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt /
Rām, Utt, 59, 18.2 vadantam evaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ //
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 60, 8.1 tasyaivaṃ bhāṣamāṇasya hasataśca muhur muhuḥ /
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 61, 28.1 evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram /
Rām, Utt, 63, 9.1 evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt /
Rām, Utt, 64, 15.1 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ /
Rām, Utt, 65, 26.1 evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam /
Rām, Utt, 67, 18.1 evaṃ bruvati kākutsthe munir vākyam athābravīt /
Rām, Utt, 69, 6.1 evaṃ varṣasahasrāṇi samatītāni suvrata /
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 71, 7.1 tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ /
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 76, 2.1 rāghaveṇaivam uktastu sumitrānandavardhanaḥ /
Rām, Utt, 76, 8.2 evam etanna saṃdeho yathā vadasi daityahan //
Rām, Utt, 76, 22.1 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamām /
Rām, Utt, 78, 2.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 83, 14.2 īdṛśo dṛṣṭapūrvo na evam ūcustapodhanāḥ //
Rām, Utt, 84, 11.2 vālmīker atha śiṣyau hi brūtām evaṃ narādhipam //
Rām, Utt, 85, 9.1 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam /
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Rām, Utt, 87, 11.1 tato halahalā śabdaḥ sarveṣām evam ābabhau /
Rām, Utt, 88, 1.1 vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata /
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 90, 14.2 uvāca bāḍham ityevaṃ bharataṃ cānvavaikṣata //
Rām, Utt, 90, 19.1 brahmarṣim evam uktvā tu bharataṃ sabalānugam /
Rām, Utt, 92, 16.1 evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā /
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 97, 17.1 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ /
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /
Rām, Utt, 98, 21.1 evaṃ teṣāṃ vacaḥ śrutvā ṛkṣavānararakṣasām /
Rām, Utt, 98, 24.1 tam evam uktvā kākutstho hanūmantam athābravīt /
Rām, Utt, 98, 26.1 tathaivam uktvā kākutsthaḥ sarvāṃstān ṛkṣavānarān /
Saundarānanda
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 35.2 tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati //
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 14, 14.1 evamabhyavahartavyaṃ bhojanaṃ pratisaṃkhyayā /
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 16, 1.1 evaṃ manodhāraṇayā krameṇa vyapohya kiṃcit samupohya kiṃcit /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 16, 57.2 evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya //
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 18, 20.1 ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
Saṅghabhedavastu
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 5.1 evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
SBhedaV, 1, 40.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 43.1 evaṃ cāhur aho rasa aho rasa iti //
SBhedaV, 1, 51.1 evaṃ cāhur aho bata aho bateti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 54.1 evaṃ cāhur aho bata aho bateti //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 63.1 evam āhur apaihi purastād apaihi purastād iti //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 76.1 evaṃ cāhuḥ sukhinī bhava vadhūke sukhinī bhava vadhūke iti //
SBhedaV, 1, 77.1 evam eva te sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny api //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 16.2 evaṃ śocaṃ dvijaḥ kṛtvā ājānukṣālayet pade //
Vṛddhayamasmṛti, 1, 21.1 madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet /
Vṛddhayamasmṛti, 1, 34.1 evaṃ dantānūśucī kṛtvā punar ācamya buddhimān /
Śira'upaniṣad
ŚiraUpan, 1, 45.6 tṛtīyaṃ japtvaivam evānupraviśaty oṃ satyam oṃ satyam oṃ satyam /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 4, 21.1 ajāta ity evaṃ kaścid bhīruḥ prapadyate /
ŚvetU, 5, 4.2 evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ //
Abhidharmakośa
AbhidhKo, 1, 36.2 dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
AgniPur, 16, 11.2 evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca //
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 19, 10.2 pārśvato vihariṣyāmītyevam prāptaś ca īśvarāt //
AgniPur, 248, 16.2 evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ //
AgniPur, 249, 15.2 evaṃ vedhyagaṇaṃ kṛtvā dakṣiṇenetareṇa ca //
AgniPur, 249, 19.1 karmayogavidhānajño jñātvaivaṃ vidhimācaret /
Amarakośa
AKośa, 1, 140.2 nāmnā sa pauṣo māghādyāś caivam ekādaśāpare //
AKośa, 2, 12.2 deśa evādimāvevam unneyāḥ sikatāvati //
AKośa, 2, 289.2 suto mātṛṣvasuś caivaṃ vaimātreyo vimātṛjaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
AKośa, 2, 586.1 puṃsi bhūmnyasavaḥ prāṇāś caivaṃ jīvo 'sudhāraṇam /
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 28.2 priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase //
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 6, 143.1 prāyeṇa phalam apy evaṃ tathāmaṃ bilvavarjitam /
AHS, Sū., 7, 1.2 sarvadā sa bhavaty evaṃ sarvatra pratijāgṛviḥ //
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 8, 22.2 evam anyān api vyādhīn svanidānaviparyayāt //
AHS, Sū., 9, 10.1 sauṣiryalāghavakaraṃ jagaty evam anauṣadham /
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Sū., 11, 14.1 svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet /
AHS, Sū., 11, 27.2 asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt //
AHS, Sū., 12, 38.1 evam atyuccapūtyādīn indriyārthān yathāyatham /
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 12, 61.2 viparītās tato 'nye tu vidyād evaṃ malān api //
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 20, 21.1 ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret /
AHS, Sū., 21, 19.2 piṣṭair dhūmauṣadhair evaṃ pañcakṛtvaḥ pralepayet //
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 26, 27.2 alauhānyanuśastrāṇi tānyevaṃ ca vikalpayet //
AHS, Sū., 27, 47.2 duṣṭaṃ raktam anudriktam evam eva prasādayet //
AHS, Sū., 28, 27.2 yathāmārgaṃ durākarṣam anyato 'pyevam āharet //
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Śār., 1, 28.2 avandhya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ //
AHS, Śār., 1, 79.2 garbhaḥ prayātyavāg evaṃ talliṅgaṃ hṛdvimokṣataḥ //
AHS, Śār., 1, 100.2 evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā //
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Śār., 2, 39.2 evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā //
AHS, Śār., 2, 43.1 trirātram evaṃ saptāhaṃ sneham eva tataḥ pibet /
AHS, Śār., 3, 31.2 saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣoḍaśātra tu //
AHS, Śār., 3, 35.2 vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ //
AHS, Śār., 3, 64.2 prasādakiṭṭau dhātūnāṃ pākād evaṃ dvidharcchataḥ //
AHS, Śār., 3, 70.1 doṣāṇām api caivaṃ syād ekadeśaprakopaṇam /
AHS, Śār., 3, 74.1 samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ /
AHS, Śār., 3, 104.2 śaucāstikyādibhiś caivaṃ guṇair guṇamayīr vadet //
AHS, Śār., 4, 39.1 bāhulyena tu nirdeśaḥ ṣoḍhaivaṃ marmakalpanā /
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Nidānasthāna, 3, 15.1 evam evopaśamanaṃ sarvaśo nāsya vidyate /
AHS, Nidānasthāna, 4, 31.1 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ /
AHS, Nidānasthāna, 7, 7.2 asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ //
AHS, Nidānasthāna, 11, 19.2 evam eva stanasirā vivṛtāḥ prāpya yoṣitām //
AHS, Cikitsitasthāna, 1, 97.2 na śāmyatyevam api cejjvaraḥ kurvīta śodhanam //
AHS, Cikitsitasthāna, 3, 171.1 lehayet kṣāram evaṃ vā surasairaṇḍapattrajam /
AHS, Cikitsitasthāna, 5, 39.1 aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet /
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 8, 124.1 na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ /
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Cikitsitasthāna, 14, 45.1 tāpānuvṛttāvevaṃ ca raktaṃ tasyāvasecayet /
AHS, Cikitsitasthāna, 14, 88.2 evaṃ ca visṛtaṃ sthānāt kaphagulmaṃ virecanaiḥ //
AHS, Cikitsitasthāna, 14, 123.2 na prabhidyeta yadyevaṃ dadyād yonivirecanam //
AHS, Cikitsitasthāna, 15, 12.1 śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ /
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 50.2 vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ //
AHS, Cikitsitasthāna, 15, 84.1 evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ /
AHS, Cikitsitasthāna, 15, 101.2 jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak //
AHS, Cikitsitasthāna, 15, 119.2 prayato vatsareṇaivaṃ vijayeta jalodaram //
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 97.2 niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān //
AHS, Cikitsitasthāna, 20, 11.2 evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ //
AHS, Cikitsitasthāna, 20, 32.2 surāhvasaralasnehaṃ pṛthag evaṃ ca kalpayet //
AHS, Cikitsitasthāna, 21, 51.1 śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ /
AHS, Cikitsitasthāna, 22, 70.1 svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vimārgagān /
AHS, Kalpasiddhisthāna, 1, 19.1 evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
AHS, Utt., 2, 11.2 anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet //
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 6, 46.2 nivāte śāyayed evaṃ mucyate mativibhramāt //
AHS, Utt., 7, 5.1 kālāntareṇa sa punaścaivam eva viceṣṭate /
AHS, Utt., 9, 4.2 na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ //
AHS, Utt., 13, 58.1 na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret /
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 42.2 yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ //
AHS, Utt., 22, 18.2 kapālikāyām apyevaṃ harṣoktaṃ ca samācaret //
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 22, 50.2 saṃghāte puppuṭe kūrme vilikhyaivaṃ samācaret //
AHS, Utt., 22, 61.2 upācared evam eva pratyākhyāyāsrasaṃbhavām //
AHS, Utt., 22, 106.2 khadirasya varāyāśca pṛthag evaṃ prakalpanā //
AHS, Utt., 23, 26.2 khalaterapi janmaivaṃ śātanaṃ tatra tu kramāt //
AHS, Utt., 25, 34.1 vilīyate sa cen naivaṃ tatastam upanāhayet /
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
AHS, Utt., 28, 27.2 parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ //
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 10.2 traivṛtaṃ vā pibed evam aśāntāvagninā dahet //
AHS, Utt., 32, 12.2 duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ //
AHS, Utt., 34, 41.1 evam eva payaḥsarpir jīvanīyopasādhitam /
AHS, Utt., 34, 61.2 evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ //
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
AHS, Utt., 39, 51.2 bhojanaṃ samadhu vatsaram evaṃ śīlayann adhikadhīsmṛtimedhaḥ //
AHS, Utt., 39, 55.2 evaṃ varṣaprayogena jīved varṣaśataṃ balī //
AHS, Utt., 39, 129.2 rasāyanaguṇān evaṃ paripūrṇān samaśnute //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
AHS, Utt., 39, 138.1 śilājam evaṃ dehasya bhavatyatyupakārakam /
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 32.2 uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet //
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.6 evaṃ cāhuḥ /
ASaṃ, 1, 22, 3.8 evamete vyādhayo dvividhāḥ santastrividhā jāyante /
ASaṃ, 1, 22, 5.8 evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ /
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
ASaṃ, 1, 23, 2.5 tasmādyathāsvalakṣaṇaiḥ karmabhiśca buddhyāpi doṣamevamavagamayet /
Bhallaṭaśataka
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 21.1 evamākāśaniṣṭhasya sattvadhātoranekadhā /
BoCA, 3, 24.1 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
BoCA, 3, 24.2 punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet //
BoCA, 4, 1.1 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 4, 8.1 bodhisattvasya tenaivaṃ sarvāpattirgarīyasī /
BoCA, 4, 11.1 evamāpattibalato bodhicittabalena ca /
BoCA, 4, 15.2 kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham //
BoCA, 4, 24.1 yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ /
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 19.2 evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā //
BoCA, 5, 32.2 buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ //
BoCA, 5, 38.2 evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret //
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
BoCA, 5, 44.2 asamprajanyakleśo'pi vṛddhiṃ caivaṃ gamiṣyati //
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
BoCA, 5, 64.1 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
BoCA, 5, 67.1 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
BoCA, 5, 73.2 prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret //
BoCA, 5, 84.1 evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
BoCA, 5, 86.2 evameva hi sattvānām āśāmāśu prapūrayet //
BoCA, 5, 94.2 samastenaiva hastena mārgamapyevamādiśet //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 6, 31.1 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
BoCA, 6, 31.2 nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate //
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
BoCA, 6, 37.1 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 71.1 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
BoCA, 6, 74.1 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 97.2 tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam //
BoCA, 7, 1.1 evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
BoCA, 7, 30.1 evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ /
BoCA, 7, 32.1 evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye /
BoCA, 7, 46.1 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
BoCA, 7, 61.2 evaṃ kṛcchramapi prāpya na kleśavaśago bhavet //
BoCA, 7, 75.2 tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //
BoCA, 8, 1.1 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
BoCA, 8, 3.2 tasmādetatparityāge vidvānevaṃ vibhāvayet //
BoCA, 8, 14.1 evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ /
BoCA, 8, 31.1 ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
BoCA, 8, 48.1 niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
BoCA, 8, 85.1 evam udvijaya kāmebhyo viveke janayedratim /
BoCA, 8, 90.1 parātmasamatāmādau bhāvayedevamādarāt /
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 152.1 evamātmaguṇāñśrutvā kīrtyamānānitastataḥ /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 167.2 evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame //
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
BoCA, 8, 175.1 asyaivaṃ patitasyāpi sarvāpīyaṃ vasuṃdharā /
BoCA, 8, 181.1 mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā /
BoCA, 9, 14.1 buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 54.1 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
BoCA, 9, 70.2 ajñasya niṣkriyasyaivamākāśasyātmatā matā //
BoCA, 9, 85.2 evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate //
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
BoCA, 9, 88.1 evaṃ svapnopame rūpe ko rajyeta vicārakaḥ /
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 98.1 tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ /
BoCA, 9, 106.2 evaṃ ca sarvadharmāṇāmutpattirnāvasīyate //
BoCA, 9, 107.1 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 9, 159.2 tatraivam alpabalatā tatrāpyalpatvamāyuṣaḥ //
BoCA, 9, 164.2 ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ //
BoCA, 9, 165.2 svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.1 tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ /
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 89.1 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ /
BKŚS, 2, 31.1 vihṛtya dinam evaṃ ca śītaraśmau divākare /
BKŚS, 2, 33.1 evam āsevamānasya sārtavaṃ viṣayān gatāḥ /
BKŚS, 3, 2.1 evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ /
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 131.2 evam ete mayā labdhās tuṣṭān nārāyaṇād iti //
BKŚS, 5, 52.1 evaṃ ca sthāpite svapne rājakīye dvijanmanā /
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 77.1 nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ /
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 152.1 evaṃ yāti kvacit kāle bhagavān mām abhāṣata /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 5, 271.1 te caivam aurasān bandhūñchilpaguptyai tyajanti ye /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 7, 42.1 vikārān evamākārān dṛṣṭvā tasyāham āgataḥ /
BKŚS, 7, 52.1 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca /
BKŚS, 9, 8.1 gomukhe kathayaty evam āgatya marubhūtikaḥ /
BKŚS, 9, 42.1 evaṃ nirūpayantaś ca saptaparṇatalād vayam /
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 10, 10.1 tayoḥ saṃjalpator evam ahaṃ gomukham abruvam /
BKŚS, 10, 34.2 acetasyo hi puruṣaḥ katham evaṃ vaded iti //
BKŚS, 10, 43.1 tad evaṃ ratham āruhya parīkṣyantām amī tvayā /
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 10, 133.1 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 257.1 evam uttejitas tasyā gurubhir vacanair aham /
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 11, 77.1 vardhamānarater evam atiyāteṣu keṣucit /
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 11, 97.2 svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate //
BKŚS, 11, 106.1 evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ /
BKŚS, 12, 61.1 tataḥ saṃkalpayann evam acandrikam ivāmbaram /
BKŚS, 13, 49.2 evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti //
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 15, 67.1 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ /
BKŚS, 15, 103.1 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 15, 148.1 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm /
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 53.1 evaṃ vardhakikarmārakulālavaruḍādayaḥ /
BKŚS, 16, 81.1 evaṃ ca sukham āsīno vīṇādattakam abravam /
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 17, 94.2 madhye mahāmanuṣyāṇām evam uddāmayen mukham //
BKŚS, 17, 120.1 mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ /
BKŚS, 17, 128.1 samarthayati mayy evaṃ dattako 'pi niruttaraḥ /
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
BKŚS, 18, 129.1 evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 462.1 ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā /
BKŚS, 18, 696.2 evaṃ samudradinnā ca tvatputrasya nidarśanam //
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 13.2 kim evam apamānyante guravo gurusevibhiḥ //
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 137.1 so 'ham evam anantāni kāntimanti mahānti ca /
BKŚS, 20, 224.1 evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam /
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 129.1 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ /
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 47.1 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ /
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
BKŚS, 22, 130.1 atha sāgaradattāya vaidyair evaṃ niveditam /
BKŚS, 22, 130.2 evaṃ vadati jāmātā tac ca pratividhīyatām //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 97.1 tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā /
BKŚS, 26, 39.1 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā /
BKŚS, 26, 43.1 evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ /
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
BKŚS, 28, 7.1 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ /
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
Daśakumāracarita
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 4, 20.3 evaṃ kriyatām /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 166.1 sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si //
DKCar, 2, 2, 183.1 rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 214.1 tadevaṃ sthite dhanād ṛte na tatsvajano 'numanyate //
DKCar, 2, 2, 271.1 tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 345.1 svapihi mayā saha suratavyatikarakhinneva mā maivam //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 374.1 ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam //
DKCar, 2, 3, 25.1 śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi //
DKCar, 2, 3, 47.1 nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati //
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 42.1 evamidaṃ vṛttam //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 5, 98.1 sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 250.1 tuṣṭāsmi tathaivamaduṣṭabhāvatayā //
DKCar, 2, 6, 297.1 atraivamavasito 'bhūt //
DKCar, 2, 8, 68.0 evaṃ sati karma guṇavadbhavati //
DKCar, 2, 8, 73.0 tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 97.0 athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 214.0 yadyevaṃ bahu bhāgadheyamasyā vo dāsyāḥ //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 1, 9.0 tacca naivam //
Divyāv, 1, 10.0 yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ //
Divyāv, 1, 14.0 sa caivamāyācanaparastiṣṭhati //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 62.0 sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi //
Divyāv, 1, 168.0 upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 227.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 250.0 sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 268.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 326.0 evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ //
Divyāv, 1, 351.0 sa saṃlakṣayati na kadācidevaṃ mayā śrutapūrvam //
Divyāv, 1, 423.0 evameva mahāśrāvakāṇāmapi //
Divyāv, 1, 434.0 sa cāha vatsā evaṃ kurudhvam //
Divyāv, 1, 439.0 sa āha evaṃ vatsa kuruṣva //
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Divyāv, 1, 456.0 evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 532.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 105.0 pūrṇaḥ kathayati yadyevamahamapi gacchāmīti //
Divyāv, 2, 115.0 tā evamarthaṃ vistareṇārocayanti //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 155.0 tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau //
Divyāv, 2, 159.0 sa kathayati yadevam āhūyantāṃ kulānīti //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 185.0 sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 238.0 yadyapyevaṃ tathāpi ucyatāṃ mūlyam //
Divyāv, 2, 296.0 evam yāvat ṣaṭkṛtvaḥ //
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 2, 459.0 yadi evam yadaparipūrṇaṃ tatparipūryatām //
Divyāv, 2, 476.0 evaṃ kuruta //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 666.0 yadi evam samanvāhara jetavanam //
Divyāv, 2, 669.0 na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti //
Divyāv, 2, 669.0 na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 703.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 3, 43.0 evametanmārṣa //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 174.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 3, 180.0 evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 42.0 bhagavānāha evametadānanda evametat //
Divyāv, 4, 42.0 bhagavānāha evametadānanda evametat //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 69.2 evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ //
Divyāv, 4, 70.2 evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat //
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 5, 14.0 bhagavānāha evametadānanda evametat //
Divyāv, 5, 14.0 bhagavānāha evametadānanda evametat //
Divyāv, 6, 34.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 6, 48.0 evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti //
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 6, 66.0 evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 88.0 evaṃ ca cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 90.1 evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā /
Divyāv, 7, 14.0 evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt //
Divyāv, 7, 102.0 evam yāvat ṣaḍdivasān //
Divyāv, 7, 139.0 evaṃ bhavatu //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 190.0 yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 8, 18.0 kathaṃ parikathayā teṣāṃ janapadānāṃ varṇaṃ bhāṣate evaṃ parikathayā //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 50.0 evaṃ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 180.0 evaṃ dvis triḥ //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 252.0 yathā triśaṅkuḥ parvataḥ evaṃ triśaṅkukā nāma nadī //
Divyāv, 8, 253.0 evamayaskilaḥ parvato 'yaskilā nāma nadī //
Divyāv, 8, 281.0 evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 355.0 evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 367.0 tena caivamabhihitam maraṇāntikāccāsya vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 433.0 tā evamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 452.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 463.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 518.0 evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 535.0 evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ //
Divyāv, 9, 4.0 evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ //
Divyāv, 9, 6.0 evaṃ meṇḍhakapatnī //
Divyāv, 9, 9.0 evaṃ meṇḍhakaputraḥ //
Divyāv, 9, 11.0 evaṃ meṇḍhakasnuṣā //
Divyāv, 9, 13.0 evaṃ meṇḍhakadāsaḥ //
Divyāv, 9, 16.0 evaṃ meṇḍhakadāsī mahāpuṇyā //
Divyāv, 9, 26.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 9, 30.0 evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ samprasthitaḥ //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 105.0 te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu //
Divyāv, 9, 105.0 te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu //
Divyāv, 10, 39.1 evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ //
Divyāv, 10, 51.1 taiścaivaṃ praṇidhānaṃ kṛtam //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 10, 79.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 11, 1.1 evaṃ mayā śrutam //
Divyāv, 11, 6.1 sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti //
Divyāv, 11, 8.1 sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 66.1 bhagavānāha evametadānanda evametat //
Divyāv, 11, 66.1 bhagavānāha evametadānanda evametat //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 12, 39.1 evamanyonyaṃ sarve viheṭhitāḥ //
Divyāv, 12, 40.1 ekaika evamāharddherlābhī nāhamiti //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 130.1 raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 144.1 upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 12, 169.1 evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 233.1 evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 302.1 yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā rambhaka ārāmikaḥ ṛddhilamātā upāsikā śramaṇoddeśikā cundaḥ śramaṇoddeśaḥ utpalavarṇā bhikṣuṇī //
Divyāv, 12, 326.1 yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 341.1 evamagrataḥ pṛṣṭhataḥ pārśvataḥ //
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 356.1 evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 18.1 sa caivaṃ cintayati //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 115.1 sa kathayati tāta yadyevaṃ gacchāmīti //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 229.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 13, 267.1 vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti //
Divyāv, 13, 312.1 te 'vadhyāyanti kṣipanti vivādayanti śramaṇo bhavanto gautama evamāha sāmantaprāsādikaṃ me śāsanamiti //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 399.1 sa kathayati bhadanta svāgata śobhanam evaṃ karomīti //
Divyāv, 13, 431.1 kathayati evamastu iti //
Divyāv, 13, 460.1 evaṃ karomīti //
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Divyāv, 13, 514.1 ityevaṃ bho bhikṣavaḥ śikṣitavyam //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 16, 36.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 17, 1.1 evaṃ mayā śrutam //
Divyāv, 17, 11.1 evamukte āyuṣmānānandastūṣṇīm //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 26.1 upasaṃkramya bhagavantamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 31.1 tasmādahamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 91.1 bhagavānāha evametadānanda evametat //
Divyāv, 17, 91.1 bhagavānāha evametadānanda evametat //
Divyāv, 17, 101.1 evaṃ bhadanta //
Divyāv, 17, 114.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 17, 435.1 teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 505.1 avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 1.1 evaṃ mayā śrutam //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 152.1 bhikṣumupasaṃkramyaivaṃ vadaty arya pravrajitumicchāmi //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Divyāv, 18, 220.1 tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti //
Divyāv, 18, 257.1 sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān //
Divyāv, 18, 268.1 ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate cirasya dharmaruce sucirasya dharmaruce suciracirasya dharmaruce //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 271.1 atītaṃ saṃdhāya mayaivamuktam //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 318.1 te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ //
Divyāv, 18, 325.1 tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati //
Divyāv, 18, 339.1 evaṃ paścimena vāyunā anupūrveṇāpi ca vāyunā //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 381.1 yataḥ sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ dṛṣṭvā lubdhā snehotpannā taṃ sumatiṃ māṇavamevamāha pratigṛhṇa māṃ brāhmaṇa //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 416.1 tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 439.1 evamevāmātyāḥ //
Divyāv, 18, 440.1 evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ //
Divyāv, 18, 508.1 sa ca gṛhapatistāṃ patnīmevamāha jāto 'smākam ṛṇadharo dhanaharaḥ //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Divyāv, 18, 546.1 evaṃ dvirapi trirapi //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Divyāv, 18, 562.1 evameva mātṛgrāmaḥ //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 599.1 tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 613.1 sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayaty ārya pravrajeyam //
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Divyāv, 18, 634.1 tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 81.1 bhagavānāha evametadānanda evametat //
Divyāv, 19, 81.1 bhagavānāha evametadānanda evametat //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 87.1 evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 141.1 kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām //
Divyāv, 19, 180.1 yadi tāvatkumāramānayasi ityevaṃ kuśalam //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 235.1 te evaṃ grahīṣyantītyuktvā prakrāntāḥ //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 352.1 te caivamālāpaṃ kurvanti jyotiṣkaścāgataḥ //
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 415.1 evaṃ kuru //
Divyāv, 19, 419.1 evam yāvat saptavārānantarhitā prādurbhūtā ca //
Divyāv, 19, 420.1 ajātaśatruḥ saṃlakṣayate evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum //
Divyāv, 19, 479.1 sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 497.1 evaṃ bandhumatā rājñā bhojitaḥ //
Divyāv, 19, 510.1 sa kathayati ahamapyevaṃ karomi //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 533.1 evaṃ dvitīyaḥ tṛtīyaḥ preṣitaḥ //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 551.1 sa kathayati bhoḥ puruṣa yadyevam praveśaya //
Divyāv, 19, 587.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 20, 1.1 evaṃ mayā śrutam //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Harivaṃśa
HV, 1, 35.2 sādhyāṃs tair ayajan devān ity evam anuśuśrumaḥ //
HV, 2, 1.2 sa sṛṣṭāsu prajāsv evam āpavo vai prajāpatiḥ /
HV, 2, 37.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ //
HV, 3, 44.2 śataṃ caivaṃ samākhyātaṃ rudrāṇām amitaujasām //
HV, 3, 49.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
HV, 3, 57.2 evaṃ devanikāyās te sambhavanti yuge yuge //
HV, 3, 63.2 pārśvato me vihāraḥ syād ity evaṃ yācito varaḥ //
HV, 3, 110.1 teṣām evaṃ pravṛddhānāṃ bhūtānāṃ janamejaya /
HV, 4, 10.1 evaṃ vibhajya rājyāni krameṇa sa pitāmahaḥ /
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
HV, 6, 13.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma //
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 9, 8.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā /
HV, 9, 61.1 sa evam ukto rājarṣir uttaṅkena mahātmanā /
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 10, 18.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
HV, 10, 62.1 ṣaṣṭiḥ putrasahasrāṇi tasyaivam abhavan nṛpa /
HV, 11, 2.1 evaṃ ca śrutam asmābhiḥ kathyamānaṃ dvijātibhiḥ /
HV, 11, 6.2 evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi //
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 13, 74.1 evam uktvā sa deveśo mām upasthitam agrataḥ /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 15, 40.1 evaṃ rājyaṃ ca te sphītaṃ balāni ca na saṃśayaḥ /
HV, 16, 11.1 evam eṣā ca gaur dharmaṃ prāpsyate nātra saṃśayaḥ /
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
HV, 17, 2.2 evaṃ te samayaṃ cakruḥ suvāktaṃ pratyabhāṣata //
HV, 19, 30.1 evam etat purā vṛttaṃ mama pratyakṣam acyuta /
HV, 19, 34.1 evam etat purā gītaṃ mārkaṇḍeyena dhīmatā /
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 22, 21.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
HV, 22, 26.1 sa evam ukto yadunā rājā kopasamanvitaḥ /
HV, 22, 28.1 evam uktvā yaduṃ tāta śaśāpainaṃ sa manyumān /
HV, 22, 29.2 evam evābravīd rājā pratyākhyātaś ca tair api //
HV, 22, 31.1 evaṃ śaptvā sutān sarvāṃś caturaḥ pūrupūrvajān /
HV, 22, 41.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
HV, 23, 127.1 evaṃ yayāteḥ śāpena jarāsaṃkramaṇe tadā /
HV, 27, 7.1 saṃyujyātmānam evaṃ sa parṇāśāyā jalaṃ spṛśan /
HV, 28, 30.1 evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ /
HV, 28, 31.1 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā /
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 10, 63.1 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute /
Kir, 16, 25.1 sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ /
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Kir, 17, 18.1 evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan /
Kumārasaṃbhava
KumSaṃ, 2, 31.1 evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam /
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
KumSaṃ, 8, 5.1 evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti /
KumSaṃ, 8, 20.1 evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ /
Kāmasūtra
KāSū, 1, 1, 12.7 evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt /
KāSū, 1, 1, 13.90 evaṃ ṣaṭtriṃśad adhyāyāḥ /
KāSū, 1, 2, 32.2 dharmārthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt /
KāSū, 1, 2, 38.2 evam arthaṃ ca kāmaṃ ca dharmaṃ copācaran naraḥ /
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 5, 43.1 parasparānukūlyena tad evaṃ lajjamānayoḥ /
KāSū, 2, 7, 32.1 evaṃ suratasaṃmarde rāgāndhau kāmināvapi /
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 9, 26.1 evaṃ hyāhuḥ /
KāSū, 2, 9, 26.4 evaṃ hyāhuḥ /
KāSū, 2, 10, 25.2 evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 17.1 evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadhyāt /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 4, 5.1 evam anyadviralaśo darśayet //
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 3, 13.13 pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati /
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 5, 4, 17.5 evaṃ ca pratipadyasveti śrāvayet /
KāSū, 5, 5, 16.1 na tv evaṃ parabhavanam īśvaraḥ praviśet //
KāSū, 5, 6, 16.13 evaṃ parastriyaḥ prakurvīta /
KāSū, 6, 3, 11.1 evam etena kalpena sthitā veśyā parigrahe /
KāSū, 6, 6, 12.1 evaṃ dharmakāmayor apyanubandhān yojayet //
KāSū, 6, 6, 21.1 evaṃ dharmakāmavapyanayaiva yuktyodāharet /
KāSū, 7, 1, 2.1 pracchannaṃ vā taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Kātyāyanasmṛti
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 177.2 yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ //
KātySmṛ, 1, 196.2 vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet //
KātySmṛ, 1, 251.2 smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //
KātySmṛ, 1, 277.2 evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam //
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 377.2 pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate //
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 449.2 bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ //
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 475.1 evaṃ dharmāsanasthena samenaiva vivādinā /
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
KātySmṛ, 1, 530.2 lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye //
KātySmṛ, 1, 533.2 sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate //
KātySmṛ, 1, 586.1 ādadītārtham evaṃ tu vyājenācaritena ca /
KātySmṛ, 1, 672.2 ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ //
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 742.2 saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //
KātySmṛ, 1, 775.2 nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet //
KātySmṛ, 1, 796.2 sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ //
KātySmṛ, 1, 942.2 prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //
KātySmṛ, 1, 964.1 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
KātySmṛ, 1, 972.1 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kāvyādarśa
KāvĀ, 1, 35.2 yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim //
KāvĀ, 1, 60.2 ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 76.1 ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.1 ity ādidīpakāny uktāny evaṃ madhyāntayor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.2 karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.2 kadācid aparādho 'sya bhāvīty evam arundhayat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.2 kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
Kāvyālaṃkāra
KāvyAl, 2, 16.1 anantaraikāntarayorevaṃ pādāntayorapi /
KāvyAl, 3, 29.2 aprastutapraśaṃseti sā caivaṃ kathyate yathā //
KāvyAl, 3, 48.2 racitā ratnamāleva sā caivamuditā yathā //
KāvyAl, 4, 34.2 anyāsvapi kalāsvevamabhidheyā virodhitā //
KāvyAl, 6, 46.1 evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā /
KāvyAl, 6, 66.1 ṣaṣṭhyā śabdasya śuddhiḥ syādityevaṃ vastupañcakam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.1 īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.15 ca vā ha aha eva evam ityādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 53.1 tasyaivaṃ vartamānasya kadācit paramā kalā /
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 1, 79.1 evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 2, 19.1 evaṃ mayā mahāmāyā preritā harivallabhā /
KūPur, 1, 2, 56.2 evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam //
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 86.1 evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
KūPur, 1, 2, 108.1 evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
KūPur, 1, 5, 19.1 evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
KūPur, 1, 7, 21.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ /
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 1, 9, 12.1 tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
KūPur, 1, 9, 18.1 evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ /
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 47.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
KūPur, 1, 10, 15.1 teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ /
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 11, 1.2 evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ /
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 41.1 pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate /
KūPur, 1, 11, 211.1 evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ /
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 278.1 teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ /
KūPur, 1, 11, 282.1 evaṃ caturdaśaitāni vidyāsthānāni sattama /
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 11, 319.1 sa evamukto bhagavān devadevyā girīśvaraḥ /
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 13, 63.1 evamuktvā mahādevo yayau kailāsaparvatam /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 28.1 evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 1, 14, 37.1 evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
KūPur, 1, 14, 52.1 evamuktā gaṇeśena prajāpatipuraḥsarāḥ /
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 14, 61.2 nihatya muṣṭinā dantān pūṣṇaścaivamapātayat //
KūPur, 1, 14, 78.1 evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ /
KūPur, 1, 15, 63.1 evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
KūPur, 1, 15, 116.1 evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ /
KūPur, 1, 15, 201.1 evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
KūPur, 1, 15, 204.1 evaṃ vyāhṛtamātre tu devadevena devatāḥ /
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 16, 3.1 tasyaivaṃ vartamānasya kadācid viṣṇucoditaḥ /
KūPur, 1, 16, 24.1 evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ /
KūPur, 1, 16, 45.1 evaṃ hi laukikaṃ mārgaṃ pradarśayati sa prabhuḥ /
KūPur, 1, 16, 63.1 uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 19, 47.1 evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ /
KūPur, 1, 19, 50.1 tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ /
KūPur, 1, 21, 37.1 evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 24, 78.1 evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ /
KūPur, 1, 24, 89.2 nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ //
KūPur, 1, 24, 91.1 evamuktastayā kṛṣṇo mahādevyā janārdanaḥ /
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 60.2 nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ //
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 25, 74.1 evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 25, 93.2 evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
KūPur, 1, 25, 101.1 evamuktvā mahādevo brahmāṇaṃ munisattama /
KūPur, 1, 25, 109.1 evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
KūPur, 1, 25, 113.2 evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 27, 13.1 evamukto bhagavatā pārthaḥ parapuraṃjayaḥ /
KūPur, 1, 28, 54.1 evamukto bhagavatā kirīṭī śvetavāhanaḥ /
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 29, 78.2 ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ /
KūPur, 1, 30, 14.1 evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 46.1 stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam /
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 33, 32.1 evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
KūPur, 1, 33, 33.1 evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
KūPur, 1, 35, 17.1 evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
KūPur, 1, 37, 6.2 prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ //
KūPur, 1, 37, 15.1 evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
KūPur, 1, 38, 1.2 evamuktāstu munayo naimiṣīyā mahāmatim /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 41, 1.2 evameṣa mahādevo devadevaḥ pitāmahaḥ /
KūPur, 1, 41, 8.1 evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ /
KūPur, 1, 41, 37.2 evaṃ sūryanimittasya kṣayo vṛddhiśca sattamāḥ //
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 1, 42.1 evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
KūPur, 2, 4, 32.1 yo māmevaṃ vijānāti mahāyogeśvareśvaram /
KūPur, 2, 8, 8.1 yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 9, 15.2 vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ //
KūPur, 2, 10, 6.2 mamātmāsau tadevam iti prāhurvipaścitaḥ //
KūPur, 2, 11, 87.1 evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 14, 1.2 evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
KūPur, 2, 14, 37.1 evam ācārasampannam ātmavantam adāmbhikam /
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 16, 4.2 prāṇānapaharatyevaṃ yācakastasya durmatiḥ //
KūPur, 2, 18, 11.1 asāmarthye samutpanne snānamevaṃ samācaret /
KūPur, 2, 19, 24.1 bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
KūPur, 2, 22, 70.2 pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ //
KūPur, 2, 23, 40.1 rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
KūPur, 2, 23, 84.1 evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 26, 76.1 evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
KūPur, 2, 27, 1.2 evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 28, 1.2 evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ /
KūPur, 2, 28, 13.3 evaṃ jñātvā paro yogī brahmabhūyāya kalpate //
KūPur, 2, 29, 1.2 evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
KūPur, 2, 29, 32.1 evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
KūPur, 2, 31, 7.1 tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
KūPur, 2, 31, 11.1 evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
KūPur, 2, 31, 17.1 evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
KūPur, 2, 31, 22.1 ityevamukte 'pi tadā yajñamūrterajasya ca /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 71.1 evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 34, 71.1 evametāni tattvāni pradhānapuruṣeśvarāḥ /
KūPur, 2, 34, 74.1 evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu /
KūPur, 2, 35, 20.1 evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
KūPur, 2, 37, 12.1 evaṃ sa bhagavānīśo devadāruvane haraḥ /
KūPur, 2, 37, 32.1 evamukte mahādevaḥ satyameva mayeritam /
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
KūPur, 2, 37, 153.1 ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.1 evaṃ mayā śrutam /
LAS, 1, 44.2 evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase /
LAS, 1, 44.3 evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca yathā tvayā dṛṣṭāḥ /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.34 evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham /
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.78 evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti /
LAS, 1, 44.90 evamanāgato'dhunāpi dharmatayā /
LAS, 1, 44.105 ya evaṃ paśyati laṅkādhipate sa samyakpaśyati /
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
LAS, 2, 77.3 evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi //
LAS, 2, 100.6 yathā mahāmate darpaṇasya rūpagrahaṇam evaṃ khyātivijñānasyākhyāsyati /
LAS, 2, 101.10 evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇād anyāni syuḥ anālayavijñānahetukāni syuḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.48 yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 126.11 yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ /
LAS, 2, 127.10 evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.6 tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat evameva mahāmate svacittadṛśyadhārāṃ yugapat tathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām /
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 139.41 evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.6 evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.12 evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.10 evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa /
LAS, 2, 154.12 sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante /
LAS, 2, 154.15 evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 160.2 evaṃ dharmān vijānanto na kiṃcitpratijānate //
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 170.33 evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam //
LAS, 2, 173.11 hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate /
Liṅgapurāṇa
LiPur, 1, 1, 16.2 evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ //
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 26.2 sargas tathāpyahaṃkārād evamatra prakīrtitaḥ //
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 4, 32.2 evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ //
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 49.1 evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 7, 10.2 praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ //
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 8, 36.2 suvairāgyamṛdā śuddhaḥ śaucamevaṃ prakīrtitam //
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 8, 55.2 evamabhyasyamānastu muneḥ prāṇo vinirdahet //
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 8, 108.1 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet /
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 10, 29.2 evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ //
LiPur, 1, 13, 19.2 evametena vidhinā ye prapannā maheśvaram //
LiPur, 1, 14, 13.1 evametena yogena ye'pi cānye manīṣiṇaḥ /
LiPur, 1, 15, 4.1 upapātakamapyevaṃ tathā pāpāni suvrata /
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 16, 17.2 evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham //
LiPur, 1, 16, 24.2 evaṃ yo vartate kalpo viśvarūpastvasau mataḥ //
LiPur, 1, 16, 36.1 evamuktvā mahādevaḥ sasarja parameśvaraḥ /
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 17, 3.3 evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham //
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 17, 43.2 evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ //
LiPur, 1, 17, 70.1 evamomomiti proktamityāhuryajuṣāṃ varāḥ /
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 19, 4.1 evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ /
LiPur, 1, 19, 14.1 tadā drakṣyasi māṃ caivaṃ so'pi drakṣyati padmajaḥ /
LiPur, 1, 19, 14.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
LiPur, 1, 20, 7.1 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā /
LiPur, 1, 20, 9.1 tasyaivaṃ krīḍamānasya samīpaṃ devamīḍhuṣaḥ /
LiPur, 1, 20, 15.1 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt /
LiPur, 1, 20, 17.1 evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ /
LiPur, 1, 20, 26.1 evam uktvābravīd bhūyaḥ pitāmahamidaṃ hariḥ /
LiPur, 1, 20, 26.2 bhagavānevamevāhaṃ śāśvataṃ hi mamodaram //
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
LiPur, 1, 20, 50.2 na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava //
LiPur, 1, 20, 56.2 padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi //
LiPur, 1, 20, 58.1 evaṃ bhavatu cetyuktvā prītātmā gatamatsaraḥ /
LiPur, 1, 20, 62.2 tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt //
LiPur, 1, 20, 69.1 mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ /
LiPur, 1, 20, 73.2 sa evamukto viśvātmā brahmā viṣṇumapṛcchata //
LiPur, 1, 20, 77.1 dvividhaṃ caivamātmānaṃ pravibhajya vyavasthitaḥ /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 20, 97.1 evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam /
LiPur, 1, 22, 11.1 evamuktastu vijñāya saṃbhāvayata keśavam /
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 22, 13.1 evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ /
LiPur, 1, 22, 15.2 evamuktvā tu bhagavāṃstato 'ntardhānamīśvaraḥ //
LiPur, 1, 22, 17.2 tasyaivaṃ tapyamānasya na kiṃcit samavartata //
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 23, 49.2 ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram //
LiPur, 1, 24, 1.2 śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam /
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 24, 141.2 niśamyaivaṃ mahātejā mahādevena kīrtitam /
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 25, 28.2 evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam //
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 26, 19.2 evaṃ pañca mahāyajñān kuryāt sarvārthasiddhaye //
LiPur, 1, 26, 25.1 yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā /
LiPur, 1, 26, 29.2 evamācamya cāstīrya darbhapiñjūlam ātmanaḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 27, 2.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca /
LiPur, 1, 27, 14.1 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā /
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 27, 40.1 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ /
LiPur, 1, 27, 54.1 evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam /
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 1, 28, 26.1 sūrye vahnau ca sarveṣāṃ sarvatraivaṃ vicārataḥ /
LiPur, 1, 28, 26.2 saivāhaṃ so'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ //
LiPur, 1, 28, 27.2 evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram //
LiPur, 1, 28, 29.2 ābhyantaraṃ samākhyātamevamabhyarcanaṃ kramāt //
LiPur, 1, 29, 36.1 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram /
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
LiPur, 1, 29, 51.2 evamuktā tadā bhartrā bhāryā tasya pativratā //
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 29, 78.1 tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye /
LiPur, 1, 29, 79.2 evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā //
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 29, 83.1 śvetenaivaṃ jito mṛtyur bhavabhaktyā mahātmanā /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 5.2 triyaṃbakaṃ yajedevaṃ sugandhiṃ puṣṭivardhanam //
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 31, 26.2 evaṃ saṃvatsare pūrṇe vasante samupasthite //
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 33, 11.2 evameṣa mahādevo lokānāṃ hitakāmyayā //
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 33, 14.1 tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā /
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
LiPur, 1, 35, 28.1 evamārādhya deveśaṃ dadhīco munisattamaḥ /
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 36, 27.1 evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam /
LiPur, 1, 36, 44.1 evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ /
LiPur, 1, 36, 66.2 evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam //
LiPur, 1, 36, 74.2 evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ //
LiPur, 1, 38, 4.2 avyaktamajamityevaṃ bhavantaṃ puruṣastviti //
LiPur, 1, 38, 5.1 evamāhurmahādevamāvayorapi kāraṇam /
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 39, 12.2 saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge //
LiPur, 1, 39, 12.2 saṃdhyāṃśakaṃ tathāpyevaṃ kalpeṣvevaṃ yuge yuge //
LiPur, 1, 39, 38.2 evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjane //
LiPur, 1, 40, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
LiPur, 1, 40, 71.2 evaṃ kaṣṭamanuprāptā alpaśeṣāḥ prajāstadā //
LiPur, 1, 40, 83.1 evaṃ yugādyugasyeha saṃtānaṃ tu parasparam /
LiPur, 1, 40, 98.2 evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge //
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 41, 23.2 yamī yamaviśuddhātmā niyamyaivaṃ hṛdīśvaram //
LiPur, 1, 41, 34.2 evaṃ stutvā mahādevam avaikṣata pitāmahaḥ //
LiPur, 1, 41, 39.1 tasyaivaṃ tapyamānasya na kiṃcitsamavartata /
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
LiPur, 1, 42, 2.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu /
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 42, 35.2 evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ //
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 43, 29.1 evamuktvā ca māṃ devo bhagavān sagaṇastadā /
LiPur, 1, 44, 18.1 evamuktā bhagavatā gaṇapāḥ sarva eva te /
LiPur, 1, 44, 18.2 evamastviti saṃmantrya saṃbhārānāharaṃstataḥ //
LiPur, 1, 44, 38.2 evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā //
LiPur, 1, 44, 47.2 bhavabhaktāstadā cāsaṃstasmādevaṃ samarcayet //
LiPur, 1, 45, 4.1 anena nirmitāstvevaṃ tadātmāno dvijarṣabhāḥ /
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 49, 21.1 evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān /
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 50, 19.1 ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ /
LiPur, 1, 51, 30.2 evaṃ śatasahasrāṇi śarvasyāyatanāni tu //
LiPur, 1, 52, 44.1 evaṃ mayā samākhyātā navavarṣānuvartinaḥ /
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 53, 29.2 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam //
LiPur, 1, 53, 35.2 evaṃ saṃkṣepataḥ prokto bhūrlokasya ca vistaraḥ //
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 42.1 evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam /
LiPur, 1, 54, 43.2 evamuddiśya lokasya kṣayakṛcca bhaviṣyati //
LiPur, 1, 55, 41.1 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam /
LiPur, 1, 56, 7.2 evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt //
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 56, 18.2 evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare //
LiPur, 1, 57, 37.1 evaṃ saṃkṣipya kathitaṃ grahāṇāṃ gamanaṃ dvijāḥ /
LiPur, 1, 59, 42.1 evaṃ raśmisahasraṃ tatsauraṃ lokārthasādhakam /
LiPur, 1, 59, 45.1 nayanaṃ caivam īśasya dakṣiṇaṃ bhāskaraḥ svayam /
LiPur, 1, 60, 25.2 evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ //
LiPur, 1, 61, 58.1 ityeṣa jyotiṣāmevaṃ saṃniveśo 'rthaniścayaḥ /
LiPur, 1, 62, 20.2 namo'stu vāsudevāya ityevaṃ niyatendriyaḥ //
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 62, 40.2 evaṃ dhruvo mahātejā dvādaśākṣaravidyayā //
LiPur, 1, 63, 42.2 evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā //
LiPur, 1, 63, 47.2 evamanye'bhiṣicyante prāpte manvantare tataḥ //
LiPur, 1, 63, 50.1 tasyaivaṃ dhyāyamānasya kaśyapasya mahātmanaḥ /
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 23.1 evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ /
LiPur, 1, 64, 27.3 evamuktvā rudanvipra āliṅgyārundhatīṃ tadā //
LiPur, 1, 64, 33.2 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā /
LiPur, 1, 64, 80.2 evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ //
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 64, 104.1 evaṃ putramupāmantrya praṇamya ca maheśvaram /
LiPur, 1, 64, 112.2 evaṃ vasiṣṭhavākyena śākteyo munipuṅgavaḥ //
LiPur, 1, 65, 169.2 bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ //
LiPur, 1, 65, 170.1 tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ /
LiPur, 1, 67, 10.3 evaṃ jānapadaistuṣṭair ityukto nāhuṣastadā //
LiPur, 1, 67, 24.2 evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam //
LiPur, 1, 69, 92.2 evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ //
LiPur, 1, 70, 60.2 evaṃ parasparotpannā dhārayanti parasparam //
LiPur, 1, 70, 87.2 eka eva mahādevastridhaivaṃ sa vyavasthitaḥ //
LiPur, 1, 70, 229.1 evaṃ ca yakṣatir dhātur bhakṣaṇe sa nirucyate /
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 257.2 etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe //
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
LiPur, 1, 71, 23.1 evaṃ babhūvurdaityānāmatidurgāṇi suvratāḥ /
LiPur, 1, 71, 39.1 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim /
LiPur, 1, 71, 57.2 evamuktvā hariśceṣṭvā yajñenopasadā prabhum /
LiPur, 1, 71, 72.3 vicāryaivaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ /
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 98.2 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 71, 128.2 ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 73, 19.1 evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram /
LiPur, 1, 74, 1.2 liṅgāni kalpayitvaivaṃ svādhikārānurūpataḥ /
LiPur, 1, 75, 29.1 evamāhustathānye ca sarve vedārthatattvagāḥ /
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 1, 77, 38.2 vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ //
LiPur, 1, 77, 76.2 evaṃ prākṛtam apyārthyāṃ ṣaḍasraṃ parikalpya ca //
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 77, 94.1 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam /
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 79, 36.1 sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram /
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
LiPur, 1, 81, 51.1 athavā hyekamāsaṃ vā caredevaṃ vratottamam /
LiPur, 1, 81, 52.2 varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet //
LiPur, 1, 81, 57.1 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ /
LiPur, 1, 83, 35.1 āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ /
LiPur, 1, 83, 40.2 prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam //
LiPur, 1, 83, 43.2 tataścāśvayuje māsi kṛtvaivaṃ naktabhojanam //
LiPur, 1, 83, 49.1 mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam /
LiPur, 1, 84, 9.1 yā nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm /
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 34.1 vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam /
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 85, 73.1 kṛtvāṅganyāsamevaṃ hi mukhāni parikalpayet /
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 1, 85, 85.2 evaṃ ca dakṣiṇāsiddhaṃ mantraṃ siddhaṃ yatastataḥ //
LiPur, 1, 85, 91.1 evaṃ sampūjya vidhivadyathāśakti tvavañcayan /
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 173.1 gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā /
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
LiPur, 1, 86, 21.1 evamajñānadoṣeṇa nānākarmavaśena ca /
LiPur, 1, 86, 25.2 arthānām arjane'pyevaṃ pālane ca vyaye tathā //
LiPur, 1, 86, 32.1 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca /
LiPur, 1, 86, 37.2 svarge'pyevaṃ muniśreṣṭhā hyaviśuddhakṣayādibhiḥ //
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 1, 86, 68.2 vadanty evam athānye 'pi samastakaraṇaiḥ pumān //
LiPur, 1, 86, 79.2 ādhidaivikamevaṃ hi caturdaśavidhaṃ kramāt //
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 97.2 na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ //
LiPur, 1, 86, 114.2 evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ //
LiPur, 1, 86, 128.2 suṣire sa śivaḥ sākṣātkramādevaṃ vicintayet //
LiPur, 1, 86, 154.2 evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam //
LiPur, 1, 86, 155.2 evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu //
LiPur, 1, 87, 2.1 evaṃ cedanayā devyā haimavatyā maheśvara /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 88, 6.2 evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam //
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 1, 88, 30.2 evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ //
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 88, 50.2 evamādhyātmikairyuktā vāyunā saṃprapūritaḥ //
LiPur, 1, 88, 61.1 evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ /
LiPur, 1, 88, 69.2 ityevaṃ hi manuṣyādiḥ saṃsāraḥ sthāvarāntikaḥ //
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 90.2 ityevaṃ kathitaṃ sarvaṃ guṇaprāptiviśeṣataḥ //
LiPur, 1, 88, 91.2 evaṃ pāśupataṃ jñānaṃ jñātavyaṃ ca prayatnataḥ //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 89, 20.2 evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam //
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 89, 84.1 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ /
LiPur, 1, 89, 120.2 ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe //
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 90, 14.1 evaṃ kṛtvā suduṣṭātmā bhinnavṛtto vratāccyutaḥ /
LiPur, 1, 91, 43.1 dvādaśādhyātmamityevaṃ yogadhāraṇamucyate /
LiPur, 1, 91, 56.2 evaṃ jñānaviśeṣeṇa tatpadaṃ samupāsyate //
LiPur, 1, 91, 65.1 evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ /
LiPur, 1, 91, 72.1 evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet /
LiPur, 1, 92, 1.2 evaṃ vārāṇasī puṇyā yadi sūta mahāmate /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 76.1 hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ /
LiPur, 1, 92, 78.1 svarlīneśvara ityevamatrāhaṃ svayamāgataḥ /
LiPur, 1, 92, 88.2 saṃgameśvaram ityevaṃ khyātaṃ jagati dṛśyatām //
LiPur, 1, 92, 91.1 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ /
LiPur, 1, 92, 98.2 evametāni puṇyāni mannivāsāni pārvati //
LiPur, 1, 92, 108.3 evam uktvā mahādevo diśaḥ sarvā vyalokayat //
LiPur, 1, 92, 122.1 anugraho mayā hyevaṃ kriyate mūrtitaḥ svayam /
LiPur, 1, 92, 182.1 japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai /
LiPur, 1, 92, 182.2 sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam //
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 93, 19.2 evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam //
LiPur, 1, 94, 30.1 dharā pratiṣṭhitā hyevaṃ devadevena līlayā /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 1, 95, 26.1 dvijaśāpacchalenaivam avatīrṇo'si līlayā /
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 1, 96, 95.2 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu /
LiPur, 1, 96, 97.1 evaṃ vijñāpayanprītaḥ śaṅkaraṃ narakesarī /
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 98, 20.3 evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran //
LiPur, 1, 98, 159.3 evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 98, 182.2 prāha caivaṃ mahādevaḥ paramātmānamacyutam //
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 1, 100, 17.1 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat /
LiPur, 1, 100, 21.1 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ /
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 102, 7.1 sa evaṃ parameśānaḥ svayaṃ ca varayiṣyati /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 103, 37.1 tata evaṃ pravṛtte tu sarvataś ca samāgame /
LiPur, 1, 104, 1.3 kathaṃ prabhāvastasyaivaṃ sūta vaktumihārhasi //
LiPur, 1, 105, 1.2 yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram /
LiPur, 1, 106, 24.2 evaṃ vai tena bālena kṛtā sā krodhamūrchitā //
LiPur, 1, 106, 28.1 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ /
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
LiPur, 1, 107, 6.3 upalālitaivaṃ putreṇa putram āliṅgya sādaram //
LiPur, 1, 107, 18.3 tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame //
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 1, 107, 28.1 āsthāyaivaṃ hi śakrasya svarūpaṃ parameśvaraḥ /
LiPur, 1, 107, 31.1 evamuktvā sthitaṃ vīkṣya kṛtāñjalipuṭaṃ dvijam /
LiPur, 1, 107, 33.1 evamuktastadā tena śakreṇa munisattamaḥ /
LiPur, 1, 107, 45.1 evamuktvā tu taṃ devamupamanyurabhītavat /
LiPur, 1, 107, 48.1 evaṃ vyavasite vipre bhagavānbhaganetrahā /
LiPur, 1, 107, 59.1 evamuktvā mahādevaḥ karābhyāmupagṛhya tam /
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 26.2 evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
LiPur, 2, 1, 56.1 mālavaṃ mālavīṃ caivaṃ prāha dāmodaro hariḥ /
LiPur, 2, 1, 59.2 evamuktvā harirviṣṇurbrahmāṇamidamabravīt //
LiPur, 2, 1, 67.2 evamuktvā haristatra samāje lokapūjitaḥ //
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
LiPur, 2, 3, 17.1 evamārādhya samprāptā gāṇapatyaṃ yathāsukham /
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 67.3 evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
LiPur, 2, 3, 75.3 evamuktvā jagāmātha nārado'pi janārdanam //
LiPur, 2, 3, 107.1 evamukto munistatra yathāyogaṃ cacāra saḥ /
LiPur, 2, 4, 8.2 praṇāmādi karotyevaṃ vāsudeve yathā tathā //
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 5, 9.2 mālyadānādikaṃ sarvaṃ svayamevamacīkarat //
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
LiPur, 2, 5, 51.2 tasyaivaṃvartamānasya kanyā kamalalocanā //
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 92.1 evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
LiPur, 2, 5, 104.1 evamukte muniḥ prāha nāradaḥ saṃśayaṃ gataḥ /
LiPur, 2, 5, 107.2 evamuktau muniśreṣṭhau parasparamanuttamau //
LiPur, 2, 5, 109.2 golāṅgūlatvamityevaṃ cintayāmāsa nāradaḥ //
LiPur, 2, 5, 112.2 evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau //
LiPur, 2, 5, 124.2 evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ //
LiPur, 2, 5, 127.1 parvato 'pi tathā prāha tasyāpyevaṃ jagāda saḥ /
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 7, 28.2 evaṃ samāpya vai yajñamaitareyo dvijottamāḥ //
LiPur, 2, 8, 3.2 mayaskarāya cetyevaṃ namaste śaṅkarāya ca //
LiPur, 2, 9, 19.1 āśu bhaktā bhavantyevaṃ parameśvarasevayā /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 17, 20.1 evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 20, 4.1 evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 20, 19.2 gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham /
LiPur, 2, 20, 31.2 yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ //
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 21, 39.1 evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham /
LiPur, 2, 21, 78.1 evaṃ dīkṣā prakartavyā pūjā caiva yathākramam /
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 74.1 kramādevaṃ vidhānena sūryāgnirjanito bhavet /
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 23, 24.6 evaṃ prasaṃgādeveha saurāṇi kathitāni ha /
LiPur, 2, 24, 11.1 upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā /
LiPur, 2, 25, 10.2 paristīrya vidhānena prāgādyevamanukramāt //
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 94.1 śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 26, 29.2 evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam //
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 27, 39.2 evaṃ samāpya cābhyukṣya padasāhasramuttamam //
LiPur, 2, 27, 63.1 evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham /
LiPur, 2, 27, 86.2 prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ //
LiPur, 2, 28, 53.1 evaṃ likhitvā paścācca homakarma samācaret /
LiPur, 2, 28, 71.1 pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ /
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 28, 78.1 svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet /
LiPur, 2, 29, 3.1 haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
LiPur, 2, 29, 12.2 evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
LiPur, 2, 33, 1.3 śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam //
LiPur, 2, 34, 5.1 dattvaivaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ //
LiPur, 2, 37, 10.2 evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet //
LiPur, 2, 37, 12.2 dvādaśādityamantraiśca dāpayedevameva ca //
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
LiPur, 2, 43, 11.2 evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ /
LiPur, 2, 45, 1.2 evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
LiPur, 2, 45, 64.1 evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat /
LiPur, 2, 45, 71.1 evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā /
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 45, 84.1 viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ /
LiPur, 2, 46, 11.1 evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
LiPur, 2, 47, 3.1 śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ /
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
LiPur, 2, 47, 37.1 brahmāṇyevaṃ samāsena hṛdayādīni cāṃbikā /
LiPur, 2, 47, 49.1 ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
LiPur, 2, 48, 27.1 evaṃ prabhidya gāyatrīṃ tattaddevānurūpataḥ /
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
LiPur, 2, 48, 50.1 evaṃ saṃkṣepataḥ proktaṃ calasthāpanam uttamam /
LiPur, 2, 49, 16.1 evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 50, 37.2 evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha //
LiPur, 2, 50, 48.1 evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
LiPur, 2, 52, 15.2 evaṃ saṃkṣepataḥ prokto viniyogo 'tivistṛtaḥ //
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
LiPur, 2, 55, 3.2 evaṃ paitāmahenaiva nandī dinakaraprabhaḥ /
LiPur, 2, 55, 5.2 evaṃ purā mahādevo bhagavānnīlalohitaḥ /
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
LiPur, 2, 55, 26.2 evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam //
LiPur, 2, 55, 33.2 evaṃ śilādaputreṇa nandinā kulanandinā /
LiPur, 2, 55, 38.2 śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ //
LiPur, 2, 55, 46.2 evamukteṣu vipreṣu nārado bhagavānapi //
Matsyapurāṇa
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 1, 16.1 evamastviti viśvātmā tatraivāntaradhīyata /
MPur, 1, 28.1 evamuktaḥ sa bhagavānmatsyarūpī janārdanaḥ /
MPur, 1, 34.1 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ /
MPur, 2, 1.2 evamukto manustena papraccha madhusūdanam /
MPur, 2, 6.2 evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā //
MPur, 2, 14.2 evamekārṇave jāte cākṣuṣāntarasaṃkṣaye //
MPur, 2, 15.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 7, 57.2 evamekonapañcāśadbhūtvā te rurudurbhṛśam //
MPur, 9, 1.2 evaṃ śrutvā manuḥ prāha punareva janārdanam /
MPur, 10, 28.2 evamanyaiśca vasudhā tadā dugdhā yathepsitam //
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 21.1 evaṃ sa lokapālatvamagamacchūlapāṇinaḥ /
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 12, 15.1 evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ /
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 13, 58.2 evaṃ vadantī sā tatra dadāhātmānam ātmanā //
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 16, 27.2 evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi //
MPur, 16, 40.1 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ /
MPur, 17, 24.1 evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ /
MPur, 17, 54.2 dātāro no 'bhivardhantāmiti caivamudīrayet //
MPur, 17, 70.1 evaṃ śūdro'pi sāmānyavṛddhiśrāddhe'pi sarvadā /
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 20, 11.1 evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ /
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 21, 13.2 evamuktastu devena vavre sa varamuttamam //
MPur, 21, 15.2 evamastviti viśvātmā tamāha parameśvaraḥ //
MPur, 21, 32.2 evaṃ vilapya bahuśastrayaste yogapāragāḥ //
MPur, 21, 39.2 evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca //
MPur, 22, 89.2 sadarbhahastenaikena śrāddhamevaṃ viśiṣyate //
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 24, 25.1 tathā śakro'pi samare ā caivaṃ vinirjitaḥ /
MPur, 24, 66.2 evamuktaḥ sa rājarṣistapovīryasamāśrayāt //
MPur, 25, 30.1 pañca varṣaśatānyevaṃ kacasya carato bhṛśam /
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 26, 4.1 evaṃ jñātvā vijānīhi yadbravīmi tapodhana /
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 26, 22.2 evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā /
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 27, 32.2 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī //
MPur, 29, 4.1 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare /
MPur, 29, 7.1 adyaivamabhijānāmi daityaṃ mithyāpralāpinam /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 30, 29.2 dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ //
MPur, 30, 33.2 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava /
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 24.2 evamuktastayā rājā tathyam ityabhijajñivān /
MPur, 32, 5.2 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama /
MPur, 32, 8.2 anyonyamevam uktvā ca samprahasya ca te mithaḥ /
MPur, 32, 14.1 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata /
MPur, 33, 15.2 evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ /
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 34, 22.2 druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam //
MPur, 35, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam /
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 39, 5.1 tasmād evaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma /
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 41, 18.2 bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam //
MPur, 42, 18.3 kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān //
MPur, 42, 20.3 evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena //
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 43, 19.2 ratho dhvajaśca saṃjajña ityevamanuśuśruma //
MPur, 43, 37.1 evaṃ baddhvā dhanurjyāyāmutsiktaṃ pañcabhiḥ śaraiḥ /
MPur, 44, 11.1 evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 46, 7.2 evaṃ kuntī samākhyātā vasudevasvasā pṛthā //
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 91.1 evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram /
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 47, 168.2 evamābhāṣya deveśamīśvaraṃ nīlalohitam /
MPur, 47, 174.1 evamuktābravīdenaṃ tapasā jñātumarhasi /
MPur, 47, 175.1 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 47, 177.1 evaṃ bhavatu gacchāmo gṛhānno mattakāśini /
MPur, 47, 187.1 evamuktābravīd enaṃ bhaja bhaktānmahāvrata /
MPur, 47, 200.1 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim /
MPur, 47, 209.1 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā /
MPur, 47, 212.2 evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ /
MPur, 47, 218.1 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam /
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 231.2 evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā //
MPur, 47, 233.1 evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ /
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 48, 3.1 evaṃ yayātiśāpena jarāsaṃkramaṇe purā /
MPur, 48, 36.2 asminn evaṃ gate kāle yathā vā manyase prabho //
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 40.1 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ /
MPur, 48, 41.2 māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi //
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 63.1 janayāmāsa dharmātmā śūdrān ityevamādikam /
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 19.2 amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 23.1 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha /
MPur, 49, 26.1 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat /
MPur, 49, 63.2 śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ //
MPur, 51, 45.1 tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha /
MPur, 52, 2.2 evamekārṇave tasminmatsyarūpī janārdanaḥ /
MPur, 53, 63.3 evamādityasaṃjñā ca tatraiva parigadyate //
MPur, 53, 72.1 āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ /
MPur, 53, 72.3 evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ //
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 55, 17.2 bhoktavyamatraivamatailaśākamamāṃsamakṣāramabhuktaśeṣam //
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 57, 18.1 evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ /
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 26.1 puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam /
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
MPur, 58, 38.1 pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam /
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 58, 50.3 evameṣa purāṇeṣu taḍāgavidhirucyate //
MPur, 60, 29.1 evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ /
MPur, 60, 32.1 evaṃ saṃvatsaraṃ yāvattṛtīyāyāṃ sadā mano /
MPur, 60, 40.2 evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ //
MPur, 60, 44.1 evaṃ karoti yaḥ samyaksaubhāgyaśayanavratam /
MPur, 61, 7.1 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 61, 42.2 evamastviti te'pyuktvā jagmurdevā yathāgatam /
MPur, 61, 53.3 pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati //
MPur, 62, 16.1 evaṃ sampūjya vidhivadagrataḥ padmamālikhet /
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 64, 12.1 evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ /
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 66, 10.1 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm /
MPur, 67, 18.1 evamāmantrya taiḥ kumbhairabhiṣikto guṇānvitaiḥ /
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 69, 23.3 sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt //
MPur, 69, 27.1 evaṃ sampūjya govindamumāpativināyakau /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 69, 45.1 evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ /
MPur, 69, 46.2 evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ //
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
MPur, 70, 25.1 evaṃ nāradaśāpena keśavasya ca dhīmataḥ /
MPur, 70, 41.2 evaṃ sampūjya deveśamanaṅgātmakamīśvaram /
MPur, 70, 46.1 evamādityavāreṇa sarvametatsamācaret /
MPur, 70, 57.1 evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān /
MPur, 70, 57.1 evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān /
MPur, 70, 64.2 tapodhanaḥ so'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām /
MPur, 71, 11.1 evaṃ sampūjya govindamaśnīyāttailavarjitam /
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 72, 44.2 ityevamuktvā bhṛgunandano'pi jagāma daityaśca cakāra sarvam /
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 74, 13.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 79, 9.1 evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ /
MPur, 81, 5.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 12.1 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ /
MPur, 82, 10.3 ityevaṃ racayitvā tau dhūpadīpairathārcayet //
MPur, 82, 16.1 evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet /
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 83, 31.1 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet /
MPur, 83, 35.2 evamāmantrya tānsarvānprabhāte vimale punaḥ //
MPur, 93, 26.1 evamāvāhayedetānamarānmunisattama /
MPur, 93, 77.1 evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ /
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 95, 8.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 99, 14.3 dadyādevaṃ samā yāvatpāṣaṇḍānabhivarjayet //
MPur, 99, 15.1 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ /
MPur, 102, 13.1 evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ /
MPur, 102, 31.2 evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam /
MPur, 103, 11.2 evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ /
MPur, 103, 22.2 tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet //
MPur, 105, 15.1 evaṃ tīrthe na gṛhṇīyātpuṇyeṣvāyataneṣu ca /
MPur, 106, 26.1 evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam /
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 108, 17.1 evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān /
MPur, 108, 28.2 evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe //
MPur, 108, 33.1 evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam /
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 109, 22.1 evaṃ yogasya samprāptisthānaṃ paramadurlabham /
MPur, 109, 25.1 evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
MPur, 110, 20.1 evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira /
MPur, 111, 11.2 evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ //
MPur, 112, 21.2 evamuktvātha nandīśastatraivāntaradhīyata /
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 113, 79.1 ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā /
MPur, 114, 61.1 pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ /
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 9.2 kācidevaṃ raho nītā ramaṇena riraṃsunā //
MPur, 120, 35.1 evam apsarasāṃ paśyankrīḍitāni sa parvate /
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 120, 44.1 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ /
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
MPur, 120, 47.2 evaṃ prasādaṃ samprāpya devadevājjanārdanāt //
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 123, 9.2 paścārdhe kumudastasya evameva sthitastu vai //
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 28.1 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam /
MPur, 123, 54.2 evaṃ parasparotpannā dhāryante ca parasparam //
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 124, 33.2 evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 79.1 evaṃ gativiśeṣeṇa vibhajanrātryahāni tu /
MPur, 124, 102.1 evamāvartamānāste vartantyābhūtasaṃplavam /
MPur, 125, 1.1 evaṃ śrutvā kathāṃ divyāmabruvaṃllaumaharṣaṇim /
MPur, 125, 49.2 evamarthavaśāttasya saṃniveśo rathasya tu //
MPur, 126, 34.1 evaṃ vasanti vai sūrye saptakāste caturdaśa /
MPur, 126, 53.2 evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam //
MPur, 126, 58.1 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ /
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 126, 73.3 evaṃ sūryanimitte te kṣayavṛddhī niśākare //
MPur, 127, 19.1 evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ /
MPur, 128, 24.2 varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati //
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 128, 42.1 śanaiścaro'viśatsthānamevaṃ śānaiścaraṃ tathā /
MPur, 128, 78.2 parasparaṃ sthitā hyevaṃ yujyante ca parasparam //
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 131, 34.2 yadi nāmāsya svapnasya hyevaṃ coparamo bhavet //
MPur, 131, 37.1 śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam /
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
MPur, 136, 48.1 evaṃ śrutvā śaṅkukarṇo vaco'gragrahasaṃnibhaḥ /
MPur, 139, 8.1 tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe /
MPur, 139, 9.1 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ /
MPur, 140, 21.1 tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ /
MPur, 140, 25.1 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale /
MPur, 141, 24.2 evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
MPur, 141, 25.2 evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt /
MPur, 141, 28.1 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ /
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 143, 15.2 evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ /
MPur, 143, 24.1 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
MPur, 144, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
MPur, 144, 73.2 evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ //
MPur, 144, 79.1 evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata /
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
MPur, 144, 85.1 evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate /
MPur, 144, 88.1 upabhogasamarthāni evaṃ kṛtayugādiṣu /
MPur, 144, 88.2 evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā //
MPur, 144, 90.1 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ /
MPur, 144, 96.2 evaṃ teṣu kriyāvatsu pravartantīha vai kṛte //
MPur, 144, 99.2 evaṃ yugādyugānāṃ vai saṃtānastu parasparam //
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 60.2 evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā //
MPur, 145, 78.2 evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ //
MPur, 145, 88.2 ityevamṛṣijātistu pañcadhā nāmaviśrutā //
MPur, 145, 97.1 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata /
MPur, 146, 11.2 evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ //
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 146, 72.3 evamuktastadotthāya daityendraratapasāṃ nidhiḥ /
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 147, 3.1 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ /
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 147, 15.1 evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ /
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 148, 73.2 evaṃ me budhyate buddhiryūyamatra vyavasyata //
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 148, 79.1 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ /
MPur, 150, 25.2 evaṃ saṃcintya vegena samuttasthau mahābalaḥ //
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 153, 53.2 evaṃ vilulite tasmindānavendre mahābale //
MPur, 154, 5.2 evaṃ kṛte tato devā dūyamānena cetasā //
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 53.2 mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 195.2 evaṃ śrutvā tu śailendro nāradātsarvameva hi /
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 154, 338.2 evametattavāpyatra prabhavo nākasaṃpadām /
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
MPur, 154, 357.2 evameva hi saṃsāro yo janmamaraṇātmakaḥ //
MPur, 154, 366.1 adṛṣṭajanmanidhanā hyevaṃ viṣṇvādayo matāḥ /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
MPur, 154, 522.1 evaṃ prakrīḍatostatra devīśaṃkarayostadā /
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
MPur, 156, 10.2 evaṃ sādhayatī tatra tapasā saṃvyavasthitā //
MPur, 157, 4.1 evamutsṛṣṭaśapāyā giriputryāstvanantaram /
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 158, 1.2 evamuktvā girisutā mātā me snehavatsalā /
MPur, 158, 5.1 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā /
MPur, 158, 45.2 uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati //
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 159, 18.2 evaṃ tadā ṣaḍvadanastu sendrānuvāca tuṣṭaśca guhastatastān /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 9.1 kumāre proktavatyevaṃ daityaścikṣepa mudgaram /
MPur, 161, 17.1 evamuktvā sa bhagavāñjagāmākāśa eva hi /
MPur, 161, 34.1 evamuktvā tu bhagavānvisṛjya tridaśeśvarān /
MPur, 163, 6.1 evaṃ bhūyo 'parān ghorānasṛjandānaveśvarāḥ /
MPur, 163, 33.2 ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ //
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
MPur, 167, 1.2 evamekārṇavībhūte śete loke mahādyutiḥ /
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
MPur, 167, 30.1 evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ /
MPur, 167, 41.2 evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ /
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
MPur, 169, 17.1 evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ /
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 171, 63.2 evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa //
MPur, 175, 47.1 evamātmānamātmā me dvitīyaṃ janayiṣyati /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
MPur, 175, 71.1 evamastviti tāṃ gṛhya praṇamya munipuṃgavam /
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
Meghadūta
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
NāSmṛ, 1, 2, 5.2 ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā //
NāSmṛ, 2, 1, 102.2 dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam //
NāSmṛ, 2, 1, 147.2 bhedayet taṃ na cānyena hīyetaivaṃ samācaran //
NāSmṛ, 2, 1, 187.2 evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ //
NāSmṛ, 2, 1, 215.2 tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt //
NāSmṛ, 2, 3, 8.1 ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret /
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 5, 21.2 adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ //
NāSmṛ, 2, 6, 7.2 adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim //
NāSmṛ, 2, 6, 9.1 anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt /
NāSmṛ, 2, 8, 12.2 na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ //
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
NāSmṛ, 2, 12, 102.2 ato 'nyagamane strīṇām evaṃ doṣo na vidyate //
NāSmṛ, 2, 12, 110.2 ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ //
NāSmṛ, 2, 15/16, 25.2 tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt //
NāSmṛ, 2, 18, 22.2 prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ //
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
NāSmṛ, 2, 20, 16.1 aṣṭābhir maṇḍalair evam aṅgulānāṃ śatadvayam /
NāSmṛ, 2, 20, 17.1 kalpitair maṇḍalair evam uṣitasya śucer api /
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
NāṭŚ, 1, 16.1 evaṃ saṃkalpya bhagavān sarvavedānanusmaran /
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 43.2 evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ //
NāṭŚ, 1, 51.2 evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha //
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 76.1 prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
NāṭŚ, 1, 94.2 evaṃ vighnavināśāya sthāpitā jarjare surāḥ //
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 127.1 evamuktvā tu bhagavāndruhiṇaḥ saha daivataiḥ /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 47.2 evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet //
NāṭŚ, 2, 64.2 sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ //
NāṭŚ, 2, 67.1 evamutthāpayettajjño vidhidṛṣṭena karmaṇā /
NāṭŚ, 2, 71.2 evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī //
NāṭŚ, 2, 79.1 evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
NāṭŚ, 2, 89.2 evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 15.1 evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
NāṭŚ, 3, 46.1 evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
NāṭŚ, 3, 79.1 sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
NāṭŚ, 3, 84.1 jarjaraṃ pūjayitvaivaṃ baliṃ sarvaṃ nivedya ca /
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 3, 98.1 ya evaṃ vidhimutsṛjya yatheṣṭaṃ saṃprayojayet /
NāṭŚ, 4, 1.1 evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 18.1 yasmād evaṃ hy āha //
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 1, 20.1 evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 40.10 evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti /
PABh zu PāśupSūtra, 1, 1, 43.26 yady evaṃ vidhiḥ kasmāt /
PABh zu PāśupSūtra, 1, 1, 47.21 evam etāni trīṇi pramāṇāni /
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 9, 28.0 evaṃ dakṣiṇāmūrtir ity ukte asya brāhmaṇasya pūrvaprasiddhā niyamā niyamaiḥ pratiṣidhyante //
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 65.0 evam ahiṃsā bhavatyeteṣāṃ jantūnām //
PABh zu PāśupSūtra, 1, 9, 86.0 ityevam ahiṃsā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 117.0 ityevaṃ brahmacaryaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 168.0 evaṃ ṣaḍvidhaṃ steyam //
PABh zu PāśupSūtra, 1, 9, 175.0 ity evamasteyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 186.0 ityevaṃ caturvidhaḥ krodhaḥ //
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 9, 202.0 evaṃ śeṣeṣvapi draṣṭavyam //
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 1, 9, 235.0 ityevaṃ guruśuśrūṣā tantre siddhā //
PABh zu PāśupSūtra, 1, 9, 259.0 evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 268.0 ityevaṃ bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 273.0 ityevaṃ śaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 299.0 ityevamāhāralāghavaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 306.0 ityevamapramādastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 307.0 evaṃ prasiddhā yamā ahiṃsādayaḥ //
PABh zu PāśupSūtra, 1, 9, 315.0 atha naivam anekāntaḥ //
PABh zu PāśupSūtra, 1, 20, 22.0 evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 21, 4.0 āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 38, 5.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 2, 3, 9.0 ityevaṃ paratvāj jyeṣṭhaḥ //
PABh zu PāśupSūtra, 2, 5, 29.0 evaṃ puruṣasyāpi //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 12, 7.0 evamihāpi dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 19, 8.0 āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate //
PABh zu PāśupSūtra, 2, 20, 11.1 evamete mahātmānaḥ prāhur adhyātmacintakāḥ /
PABh zu PāśupSūtra, 2, 20, 14.0 evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 20, 15.0 evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 2, 23, 6.0 evaṃ kālo hi bhagavān //
PABh zu PāśupSūtra, 2, 23, 16.0 evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 3, 12, 7.0 evaṃ krāthanam iti kriyā //
PABh zu PāśupSūtra, 3, 13, 6.0 evaṃ spandanam iti kriyā //
PABh zu PāśupSūtra, 3, 14, 8.0 evaṃ maṇṭanam iti kriyā //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 15.0 evaṃ vidyā guptā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 4, 6, 4.0 evaṃ sādhanaprayogaḥ kartavyaḥ //
PABh zu PāśupSūtra, 4, 6, 8.0 tataḥ parivarjayati ityevaṃ laukikaparīkṣakāṇāṃ sammohanārtham uktam unmattavad iti //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 4, 8, 7.0 evam ityatikrāntāpekṣaṇe //
PABh zu PāśupSūtra, 4, 8, 13.0 ityevaṃ vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 1.1, 6.0 evaṃ maheśvare bhāvasthitis tadasaṅgitvamityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
PABh zu PāśupSūtra, 5, 7, 9.0 evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
PABh zu PāśupSūtra, 5, 7, 23.0 atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 12.0 evam etan nānyathetyarthaḥ //
PABh zu PāśupSūtra, 5, 12, 3.0 evamihāpi dūrasthaḥ sambandhaḥ kasmāt //
PABh zu PāśupSūtra, 5, 17, 14.0 āha evaṃ sthitena kimanena kartavyam //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 28, 6.0 evamoṃkāramiti dhyeyamuktam //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 34, 32.0 evaṃ kimpākaphalopamā viṣayāḥ sevyamānāḥ sukhaṃ janayanti //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 63.0 evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 78.0 evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 37, 9.0 evaṃ viṣayebhya indriyāṇāṃ jayaḥ kartavyaḥ //
PABh zu PāśupSūtra, 5, 37, 15.0 evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 14.0 evamatra yogapadārthaḥ samāptaḥ //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 39, 2.0 evaṃ kurvan sarvajño 'syāsaṃmohaṃ jñāpayati //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 79.0 evam ayam athaśabdaḥ //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 45, 2.0 āha kamevamāha //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 2.0 na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 13.0 na caivaṃ bījāṅkurayoryaugapadyam //
Prasannapadā zu MMadhKār, 1, 3.2, 18.0 tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate //
Prasannapadā zu MMadhKār, 18, 9.2, 5.0 evamaparapratyayaṃ bhāvānāṃ yatsvarūpaṃ tattattvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 10.0 evam ete nava gaṇā jñeyatvonoddiṣṭāḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 23.0 ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 144.0 tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.2 jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
Saṃvitsiddhi
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 43.1 tad evaṃ vādisammardāt saṃśaye samupasthite /
SaṃSi, 1, 67.2 bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
SaṃSi, 1, 134.2 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
SaṃSi, 1, 181.1 evaṃ vyavasthitānekaprakārākāravattayā /
SaṃSi, 1, 189.1 yady evam asti brahmeti brahmaupaniṣadaṃ matam /
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 201.1 maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā /
SaṃSi, 1, 205.2 svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak /
SaṃSi, 1, 206.2 ahopalambhaniyamo yenaivaṃ sati hīyate //
Suśrutasaṃhitā
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 11.1 sa uvācaivam astv iti //
Su, Sū., 1, 13.1 sa hovācaivam astv iti //
Su, Sū., 1, 17.3 tāv ūcatur evam astv iti /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 4, 4.3 evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti //
Su, Sū., 5, 33.3 mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 6, 11.4 evameṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 20.1 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 11, 23.2 evaṃ cenmanyase vatsa procyamānaṃ nibodha me //
Su, Sū., 12, 32.2 dhūmopahata ityevaṃ śṛṇu tasya cikitsitam //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 16, 9.1 evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Su, Sū., 18, 31.1 sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 33.2 evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Sū., 29, 43.2 evaṃ vyādhiviśeṣeṇa nimittam upadhārayet //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 36, 5.2 saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti /
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 10.8 evamanavasthitiḥ tasmād asiddhānta eṣaḥ /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 9.2 vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti //
Su, Sū., 44, 14.2 vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca //
Su, Sū., 44, 72.2 harītakīvidhānena phalānyevaṃ prayojayet //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 458.1 evaṃ vijñāya matimān bhojanasyopakalpanām /
Su, Sū., 46, 523.2 vikāsī vikasannevaṃ dhātubandhān vimokṣayet //
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Nid., 3, 24.2 evam eva praveśena vātaḥ pittaṃ kapho 'pi vā //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 5.1 tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti /
Su, Nid., 5, 21.1 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ /
Su, Nid., 6, 13.2 evamete viṃśatipramehāḥ sopadravā vyākhyātāḥ //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 8, 8.1 evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt /
Su, Nid., 10, 21.2 āhārarasayonitvādevaṃ stanyam api striyāḥ //
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 2, 24.1 evamaduṣṭaśukraḥ śuddhārtavā ca //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 34.1 evaṃ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ /
Su, Śār., 3, 32.2 evaṃ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti //
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 11.3 māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate //
Su, Śār., 4, 40.1 arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 17.2 naivaṃ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 24.4 evametāni catuścatvāriṃśacchākhāsu marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.2 evametāni saptatriṃśadūrdhvajatrugatāni marmāṇi vyākhyātāni //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 7.6 evametāni sapta sirāśatāni savibhāgāni vyākhyātāni //
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Cik., 1, 15.2 kṣipraṃ praśamayatyagnim evam ālepanaṃ rujaḥ //
Su, Cik., 1, 18.2 doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati //
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 2, 33.1 ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet /
Su, Cik., 2, 70.2 hanyādenaṃ tato vāyustasmād evamupācaret //
Su, Cik., 3, 15.2 prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet //
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 5, 9.1 raktaprabale 'pyevaṃ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 23.2 pāṭalākaravīrāṇāṃ kṣāramevaṃ samācaret //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 27.2 chittvāgninā dahet samyagevaṃ kṣāreṇa vā punaḥ //
Su, Cik., 9, 45.2 evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ //
Su, Cik., 9, 67.2 evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 6.2 evaṃ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.4 evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 13.2 adhano vaidyasaṃdeśād evaṃ kurvannatandritaḥ /
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 13, 12.1 upayujya tulāmevaṃ girijādamṛtopamāt /
Su, Cik., 13, 17.2 evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam //
Su, Cik., 13, 29.1 pañcabhir divasair evaṃ sarvakuṣṭhair vimucyate /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 15, 19.1 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā /
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 16, 7.1 sa cedevam upakrāntaḥ pākāyābhimukho yadi /
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 19, 36.1 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ /
Su, Cik., 20, 42.2 vapāṭikāṃ jayedevaṃ yathādoṣaṃ cikitsakaḥ //
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Cik., 24, 106.1 svastha evamato 'nyastu doṣāhāragatānugaḥ /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Cik., 26, 34.1 uccaṭācūrṇaṃ peyamevaṃ balārthinā /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 10.2 evaṃ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati /
Su, Cik., 27, 10.3 evaṃ divasaśatam upayujya varṣaśataṃ vayas tiṣṭhati /
Su, Cik., 27, 10.4 evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.12 evamekādaśadvādaśayor varteta /
Su, Cik., 29, 12.14 evam ā ṣoḍaśād varteta /
Su, Cik., 29, 12.27 evaṃ daśarātraṃ tato 'nyaddaśarātraṃ dvitīye parisare varteta /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 31, 13.1 ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak /
Su, Cik., 31, 24.2 evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 70.1 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ /
Su, Cik., 37, 74.2 evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 38, 39.2 evaṃ prakalpito bastirdvādaśaprasṛto bhavet //
Su, Cik., 38, 91.1 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit /
Su, Cik., 38, 114.2 mādhutailika ityevaṃ bhiṣagbhir bastirucyate //
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 57.1 caturvidhasya snehasya vidhirevaṃ prakīrtitaḥ /
Su, Cik., 40, 64.1 evaṃ snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 5, 29.2 tṛtīyādiṣu triṣvevaṃ vidhirdārvīkaro hitaḥ //
Su, Ka., 5, 45.1 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ /
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 76.1 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite /
Su, Utt., 6, 3.2 śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ //
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 12, 40.2 maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā //
Su, Utt., 16, 7.1 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca /
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Su, Utt., 17, 70.1 daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam /
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā //
Su, Utt., 17, 95.1 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet /
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 18, 81.1 sādhāraṇam api jñeyamevaṃ ropaṇalakṣaṇam /
Su, Utt., 21, 22.1 kuryādevaṃ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale /
Su, Utt., 22, 21.2 nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet //
Su, Utt., 24, 16.1 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam /
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 37, 20.2 evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ //
Su, Utt., 39, 307.2 kaphavātotthayorevaṃ snehābhyaṅgair viśodhayet //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 72.2 lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet //
Su, Utt., 40, 84.1 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet /
Su, Utt., 40, 88.2 evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat //
Su, Utt., 41, 26.2 keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ //
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 42, 23.2 tailaṃ jāṅgalamajjāna evaṃ gulme kaphotthite //
Su, Utt., 42, 64.1 evaṃ pīlūni bhṛṣṭāni pibet salavaṇāni tu /
Su, Utt., 43, 22.1 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām /
Su, Utt., 45, 25.1 candanaṃ madhukaṃ rodhram evam eva samaṃ pibet /
Su, Utt., 45, 25.2 karañjabījamevaṃ vā sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 26.1 majjānamiṅgudasyaivaṃ pibenmadhukasaṃyutam /
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 19.2 sa mūtragranthirityevam ucyate vedanādibhiḥ //
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 64, 64.3 pravicārānimānevaṃ dvādaśātra prayojayet //
Su, Utt., 64, 83.1 evamete daśauṣadhakālāḥ //
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 14.1 evamityupadeśaḥ /
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 30.1 evaṃ vakṣyatītyanāgatāvekṣaṇam /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Su, Utt., 66, 11.1 pañcāśad evaṃ tu saha bhavanti kṣayam āgataiḥ /
Su, Utt., 66, 12.1 dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā /
Su, Utt., 66, 15.2 evam etad aśeṣeṇa tantram uttaram ṛddhimat //
Sāṃkhyakārikā
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 1.2, 3.18 dṛṣṭe sāpārthā ced evaṃ manyase /
SKBh zu SāṃKār, 1.2, 4.6 evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 2.2, 3.1 evam indrādināśāt kṣayayuktaḥ /
SKBh zu SāṃKār, 2.2, 3.4 evam ānuśraviko 'pi hetur dṛṣṭavat /
SKBh zu SāṃKār, 2.2, 3.13 evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante /
SKBh zu SāṃKār, 3.2, 1.15 tad evaṃ vāyum utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.17 tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.19 tad evaṃ teja utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.21 tad evam apa utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.22 evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 3.21 evam abhāvo 'nekadhā /
SKBh zu SāṃKār, 4.2, 4.1 evam ukte tasmin pradeśe śobhanā guṇaḥ santīti pratibhotpadyate /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 7.2, 1.17 evam aṣṭadhānupalabdhiḥ satām arthānām iha dṛṣṭā /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 10.2, 1.12 evaṃ bhūtaparyantaṃ vyaktaṃ hetumat /
SKBh zu SāṃKār, 10.2, 1.18 yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.36 evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.58 evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.16 evam ebhir avyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.23 anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti /
SKBh zu SāṃKār, 11.2, 1.29 evaṃ pradhānam api vyākhyātam /
SKBh zu SāṃKār, 11.2, 1.60 evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.8 evaṃ anyonyavṛttayo guṇāḥ /
SKBh zu SāṃKār, 13.2, 1.5 yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 14.2, 1.8 evaṃ vyaktāvyaktasampanno bhavati /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 15.2, 1.5 evaṃ mahad api /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.30 evaṃ trayo lokāḥ pralayakāle prakṛtāv avibhāgaṃ gacchanti /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 16.2, 1.21 evam āryādvayena pradhānasyāstitvam abhyupagamyate /
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 25.0 evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ //
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.16 evaṃ puruṣasyāstitvaṃ ca siddham /
SKBh zu SāṃKār, 19.2, 1.21 evam ubhayathā doṣaḥ syād iti /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.10 atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ kartāras taiḥ saṃyuktaḥ puruṣo 'kartāpi kartā bhavati kartṛsaṃyogāt /
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 22.2, 1.17 evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante /
SKBh zu SāṃKār, 22.2, 1.23 evam etāni pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.37 evam ajñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 23.2, 1.38 evaṃ sāttvikaistāmasaiḥ svarūpair aṣṭāṅgā buddhistriguṇād avyaktād utpadyate /
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 25.2, 1.19 evaṃ taijasenāhaṃkāreṇendriyāṇyekādaśa pañca tanmātrāṇi kṛtāni bhavanti /
SKBh zu SāṃKār, 26.2, 1.9 evaṃ buddhīndriyakarmendriyabhedena daśendriyāṇi vyākhyātāni /
SKBh zu SāṃKār, 27.2, 1.9 evam etānyekādaśendriyāṇi sāttvikād vaikṛtāhaṃkārād utpannāni /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 2.1 evam acetanā guṇā ekādaśendriyabhāvena pravartante /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 28.2, 1.5 evam eṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā /
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 30.2, 1.14 evaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā /
SKBh zu SāṃKār, 31.2, 1.6 puruṣārthaḥ kartavya ityevam arthaṃ guṇānāṃ pravṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.10 evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam /
SKBh zu SāṃKār, 33.2, 1.15 evaṃ trikālam ābhyantaraṃ karaṇam iti /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 38.2, 1.7 evam utpannānyetāni mahābhūtāni /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
SKBh zu SāṃKār, 38.2, 1.11 evaṃ tejaḥprabhṛtiṣu draṣṭavyam /
SKBh zu SāṃKār, 39.2, 1.8 evam ete trividhā viśeṣāḥ syuḥ /
SKBh zu SāṃKār, 39.2, 1.14 evam etanniyataṃ sūkṣmaśarīraṃ saṃsarati na yāvajjñānam utpadyate /
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 46.2, 1.8 evaṃ tṛtīyastuṣṭyākhyaḥ /
SKBh zu SāṃKār, 46.2, 1.14 evam asya caturvidhasya pratyayasargasya guṇavaiṣamyavimardena tasya bhedāstu pañcāśat /
SKBh zu SāṃKār, 48.2, 1.10 evam eteṣu daśasu mahāmoha iti /
SKBh zu SāṃKār, 48.2, 1.17 evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 50.2, 1.24 evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ /
SKBh zu SāṃKār, 50.2, 1.25 evam ādhyātmikabāhyabhedān nava tuṣṭayaḥ /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 55.2, 1.9 evaṃ jñānālliṅganivṛttistato mokṣa iti /
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.2 yena parārtha evaṃ matirutpannā /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 66.2, 1.1 raṅgastha iti yathā raṅgastha ityevam upekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣaḥ /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 66.2, 1.10 evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti /
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.26 evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.64 evam abhāvo 'pi pratyakṣam eva /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.43 evaṃ ca tantuṣu paṭa iti vyapadeśo yatheha vane tilakā ityupapannaḥ /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
STKau zu SāṃKār, 10.2, 1.21 tathā hi pṛthivyādayaḥ parasparaṃ saṃyujyanta evam anye 'pi /
STKau zu SāṃKār, 10.2, 1.27 evam ahaṃkārādibhir api svakāryajanana iti sarvaṃ svakārye prakṛtyāpūram apekṣate /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.12 evam anyad api vyākhyeyam /
STKau zu SāṃKār, 12.2, 1.25 evaṃ rajaḥ sattvatamasī abhibhūya ghorām /
STKau zu SāṃKār, 12.2, 1.26 evaṃ tamaḥ sattvarajasī abhibhūya mūḍhām iti /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.15 evaṃ sattvarajastamāṃsi mithoviruddhānyapyanuvartsyanti ca kāryaṃ kariṣyanti ca /
STKau zu SāṃKār, 13.2, 1.25 evaṃ puruṣāntaram tām avindat saiva mohayati /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Sūryasiddhānta
SūrSiddh, 1, 54.1 evaṃ svaśīghramandoccā ye proktāḥ pūrvayāyinaḥ /
SūrSiddh, 1, 64.1 aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 6.1 dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā /
SūrSiddh, 2, 11.2 ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ //
SūrSiddh, 2, 16.1 ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ /
Tantrākhyāyikā
TAkhy, 1, 10.1 sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti //
TAkhy, 1, 238.1 evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 285.1 evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 353.1 tad aham apy evam eva bravīmi //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
TAkhy, 1, 373.2 evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ //
TAkhy, 1, 393.1 evam etat //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 417.1 evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 461.1 evam abhidhāya siṃhasakāśaṃ gatvā tam āha //
TAkhy, 1, 466.1 evaṃ kriyatām //
TAkhy, 1, 478.1 evam ukte tābhyāṃ kravyam atibahu bhakṣitam //
TAkhy, 1, 481.1 evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān //
TAkhy, 1, 496.1 evam abhihite siṃhas tasmād apayātaḥ //
TAkhy, 1, 524.1 evaṃ gate duṣṭabuddhiś cintayāmāsa //
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
TAkhy, 1, 533.1 evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau //
TAkhy, 1, 601.1 evam abhivadan pañcatvam upagataḥ //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 2, 6.1 evaṃ bhakṣyamāṇe tasmin suprayatnasthāpite 'pi nirviṇṇaḥ sthānāt sthānam uccair matprati bhayāt saṃkramayati //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //
TAkhy, 2, 95.1 evam ākhyāyābravīt parivrāṭ //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 149.1 evam etat //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 174.1 evam uktvāpy ahaṃ punar apy evam acintayam //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 203.1 evaṃ ca sampradhārya gato 'haṃ tam uddeśam //
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
TAkhy, 2, 220.1 evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham //
TAkhy, 2, 232.1 bho vaṅkālaka evaṃ bhavān //
TAkhy, 2, 238.1 evaṃ karomi //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 251.1 evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
TAkhy, 2, 301.1 evaṃ śrutvā pratibuddhaḥ //
TAkhy, 2, 313.1 evaṃ kriyate //
TAkhy, 2, 331.1 evaṃ mayākarṇyāvadhāritam //
TAkhy, 2, 359.1 evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvacchrutvā saṃtrastena dvāḥstho 'bhihitaḥ //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 3.0 na caivaṃ śabdaḥ bahirbahubhirupalabhyamānatvāt //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 28.1, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāva evaṃ śabdaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikam ākāśam //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 2.0 evaṃ sthito guṇaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 2.0 evaṃ jñānotpattyanutpattī manaso liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 2.0 evaṃ tattvādīnāṃ svairindriyaiḥ dravye tu bhāvasya samavāyāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 2.0 evaṃ dānādividhayo dharmahetavaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 16.1, 1.0 yathā tiraścāṃ tṛṇādibhojane evaṃ jātiviśeṣādapi rāgaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 3.0 evaṃ dharmādharmayoḥ saṃcayaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 2.0 evaṃ prakarṣasya bhāvābhāvābhyām ekasminnevāṇumahadvyavahāro bhāktaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 2.0 evaṃ gurutvadravatvasnehānām //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 2.0 evamindriyāṇyapi pratiniyatabhūtakāryāṇi tathā hi //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 3.0 evaṃ pratyakṣaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 9, 8, 2.0 evamaśve agauḥ iti //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 2.0 evamupamānādīnāmantarbhāvaḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 3.0 evaṃ dve eva pramāṇe //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
VarPur, 27, 21.2 tamevaṃ deśam āgamya yuyudhe dānavaiḥ saha //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
ViṃVṛtti zu ViṃKār, 1, 3.2, 5.0 evaṃ saṃtānāniyamo vijñaptīnāmasatyapyarthe siddhaḥ //
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 2.0 na caivaṃ narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 9.1, 2.0 evaṃ rūpādyāyatanāstitvamapyuktaṃ bhagavatā taddeśanāvineyajanam adhikṛtyetyābhiprāyikaṃ tadvacanam //
ViṃVṛtti zu ViṃKār, 1, 9.3, 3.0 evaṃ yāvat spraṣṭavyapratibhāsā vijñaptiryataḥ svabījāt pariṇāmaviśeṣaprāptād utpadyate //
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 3.0 na caivaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 1.0 yadyevaṃ kalpyate //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 1, 1, 21.1 evaṃ tātena tenāham anunīto mahātmanā /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 4, 25.2 evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ /
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 7, 8.2 teṣv evaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ /
ViPur, 1, 7, 42.1 evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 9, 22.2 garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
ViPur, 1, 9, 31.1 evam atyantaniḥśrīke trailokye sattvavarjite /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 1, 9, 65.2 evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk /
ViPur, 1, 9, 74.2 evaṃ saṃstūyamānas tu praṇatair amarair hariḥ /
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 9, 139.1 evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
ViPur, 1, 10, 17.1 evam ekonapañcāśad vahnayaḥ parikīrtitāḥ //
ViPur, 1, 11, 16.3 na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
ViPur, 1, 11, 53.1 evam ekāgracittena tanmayena dhṛtātmanā /
ViPur, 1, 12, 22.2 sa tāṃ vilapatīm evaṃ bāṣpavyākulalocanām /
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 12, 96.2 evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt /
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 14, 44.2 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ /
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 51.1 kaṇḍor apatyam evaṃ sā vṛkṣebhyaś ca samudgatā /
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 66.2 tayaivam ukto deveśo hṛṣīkeśa uvāca tām /
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 139.2 evaṃ devanikāyās te sambhavanti yuge yuge //
ViPur, 1, 17, 53.2 evam abhyarthitas tais tu daityarājaḥ purohitaiḥ /
ViPur, 1, 17, 69.2 yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
ViPur, 1, 17, 74.1 evaṃ durāśayākṣipta mānasaḥ puruṣaḥ sadā /
ViPur, 1, 17, 79.2 bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 1, 18, 17.2 tatrāpi nāparādhyāmītyevaṃ manasi me sthitam //
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 9.1 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī /
ViPur, 1, 19, 49.1 evaṃ jñāte sa bhagavān anādiḥ parameśvaraḥ /
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 1, 22, 8.1 evaṃ vibhajya rājyāni diśāṃ pālān anantaram /
ViPur, 1, 22, 28.1 vināśaṃ kurvatas tasya caturdhaivaṃ mahātmanaḥ /
ViPur, 1, 22, 35.1 evam eva vibhāgo 'yaṃ sthitāvapyupadiśyate /
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 39.1 sargasthityantakāleṣu tridhaivaṃ sampravartate /
ViPur, 1, 22, 75.2 bibharti puṇḍarīkākṣastad evaṃ parameśvaraḥ //
ViPur, 2, 4, 2.2 sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ //
ViPur, 2, 4, 87.1 evaṃ dvīpāḥ samudrais tu sapta saptabhirāvṛtāḥ /
ViPur, 2, 6, 52.1 evametanmayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ /
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 89.1 evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt /
ViPur, 2, 8, 107.1 evametatpadaṃ viṣṇostṛtīyamamalātmakam /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 11, 14.1 evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī /
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 12, 47.2 jñātvaivaṃ dhruvam acalaṃ sadaikarūpaṃ tatkuryād viśati hi yena vāsudevam //
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 2, 13, 86.2 tadaiṣo 'ham ayaṃ cānyo vaktumevamapīṣyate //
ViPur, 2, 13, 92.1 evaṃ chatraśalākānāṃ pṛthagbhāvo vimṛśyatām /
ViPur, 2, 13, 100.1 evaṃ vyavasthite tattve mayāham iti bhāṣitum /
ViPur, 2, 14, 16.1 śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ /
ViPur, 2, 14, 19.1 evaṃ na paramārtho 'sti jagatyasmiṃścarācare /
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 3, 22.1 dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam /
ViPur, 3, 5, 5.1 pūrvam evaṃ munigaṇaiḥ samayo 'bhūtkṛto dvija /
ViPur, 3, 5, 28.2 evamukto dadau tasmai yajūṃṣi bhagavānraviḥ /
ViPur, 3, 6, 31.1 sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ //
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 15, 51.1 evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā /
ViPur, 3, 17, 17.2 vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 18.2 budhyadhvaṃ me vacaḥ samyagbudhairevamudīritam //
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 20.2 evaṃ budhyata budhyadhvaṃ budhyataivamitīrayan /
ViPur, 3, 18, 71.2 tayaivaṃ smārite tatra pūrvajātikṛte tadā /
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 51.1 yadyevaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 6, 41.1 bhavatvevaṃ yadi me samayaparipālanaṃ bhavān karotītyākhyāte punar api tām āha //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 6, 70.1 evam uktās tāś cāpsarasa ūcuḥ //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 7, 31.1 evam astv iti //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 13, 87.1 evam uktaḥ so 'py āha //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 13, 118.1 evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 16, 6.1 evaṃ yayātiśāpāt tadvaṃśaḥ pauravam eva vaṃśaṃ samāśritavān //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 4, 24, 139.2 śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ /
ViPur, 5, 1, 52.2 ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
ViPur, 5, 1, 60.2 evaṃ saṃstūyamānastu bhagavānparameśvaraḥ /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 9, 31.1 evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam /
ViPur, 5, 10, 1.2 tayorviharatorevaṃ rāmakeśavayorvraje /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 29.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā /
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 18, 32.2 ityevam atihārdena gopījananirīkṣitaḥ /
ViPur, 5, 19, 1.2 evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ /
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 73.1 evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
ViPur, 5, 22, 11.1 daśa cāṣṭau ca saṃgrāmānevamatyantadurmadaḥ /
ViPur, 5, 22, 18.1 manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ /
ViPur, 5, 23, 23.1 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam /
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 28, 20.2 evaṃ tvayā cedvijitaṃ mayā na vijitaṃ katham //
ViPur, 5, 30, 24.2 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim /
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 37, 1.2 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān /
ViPur, 5, 37, 15.2 rahasyevamahaṃ dūtaḥ prahito bhagavansuraiḥ //
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 5, 38, 84.1 evaṃ tasya muneḥ śāpādaṣṭāvakrasya keśavam /
ViPur, 6, 1, 50.2 ity evaṃ vipra vakṣyanti pāṣaṇḍopahatā narāḥ //
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
ViPur, 6, 5, 70.1 evaṃ nigaditārthasya sa tattvaṃ tasya tattvataḥ /
ViPur, 6, 5, 76.1 evam eṣa mahāśabdo bhagavān iti sattama /
ViPur, 6, 6, 28.1 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
ViPur, 6, 6, 46.1 evam etad bhavanto 'tra arthasādhanamantriṇaḥ /
ViPur, 6, 7, 32.1 evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ /
ViPur, 6, 8, 37.1 jyeṣṭhāmūle site pakṣe yenaivaṃ vayam apy uta /
Viṣṇusmṛti
ViSmṛ, 1, 12.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
ViSmṛ, 1, 18.1 evaṃ varāho bhagavān kṛtvedaṃ sacarācaram /
ViSmṛ, 1, 21.1 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī /
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 1, 62.2 evam uktas tu deveśaḥ kṣoṇyā kṣoṇīm abhāṣata //
ViSmṛ, 5, 39.1 śuktavākyābhidhāne tv evam eva //
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 10, 13.2 evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati nirṇayaḥ //
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 50.2 gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam //
ViSmṛ, 20, 53.2 tasmād evaṃ viditvainaṃ nānuśocitum arhatha //
ViSmṛ, 21, 11.1 evaṃ mṛtāhe pratimāsaṃ kuryāt //
ViSmṛ, 21, 18.1 karṣūtrayasaṃnikarṣe 'pyevam eva //
ViSmṛ, 21, 22.1 sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet /
ViSmṛ, 22, 38.1 maraṇāśaucamadhye jñātimaraṇe 'pyevam //
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān vā svīkuryāt //
ViSmṛ, 28, 47.1 evaṃ carati yo vipro brahmacaryam atandritaḥ /
ViSmṛ, 43, 45.1 evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ /
ViSmṛ, 45, 32.1 evaṃ karmaviśeṣeṇa jāyante lakṣaṇānvitāḥ /
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 7.1 evam eva pañcadaśīṣv api //
ViSmṛ, 64, 35.1 evaṃ nityasnāyī syāt //
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
ViSmṛ, 71, 89.1 evam ācārasevī syāt //
ViSmṛ, 75, 7.1 mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ /
ViSmṛ, 85, 4.1 evam eva gayāśīrṣe //
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
ViSmṛ, 97, 5.1 evaṃ dhyāyet //
ViSmṛ, 97, 8.1 evaṃ puruṣadhyānam ārabheta //
ViSmṛ, 97, 15.2 tasmāt puruṣa ityevaṃ procyate tattvacintakaiḥ //
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
ViSmṛ, 98, 3.1 ityevam ukto bhagavāṃs tathetyuvāca //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
ViSmṛ, 99, 7.1 ityevam uktā vasudhāṃ babhāṣe lakṣmīs tadā devavarāgrataḥsthā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 1, 24.1, 1.7 yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya /
YSBhā zu YS, 1, 24.1, 1.8 yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 28.1, 26.1 evaṃ nava kāraṇāni //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
YSBhā zu YS, 2, 34.1, 10.1 evam ekāśītibhedā hiṃsā bhavati //
YSBhā zu YS, 2, 34.1, 12.1 evam anṛtādiṣv api yojyam //
YSBhā zu YS, 2, 34.1, 17.1 evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 8.1 sa khalv ayam evam abhyasto dīrghasūkṣmaḥ //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 4, 8.1, 6.1 nārakatiryaṅmanuṣyeṣu caivaṃ samānaścarcaḥ //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 11.1, 8.1 evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
Yājñavalkyasmṛti
YāSmṛ, 1, 13.1 evam enaḥ śamaṃ yāti bījagarbhasamudbhavam /
YāSmṛ, 1, 25.1 saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt /
YāSmṛ, 1, 80.1 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet /
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
YāSmṛ, 1, 228.2 mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam //
YāSmṛ, 1, 243.1 mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ /
YāSmṛ, 1, 250.1 evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn /
YāSmṛ, 1, 256.2 pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani //
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
YāSmṛ, 1, 352.2 evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati //
YāSmṛ, 2, 111.1 evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam /
YāSmṛ, 2, 209.1 aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa /
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 2, 292.2 agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
YāSmṛ, 3, 98.2 avaṭaś caivam etāni sthānāny atra śarīrake //
YāSmṛ, 3, 124.2 evam etad anādyantaṃ cakraṃ samparivartate //
YāSmṛ, 3, 129.1 yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate /
YāSmṛ, 3, 140.1 rajasā tamasā caivaṃ samāviṣṭo bhramann iha /
YāSmṛ, 3, 148.1 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
YāSmṛ, 3, 165.2 vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Śatakatraya
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Śikṣāsamuccaya
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.1 prastutavirodha evaṃ sthitaviṣaye bhavati śāstranirdeśaḥ /
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Abhidhānacintāmaṇi
AbhCint, 1, 56.2 evaṃ sarvāvasarpiṇyutsarpiṇīṣu jinottamāḥ //
AbhCint, 1, 85.2 evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā //
AbhCint, 2, 8.2 nikāyabhedādevaṃ syurdevāḥ kila caturvidhāḥ //
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
Amaraughaśāsana
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 79.1 mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 14.0 bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 4.0 evaṃ ca tadaṣṭadhā saṃmatam //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 5.0 evamamlo raso'mlaṃ pacyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 4.0 evamamlasyāmlaḥ kaṭukasya kaṭukaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 6.0 evaṃ vīryādiṣvapi vācyam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 17.2 evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama //
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 2.2 vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ //
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 4.1 heyopādeyavirahād evaṃ harṣaviṣādayoḥ /
Aṣṭāvakragīta, 12, 4.2 abhāvād adya he brahmann evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 5.2 vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 6.2 buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 7.2 tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 12, 8.2 evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //
Aṣṭāvakragīta, 16, 8.2 nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ //
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Aṣṭāvakragīta, 18, 42.2 ubhayābhāvakaḥ kaścid evam eva nirākulaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 20.1 evaṃ prasannamanaso bhagavadbhaktiyogataḥ /
BhāgPur, 1, 3, 32.1 evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ /
BhāgPur, 1, 3, 35.2 evaṃ ca janmāni karmāṇi hy akartur ajanasya ca //
BhāgPur, 1, 4, 24.2 evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ //
BhāgPur, 1, 4, 25.2 karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
BhāgPur, 1, 4, 26.1 evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
BhāgPur, 1, 4, 32.1 tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ /
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 5, 29.1 tasyaivaṃ me 'nuraktasya praśritasya hatainasaḥ /
BhāgPur, 1, 5, 34.1 evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ /
BhāgPur, 1, 6, 1.2 evaṃ niśamya bhagavān devarṣerjanma karma ca /
BhāgPur, 1, 6, 21.1 evaṃ yatantaṃ vijane mām āhāgocaro girām /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 6, 38.2 evaṃ sambhāṣya bhagavān nārado vāsavīsutam /
BhāgPur, 1, 7, 40.2 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
BhāgPur, 1, 9, 43.2 kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 1, 13, 17.1 evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā /
BhāgPur, 1, 15, 1.2 evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 1, 15, 28.2 evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
BhāgPur, 1, 16, 19.1 tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 1, 17, 35.2 parīkṣitaivam ādiṣṭaḥ sa kalirjātavepathuḥ /
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 1, 19, 40.2 evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā /
BhāgPur, 2, 2, 1.2 evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt /
BhāgPur, 2, 2, 6.1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ /
BhāgPur, 2, 3, 1.2 evam etan nigaditaṃ pṛṣṭavān yadbhavān mama /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 9, 37.2 sampradiśyaivam ajano janānāṃ parameṣṭhinam /
BhāgPur, 3, 1, 1.2 evam etat purā pṛṣṭo maitreyo bhagavān kila /
BhāgPur, 3, 1, 5.2 sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā /
BhāgPur, 3, 3, 16.1 evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam /
BhāgPur, 3, 3, 22.1 tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn /
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 4, 32.1 evaṃ trilokaguruṇā saṃdiṣṭaḥ śabdayoninā /
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 3, 5, 17.2 sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ /
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 9, 44.2 tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ /
BhāgPur, 3, 10, 3.2 evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ /
BhāgPur, 3, 10, 29.2 evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ /
BhāgPur, 3, 11, 3.1 evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama /
BhāgPur, 3, 11, 14.2 anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate //
BhāgPur, 3, 12, 6.1 so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ /
BhāgPur, 3, 12, 20.2 evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim /
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 3, 12, 51.2 evaṃ yuktakṛtas tasya daivaṃ cāvekṣatas tadā //
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 14, 30.2 saivaṃ saṃvidite bhartrā manmathonmathitendriyā /
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 17, 29.1 sa evam utsiktamadena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ /
BhāgPur, 3, 18, 1.2 tad evam ākarṇya jaleśabhāṣitaṃ mahāmanās tad vigaṇayya durmadaḥ /
BhāgPur, 3, 18, 18.1 evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca /
BhāgPur, 3, 19, 31.2 evaṃ hiraṇyākṣam asahyavikramaṃ sa sādayitvā harir ādisūkaraḥ /
BhāgPur, 3, 20, 7.1 evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ /
BhāgPur, 3, 21, 33.2 evaṃ tam anubhāṣyātha bhagavān pratyagakṣajaḥ /
BhāgPur, 3, 22, 1.2 evam āviṣkṛtāśeṣaguṇakarmodayo munim /
BhāgPur, 3, 22, 36.1 sa evaṃ svāntaraṃ ninye yugānām ekasaptatim /
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 23, 46.1 evaṃ yogānubhāvena dampatyor ramamāṇayoḥ /
BhāgPur, 3, 24, 1.2 nirvedavādinīm evaṃ manor duhitaraṃ muniḥ /
BhāgPur, 3, 24, 41.2 evaṃ samuditas tena kapilena prajāpatiḥ /
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 3, 25, 41.1 visṛjya sarvān anyāṃś ca mām evaṃ viśvatomukham /
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 27, 13.1 evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ /
BhāgPur, 3, 27, 16.1 evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate /
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 28, 34.1 evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt /
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
BhāgPur, 3, 30, 13.1 evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā /
BhāgPur, 3, 30, 18.1 evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ /
BhāgPur, 3, 30, 30.1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā /
BhāgPur, 3, 31, 22.2 evaṃ kṛtamatir garbhe daśamāsyaḥ stuvann ṛṣiḥ /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
BhāgPur, 3, 33, 1.2 evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ /
BhāgPur, 3, 33, 9.2 īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān /
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 1, 57.1 evaṃ suragaṇais tāta bhagavantāv abhiṣṭutau /
BhāgPur, 4, 2, 17.2 vinindyaivaṃ sa giriśam apratīpam avasthitam /
BhāgPur, 4, 2, 27.1 tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai /
BhāgPur, 4, 2, 33.2 tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ /
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 4, 26.1 evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
BhāgPur, 4, 5, 12.1 bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 7, 16.2 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 7, 55.2 evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 8, 24.2 evaṃ saṃjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
BhāgPur, 4, 8, 52.1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ /
BhāgPur, 4, 8, 59.1 evaṃ kāyena manasā vacasā ca manogatam /
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 9, 17.2 apy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugrahakātaro 'smān //
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 14, 5.1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ /
BhāgPur, 4, 14, 13.2 evamadhyavasāyainaṃ munayo gūḍhamanyavaḥ /
BhāgPur, 4, 14, 38.1 evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam /
BhāgPur, 4, 14, 43.1 viniścityaivamṛṣayo vipannasya mahīpateḥ /
BhāgPur, 4, 17, 1.2 evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ /
BhāgPur, 4, 17, 8.2 codito vidureṇaivaṃ vāsudevakathāṃ prati /
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 17, 28.1 evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam /
BhāgPur, 4, 18, 27.1 evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ /
BhāgPur, 4, 19, 16.1 evaṃ vainyasutaḥ proktastvaramāṇaṃ vihāyasā /
BhāgPur, 4, 19, 24.1 evamindre haratyaśvaṃ vainyayajñajighāṃsayā /
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 22, 1.2 janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam /
BhāgPur, 4, 22, 41.2 sa evaṃ brahmaputreṇa kumāreṇātmamedhasā /
BhāgPur, 4, 22, 53.1 evamadhyātmayogena karmāṇyanusamācaran /
BhāgPur, 4, 23, 13.1 evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani /
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 24, 27.3 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam //
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
BhāgPur, 4, 26, 7.1 ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ /
BhāgPur, 4, 27, 5.1 tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ /
BhāgPur, 4, 27, 12.1 yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ /
BhāgPur, 8, 6, 1.2 evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ /
BhāgPur, 8, 6, 16.2 evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva /
BhāgPur, 8, 7, 5.1 kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ /
BhāgPur, 8, 7, 41.2 evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ /
BhāgPur, 8, 8, 24.1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam /
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
BhāgPur, 10, 1, 43.2 evaṃ svamāyāraciteṣvasau pumān guṇeṣu rāgānugato vimuhyati //
BhāgPur, 10, 1, 46.2 evaṃ sa sāmabhirbhedairbodhyamāno 'pi dāruṇaḥ /
BhāgPur, 10, 1, 51.2 evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
BhāgPur, 10, 1, 52.1 evaṃ vimṛśya taṃ pāpaṃ yāvadātmanidarśanam /
BhāgPur, 10, 2, 14.1 saṃdiṣṭaivaṃ bhagavatā tathetyomiti tadvacaḥ /
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 10, 4, 7.2 upaguhyātmajāmevaṃ rudatyā dīnadīnavat /
BhāgPur, 10, 4, 26.1 evametanmahābhāga yathā vadasi dehinām /
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 10, 4, 43.2 evaṃ durmantribhiḥ kaṃsaḥ saha saṃmantrya durmatiḥ /
BhāgPur, 11, 1, 5.1 evaṃ vyavasito rājan satyasaṃkalpa īśvaraḥ /
BhāgPur, 11, 1, 16.1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa /
BhāgPur, 11, 2, 10.2 rājann evaṃ kṛtapraśno vasudevena dhīmatā /
BhāgPur, 11, 2, 32.2 evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ /
BhāgPur, 11, 3, 4.1 evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ /
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 3, 29.1 evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam /
BhāgPur, 11, 3, 42.1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 5, 35.1 evaṃ yugānurūpābhyāṃ bhagavān yugavartibhiḥ /
BhāgPur, 11, 6, 39.2 evaṃ bhagavatādiṣṭā yādavāḥ kurunandana /
BhāgPur, 11, 6, 50.2 evaṃ vijñāpito rājan bhagavān devakīsutaḥ /
BhāgPur, 11, 7, 31.2 yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā /
BhāgPur, 11, 7, 73.1 evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat /
BhāgPur, 11, 8, 26.1 evaṃ durāśayā dhvastanidrā dvāry avalambatī /
BhāgPur, 11, 8, 38.1 maivaṃ syur mandabhāgyāyāḥ kleśā nirvedahetavaḥ /
BhāgPur, 11, 8, 43.2 evaṃ vyavasitamatir durāśāṃ kāntatarṣajām /
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 9, 21.2 tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ //
BhāgPur, 11, 9, 24.1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
BhāgPur, 11, 9, 30.1 evaṃ saṃjātavairāgyo vijñānāloka ātmani /
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 11, 11.1 evaṃ viraktaḥ śayana āsanāṭanamajjane /
BhāgPur, 11, 11, 20.1 evaṃ jijñāsayāpohya nānātvabhramam ātmani /
BhāgPur, 11, 11, 31.1 ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān /
BhāgPur, 11, 11, 46.1 iṣṭāpūrtena mām evaṃ yo yajeta samāhitaḥ /
BhāgPur, 11, 12, 19.1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
BhāgPur, 11, 12, 24.1 evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ /
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
BhāgPur, 11, 13, 18.2 evaṃ pṛṣṭo mahādevaḥ svayambhūr bhūtabhāvanaḥ /
BhāgPur, 11, 13, 33.1 evaṃ vimṛśya guṇato manasas tryavasthā manmāyayā mayi kṛtā iti niścitārthāḥ /
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 14, 35.1 evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset /
BhāgPur, 11, 14, 45.1 evaṃ samāhitamatir mām evātmānam ātmani /
BhāgPur, 11, 15, 31.1 upāsakasya mām evaṃ yogadhāraṇayā muneḥ /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 16, 8.2 abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani //
BhāgPur, 11, 17, 36.1 evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan /
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 18, 4.2 ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret //
BhāgPur, 11, 18, 9.1 evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ /
BhāgPur, 11, 19, 24.1 evaṃ dharmair manuṣyāṇām uddhavātmanivedinām /
BhāgPur, 11, 20, 37.1 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ /
BhāgPur, 11, 21, 26.1 evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ /
BhāgPur, 11, 21, 34.1 evaṃ puṣpitayā vācā vyākṣiptamanasāṃ nṛṇām /
Bhāratamañjarī
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 777.1 evaṃ kathākṛtostatra hiḍimbābhīmasenayoḥ /
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 1135.1 tamabravīdumākānto maivaṃ darpaṃ punaḥ kṛthāḥ /
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1218.1 ityevaṃ yoṣito rājanbhedasya vyasanasya ca /
BhāMañj, 1, 1385.1 evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt /
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 5, 308.2 na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati //
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 7, 272.1 evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā /
BhāMañj, 7, 597.1 tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
BhāMañj, 7, 598.1 brahmabandho punardveṣādyadyevamabhidhāsyati /
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 8, 91.2 tasminpraṇetā viṣaye naivaṃ me vaktumarhasi //
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 9, 2.1 evaṃ jambha ivendreṇa hate karṇe kirīṭinā /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 11, 59.1 evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 12, 47.1 evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām /
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 13, 205.1 anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm /
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 429.1 evaṃ vibodhito mātrā tattvamanviṣya cārataḥ /
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 554.1 evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu /
BhāMañj, 13, 612.1 ityevaṃ prāṇarakṣāyai munināpyatigarhite /
BhāMañj, 13, 695.1 evaṃ kṛtaghnacarito gautamaḥ sugatavratam /
BhāMañj, 13, 848.2 tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām /
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1202.1 ityevaṃ nāradādanyo na dadarśa tamīśvaram /
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1290.2 evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ //
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 13, 1484.1 ityevaṃ rakṣitā pūrvaṃ vipulena guroḥ priyā /
BhāMañj, 13, 1541.2 evaṃ vivadamānau tau matsabhāmabhijagmatuḥ //
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1615.1 pratigrahanivṛttānāmevamujjvalacetasām /
BhāMañj, 13, 1677.1 evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ /
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 14, 48.1 evaṃ tasyendrajayino rājñaḥ saṃvartatejasā /
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 206.1 evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
BhāMañj, 15, 9.1 evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām /
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
BhāMañj, 19, 36.1 sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ /
Bījanighaṇṭu
BījaN, 1, 59.1 grāsinī trāsinī caṇḍī kalety evaṃ prakīrtitā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.2 dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 61.1 jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 4.2 asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti //
DhanvNigh, 6, 27.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
Garuḍapurāṇa
GarPur, 1, 2, 4.2 evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata //
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 11, 18.2 maṇḍalāni kramādevamuparyupari cintayet //
GarPur, 1, 11, 20.1 evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram /
GarPur, 1, 11, 34.1 muṣṭidvayamatho baddhā evamevānupūrvaśaḥ /
GarPur, 1, 12, 5.2 evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā //
GarPur, 1, 14, 11.1 evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
GarPur, 1, 18, 19.2 evaṃ oṃ juṃ haṃsaḥ sūryāya namaḥ //
GarPur, 1, 18, 20.1 evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
GarPur, 1, 19, 19.2 evaṃ cāṣṭadale padmadale varṇayugaṃ likhet //
GarPur, 1, 20, 21.3 evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ //
GarPur, 1, 22, 16.1 homayedastrabījena evaṃ dīkṣāṃ samāpayet /
GarPur, 1, 22, 17.1 evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam //
GarPur, 1, 23, 42.2 evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam //
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 26, 4.5 evaṃ maṇḍalānāṃ dvādaśakaṃ krameṇa pūjyam //
GarPur, 1, 31, 1.2 bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 34, 45.1 somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 35, 3.2 evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam //
GarPur, 1, 37, 6.1 svarevaṃ juhuyād agnau samidājyaṃ haviṣyakam /
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 42, 18.2 astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha //
GarPur, 1, 43, 34.1 evaṃ dhūpādinābhyarcya madhyamādīn samarpayet /
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
GarPur, 1, 46, 22.1 catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 48, 83.2 evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 88, 16.1 evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
GarPur, 1, 88, 18.1 evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
GarPur, 1, 91, 17.1 evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 93, 13.1 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam /
GarPur, 1, 94, 12.1 sandhyāṃ prāk prātarevaṃ hi tiṣṭhed ā sūryadarśanāt /
GarPur, 1, 95, 25.2 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet //
GarPur, 1, 99, 10.1 mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam /
GarPur, 1, 99, 19.1 kṛtvedaṃ viṣṇur ityevaṃ dvijāṅguṣṭhaṃ niveśayet /
GarPur, 1, 99, 23.2 mātāmahānām apyevaṃ dadyādācamanaṃ tataḥ //
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 99, 30.2 evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
GarPur, 1, 105, 3.1 lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
GarPur, 1, 109, 25.2 avastheyamadānasya mā bhūdevaṃ bhavānapi //
GarPur, 1, 111, 5.2 evaṃ rāṣṭraṃ prayogeṇa pīḍyamānaṃ na vardhate //
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 65.2 samāpabhogajīveṣu yathaivaṃ tanayeṣu ca //
GarPur, 1, 121, 4.1 evamabhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 130, 1.2 evaṃ bhādrapade māsi kārtikeyaṃ prapūjayet /
GarPur, 1, 137, 9.2 evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet //
GarPur, 1, 147, 70.1 evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ /
GarPur, 1, 148, 15.2 evamevopaśamanaṃ saṃśodhanamiheṣyate //
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 158, 3.2 taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim //
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
Gītagovinda
GītGov, 7, 72.2 hṛdayam adaye tasmin evam punaḥ valate balāt kuvalayadṛśām vāmaḥ kāmaḥ nikāmaniraṅkuśaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 0, 34.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 23.2 sarvatraivaṃ vicāre ca bhojane'pi pravartatām //
Hitop, 1, 35.1 idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 42.9 citragrīva uvācāstv evam /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 70.1 evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ /
Hitop, 1, 73.1 kākena uktamevam astu /
Hitop, 1, 112.2 vāyaso 'vadad evam astu /
Hitop, 1, 184.1 tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 2, 57.2 sa cāhāstv evam /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 107.2 siṃho brūte asti tāvad evam /
Hitop, 2, 120.2 karaṭako brūte astvevam /
Hitop, 2, 124.19 karaṭako brūte yady evaṃ tarhi gaccha /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 145.2 damanakaḥ sasambhramam āha deva mā maivam /
Hitop, 2, 152.13 evam uktvā saṃjīvakasamīpaṃ gataḥ /
Hitop, 2, 160.3 damanako brūta evam etat /
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 24.23 śukenoktamastv evam /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 62.2 rājāha yady evaṃ tathāpi dṛśyatāṃ tāvad ayaṃ dūrād āgataḥ /
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Hitop, 3, 69.3 evam āhūyatāṃ mauhūrtikaḥ /
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 137.5 cakravāko brūte maivam /
Hitop, 3, 141.2 karṇe kathayatyevam evam /
Hitop, 3, 141.2 karṇe kathayatyevam evam /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 151.3 viṣṇuśarmābravīd aparam apy evam astu /
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 6.11 kūrmo brūte maivam /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 19.4 matsyā āhuḥ evam astu /
Hitop, 4, 57.2 deva tad evaṃ kriyatāṃ /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.10 tat katham evaṃ sambhavati tathā hi /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 69.1 tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi /
Hitop, 4, 97.1 kauṇḍinyo brūte evam eva /
Hitop, 4, 104.2 mantrī brūte evam eva /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /
Hitop, 4, 112.4 rājahaṃso brūte evam eva /
Hitop, 4, 112.5 dūradarśī kathayaty evam evaitat /
Hitop, 4, 136.3 dūradarśī brūte āḥ kim evam ucyate /
Hitop, 4, 141.2 sarvajño brūte evam astu /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /
Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 1, 2, 7.1 sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
KSS, 1, 2, 13.1 evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 3, 1.1 evamuktvā vararuciḥ śṛṇvatyekāgramānase /
KSS, 1, 3, 43.1 evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
KSS, 1, 3, 52.1 evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
KSS, 1, 4, 2.1 evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
KSS, 1, 4, 14.1 tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 5, 1.1 evamuktvā vararuciḥ punaretadavarṇayat /
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 35.2 vetti tajjñātavānevamasau vararuciḥ katham //
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 76.1 evaṃ pratyāyayau jīvansa mantrī prajñayā svayā /
KSS, 1, 5, 132.1 evaṃ vararucistatra kāṇabhūternivedya saḥ /
KSS, 1, 5, 139.1 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 1, 6, 49.2 evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā //
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 1, 6, 87.1 evamukte guṇāḍhyena kāṇabhūtirabhāṣata /
KSS, 1, 6, 107.1 evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 1, 6, 130.2 evaṃ vicintite dhīmāñ śarvavarmedam abravīt //
KSS, 1, 6, 133.1 evamanyonyamālocya tāṃ rātrimativāhya ca /
KSS, 1, 6, 141.1 evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam /
KSS, 1, 6, 149.1 śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
KSS, 1, 6, 157.1 maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 22.1 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
KSS, 1, 7, 30.1 evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
KSS, 1, 7, 47.2 kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ //
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 1, 8, 1.1 evaṃ guṇāḍhyavacasā sātha saptakathāmayī /
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 55.2 taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt //
KSS, 2, 2, 67.1 evaṃ niṣṭhurakācchrutvā pitarāv anuśocya saḥ /
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 2, 3, 12.1 evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
KSS, 2, 3, 21.2 evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 3, 52.2 sā taṃ pratyabravīdevaṃ manmathājñānuvartinī //
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 2, 3, 61.1 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 36.2 na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet //
KSS, 2, 4, 95.2 maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ //
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 2, 4, 170.1 evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 4, 181.2 iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat //
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 2, 5, 112.2 evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam //
KSS, 2, 5, 128.1 pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
KSS, 2, 5, 156.1 evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
KSS, 2, 5, 157.1 asyā api bhavatvevamiti te ca khalīkṛtam /
KSS, 2, 5, 178.1 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 2, 6, 35.1 tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 47.1 evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 2, 6, 57.1 evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
KSS, 2, 6, 88.1 evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 10.1 evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 35.2 tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt //
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
KSS, 3, 1, 55.2 evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ //
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 94.1 evamanyonyavirahāddaṃpatī tau vineśatuḥ /
KSS, 3, 1, 104.2 rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ //
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 1, 118.1 evametadviniścitya tato yaugandharāyaṇaḥ /
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 1, 123.1 tatraivamatha vijñapto vatsarājo rumaṇvatā /
KSS, 3, 1, 133.2 tatastaddoṣamāśaṅkya tānevamahamabhyadhām //
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 2, 58.1 evaṃ gate svavṛttānte lāvāṇakagataistadā /
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 2, 88.1 mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 3, 112.1 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 3, 124.2 mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm //
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 3, 148.1 evaṃ kukarma sarvasya phalatyātmani sarvadā /
KSS, 3, 3, 159.1 evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
KSS, 3, 4, 30.2 gopālakānsa papraccha tataste 'pyevamabruvan //
KSS, 3, 4, 33.2 evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho //
KSS, 3, 4, 38.1 evaṃ gopālakai rājñi vijñapte sampradhārya tat /
KSS, 3, 4, 39.2 gopālako 'pi prabhavatyevaṃ tattatra gamyatām //
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 4, 126.1 evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
KSS, 3, 4, 144.2 evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ //
KSS, 3, 4, 162.2 pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā //
KSS, 3, 4, 178.2 udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ //
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 4, 250.1 evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 4, 269.1 evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
KSS, 3, 4, 272.1 evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 274.2 evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam //
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 4, 312.2 balavantamuvācaivamantarikṣātsarasvatī //
KSS, 3, 4, 325.2 gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam //
KSS, 3, 4, 342.1 evaṃ sa rākṣaso maitryā varayitvā vidūṣakam /
KSS, 3, 5, 38.1 evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
KSS, 3, 5, 44.1 evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
KSS, 3, 5, 115.1 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 36.1 evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi /
KSS, 3, 6, 45.1 evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
KSS, 3, 6, 52.2 tena pṛṣṭā kṣaṇād evam avocad yācitābhayā //
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 114.1 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
KSS, 3, 6, 127.2 tathābhibhūtam ātmānaṃ paśyann evam acintayat //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 154.1 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
KSS, 3, 6, 155.1 evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 3, 6, 217.2 evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate //
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
KSS, 4, 1, 17.1 evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
KSS, 4, 1, 67.2 tacchrutvā punar apyevaṃ sā mātā tam abhāṣata //
KSS, 4, 1, 94.1 ityevaṃ cintayantyāś ca durnayavyaktiviklavam /
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 39.2 pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ //
KSS, 4, 2, 43.2 jīmūtaketur apyevaṃ jagāda kṛtaniścayaḥ //
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 73.1 prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
KSS, 4, 2, 117.2 samādiśyata tenaivaṃ svapne devena tuṣyatā //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
KSS, 4, 2, 204.2 samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 4, 3, 21.1 evaṃ vijñāpitastena rājā svayam abhāṣata /
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 4, 3, 72.2 gaganād uccacāraivaṃ kāle tasmin sarasvatī //
KSS, 4, 3, 86.1 evaṃ mahotsavastatra bhūrivāsaravardhitaḥ /
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 15.2 vidyādharaḥ śaktivegastam evaṃ pratyavocata //
KSS, 5, 1, 18.1 evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
KSS, 5, 1, 28.1 tacchrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 30.1 sā tacchrutvaiva sākṣepam evaṃ māṃ pratyavocata /
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 37.2 paropakārī sa punarevam etām abhāṣata //
KSS, 5, 1, 42.1 yadyevaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 56.1 ityevaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
KSS, 5, 1, 60.2 mayā sā nagarī dṛṣṭetyevaṃ paṭahaghoṣakān //
KSS, 5, 1, 61.2 syād evaṃ ca kadācinme rājaputryā samāgamaḥ //
KSS, 5, 1, 68.2 bhramatā bhuvam ityevaṃ so 'pi tāṃ pratyabhāṣata //
KSS, 5, 1, 69.2 iti bhūyastayā pṛṣṭaḥ sa vipro 'pyevam abravīt //
KSS, 5, 1, 74.1 evaṃ viracitoktau ca dhūrte tasmin dvijanmani /
KSS, 5, 1, 84.1 ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ /
KSS, 5, 1, 104.1 evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
KSS, 5, 1, 117.1 evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitastadā /
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 171.2 evam eva bhavadgehe bhokṣyate ca kiyanmayā //
KSS, 5, 1, 191.2 evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 200.1 evaṃ sūtraśataistaistair jihvājālāni tanvate /
KSS, 5, 1, 203.2 paropakārī sa tadā tām evaṃ pratyabhāṣata //
KSS, 5, 1, 211.1 evam etad iti smāha tṛtīyo 'pi samarthayan /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 5.1 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
KSS, 5, 2, 137.2 mayā yācitam ityevam aśṛṇod vācam ekataḥ //
KSS, 5, 2, 141.1 kā tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
KSS, 5, 2, 178.2 evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā //
KSS, 5, 2, 195.1 tatastasmai jagādaivam ā mūlāt sā manīṣitam /
KSS, 5, 2, 226.1 evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām /
KSS, 5, 2, 245.1 evaṃ tayokte so 'vādīt tarhi tanmāṃ sarovaram /
KSS, 5, 2, 246.2 evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau //
KSS, 5, 2, 257.1 evaṃ vijayadattasya vadataḥ parirabhya saḥ /
KSS, 5, 2, 275.1 kapālasphoṭa ityevaṃ nāma kṛtvā hi rākṣasaiḥ /
KSS, 5, 2, 281.1 evaṃ vijayadattena tena tatra nivedite /
KSS, 5, 2, 287.1 evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha /
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 137.2 satyavratasya tasyārāt parijñāyaivam abruvan //
KSS, 5, 3, 145.2 sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat //
KSS, 5, 3, 162.1 evam uktavatīm eva śaktidevo jagāda tām /
KSS, 5, 3, 163.1 atinirbandhataścaivaṃ pṛcchantaṃ tam uvāca sā /
KSS, 5, 3, 164.2 sā tadainaṃ jagādaivam ādau tāvat samīhitam //
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 171.1 tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
KSS, 5, 3, 172.1 ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
KSS, 5, 3, 178.2 tacchrutvā sāpi sumukhī tam evaṃ pratyabhāṣata //
KSS, 5, 3, 191.1 evam uktastayā śaktidevaḥ snehakṛpākulaḥ /
KSS, 5, 3, 192.2 sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt //
KSS, 5, 3, 201.1 tatastaṃ sa jagādaivaṃ devadattaṃ mahāvratī /
KSS, 5, 3, 207.1 evam eva tvayā kāryam iha pratyaham arcanam /
KSS, 5, 3, 208.1 ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ /
KSS, 5, 3, 219.2 so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 5, 3, 251.1 ityevaṃ vadatastasya devadattasya tatkṣaṇam /
KSS, 5, 3, 258.1 ityevaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
KSS, 6, 1, 28.2 mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat //
KSS, 6, 1, 46.1 evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
KSS, 6, 1, 51.1 evaṃ vaṇiksutenokte sa rājā nijagāda tam /
KSS, 6, 1, 55.1 evaṃ kaliṅgadattasya prajāstasyānuśāsataḥ /
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 115.1 evaṃ ca dhenurapyeṣā nistoyavanamānuṣe /
KSS, 6, 1, 124.2 matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat //
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 131.1 jātayośca tayorevaṃ prāgjanmasmarator dvayoḥ /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 44.1 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Kālikāpurāṇa
KālPur, 52, 1.2 evaṃ vadati bhūteśe tadā vetālabhairavau /
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 53, 12.2 evaṃ baddhaḥ sarvasiddhiṃ dadāti pāṇikacchapaḥ //
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 56, 38.1 śrotrayor hūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā /
Kṛṣiparāśara
KṛṣiPar, 1, 173.2 evaṃ samyak prayuñjānaḥ śasyavṛddhimavāpnuyāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 146.1 evaṃ viddhāṃ parityajya dvādaśyām upavāsane /
KAM, 1, 200.1 vicintya manasā 'py evaṃ pātakād vinivartayet /
KAM, 1, 203.1 evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ /
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 15.2 cetakī cūrṇayoge syātsaptadhaivam prakīrtitā //
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Maṇimāhātmya
MaṇiMāh, 1, 23.1 evaṃ pūjya mahābhaktyā praṇamya ca punaḥ punaḥ /
Mātṛkābhedatantra
MBhT, 1, 8.2 evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau //
MBhT, 2, 15.3 evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam //
MBhT, 2, 19.2 evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi /
MBhT, 3, 9.1 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ /
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 21.2 evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam //
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 50.2 evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 7, 7.1 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ /
MBhT, 7, 53.1 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ /
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 12, 44.2 evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
MBhT, 13, 17.2 evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret //
MBhT, 13, 20.2 saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
MṛgT, Vidyāpāda, 2, 14.1 advaitahānir evaṃ syān niṣpramāṇakatānyathā /
MṛgT, Vidyāpāda, 2, 18.1 sad anyad asad anyac ca tad evaṃ siddhasādhyatā /
MṛgT, Vidyāpāda, 4, 5.2 parasparaṃ viśiṣyante mantrāś caivam adhaḥ sthitāḥ //
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
MṛgT, Vidyāpāda, 7, 9.2 ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā //
MṛgT, Vidyāpāda, 7, 23.1 ityevaṃ yaugapadyena kramāt sughaṭa eva hi /
MṛgT, Vidyāpāda, 10, 8.1 evaṃ vyaktakriyāśaktir didṛkṣur gocaraṃ dṛśaḥ /
MṛgT, Vidyāpāda, 11, 11.1 athaivaṃ bruvate kecitkaraṇatvavivakṣayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 45.0 evaṃ vividhaviśeṣaṇaviśiṣṭasya vaktur vipralambhakatvāsaṃbhavān nāprāmāṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 47.0 tad evam īdṛgrūpo bhagavān āgamasya kartā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 50.0 yathā kaścid evaṃ vakti devadatto 'ham āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 8.0 ity evaṃ jaiminimatānusāriṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 15.0 evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 28.0 evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 3.0 evaṃ rūpaśabdāḥ jātyādiśabdāś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 2.0 evaṃ bhagavatā śakreṇokte sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 5.0 tad evaṃ mantramaheśvarān mantrāṃś coktvā mantreśvarān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 17.0 evaṃ ca śivavaisādṛśye ta evānādayo hetavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 20.0 tad evam akhilatantrārthasūcanād etan mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 8.0 evaṃ ceṣyamāṇe sarpābhāve 'pi sarpa eva syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 13.0 tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 15.0 naivaṃ tatra kāryatāyā evānanvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 1.0 tatrety evaṃ sthite sati ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 9.0 evaṃ gajāśvādāv api jñeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 16.0 evaṃ paśupadārthaṃ prasādhya tadviśeṣān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.2 yathānādir malas tasya karmāpyevam anādikam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 5.0 tasmādanādikaṃ karma māyāpyevaṃ bhavettathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 4.0 evaṃ ca prakṛte kiṃ vyavasthitam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 5.0 evam asyāvyāpitve sarvatomukhasya kāryasyānutpādaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 6.0 tadevaṃ prakṛte kiṃ siddham ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 4.0 evaṃ chāttrahetukatvād adhyayanasya chāttrā adhyāpakāḥ ityādivad āpūrakaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 4.0 adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 3.0 evaṃ guṇatattvam uktvā buddhitattvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 15.0 ye caivaṃ saṃkhyātaḥ pratipāditāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 5.0 tasmātpārthivaṃ ghrāṇam āpyaṃ rasanaṃ taijasaṃ cakṣuriti evam anyat //
Narmamālā
KṣNarm, 1, 95.1 evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā /
KṣNarm, 3, 112.1 evaṃ krameṇa śānteṣu niyogidivirāgniṣu /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 24.1, 3.0 taddvayamapi pakṣāntaramāha nirgataṃ aṣṭādaśa bhavati utkṛṣṭaṃ vā sampadyate pravartata evaṃ srāvyāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ heturuktaścikitsakaiḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ abhiprāyārtham anye lakṣaṇaiḥ sūtram rasasaṃcārād ete tābhyām bhūtas yāti vividhavarṇam svabalotkarṣāt śukratāṃ raukṣyālpasnehādayaḥ upacāraḥ tv pittaṃ garbhaviṣaye evaṃ taṃ tat trasaratantujātam //
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 21.2, 7.0 rasasyoktam kathaṃ evam ityanye //
NiSaṃ zu Su, Sū., 24, 12.3, 7.0 vakṣyate vakṣyati vyākhyāsyatyācāryaḥ caivaṃ vyākhyāsyatyācāryaḥ caivaṃ iti //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 14.0 evam vasātvacau etān medasaḥ dvādaśa snāyusaṃdhī śiṣyānāhuḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
NiSaṃ zu Su, Śār., 3, 4.1, 21.0 ityāha raktenātikṛṣṇam iti taijasaḥ maunaṃ evaṃ vedayitetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 2.0 atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 172.0 nanvevaṃ kathaṃ rasatattvam āstām //
NŚVi zu NāṭŚ, 6, 72.2, 17.0 tadabhāve 'pyevaṃ sutarāmuttamatvaṃ bhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 1.0 yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.1 kūrmapurāṇe 'pyevaṃ viniyogo darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 8.0 yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.2 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 136.2 evaṃ kṛte nāmni śuci tatkulaṃ bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.1 evaṃ kurvataḥ phalamāha yājñavalkyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasahṛdayatantra
RHT, 4, 15.2 niyataṃ garbhadrāvī sa rajyate badhyate caivam //
RHT, 5, 53.1 evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /
RHT, 5, 58.1 evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 9, 12.2 śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //
RHT, 10, 2.2 rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //
RHT, 10, 6.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 10, 12.2 evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //
RHT, 10, 13.2 tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //
RHT, 11, 12.2 bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //
RHT, 12, 5.1 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 13, 4.1 mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /
RHT, 14, 9.1 evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /
RHT, 14, 15.1 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 16, 34.2 evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //
RHT, 17, 2.2 evaṃ krāmaṇayogādrasarājo viśati loheṣu //
RHT, 18, 5.1 evaṃ sahasravedhī niyujyate koṭivedhī ca /
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
RHT, 18, 67.2 evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //
RHT, 18, 74.1 evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /
RHT, 18, 76.1 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /
RHT, 19, 29.2 lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ //
RHT, 19, 52.1 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam /
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
Rasamañjarī
RMañj, 2, 6.1 evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
RMañj, 3, 26.2 evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //
RMañj, 3, 53.1 ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /
RMañj, 5, 6.1 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
RMañj, 5, 27.2 snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //
RMañj, 5, 43.1 evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /
RMañj, 5, 51.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
RMañj, 5, 59.2 evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //
RMañj, 5, 64.3 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //
RMañj, 6, 49.1 yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 6, 334.2 evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaprakāśasudhākara
RPSudh, 1, 54.1 ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /
RPSudh, 1, 76.1 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /
RPSudh, 1, 85.1 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /
RPSudh, 1, 89.2 caturthenātha bhāgena grāsa evaṃ pradīyate //
RPSudh, 1, 102.2 evaṃ pūtidvanaiva ghanasatvaṃ hi sādhayet //
RPSudh, 1, 114.1 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
RPSudh, 1, 129.2 evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //
RPSudh, 1, 144.1 dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /
RPSudh, 2, 17.3 vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //
RPSudh, 2, 26.2 puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //
RPSudh, 2, 28.2 sūtarājasamānyevam ūrdhvayantreṇa pātayet //
RPSudh, 2, 96.2 ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //
RPSudh, 4, 3.3 ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //
RPSudh, 4, 10.2 evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //
RPSudh, 4, 17.1 satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 5, 17.1 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /
RPSudh, 5, 21.1 evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ /
RPSudh, 5, 44.2 patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
RPSudh, 6, 61.2 tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 28.2 chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 67.2 adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 8, 32.1 sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam /
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 11, 16.1 śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake /
RPSudh, 11, 19.1 puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam /
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 28.1 tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet /
RPSudh, 11, 59.2 triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ //
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 109.2 pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate /
RPSudh, 11, 123.1 tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi /
RPSudh, 11, 129.1 madhye pāradakaṃ muktvā punarevaṃ prapūrayet /
RPSudh, 11, 130.3 drutadrāvaṃ ghātasahaṃ dṛṣṭamevaṃ mayā khalu //
RPSudh, 11, 133.0 mauktikāni hi jāyante kṛtānyevaṃ mayā khalu //
RPSudh, 12, 3.2 śṛṅgāṭakaṃ karṣamitaṃ kuryādevaṃ pṛthak pṛthak //
RPSudh, 12, 6.2 saptakāni ca pañcaivamāhāraṃ madhuraṃ bhajet //
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
Rasaratnasamuccaya
RRS, 2, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RRS, 2, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RRS, 2, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RRS, 2, 20.3 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //
RRS, 2, 42.1 evaṃ cecchatavārāṇi puṭapākena sādhitam /
RRS, 2, 49.2 evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
RRS, 2, 80.3 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //
RRS, 2, 153.3 evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret //
RRS, 3, 6.1 evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /
RRS, 3, 9.1 evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
RRS, 3, 22.1 evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
RRS, 3, 79.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 5, 39.2 caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //
RRS, 5, 83.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
RRS, 5, 100.3 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RRS, 5, 103.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RRS, 5, 107.2 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 113.2 evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //
RRS, 5, 117.2 catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
RRS, 5, 128.3 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
RRS, 5, 130.2 evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //
RRS, 5, 136.1 svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
RRS, 5, 177.1 evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
RRS, 5, 182.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
RRS, 5, 184.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RRS, 5, 192.0 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //
RRS, 5, 237.2 evaṃ kandukayantreṇa sarvatailānyupāharet //
RRS, 6, 4.3 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 8, 16.1 evameva prakartavyā tāraraktī manoharā /
RRS, 8, 78.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 37.0 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //
RRS, 9, 39.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RRS, 11, 91.1 pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /
RRS, 12, 28.1 yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 13, 30.1 śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ /
RRS, 14, 50.2 yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ //
RRS, 14, 98.2 evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ //
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
RRS, 16, 18.1 āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
RRS, 16, 20.1 ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
RRS, 16, 26.1 citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
RRS, 22, 20.2 evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 2, 14.2 ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //
RRĀ, R.kh., 2, 23.1 evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 5, 27.2 dolāyantre tryahaṃ pācyamevaṃ vajraṃ viśuddhayet //
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 48.1 kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 20.1 evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /
RRĀ, R.kh., 6, 21.2 evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //
RRĀ, R.kh., 6, 32.0 evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //
RRĀ, R.kh., 6, 34.2 caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, R.kh., 6, 38.2 gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //
RRĀ, R.kh., 6, 39.0 evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //
RRĀ, R.kh., 7, 5.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 7, 7.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //
RRĀ, R.kh., 8, 16.1 evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
RRĀ, R.kh., 8, 18.2 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //
RRĀ, R.kh., 8, 26.2 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //
RRĀ, R.kh., 8, 33.2 mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //
RRĀ, R.kh., 8, 39.1 caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /
RRĀ, R.kh., 8, 55.1 sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /
RRĀ, R.kh., 8, 57.1 evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /
RRĀ, R.kh., 8, 80.2 evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ //
RRĀ, R.kh., 8, 95.2 evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
RRĀ, R.kh., 9, 15.1 piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /
RRĀ, R.kh., 9, 15.2 catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 25.1 ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /
RRĀ, R.kh., 9, 37.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, R.kh., 9, 42.3 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
RRĀ, R.kh., 9, 46.0 ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //
RRĀ, R.kh., 9, 50.2 svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //
RRĀ, R.kh., 9, 57.1 evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /
RRĀ, R.kh., 10, 54.1 evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham /
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 2, 89.2 yāvaj jīrṇaṃ puṭe pacyād evaṃ ṣaḍguṇagandhakam //
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 113.1 punarmardyaṃ punaḥ pācyamityevaṃ saptadhā kramāt /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 6.2 ityevaṃ daśamūṣāsu praliptāsu vipācayet //
RRĀ, Ras.kh., 3, 13.2 liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam //
RRĀ, Ras.kh., 3, 70.2 ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam //
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 157.2 mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā //
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 4, 48.1 evaṃ māsatrayaṃ kuryādvajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 6, 19.1 punarmardyaṃ punaḥ pācyamevamaṣṭapuṭaiḥ pacet /
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 8, 26.2 ityevaṃ pratyayaṃ dṛṣṭvā tāṃś ca ghṛṣṭvā parasparam //
RRĀ, Ras.kh., 8, 68.2 ityevaṃ pratyayaṃ jñātvā bhramarāṃstān parityajet //
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 172.1 tatsarvaṃ jāyate svarṇamevaṃ kuryādyathepsitam /
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 26.2 lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 2, 44.3 ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //
RRĀ, V.kh., 2, 52.2 ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //
RRĀ, V.kh., 3, 34.1 evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
RRĀ, V.kh., 3, 42.2 ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 3, 68.2 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 3, 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //
RRĀ, V.kh., 3, 117.3 catvāriṃśatpuṭairevaṃ pakvaṃ syānmṛtavaṅgakam //
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 3, 121.1 mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
RRĀ, V.kh., 3, 124.2 evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //
RRĀ, V.kh., 3, 126.2 tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //
RRĀ, V.kh., 3, 127.2 evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 28.2 ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //
RRĀ, V.kh., 4, 37.2 evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 51.2 evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 66.2 ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //
RRĀ, V.kh., 4, 75.2 evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //
RRĀ, V.kh., 4, 76.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 80.2 evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 88.2 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 96.1 ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 102.2 dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 4, 114.1 āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 116.2 ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 134.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 145.2 evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 154.1 ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /
RRĀ, V.kh., 4, 158.1 ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 4, 160.2 evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //
RRĀ, V.kh., 4, 162.1 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /
RRĀ, V.kh., 5, 5.2 ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //
RRĀ, V.kh., 5, 7.1 evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /
RRĀ, V.kh., 5, 10.1 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.2 trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 5, 29.2 evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 5, 38.1 evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 39.2 ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 5, 50.3 evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //
RRĀ, V.kh., 5, 55.2 evaṃ vāradvaye kṣipte vardhate varṇakadvayam //
RRĀ, V.kh., 6, 4.2 evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //
RRĀ, V.kh., 6, 8.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 6, 20.1 ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /
RRĀ, V.kh., 6, 27.2 pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 31.1 krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
RRĀ, V.kh., 6, 36.1 evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 61.2 ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 65.2 evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 67.1 mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 6, 99.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 6, 101.2 ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //
RRĀ, V.kh., 6, 111.2 evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 25.1 ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /
RRĀ, V.kh., 7, 27.2 evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 52.1 ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /
RRĀ, V.kh., 7, 68.1 evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 73.4 ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 99.1 punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 7, 103.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 7, 125.2 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 4.1 ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 21.2 evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 28.2 aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 53.2 taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 8, 61.1 punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 74.1 evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /
RRĀ, V.kh., 8, 84.2 punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //
RRĀ, V.kh., 8, 88.2 ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //
RRĀ, V.kh., 8, 94.2 ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 8, 104.1 ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 123.1 ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /
RRĀ, V.kh., 8, 131.2 aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 9, 18.2 liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //
RRĀ, V.kh., 9, 19.1 hemnā milati tadvajram ityevaṃ melayetpunaḥ /
RRĀ, V.kh., 9, 24.2 evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet //
RRĀ, V.kh., 9, 31.2 caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 44.2 pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 49.1 ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 58.2 ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //
RRĀ, V.kh., 9, 76.2 puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //
RRĀ, V.kh., 9, 81.2 ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 82.2 devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 9, 84.1 evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
RRĀ, V.kh., 9, 85.1 pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /
RRĀ, V.kh., 9, 86.2 puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 90.1 evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
RRĀ, V.kh., 9, 99.2 evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //
RRĀ, V.kh., 9, 103.2 ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //
RRĀ, V.kh., 9, 111.1 mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /
RRĀ, V.kh., 9, 113.1 sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 10, 15.1 dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 11, 18.2 ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 12, 12.3 jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 24.2 aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 12, 44.2 kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 12, 67.1 ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet /
RRĀ, V.kh., 12, 69.1 ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 14, 14.2 jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 24.2 tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 32.2 ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ //
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 50.1 paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /
RRĀ, V.kh., 14, 50.2 vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //
RRĀ, V.kh., 14, 56.2 ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //
RRĀ, V.kh., 14, 59.1 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
RRĀ, V.kh., 14, 78.2 ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //
RRĀ, V.kh., 14, 90.1 amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 98.1 amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 21.3 ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //
RRĀ, V.kh., 15, 30.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
RRĀ, V.kh., 15, 34.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /
RRĀ, V.kh., 15, 45.1 evaṃ trisaptadhā kuryāttato jāraṇamārabhet /
RRĀ, V.kh., 15, 49.2 evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //
RRĀ, V.kh., 15, 52.1 evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /
RRĀ, V.kh., 15, 60.1 ityevaṃ sarvasatvāni drāvayogācca jārayet /
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 83.1 evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 120.2 evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 16, 24.1 evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /
RRĀ, V.kh., 16, 31.1 evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /
RRĀ, V.kh., 16, 48.1 cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 59.2 evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //
RRĀ, V.kh., 16, 77.1 pacetsaptapuṭairevaṃ tadbhasma palamātrakam /
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
RRĀ, V.kh., 16, 119.1 jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram /
RRĀ, V.kh., 17, 6.2 evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 18, 60.1 evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
RRĀ, V.kh., 18, 70.1 punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /
RRĀ, V.kh., 18, 72.1 tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
RRĀ, V.kh., 18, 75.2 evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ //
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 104.1 evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī /
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 117.2 ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 158.2 evaṃ caturguṇe jīrṇe pakvabīje tu pārade /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 22.1 aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /
RRĀ, V.kh., 20, 65.0 evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 20, 67.1 ityevaṃ saptadhā kuryāllepatāpaniṣecanam /
RRĀ, V.kh., 20, 81.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 20, 82.3 tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 84.1 evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /
RRĀ, V.kh., 20, 88.2 ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
RRĀ, V.kh., 20, 141.2 evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 3, 12.3 evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /
RCint, 3, 30.1 evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
RCint, 3, 99.1 evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /
RCint, 3, 113.2 yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /
RCint, 3, 157.6 evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /
RCint, 3, 171.2 evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //
RCint, 3, 197.2 evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 4, 15.2 evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //
RCint, 4, 16.3 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //
RCint, 4, 28.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
RCint, 5, 5.2 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //
RCint, 6, 4.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
RCint, 6, 15.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
RCint, 6, 26.1 triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 33.2 sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //
RCint, 6, 50.2 evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
RCint, 6, 54.3 evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //
RCint, 6, 62.1 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
RCint, 6, 62.2 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
RCint, 6, 63.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat //
RCint, 6, 66.3 ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 85.1 evaṃ tālaśilādhātur vimalākharparādayaḥ /
RCint, 8, 38.1 dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /
RCint, 8, 119.1 evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
RCint, 8, 141.1 evaṃ navabhiramībhir meṣajarājaiḥ pacettu puṭapākam /
RCint, 8, 190.1 evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
RCint, 8, 266.2 evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
Rasendracūḍāmaṇi
RCūM, 4, 15.1 evameva prakartavyā tāraraktī manoharā /
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 4, 60.1 evaṃ bhūnāgadhautena mardayeddivasatrayam /
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 5, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
RCūM, 5, 76.1 evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
RCūM, 5, 78.2 evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //
RCūM, 5, 112.2 evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā //
RCūM, 10, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 27.2 evaṃ cecchatavārāṇi puṭapākena sādhitam //
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 44.1 evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 13, 3.1 evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
RCūM, 14, 95.2 kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //
RCūM, 14, 100.1 piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
RCūM, 14, 105.1 evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 152.1 evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
RCūM, 14, 155.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RCūM, 14, 161.3 evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //
RCūM, 14, 221.1 evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
RCūM, 15, 16.1 evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 16, 16.1 evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /
RCūM, 16, 25.2 evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ //
RCūM, 16, 38.2 cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //
RCūM, 16, 52.1 evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
Rasendrasārasaṃgraha
RSS, 1, 7.2 śivatejo rasaḥ sapta nāmānyevaṃ rasasya tu //
RSS, 1, 27.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
RSS, 1, 31.2 vāyasyāścānupūrvyaivaṃ mardanaṃ rasaśodhanam //
RSS, 1, 45.1 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati /
RSS, 1, 78.1 evaṃ niṣpādyate pītaḥ śītaḥ sūtastu gṛhyate /
RSS, 1, 123.2 evaṃ gaṃdhakaśuddhiḥ syāt sarvarogeṣu yojayet //
RSS, 1, 130.2 evaṃ saptapuṭenaiva mriyate kuliśaṃ dhruvam //
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 138.1 kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet /
RSS, 1, 158.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet //
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
RSS, 1, 241.3 evaṃ ṭaṅkaṃ samādāya sarvarogeṣu yojayet //
RSS, 1, 246.2 evaṃ svarṇādilauhāni śuddhim āyāntyasaṃśayam //
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
RSS, 1, 256.1 triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa /
RSS, 1, 262.1 mākṣikaṃ gandhakaṃ caivam arkakṣīreṇa mardayet /
RSS, 1, 284.2 evaṃ saptapuṭair nāgaṃ sindūraṃ jāyate dhruvam //
RSS, 1, 294.2 evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ //
RSS, 1, 298.2 evaṃ pralīyate doṣo girije lauhasambhavaḥ //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 342.3 evaṃ saptapuṭe mṛtyuṃ lauhacūrṇam avāpnuyāt //
RSS, 1, 343.2 yadyevaṃ syānnirutthaṃ ca sevyaṃ rakticatuṣṭayam //
RSS, 1, 345.3 ityevaṃ sarvalauhānāṃ kartavyaṃ syānnirutthitam //
RSS, 1, 358.2 evaṃ bhasmatvamāpnoti vajrakaṃ kāñjiyogataḥ //
Rasādhyāya
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 39.2 aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //
RAdhy, 1, 40.2 piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //
RAdhy, 1, 44.1 kākamācīrasenaivaṃ devadālīrasena ca /
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
RAdhy, 1, 57.1 evaṃ pātanayantreṇa saptavāraṃ tu pātayet /
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 125.1 evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /
RAdhy, 1, 132.1 evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 181.2 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet //
RAdhy, 1, 184.3 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
RAdhy, 1, 208.2 raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
RAdhy, 1, 223.2 evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 257.1 sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /
RAdhy, 1, 267.1 evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /
RAdhy, 1, 269.2 jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //
RAdhy, 1, 286.2 yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
RAdhy, 1, 307.2 evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 326.2 vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //
RAdhy, 1, 351.2 evaṃ gandhakatailena tridhā hema prajāyate //
RAdhy, 1, 359.2 evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //
RAdhy, 1, 370.2 evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate //
RAdhy, 1, 460.2 evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 2.0 evaṃ te dvipañcāśadadhike dve śate bhedāḥ //
RAdhyṬ zu RAdhy, 11.2, 12.0 tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam //
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 42.2, 7.0 evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ //
RAdhyṬ zu RAdhy, 46.2, 3.0 evaṃ bhūmidūdhelyā rasena tata ārdrarasena //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 69.2, 9.0 evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 89.2, 14.0 evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 120.2, 7.0 evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 7.0 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 20.0 evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam //
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
RAdhyṬ zu RAdhy, 169.2, 3.0 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 195.2, 15.0 ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 208.2, 4.0 evameṣa sāraṇasaṃskāraḥ procyate //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 230.2, 5.0 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 235.2, 9.0 evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
RAdhyṬ zu RAdhy, 253.2, 3.0 evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam //
RAdhyṬ zu RAdhy, 263.2, 5.0 iyamevaṃ suvarṇadrutir bhavati //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 267.2, 3.0 evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati //
RAdhyṬ zu RAdhy, 267.2, 4.0 evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati //
RAdhyṬ zu RAdhy, 269.2, 4.0 evaṃ lohadrutikaraṇasya trayo bhedāḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 320.2, 6.0 evaṃ pañcabhir bhedair hīrakabhasmīkaraṇaṃ bhavati //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 4.1 evaṃ gurūpadeśenāparāṇyapi hemakartṝṇi karmāṇi sidhyanti //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 4.0 evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
RAdhyṬ zu RAdhy, 351.2, 5.0 evaṃ tribhiḥ prakārair gandhakatailena hemaniṣpattiḥ //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 413.2, 5.0 evaṃ prahareṇaikena sarvā api gālanīyā //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 458.2, 13.0 evaṃ punaḥ punaścatuḥṣaṣṭitamaṣoṭabhāgajāraṇena ṣaḍ gadyāṇāḥ ṣoṭasya jāraṇīyāḥ //
RAdhyṬ zu RAdhy, 478.2, 3.0 evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 98.11 evam aṅganyāsāḥ /
RArṇ, 2, 98.12 evamaṅgulīnyāsān kuryādādau /
RArṇ, 2, 98.14 evaṃ nyāsākṣaraḥ kūṭaiḥ gandhapuṣpaiḥ samarcayet /
RArṇ, 2, 105.1 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 4, 6.0 evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 6, 40.2 evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //
RArṇ, 6, 67.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //
RArṇ, 7, 2.4 aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu //
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
RArṇ, 7, 60.1 evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /
RArṇ, 7, 63.1 evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
RArṇ, 7, 95.2 evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 8, 15.3 sparśanaṃ caivamālokya śatakoṭistu vidhyate //
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 8, 88.1 evamuktāni bījāni jārayedviḍayogataḥ /
RArṇ, 9, 19.1 evaṃ saṃgṛhya sambhārān rasakarma samācaret /
RArṇ, 10, 9.0 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //
RArṇ, 10, 26.1 jāraṇā tatsamākhyātā tadevaṃ copalabhyate /
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
RArṇ, 11, 47.2 sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
RArṇ, 11, 101.1 katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /
RArṇ, 11, 124.1 evaṃ caturguṇe jīrṇe sūtako balavān bhavet /
RArṇ, 11, 165.0 evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //
RArṇ, 11, 174.2 caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 184.2 taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 12, 218.2 sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 253.1 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 13, 7.2 adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 14.0 evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //
RArṇ, 15, 32.2 evaṃ caturvidhā varṇā vaikrānte varavarṇini //
RArṇ, 15, 130.1 evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /
RArṇ, 15, 171.1 evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet /
RArṇ, 15, 205.2 evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //
RArṇ, 15, 207.1 bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /
RArṇ, 16, 9.1 evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /
RArṇ, 16, 28.0 evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 102.2 mardanaṃ svedanaṃ kuryāttrivārānevameva ca //
RArṇ, 16, 110.1 rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /
RArṇ, 17, 43.2 evaṃ vāratrayeṇaiva rañjayettāramuttamam //
RArṇ, 17, 80.0 evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
RArṇ, 18, 19.2 evaṃ varṣaprayogeṇa sahasrāyur bhavennaraḥ //
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 26.1 evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 40.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 40.2 evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
RArṇ, 18, 109.2 evaṃ vadanti bhūtādyā bhīṣayanti sma taṃ naram //
RArṇ, 18, 144.2 vāmena mardayedevaṃ sūtaḥ krāmati nirvyathaḥ //
RArṇ, 18, 161.1 evaṃ krameṇa kurute śarīramajarāmaram /
Ratnadīpikā
Ratnadīpikā, 4, 8.1 evaṃ bahuvidhā doṣāstyājyā ratnasya sūribhiḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 45.1, 11.0 evaṃ sarvatra yojyam //
RājMār zu YS, 3, 46.1, 4.1 evaṃ bhūtajayamabhidhāya prāptabhūmikasyendriyajayam āha //
RājMār zu YS, 3, 48.1, 6.0 yathā madhuna ekadeśo 'pi svadate evaṃ pratyekam etāḥ siddhayaḥ svadanta iti madhupratīkāḥ //
Rājanighaṇṭu
RājNigh, 2, 24.1 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
RājNigh, Dharaṇyādivarga, 12.2 vraiheyaṃ syāt kiṃca śāleyam evaṃ buddhāṇavyañcāṇavīnaṃ ca vidyāt //
RājNigh, Guḍ, 41.1 evam eva bṛhatpūrvā rasavīryabalānvitā /
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, Kar., 190.2 śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam //
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, 13, 121.2 evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ //
RājNigh, Pānīyādivarga, 14.1 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
RājNigh, Kṣīrādivarga, 92.2 śākhāmlabhedanaṃ caivam amlasāraṃ ca cukrikā //
RājNigh, Śālyādivarga, 19.2 evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ //
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 100.1 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
RājNigh, Sattvādivarga, 21.2 tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te //
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
RājNigh, Sattvādivarga, 23.2 evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ //
RājNigh, Sattvādivarga, 26.1 evaṃ doṣatrayasyaitān bhedān vijñāya tattvataḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 91.0 tad evamanayā yuktyākāśasyāpi nyūnādhikabhāva upapannaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 yathā pṛthivyādhikyotpāditaṃ dravyaṃ pārthivam evam āpyaṃ taijasaṃ ca vedyam //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 tad evaṃ sarvaṃ dravyaṃ pañcabhūtātmakaṃ sthitam //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 6.0 evaṃ lavaṇādīnāmapi vedyam //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 9, 6.1, 3.0 evamāpyādiṣu sarvaṃ yojyam //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 7.0 evaṃ vipākakarmaṇorapi cintyam //
SarvSund zu AHS, Sū., 9, 16.2, 11.0 rasa ādyo yeṣāṃ prabhāvādīnāṃ ta evaṃ teṣu //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 4.0 evamamlādīnām api vyākhyeyam //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 28.1, 19.0 tadevaṃ dravyāṇāṃ dvaividhyam //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 1.4, 6.0 evaṃ rūkṣaṇe 'pi vedyam //
SarvSund zu AHS, Sū., 16, 3.2, 9.0 tad evaṃ yathāpūrvam //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 3.0 evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 3.0 tathā rūkṣādiṣv api evaṃ kleśasaheṣu //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 2.0 evam uttaratrāpi yojanīyam //
SarvSund zu AHS, Sū., 16, 18.2, 8.0 evaṃ madhyamamātrāṃ viṣaye hrasīyasīṃ hrasvamātrāviṣaye'pi hrasīyasīṃ prākkalpayet //
SarvSund zu AHS, Sū., 16, 22.2, 2.0 prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam //
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
SarvSund zu AHS, Utt., 39, 10.2, 19.0 yuktau svapnaprajāgarau yasya sa evam //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 23.2, 16.0 kārye kāraṇopacārād evam //
SarvSund zu AHS, Utt., 39, 27.2, 5.0 evametat sarvam upayujya saṃvatsaraśataṃ nīrogo jarārahito jīvati //
SarvSund zu AHS, Utt., 39, 41.3, 6.0 ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 53.2, 8.0 evaṃ varṣaṃ śīlayanvipulabuddhyādikaḥ syāt //
SarvSund zu AHS, Utt., 39, 55.2, 3.0 evaṃ varṣaprayogeṇa balavān san varṣaśataṃ jīvet //
SarvSund zu AHS, Utt., 39, 71.2, 8.0 ityevaṃ saptabhiḥ saptāhaiḥ sahasramupayuñjīta //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
SarvSund zu AHS, Utt., 39, 114.2, 5.0 kīdṛśaḥ san snigdhā śuddhā ca tanur yasya sa evam //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 27.2 evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 3, 23.1 evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
SkPur, 3, 26.1 tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
SkPur, 4, 10.3 evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
SkPur, 4, 11.1 evamuktvā gate tasminnantardhānaṃ mahātmani /
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 5, 27.1 tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ /
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 54.1 tasyaivaṃ stuvataḥ samyagbhāvena parameṇa ha /
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 32.2 rudralokamavāpnoti sa prāhaivaṃ pitāmahaḥ //
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
SkPur, 8, 2.2 evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
SkPur, 8, 10.1 sa evamukto mṛgayanna tamāsādayatprabhuḥ /
SkPur, 8, 12.1 tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ /
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 9, 30.1 evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā /
SkPur, 10, 24.2 evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī /
SkPur, 10, 36.1 devānāmevamanyeṣāṃ ditsavo brāhmaṇarṣabhāḥ /
SkPur, 10, 38.2 evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
SkPur, 11, 19.2 sa evamukta ṛṣiṇā śailendro niyame sthitaḥ /
SkPur, 11, 24.2 evamuktvā tato brahmā tatraivāntaradhīyata /
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 25.1 āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
SkPur, 12, 54.1 sā tv evamuktā grāheṇa uvācedaṃ mahāvratā /
SkPur, 12, 61.2 tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
SkPur, 13, 7.1 athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
SkPur, 13, 39.1 atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu /
SkPur, 13, 46.1 tata evaṃ tadā brahmā vijñāpya parameśvaram /
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 13, 53.1 tata evaṃ pravṛtte tu sarvadevanivāraṇe /
SkPur, 13, 62.1 tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ /
SkPur, 13, 127.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame /
SkPur, 14, 25.2 evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 15, 13.2 evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam /
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 15, 30.2 evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā /
SkPur, 15, 38.2 evamuktvā tato devaḥ kapardī nīlalohitaḥ /
SkPur, 16, 8.2 tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
SkPur, 16, 11.1 evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ /
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
SkPur, 16, 13.2 vacas tat pariniścintya evamevetyamanyata //
SkPur, 17, 5.1 evamastviti tenokto jagāma sa mahāmanāḥ /
SkPur, 17, 11.2 evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
SkPur, 17, 26.1 puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ /
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
SkPur, 18, 30.2 tasyaivaṃ garvitaṃ vākyaṃ śrutvā devaḥ pitāmahaḥ /
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
SkPur, 19, 7.2 sa evamuktastejasvī vasiṣṭhenāmitātmanā /
SkPur, 19, 18.1 saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā /
SkPur, 19, 19.1 evaṃ kuru mahābhāge māṃ nayasva yathepsitam /
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
SkPur, 19, 28.1 evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ /
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 20, 45.1 sa evamuktastejasvī śilādaḥ putravatsalaḥ /
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
SkPur, 20, 67.2 tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā /
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 21, 9.1 evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 23, 11.3 evamastviti saṃmantrya sambhārānāharaṃstataḥ //
SkPur, 23, 58.2 evaṃ stutvā tato devastasmai vyāsa mahātmane /
SkPur, 25, 7.1 sa evamukto deveśo marudbhir devasattamaiḥ /
SkPur, 25, 12.2 sa evamabhavadvyāsa vivāhastasya dhīmataḥ /
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /
SkPur, 25, 35.2 sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
Spandakārikā
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2 tathā svātmanyadhiṣṭhānāt sarvatraivaṃ bhaviṣyati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.3 evamātmanyasatkalpāḥ prakāśasyaiva santy amī /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 24.0 evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.2 evaṃ cānyasyānupalambhanād ity atrānyakartṛkasyopalambhasyābhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 17.2, 4.0 bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 15.0 evaṃ vidyāpadāvasthitasṛṣṭyādikāryanantabhaṭṭārakādyapekṣayaitad vyākhyeyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 19.0 evaṃ ca daśāṣṭādaśādibhedena bhinne śaive mantrāṇāṃ spandatattvasārataivetyuktaṃ bhavati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.2 evaṃ yo veda tattvena tasya nirvāṇadāyinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.2 evameṣā dvirūpāpi punarbhedair anantatām //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 3.0 yathā cakṣuḥ evaṃ śrotramapi vaktavyam //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 10.0 evaṃ dīptyā dharāsthānāṃ pratītir bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 3, 19.0 evaṃ ṣoḍaśakaṃ parāmarśānāṃ bījasvarūpam ucyate //
TantraS, 3, 26.0 evaṃ visarga eva viśvajanane bhagavataḥ śaktiḥ //
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 5, 5.0 evaṃ tac cakraṃ samastabāhyavastvabhedaparipūrṇaṃ sampadyate //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 8, 31.0 evaṃ sthite māyātattvāt viśvaprasavaḥ //
TantraS, 8, 38.0 evam anyonyaśleṣāt alakṣaṇīyāntaratvaṃ puṃskalayoḥ //
TantraS, 8, 43.0 evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 84.0 evaṃ gandhānte 'pi vācyam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 41.0 evaṃ mantramaheśatuṭeḥ prabhṛti tattadabhyāsāt tattatsiddhiḥ //
TantraS, 10, 11.0 evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni //
TantraS, 10, 17.0 evaṃ navatattvādy api ūhayet iti //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 23.0 evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 39.0 evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā //
TantraS, Caturdaśam āhnikam, 6.0 evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, 21, 1.0 evaṃ samastaṃ nityaṃ naimittikaṃ karma nirūpitam //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 16.0 evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu //
TantraS, Dvāviṃśam āhnikam, 20.1 evam ānandasaṃdohitatacceṣṭocchalatsthitiḥ /
TantraS, Dvāviṃśam āhnikam, 41.2 nirvānti tatra caivaṃ yo 'ṣṭavidho nādabhairavaḥ paramaḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 39.1 ahamitthamidaṃ vedmītyevamadhyavasāyinī /
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 92.1 evaṃ svātantryapūrṇatvādatidurghaṭakāryayam /
TĀ, 1, 112.1 evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ /
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 163.1 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 217.1 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 256.1 svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ /
TĀ, 1, 310.2 adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau //
TĀ, 1, 312.2 brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame //
TĀ, 3, 11.1 tadevamubhayākāramavabhāsaṃ prakāśayan /
TĀ, 3, 38.1 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 142.1 visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
TĀ, 3, 196.2 evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ //
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 3, 269.1 evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
TĀ, 4, 23.2 evaṃcidbhairavāveśanindātatparamānasāḥ //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 4, 50.1 evaṃ yo vetti tattvena tasya nirvāṇagāminī /
TĀ, 4, 86.1 evaṃ yogāṅgamiyati tarka eva na cāparam /
TĀ, 4, 109.2 evaṃ dvaitaparāmarśanāśāya parameśvaraḥ //
TĀ, 4, 119.2 evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam //
TĀ, 4, 135.2 evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam //
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 5, 36.1 evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan /
TĀ, 5, 37.1 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
TĀ, 5, 66.1 tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
TĀ, 5, 112.2 evaṃ pradarśitoccāraviśrāntihṛdayaṃ param //
TĀ, 6, 28.1 evaṃ baddhā śikhā yatra tattatphalaniyojikā /
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 97.1 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 156.1 evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
TĀ, 6, 176.2 evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare //
TĀ, 6, 179.2 evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ //
TĀ, 6, 185.2 evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ //
TĀ, 6, 195.2 evaṃ samāne 'pi vidhiḥ sa hi hārdīṣu nāḍiṣu //
TĀ, 6, 201.2 evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu //
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 233.2 evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu //
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 38.2 yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet //
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 32.1 siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane /
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 8, 67.2 evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate //
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 149.1 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca /
TĀ, 8, 166.2 evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ //
TĀ, 8, 167.2 pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 217.1 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇataḥ /
TĀ, 8, 235.2 jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ //
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
TĀ, 8, 277.2 icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam //
TĀ, 8, 293.1 tadevaṃ puṃstvamāpanne pūrṇe 'pi parameśvare /
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 38.1 evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ /
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 11, 100.2 evamasmīty anāmarśo bhedako bhāvamaṇḍale //
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 103.1 evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
TĀ, 12, 6.1 evaṃ viśvādhvasampūrṇaṃ kālavyāpāracitritam /
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 17.1 avidhijño vidhānajña ityevaṃ trīśikoditam /
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
TĀ, 16, 66.2 tato manuṣyatāmetya punarevaṃ karotyapi //
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
TĀ, 16, 88.1 evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati /
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 16, 103.2 aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam //
TĀ, 16, 119.1 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt /
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
TĀ, 16, 150.2 evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā //
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 162.1 evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ /
TĀ, 16, 165.1 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 170.2 guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate //
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 207.1 evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam /
TĀ, 16, 236.2 evaṃ parāparādevyāḥ svatantro nyāsa ucyate //
TĀ, 16, 238.1 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
TĀ, 16, 280.1 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
TĀ, 16, 282.1 evaṃ saṃjalpanirhrāse suparisphuṭatātmakam /
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
TĀ, 17, 1.2 evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu //
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //
TĀ, 17, 52.1 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
TĀ, 17, 58.1 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
TĀ, 17, 65.1 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
TĀ, 17, 70.2 evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet //
TĀ, 17, 75.2 evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam //
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
TĀ, 17, 91.1 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
TĀ, 17, 105.1 evaṃ tanmātravargo 'pi śivatāmaya iṣyate /
TĀ, 17, 107.1 tadākarṇanamityevamindriyāṇāṃ viśuddhatā /
TĀ, 17, 111.1 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ /
TĀ, 17, 114.1 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
TĀ, 17, 117.2 ityevaṃ vidhimālocya karma kuryādgurūttamaḥ //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 19, 45.1 javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
TĀ, 21, 5.2 kiṃtvevameva karuṇānighnastaṃ gururuddharet //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 57.1 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.1 evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.1 evaṃ samāhitamanās tattvanyāsaṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 7.1 evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje /
ToḍalT, Pañcamaḥ paṭalaḥ, 20.2 yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 44.1 anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi /
ToḍalT, Saptamaḥ paṭalaḥ, 19.2 evaṃ krameṇa deveśi samatā yadi vā bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 26.2 evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam //
ToḍalT, Navamaḥ paṭalaḥ, 12.2 evaṃ krameṇa deveśi sthiramāyuryadā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 42.1 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
Vetālapañcaviṃśatikā
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
VetPV, Intro, 36.1 rājñā pratipannam evam ahaṃ kariṣyāmi //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 12.0 evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ //
VNSūtraV zu VNSūtra, 4.1, 18.0 evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
Ānandakanda
ĀK, 1, 2, 62.2 trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm //
ĀK, 1, 2, 105.2 evaṃ pañca ca bhūtāni svasvasthāne niyojayet //
ĀK, 1, 2, 107.10 evamaṅgulinyāsaḥ /
ĀK, 1, 2, 112.1 antaryajanamevaṃ syād bahiryajanam ācaret /
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 159.2 īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam //
ĀK, 1, 2, 190.1 tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 3, 26.2 evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet //
ĀK, 1, 3, 109.2 evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet //
ĀK, 1, 3, 119.1 evaṃ niścitacittasya siddhasya tava yoginaḥ /
ĀK, 1, 3, 122.2 evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
ĀK, 1, 4, 27.2 mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram //
ĀK, 1, 4, 28.1 evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet /
ĀK, 1, 4, 35.2 evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca //
ĀK, 1, 4, 43.2 pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ //
ĀK, 1, 4, 43.2 pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ //
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 49.2 evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet //
ĀK, 1, 4, 56.2 evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye //
ĀK, 1, 4, 64.1 ḍolāyantre pacedekadinamevaṃ ca saptadhā /
ĀK, 1, 4, 65.1 evaṃ pradīpitaṃ sūtaṃ śuddhaṃ tamanuvāsayet /
ĀK, 1, 4, 66.2 evaṃ saptadinaṃ kuryāttataścāraṇamācaret //
ĀK, 1, 4, 82.1 evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
ĀK, 1, 4, 93.2 kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam //
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 116.2 ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā //
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 119.1 evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca /
ĀK, 1, 4, 129.1 kapotākhye puṭe pacyādevaṃ viṃśativārakam /
ĀK, 1, 4, 147.2 puṭedevaṃ tridhā paścāt somavallyā rasena ca //
ĀK, 1, 4, 165.1 evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
ĀK, 1, 4, 165.2 pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam //
ĀK, 1, 4, 166.1 evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari /
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 237.1 saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
ĀK, 1, 4, 239.1 evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
ĀK, 1, 4, 239.1 evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
ĀK, 1, 4, 249.2 evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet //
ĀK, 1, 4, 264.1 evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet /
ĀK, 1, 4, 274.1 evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute /
ĀK, 1, 4, 286.1 evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 311.2 cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā //
ĀK, 1, 4, 314.2 evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute //
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 359.2 evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ //
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 380.2 tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet //
ĀK, 1, 4, 397.2 mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ //
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 428.2 evaṃ kṛte hīrakasya drutir bhavati sūtavat //
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 444.1 evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 455.1 tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā /
ĀK, 1, 4, 462.1 ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 467.2 evaṃ vaṅgasya bījāni rañjayet parameśvari //
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 4, 479.2 saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet //
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 4, 489.1 evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
ĀK, 1, 4, 508.2 śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ //
ĀK, 1, 5, 12.1 katakaṃ kanakaṃ caivam ekīkṛtya vimardayet /
ĀK, 1, 5, 32.2 evaṃ caturguṇe jīrṇe sūtako balavān bhavet //
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 10.1 evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
ĀK, 1, 6, 13.2 evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam //
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 69.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet /
ĀK, 1, 6, 69.2 evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet //
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
ĀK, 1, 7, 19.2 evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ //
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 38.1 tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
ĀK, 1, 7, 42.1 evaṃ kṛte hīrakasya drutir bhavati sūtavat /
ĀK, 1, 7, 42.2 padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet //
ĀK, 1, 7, 43.1 abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam /
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 104.1 mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
ĀK, 1, 7, 104.2 evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet //
ĀK, 1, 7, 120.1 sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
ĀK, 1, 7, 120.2 evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam //
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 9, 4.1 kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake /
ĀK, 1, 9, 6.1 pātayetpātanāyantre kuryādevaṃ tu saptadhā /
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 34.1 mardayejjārayedevaṃ tataḥ sūtasya māraṇam /
ĀK, 1, 9, 40.1 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
ĀK, 1, 9, 45.1 sa bhavetkāntasevārhastvevamabhrakasevayā /
ĀK, 1, 9, 99.2 pātayetpātanāyantre tvevaṃ mardanapātanam //
ĀK, 1, 9, 102.1 evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam /
ĀK, 1, 9, 111.2 evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 126.1 bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā /
ĀK, 1, 9, 161.1 evaṃ ṣoḍaśamāsena jīvedācandratārakam /
ĀK, 1, 10, 14.2 pārade jārayedevaṃ kramādbījaṃ sureśvari //
ĀK, 1, 10, 26.2 dolāyantre pacetsamyagevam ā saptavārakam //
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 139.1 evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye /
ĀK, 1, 12, 26.1 gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ /
ĀK, 1, 12, 83.1 evaṃ kuryātprayatnena caikaviṃśativāsaram /
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 187.2 tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam //
ĀK, 1, 12, 201.20 evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
ĀK, 1, 13, 33.2 evamabdaprayogeṇa siddho bhavati śāmbhavi //
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
ĀK, 1, 15, 10.1 evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
ĀK, 1, 15, 10.2 niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam //
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 28.1 evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ /
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 38.1 evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā /
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 15, 135.1 puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
ĀK, 1, 15, 150.1 gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
ĀK, 1, 15, 168.2 evaṃ yas triphalāsevī jīvedācandratārakam //
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 197.1 evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
ĀK, 1, 15, 201.2 evaṃ ca raktacitrasya yojanā ca phalaṃ tathā //
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 232.1 evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ /
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 244.1 evaṃ varṣopayogena jīveddviśatavatsaram /
ĀK, 1, 15, 250.2 evaṃ varṣopayogena jīrṇo'pi taruṇāyate //
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 15, 310.1 evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
ĀK, 1, 15, 358.1 evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
ĀK, 1, 15, 363.1 tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ /
ĀK, 1, 15, 368.1 lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam /
ĀK, 1, 15, 372.1 evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ /
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 442.1 sadaivamupayuñjāno jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 520.1 darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ /
ĀK, 1, 15, 581.1 cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi /
ĀK, 1, 15, 593.2 evaṃ pañcadinaṃ sevyamahitāni ca varjayet //
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 15, 630.1 evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 42.1 pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam /
ĀK, 1, 16, 124.1 evaṃ samprārthayitvādau paścānmantraṃ samuccaret /
ĀK, 1, 17, 17.1 evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam /
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
ĀK, 1, 17, 87.2 evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam //
ĀK, 1, 19, 10.2 evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ //
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 19, 72.2 evaṃ hemantacaryā syāt śiśire 'pyamumācaret //
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
ĀK, 1, 19, 150.2 evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ //
ĀK, 1, 19, 180.2 evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ //
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 20, 60.2 śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam //
ĀK, 1, 20, 82.1 evamabhyāsanirato vatsarātsiddhimeti saḥ /
ĀK, 1, 20, 87.2 evaṃ kṛte mūlabandhe kṣīyate malamūlakam //
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 20, 124.1 evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
ĀK, 1, 20, 125.1 evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam /
ĀK, 1, 21, 6.2 evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām //
ĀK, 1, 21, 28.2 evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca //
ĀK, 1, 21, 52.2 tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam //
ĀK, 1, 21, 99.2 evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam //
ĀK, 1, 23, 24.2 evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi //
ĀK, 1, 23, 30.2 pātayetpātanāyantre kuryādevaṃ tu saptadhā //
ĀK, 1, 23, 51.2 pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam //
ĀK, 1, 23, 51.2 pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam //
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 56.1 sa nāgo dravate yāvattāvadevaṃ dhametpriye /
ĀK, 1, 23, 57.2 triyāmadhamanādevaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 65.2 punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ //
ĀK, 1, 23, 67.2 bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ //
ĀK, 1, 23, 70.1 pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 118.2 evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam //
ĀK, 1, 23, 141.1 saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak /
ĀK, 1, 23, 146.1 evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 170.2 evamekadinaṃ paścātpacedyugakarīṣakaiḥ //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 180.2 dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ //
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 193.2 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit //
ĀK, 1, 23, 206.1 evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ /
ĀK, 1, 23, 210.1 evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 465.2 payasā ca samāyuktaṃ nityamevaṃ ca kārayet //
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 564.1 adhamaḥ pākabandhastu evaṃ trividhabandhanam /
ĀK, 1, 23, 588.2 adhamaḥ pākabandhastu evaṃ trividhabandhanam //
ĀK, 1, 23, 611.1 evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 25, 13.1 evameva prakartavyā tāraraktī manoharā /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 46.1 pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /
ĀK, 1, 25, 58.1 evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 73.2 evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ //
ĀK, 1, 26, 74.2 evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //
ĀK, 1, 26, 77.1 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
ĀK, 1, 26, 129.1 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
ĀK, 1, 26, 146.2 evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //
ĀK, 1, 26, 166.1 evaṃ hi śvetavargeṇa rūpyamūṣā samīritā /
ĀK, 2, 1, 19.2 punarevaṃ prakartavyaṃ suśuddho gandhako bhavet //
ĀK, 2, 1, 22.1 ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
ĀK, 2, 1, 31.1 evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 1, 56.2 evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //
ĀK, 2, 1, 58.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //
ĀK, 2, 1, 103.1 puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /
ĀK, 2, 1, 159.1 puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
ĀK, 2, 1, 161.2 evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet //
ĀK, 2, 1, 167.1 evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam /
ĀK, 2, 1, 168.2 pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //
ĀK, 2, 1, 173.1 ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
ĀK, 2, 1, 174.2 evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //
ĀK, 2, 1, 177.2 evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //
ĀK, 2, 1, 178.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
ĀK, 2, 1, 201.2 evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 1, 326.1 evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet /
ĀK, 2, 2, 25.1 evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam /
ĀK, 2, 2, 27.2 triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa //
ĀK, 2, 2, 43.1 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ /
ĀK, 2, 3, 18.2 catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet //
ĀK, 2, 3, 26.1 caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam /
ĀK, 2, 4, 26.2 evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam //
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
ĀK, 2, 5, 6.1 kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
ĀK, 2, 5, 31.2 evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ //
ĀK, 2, 5, 36.2 ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet //
ĀK, 2, 5, 39.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam /
ĀK, 2, 5, 43.2 pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt //
ĀK, 2, 5, 48.1 svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat /
ĀK, 2, 5, 55.2 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
ĀK, 2, 5, 70.2 yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam //
ĀK, 2, 5, 74.1 ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
ĀK, 2, 6, 28.1 evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ /
ĀK, 2, 7, 3.1 evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā /
ĀK, 2, 7, 32.1 mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā /
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 43.2 evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 62.2 evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet //
ĀK, 2, 7, 64.1 pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ /
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 70.2 evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe //
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 7, 75.2 evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 76.2 evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ //
ĀK, 2, 7, 77.2 evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet //
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 83.1 evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā /
ĀK, 2, 7, 84.2 evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet //
ĀK, 2, 7, 86.1 evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
ĀK, 2, 8, 59.1 evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
ĀK, 2, 8, 66.2 vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet //
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 87.2 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 89.1 ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet /
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //
ĀK, 2, 8, 102.1 ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
ĀK, 2, 8, 107.1 ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ /
ĀK, 2, 8, 184.1 kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet /
Āryāsaptaśatī
Āsapt, 2, 125.2 evam avataṃsam ākṣipad āhatadīpo yathā patati //
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 28.0 evamanyatrāpyevaṃjātīye mantavyam //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 6, 4.2, 12.0 evaṃ hemantāntāniti ca vyākhyeyam //
ĀVDīp zu Ca, Sū., 6, 5.2, 19.0 evaṃ balaharaṇabalakaraṇādiṣvapi boddhavyam //
ĀVDīp zu Ca, Sū., 6, 7, 4.0 evamuttarāyaṇe'pi vyākhyeyam //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Sū., 20, 11.2, 9.0 evaṃ karṇākṣiśūlayoḥ śūlamātram //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 8.0 evaṃ pañcadaśa catūrasāni //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 2.0 evaṃ lavaṇe 'py apāṃ kāraṇatvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 11.0 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 57.1, 2.0 raukṣyeṇa kaṣāya uttama iti rūkṣatamaḥ tikto rūkṣaḥ kaṭustu madhyo rūkṣataraḥ evam anyatrāpi //
ĀVDīp zu Ca, Sū., 26, 57.1, 4.0 evaṃ lavaṇaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 60.2, 4.0 evaṃ kaṭutiktakaṣāyeṣvapi viparyaye'pi vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 80, 1.0 samprati viruddhāhāraṃ vaktum āhaivam ityādi //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 22.2, 6.0 evamanyatrāpi ṣaṣṭho vargaḥ samāpyata ityādau vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 4.0 evamanyatrāpi gaṇoktaguṇakathanena labdhasya punaḥ kathane vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 23.0 evaṃ suśrutaharītavacane api vyākhyeye //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 38.0 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 5.5, 8.0 upasaṃharatyevam ityādi //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Vim., 1, 6.2, 6.0 evaṃ pittaśleṣmaṇorapi enadenaṃ śabdayos tātparyaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 11.0 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 11.0 evamityādi tattadudāharaṇaṃ śāstraprasṛtam anusaraṇīyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 6.0 sarpiḥ khalvevameveti sarpirapi satatam abhyasyamānam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 11.0 evaṃ kaṣāyānurase madhuni ca samādhānaṃ vācyam //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 20.5, 6.0 saptavidhaṃ tu ekaikarasena ṣaṭ saṃsṛṣṭarasopayogāccaikam evaṃ saptavidham //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 35.2, 4.0 evaṃ vyutpāditaṃ caturviṃśatikam upasaṃharati caturviṃśatika ityādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 6.0 gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 22.0 śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi //
ĀVDīp zu Ca, Śār., 1, 76.2, 3.0 nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 9.0 evamatītānāgatavedanācikitsā vyutpāditā //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 82, 1.2 evamanyatrāpi saṃkhyāpraṇayanam ante jñeyam //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 8.0 evamanyatrāpi itikartavyatāniyamo vyākhyeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 9.0 evaṃ prayatnair vyajyanta iti vṛṣyaprayogaiḥ strīṣu pravartante //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 2, 5.1, 8.0 evaṃprabhāvayor vīryāsādane mantramudrayoḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 7.0 evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 19.0 ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ //
ŚSūtraV zu ŚSūtra, 3, 7.1, 5.0 evaṃ mohajayopāttaśuddhavidyāmahodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 1.0 bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane //
ŚSūtraV zu ŚSūtra, 3, 11.1, 3.0 ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 4.0 evaṃ nijasphurattātmasattvāsādanavaibhavāt //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 16.1, 9.0 ity evam āṇavopāyāsāditān mohanirjayāt //
ŚSūtraV zu ŚSūtra, 3, 17.1, 5.0 evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 12.0 yata evam ataḥ śuddhavidyā prāptāpi yuktibhiḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
ŚSūtraV zu ŚSūtra, 3, 29.1, 11.0 ity evam avipasthasya jñāhetor asya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
ŚSūtraV zu ŚSūtra, 3, 34.1, 4.0 evam uttarasūtrastho 'py etatsūtravyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 35.1, 4.0 tasyaivam īdṛśasyāpi tattatkarmātmano yadā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 6.0 evaṃ svānandarūpāsya śaktiḥ svātantryalakṣaṇā //
ŚSūtraV zu ŚSūtra, 3, 41.1, 6.0 prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye //
Śukasaptati
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.4 yatastābhirevamuktam /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 14.2 evamevaitat /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Śusa, 5, 19.4 tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 7, 5.4 tāpaso dhyānaṃ śanairmuktvā evamuktavān /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 7, 12.5 evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /
Śusa, 9, 4.12 ityevamukto rājā āsthānaṃ vyasarjayat /
Śusa, 10, 3.5 tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
Śusa, 11, 9.4 evamuktvā sā gṛhaṃ praviṣṭā /
Śusa, 11, 9.12 sa ca brāhmaṇa evamiti jalpati /
Śusa, 11, 13.1 rambhikā prāha mā evaṃ vada /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 11, 23.5 evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat /
Śusa, 11, 23.8 evamuktvā dugdhabhaktaṃ pradarśitam /
Śusa, 12, 2.4 tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat /
Śusa, 12, 3.2 evaṃ ca sa tayo proktastathā cakāra /
Śusa, 13, 2.13 evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 21, 14.2 vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
Śusa, 21, 15.3 evaṃ śrutvā mantrī dvāramāhatya bahirnirgataḥ /
Śusa, 22, 3.7 tayā ca evaṃ jātaṃ bhaktam anutpāṭayitvā nīnam /
Śusa, 23, 1.1 anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ /
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śusa, 23, 21.4 tayoktam evamastviti /
Śusa, 23, 22.1 hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam /
Śusa, 23, 26.1 mātā āha bhīru mā maivaṃ vada /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Śyainikaśāstra
Śyainikaśāstra, 3, 69.2 evaṃ sāpi pramodānāmāspadaṃ parikīrtyate //
Śyainikaśāstra, 3, 73.1 mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam /
Śyainikaśāstra, 4, 9.2 evaṃ krameṇa hastādisparśairvākyopalālanaiḥ //
Śyainikaśāstra, 5, 31.1 evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet /
Śyainikaśāstra, 5, 71.1 dinatrayaṃ tadunmucya punarevaṃ pralepayet /
Śyainikaśāstra, 6, 1.1 athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ /
Śyainikaśāstra, 6, 48.1 evaṃ lakṣyānusaraṇāt bahuśaḥ paridhāvanāt /
Śyainikaśāstra, 7, 1.1 evaṃ vihṛtya paritaḥ śrānto viśrāmamarhati /
Śāktavijñāna
ŚāktaVij, 1, 30.2 tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
ŚdhSaṃh, 2, 11, 6.2 triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa //
ŚdhSaṃh, 2, 11, 9.2 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate //
ŚdhSaṃh, 2, 11, 12.2 vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //
ŚdhSaṃh, 2, 11, 16.2 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
ŚdhSaṃh, 2, 11, 19.1 evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /
ŚdhSaṃh, 2, 11, 23.1 evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate /
ŚdhSaṃh, 2, 11, 26.2 evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //
ŚdhSaṃh, 2, 11, 27.1 āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /
ŚdhSaṃh, 2, 11, 40.1 punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /
ŚdhSaṃh, 2, 11, 43.2 evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //
ŚdhSaṃh, 2, 11, 44.2 mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 45.2 puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //
ŚdhSaṃh, 2, 11, 47.1 evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 11, 51.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
ŚdhSaṃh, 2, 11, 52.1 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 68.1 triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /
ŚdhSaṃh, 2, 11, 71.2 evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā //
ŚdhSaṃh, 2, 11, 75.1 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 82.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 83.1 evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
ŚdhSaṃh, 2, 11, 87.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //
ŚdhSaṃh, 2, 11, 97.1 evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //
ŚdhSaṃh, 2, 12, 15.1 evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 33.2 evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ //
ŚdhSaṃh, 2, 12, 159.2 svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 7.0 evaṃ caturdaśapuṭaiḥ kṛtvā nirutthaṃ jāyate suvarṇamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 7.0 kecidatra vanopalair viṃśatisaṃkhyakaireva manyante evamityanena prakāreṇa saptapuṭaiḥ kṛtvā hemabhasma bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 3.0 gajapuṭaṃ pūrvaṃ darśitameva evamityamunā prakāreṇa puṭadvayaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 7.0 evamiti grahaṇena ghoṣamapi āravaditi jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 7.0 evaṃ dvātriṃśatpuṭāni prasiddhāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 evaṃ ṣaṣṭipuṭaiḥ kṛtvā mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 daśa evaṃ sampuṭavidhānavaditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 6.0 evamityanena saptapuṭaiḥ kṛtvā siddhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 7.0 evaṃ saptavāraṃ yāvat puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 9.0 evaṃ puṭais tribhiriti triphalākvāthena puṭatrayaṃ dadyād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 7.0 evaṃ nīlāñjanaśodhanaprakāreṇaivagairikādayo viśodhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.2 trivāraṃ dhmāpayedevaṃ satvaṃ patati nirmalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 19.0 evaṃ trisaptadhā kṛtvā mṛtaṃ vajraṃ śreṣṭhaṃ bhavatītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 8.0 evaṃ caturdaśavāraṃ yāvat kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 11.0 evaṃ saptadhā kṛtvā bhasmatāṃ yāti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.5 kṣiptvā ruddhvā paceccaivaṃ saptadhā bhasmatāṃ nayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 9.0 evaṃ saptadhā kṛtvā mṛtāni bhavantītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 11.0 evaṃ saptavāraṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 9.0 evaṃ kṣārasya dvaividhyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 7.1 evaṃ gandhakaśuddhiḥ syāt sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 16.0 evaṃ sarvatra śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 8.0 tenaivaṃ lohamṛtiḥ syādityeke //
Abhinavacintāmaṇi
ACint, 1, 114.2 ity evaṃ kathitāś caturdaśa guṇāḥ kastūrikāyāḥ punaḥ //
ACint, 2, 9.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 4.2 evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //
BhPr, 7, 3, 7.2 triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa /
BhPr, 7, 3, 10.2 evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate //
BhPr, 7, 3, 13.2 vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //
BhPr, 7, 3, 17.3 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
BhPr, 7, 3, 46.2 evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 49.3 evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //
BhPr, 7, 3, 56.2 evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 77.3 evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //
BhPr, 7, 3, 86.2 punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //
BhPr, 7, 3, 91.2 evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 92.2 mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //
BhPr, 7, 3, 93.2 puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //
BhPr, 7, 3, 94.3 evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //
BhPr, 7, 3, 99.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
BhPr, 7, 3, 101.1 ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /
BhPr, 7, 3, 101.3 evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //
BhPr, 7, 3, 121.2 evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //
BhPr, 7, 3, 123.2 evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //
BhPr, 7, 3, 132.2 evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 138.2 śilājamevaṃ dehasya bhavatyatyupakārakam //
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 167.2 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //
BhPr, 7, 3, 173.1 evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /
BhPr, 7, 3, 178.1 evamekapuṭenaiva sūtakaṃ bhasma jāyate /
BhPr, 7, 3, 206.3 evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //
BhPr, 7, 3, 210.3 bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //
BhPr, 7, 3, 221.2 evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //
BhPr, 7, 3, 226.1 evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
Dhanurveda
DhanV, 1, 8.2 saptamaṃ bāhūyuddhaṃ syādevaṃ yuddhāni saptadhā //
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
DhanV, 1, 24.1 vedhane caivamākṛṣya śarapāto yadā bhavet /
DhanV, 1, 27.1 evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ /
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
DhanV, 1, 208.2 kamalaṃ śreṇikāṃ gulmaṃ vyūhān evaṃ prakalpate //
DhanV, 1, 224.1 anvevaṃ vāyavo yānti dakṣiṇe ca vayāṃsi ca /
Gheraṇḍasaṃhitā
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 1, 35.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 50.1 evam abhyāsayogena koṣṭhadoṣo na vidyate /
GherS, 1, 55.1 evam abhyāsayogena śāṃbhavī jāyate dhruvam /
GherS, 1, 58.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 60.2 evam abhyāsayogena kāmadevasamo bhavet //
GherS, 3, 26.1 evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet /
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 5, 32.1 evaṃ vidhividhānena prāṇāyāmaṃ samācaret /
GherS, 5, 45.1 evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet /
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 80.2 evaṃ nānāvidho nādo jāyate nityam abhyāsāt //
GherS, 5, 82.2 evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt //
GherS, 5, 84.2 evaṃ nānāvidhānando jāyate nityam abhyāsāt /
GherS, 5, 84.3 evam abhyāsayogena samādhisiddhim āpnuyāt //
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
GokPurS, 1, 78.1 dṛṣṭvā tasya kare liṅgaṃ ditsur evam uvāca tam /
GokPurS, 1, 80.1 evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam /
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 83.2 snātvā rudrapade caivam arcayitvā mahābalam //
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 24.2 evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama //
GokPurS, 4, 53.2 evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam //
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 56.1 evaṃ bahutithe kāle gṛhaṃ dagdhaṃ hutāśanāt /
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 6, 69.1 sarasād rasanād evaṃ jātāsi mama mānade /
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 48.2 tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca //
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 11, 37.2 ramyo ramaṇakaś caivaṃ meruputrau nṛpottama //
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 69.1 tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi /
GokPurS, 11, 72.1 evam uktvā satyatapā jahnuṃ svairagatir yayau /
GokPurS, 11, 73.2 evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā //
GokPurS, 11, 79.2 evam uktvā tadā gaṅgā tatraivāntaradhīyata //
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
GokPurS, 12, 4.3 śambhunaivam anujñātā yayur gokarṇam añjasā //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 66.2 evaṃ dineṣu gacchatsu keṣucid dvijadampatī //
Gorakṣaśataka
GorŚ, 1, 31.2 evaṃ dvāram upāśritya tiṣṭhanti daśanāḍikāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 sāmyaṃ gato vāyuḥ jalaukāgatiṃ dhatte evamanye'pi jñeyāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ svarṇādilohānāṃ śuddhiḥ samprajāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 evaṃ caturdaśapuṭāt nirutthaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 yathā kalko na tiṣṭhati evaṃ kṣāratrayaṃ dadyāt svarṇamṛtirbhavet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.1 evaṃ krameṇa cūrṇena vaṅgaṃ niścandrikaṃ bhavet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.2 evaṃ pralīyate doṣo girijo lohasaṃbhavaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.1 tāvanna cūrṇayedevaṃ yāvatkajjalisaṃnibham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.1 granthāntare caivaṃ śodhanam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 evaṃ nīlāñjanaprakāreṇa jambīrabhāvanayetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.0 evaṃ ṣaḍguṇaṃ gandhaṃ jīryate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Haribhaktivilāsa
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 136.2 evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ /
HBhVil, 2, 10.1 ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca /
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 46.2 evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam /
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
HBhVil, 2, 209.2 sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ /
HBhVil, 2, 214.1 evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam /
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 2, 225.1 evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet /
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 2, 237.1 evaṃ jalpanti vibudhā manasā cintayanti ca /
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
HBhVil, 3, 97.1 evaṃ vijñāpayan dhyāyan kīrtayaṃś ca yathāvidhi /
HBhVil, 3, 188.1 saṃhatya tisṛbhiḥ pūrvam āsyam evam upaspṛśet /
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
HBhVil, 4, 49.1 evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam /
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
HBhVil, 4, 76.1 paścāc ca vāriṇā prokṣya śucīty evam udāharet /
HBhVil, 4, 175.1 evaṃ nyāsaṃ samācarya sampradāyānusārataḥ /
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 315.1 evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 8.2 dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam //
HBhVil, 5, 9.2 evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 36.2 sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam //
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 43.3 yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ //
HBhVil, 5, 44.2 nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam //
HBhVil, 5, 46.2 madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam //
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
HBhVil, 5, 93.2 nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam //
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
HBhVil, 5, 143.2 evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 219.3 dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 248.1 evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham /
HBhVil, 5, 342.3 sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ //
HBhVil, 5, 450.1 evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 59.1 evam āsanabandheṣu yogīndro vigataśramaḥ /
HYP, Dvitīya upadeśaḥ, 18.2 yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt //
HYP, Dvitīya upadeśaḥ, 54.2 evam abhyāsayogena kāmadevo dvitīyakaḥ //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Dvitīya upadeśaḥ, 77.2 evam abhyāsayogena rājayogapadaṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 31.3 samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam //
HYP, Tṛtīya upadeshaḥ, 36.1 evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret /
HYP, Tṛtīya upadeshaḥ, 88.1 evaṃ saṃrakṣayed binduṃ jayati yogavit /
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
HYP, Tṛtīya upadeshaḥ, 122.2 evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ //
HYP, Caturthopadeśaḥ, 52.1 evam abhyasyatas tasya vāyumārge divāniśam /
HYP, Caturthopadeśaḥ, 63.1 evaṃ nānāvidhopāyāḥ samyak svānubhavānvitāḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Janmamaraṇavicāra
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 28.0 tad evam anekāvasāyo 'yaṃ tattvakramaḥ //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
JanMVic, 1, 66.1 evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt /
JanMVic, 1, 95.1 iti svasthasya saumyadhātor evam /
JanMVic, 1, 101.0 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 144.0 ity evam antena granthena //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 3.0 evaṃ tarhi yajamānaḥ syān mantraliṅgāt //
KauśSDār, 5, 8, 31-33, 6.0 evaṃ dvitīyo'pi mantro yojya iti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 2, 66.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 72.0 gharma evaṃ gha [... au1 letterausjhjh] gām duhanti //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
KaṭhĀ, 3, 1, 5.0 annādo bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 11.0 puṣṭivān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 17.0 cakṣuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 23.0 śrotravān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 29.0 āyuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 2, 31.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 6.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 8.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 10.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 12.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 16.0 asyām evaṃ pratitiṣṭhati //
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 199.0 apa punarmṛtyuṃ jayati ya evaṃ veda //
KaṭhĀ, 3, 4, 202.0 triśukriyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 222.0 śīrṣaṇyo mukhyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
Kokilasaṃdeśa
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 10.0 evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ //
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 12.2, 7.2 dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati //
MuA zu RHT, 4, 15.2, 7.0 evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 35.2, 3.3 evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet /
MuA zu RHT, 5, 58.2, 1.0 bījasyāsya piṣṭīkaraṇamāha evamityādi //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 19.0 aparaṃ cāha evamityādi //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 8.2, 3.0 evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 19.2, 1.0 jāraṇāyāṃ vidhidvayamāha evamityādi //
MuA zu RHT, 6, 19.2, 2.0 evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 10, 6.2, 2.0 tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ //
MuA zu RHT, 10, 13.2, 4.0 evaṃ rasakaṃ kharparakamapi satvaṃ muñcatīti //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 12.2, 3.0 evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam //
MuA zu RHT, 12, 5.2, 2.0 evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 15.2, 1.0 anyaccāha evamityādi //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 14, 18.2, 1.0 mahābījānāṃ bījānāṃ ca viśeṣavidhānamāha evamityādi //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 32.2, 3.0 evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt //
MuA zu RHT, 16, 32.2, 4.0 evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam //
MuA zu RHT, 16, 34.2, 4.0 evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 18, 5.2, 1.0 pūrvoktavidher viśeṣamāha evamityādi //
MuA zu RHT, 18, 5.2, 2.0 evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
MuA zu RHT, 18, 75.2, 1.0 tārākṛṣṭimāha evamityādi //
MuA zu RHT, 18, 75.2, 2.0 evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 41.2, 8.0 evaṃ sarvatra jñeyam //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 60.2, 4.0 evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ //
MuA zu RHT, 19, 64.2, 5.0 taccāha evamityādi //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ParDhSmṛti, 4, 4.1 taptakṛcchreṇa śudhyantīty evam āha prajāpatiḥ /
ParDhSmṛti, 4, 18.2 sarvaṃ tad rākṣasān gacched ity evaṃ manur abravīt //
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 6, 15.1 evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām /
ParDhSmṛti, 6, 41.1 evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam /
ParDhSmṛti, 7, 27.1 pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā /
ParDhSmṛti, 8, 9.2 evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam //
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
ParDhSmṛti, 9, 50.2 lālā bhavati daṣṭeṣu evam anveṣaṇaṃ bhavet //
ParDhSmṛti, 9, 51.2 manunā caivam ekena sarvaśāstrāṇi jānatā //
ParDhSmṛti, 9, 55.1 evaṃ nārīkumārīṇāṃ śiraso muṇḍanaṃ smṛtam /
ParDhSmṛti, 10, 10.2 mātṛṣvasṛgame caivam ātmameḍhranikartanam //
ParDhSmṛti, 11, 2.2 śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
Rasakāmadhenu
RKDh, 1, 1, 7.1 evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret /
RKDh, 1, 1, 24.2 baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //
RKDh, 1, 1, 86.4 evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //
RKDh, 1, 1, 88.2 evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //
RKDh, 1, 1, 225.5 evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /
RKDh, 1, 1, 225.7 evaṃ lavaṇayantre'pi pramāṇam /
RKDh, 1, 1, 227.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
RKDh, 1, 1, 265.1 evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam /
RKDh, 1, 1, 271.2 evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //
RKDh, 1, 2, 43.4 evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /
RKDh, 1, 2, 56.9 śirojā dehasiddhyartham ityevaṃ trividhā matā /
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 48.1 iha cāraṇaṃ sāraṇaṃ kalpitapakvabījānāmapyevameva /
RKDh, 1, 5, 51.2 bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu /
RKDh, 1, 5, 66.1 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham /
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 13.2, 6.0 evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti //
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 78.3, 1.0 samukhajāraṇām āha evamiti //
RRSBoṬ zu RRS, 8, 78.3, 2.0 evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 10, 13.2, 3.0 bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 4.0 evaṃ ca nāmānyetāni viśiṣṭākāratejasa ityarthaḥ //
RRSṬīkā zu RRS, 5, 84.1, 7.0 evam evārthastrimukhādau bodhyaḥ //
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 26.2, 12.0 evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 20.0 evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam //
RRSṬīkā zu RRS, 8, 52.2, 14.0 evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ //
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //
RRSṬīkā zu RRS, 9, 12.2, 15.0 evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi //
RRSṬīkā zu RRS, 9, 16.3, 10.1 evaṃ raṅgadrutiḥ proktā degayantre'tiśobhanā /
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 5.0 evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 11, 22.2, 10.0 ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
RRSṬīkā zu RRS, 11, 86.2, 6.0 evaṃ ca mūrtibandho dvividhaḥ sambhavati //
Rasasaṃketakalikā
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
RSK, 2, 29.1 puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 4, 31.1 tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān /
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
RSK, 4, 110.2 evaṃ siddharasādvallaṃ pratyahaṃ brahmacaryadhṛk //
Rasataraṅgiṇī
RTar, 4, 32.1 lavaṇasya ca nikṣepādevaṃ lavaṇayantrakam /
Rasārṇavakalpa
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
RAK, 1, 378.1 evaṃ saṃsādhya yatnena piṣṭvā taṇḍulaṣaṣṭibhiḥ /
RAK, 1, 407.2 dṛṣṭvā caivaṃ taruṃ divyaṃ vajrīrūpeṇa saṃsthitam /
RAK, 1, 441.1 evaṃ hi pratyayaṃ dṛṣṭvā lohaṃ tallepayedbudhaḥ /
RAK, 1, 443.2 evaṃ tatpratyayaṃ dṛṣṭvā māsenaikena bhakṣayet //
RAK, 1, 475.2 evaṃ kṛte na sandeho nirmukho gaganaṃ graset //
RAK, 1, 486.2 evaṃ taṃ jāritaṃ kṛtvā saptarātravidhānataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 1.1 evaṃ mayā śrutam //
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 148.1 na khalu punarevaṃ draṣṭavyam //
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 55.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 3, 5.1 evaṃ ca me bhagavaṃstasmin samaye bhavati /
SDhPS, 3, 37.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 94.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 111.1 sa evamanuvicintayet /
SDhPS, 3, 113.1 sa punarevamanuvicintayet /
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 124.1 atha khalu sa puruṣa evamanuvicintayet /
SDhPS, 3, 138.1 atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ /
SDhPS, 3, 143.1 sa evaṃ manyeta /
SDhPS, 3, 155.2 tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam /
SDhPS, 3, 159.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 160.1 evametacchāriputraivametad yathā vadasi //
SDhPS, 3, 160.1 evametacchāriputraivametad yathā vadasi //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 170.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 172.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 178.2 evaṃ caiṣāṃ vadati /
SDhPS, 3, 185.1 evaṃ caitāṃllobhayāmi /
SDhPS, 3, 200.2 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati /
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 29.2 evaṃ ca cintayet /
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 45.2 evaṃ ca cintayet /
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 4, 58.1 sa tān puruṣānevaṃ vadet /
SDhPS, 4, 64.1 enaṃ daridrapuruṣamevaṃ vadasva /
SDhPS, 4, 66.1 evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 67.1 upasaṃkramya taṃ daridrapuruṣamevaṃ vadet /
SDhPS, 4, 73.1 sacet sa evaṃ vadet /
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 80.1 upasaṃkramyaivaṃ vadet /
SDhPS, 4, 102.1 sa taṃ daridrapuruṣamevaṃ vadet /
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 4, 122.1 evaṃ ca vicintayet /
SDhPS, 4, 123.1 evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ //
SDhPS, 4, 124.1 tathāgataśca asmākamevaṃ vadati /
SDhPS, 4, 136.1 tata evaṃ jānīma /
SDhPS, 4, 145.1 anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ /
SDhPS, 5, 19.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 92.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 92.3 evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat /
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 96.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 101.1 sa evaṃ brūyāt /
SDhPS, 5, 102.1 athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ /
SDhPS, 5, 106.1 tasyaivaṃ syāt /
SDhPS, 5, 108.2 tasyaivaṃ syāt /
SDhPS, 5, 114.1 sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet //
SDhPS, 5, 118.1 evaṃ ca vadet /
SDhPS, 5, 123.2 te taṃ puruṣamevaṃ vadeyuḥ /
SDhPS, 5, 127.1 tamenamevaṃ vadeyuḥ /
SDhPS, 5, 134.1 atha sa puruṣastān ṛṣīnevaṃ vadet /
SDhPS, 5, 134.3 atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ /
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 148.1 evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre //
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 5, 155.1 tatra yathāsau mahāvaidya evaṃ tathāgato draṣṭavyaḥ //
SDhPS, 5, 157.1 yathā vātapittaśleṣmāṇa evaṃ rāgadveṣamohā dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni //
SDhPS, 5, 160.1 evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 5, 166.1 tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate /
SDhPS, 5, 166.1 tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate /
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 184.2 apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ //
SDhPS, 5, 188.2 evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam //
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
SDhPS, 5, 193.2 bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam //
SDhPS, 5, 213.2 evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam //
SDhPS, 6, 28.1 evamevotsukā asmo hīnayānaṃ vicintaya /
SDhPS, 6, 30.1 evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram /
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 242.2 evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam //
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 258.1 atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet /
SDhPS, 7, 261.1 tatastān puruṣānevaṃ vadet /
SDhPS, 7, 272.1 antardhāpayitvā ca tān puruṣānevaṃ vadet /
SDhPS, 7, 275.1 evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ //
SDhPS, 7, 276.1 atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati /
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 280.1 yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati /
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 9.2 na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam //
SDhPS, 8, 22.1 evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 37.1 evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 43.1 evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 67.1 saced asmākamapi bhagavān yatheme 'nye mahāśrāvakā vyākṛtā evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt //
SDhPS, 8, 90.1 upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ /
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 8, 102.1 tamevaṃ vadet /
SDhPS, 8, 104.1 tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 111.1 vayaṃ kṛcchraṃ jīvāmo yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣam āpadyāmaḥ //
SDhPS, 8, 116.1 evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ //
SDhPS, 9, 1.1 atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 10, 11.1 tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṃ vadet /
SDhPS, 10, 13.1 evaṃ paśya //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 11, 8.1 evametat bhagavan evametat sugata //
SDhPS, 11, 8.1 evametat bhagavan evametat sugata //
SDhPS, 11, 10.4 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 25.1 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 35.1 evaṃ pūrvadakṣiṇasyāṃ diśi //
SDhPS, 11, 36.1 evaṃ dakṣiṇasyāṃ diśi //
SDhPS, 11, 37.1 evaṃ dakṣiṇapaścimāyāṃ diśi //
SDhPS, 11, 38.1 evaṃ paścimāyāṃ diśi //
SDhPS, 11, 39.1 evaṃ paścimottarāyāṃ diśi //
SDhPS, 11, 40.1 evamuttarāyāṃ diśi //
SDhPS, 11, 41.1 evamuttarapūrvasyāṃ diśi //
SDhPS, 11, 42.1 evamadhastāyāṃ diśi //
SDhPS, 11, 43.1 evamūrdhvāyāṃ diśi //
SDhPS, 11, 44.1 evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma //
SDhPS, 11, 75.1 ratnapuṣpapuṭān dattvā evaṃ vadanti sma /
SDhPS, 11, 77.1 anena ca ratnarāśinā abhyavakiradhvam evaṃ ca vadadhvam /
SDhPS, 11, 78.1 evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 85.1 evaṃ ca vācamabhāṣata /
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 150.1 evaṃ ghaṇṭayā ghoṣāpayitavān /
SDhPS, 11, 159.1 evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam //
SDhPS, 11, 166.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 168.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 223.1 ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 12, 26.1 atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ /
SDhPS, 12, 27.1 te khalvevam anuvicintya samprakampitāḥ parasparamūcuḥ /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
SDhPS, 13, 96.1 evaṃ cānena cittamutpādayitavyam //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 14, 26.2 evametat kulaputrā evametat //
SDhPS, 14, 26.2 evametat kulaputrā evametat //
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 104.1 sa varṣaśatikān putrānādarśayed evaṃ ca vadet /
SDhPS, 14, 105.1 te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.2 tāṃśca bhagavānevaṃ vadati /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 11.1 naivaṃ draṣṭavyam //
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
SDhPS, 15, 20.1 evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat /
SDhPS, 15, 25.1 tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati /
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 48.1 tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi /
SDhPS, 15, 53.1 tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
SDhPS, 15, 73.1 atha khalu sa vaidyapuruṣa evaṃ cintayet /
SDhPS, 15, 76.1 atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet /
SDhPS, 15, 81.1 sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
SDhPS, 17, 22.2 evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 22.3 evametat bhagavan evametat sugata //
SDhPS, 17, 22.3 evametat bhagavan evametat sugata //
SDhPS, 17, 25.1 evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet /
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 119.1 evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.1 evamuktas tataḥ so 'tha dharmarājena dhīmatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.2 evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.2 evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.1 evaṃ brāhme purā kalpe samudbhūteyamīśvarāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.1 evamukto mahādevo vyadhunotpakṣapañjaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.1 evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 10.2 evamuktastatastena devenāhaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 8, 53.1 evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 22.1 evaṃ samastapāpāni yānti vedasya dhāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 30.1 evamuktā tu rudreṇa uvāca mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 10, 32.2 evamuktāstu te sarve sametānucaraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 10, 56.2 evaṃ kaliyuge ghore śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 32.2 narakaṃ yāntyasandigdhamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 11, 34.2 asaṃgrāhyā ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 11, 40.1 evaṃ jñātvā tu vidhinā vartitavyaṃ dvijātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 21.1 evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn /
SkPur (Rkh), Revākhaṇḍa, 13, 31.1 evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 16.1 amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 14.2 tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 22.1 evamuktvā sa deveśo devyā saha jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 19.2 evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 37.1 evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 7.1 evaṃ hi vyākulībhūte sarvauṣadhijalojjhite /
SkPur (Rkh), Revākhaṇḍa, 20, 12.2 tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā //
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 34.2 evaṃ saṃtaptadehena stuto devo mayā prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 72.1 triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 20, 75.1 evaṃ vimṛśyamānasya cintayānasya tiṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 20, 82.1 evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 31.1 dānena bhogānāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 21, 38.2 evaṃ dharmasamācāro yastu prāṇānparityajet //
SkPur (Rkh), Revākhaṇḍa, 21, 46.1 evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare /
SkPur (Rkh), Revākhaṇḍa, 22, 13.1 evamuktvā mahādevastatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 22, 22.1 evamuktaḥ sa bhagavāndiśo daśa vyalokayat /
SkPur (Rkh), Revākhaṇḍa, 23, 11.1 evaṃ tu kapilā caiva viśalyā rājasattama /
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 37.2 evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 42.1 evaṃ saṃstabhya cātmānaṃ tato dhyātaḥ sa nāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 57.1 evamuktvā gato bhūpa śatayojanamāyatam /
SkPur (Rkh), Revākhaṇḍa, 26, 61.2 evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 66.1 evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam /
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 109.1 vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 26, 126.2 evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān //
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 64.1 evamanye 'pi ye keciddānavā baladarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 69.2 evaṃ vilapamānānāṃ strīṇāṃ tatraiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 70.2 evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 28, 77.2 evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari //
SkPur (Rkh), Revākhaṇḍa, 28, 83.1 evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 14.1 evaṃ tatra naraśreṣṭha kāmarāgavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 19.3 ityevamuktvā taṃ tatra jagāmādarśanaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 34.1 evaṃ guṇagaṇākīrṇā kāverī sā sarinnṛpa /
SkPur (Rkh), Revākhaṇḍa, 30, 10.2 anivartikā gatistasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 32, 8.1 evam uktaḥ surendreṇa citrasenasuto yuvā /
SkPur (Rkh), Revākhaṇḍa, 32, 12.1 evamukte mahārāja sahasrākṣeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 34, 17.1 evamastviti taṃ coktvā muniṃ karuṇayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 20.2 sa gato vāruṇaṃ lokamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 19.1 evam anyaddine tāta kailāsaṃ dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 38, 22.1 evaṃ jñātvā mahābhāge asadgrāhaṃ parityaja /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 38.1 evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 46.1 evaṃ satyaprabhāvena triruktena dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 38, 56.1 yataḥ kṣobhādṛṣīṇāṃ ca tadevaṃ liṅgamuttamam /
SkPur (Rkh), Revākhaṇḍa, 38, 60.1 evamukto jagannāthaḥ praṇipatya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 39, 15.1 evaṃ stutā tu mānena kapilā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 32.1 khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 6.1 evaṃ guṇagaṇākīrṇaṃ kaśyapaṃ dvijasattamam /
SkPur (Rkh), Revākhaṇḍa, 40, 7.1 aditirditirdanuścaiva tathāpyevaṃ daśāparāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 26.2 akṣayaṃ jāyate puṇyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 28.2 evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha //
SkPur (Rkh), Revākhaṇḍa, 42, 25.1 evamuktvā gatā sā tu brāhmaṇī nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 29.1 evaṃ sa vardhitas tatra kumāro nijacetasi /
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 36.1 evamastviti coktvā sa jagāma punarāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.1 evamuktvāgamacchīghraṃ sphoṭayantī nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 42, 56.1 evamukto mahādevas tena bhūtena bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 20.1 evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 30.1 evaṃ hi pratyayas tatra śūlabhedaprabhāvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 39.2 bhavatvevam iti prāha balamāsthāya kevalam /
SkPur (Rkh), Revākhaṇḍa, 45, 41.2 varaṃ dattvā sa tasyaivaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 46, 13.1 sa evamandhakas tatra kiyantaṃ kālamāvasat /
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 16.2 evamuktāstu kṛṣṇena kathayāmāsurasya tat //
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 24.2 anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate //
SkPur (Rkh), Revākhaṇḍa, 49, 25.2 mohajāleṣu yojyante evaṃ devagaṇair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 7.2 evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt //
SkPur (Rkh), Revākhaṇḍa, 53, 17.1 evaṃ kaṣṭaṃ gato rājā citraseno narādhipaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 28.1 vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 16.1 evaṃ vilapatī dīnā putraśokena pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 54, 20.1 evamuktvā tato vipro vicintya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 16.1 evaṃ devā varaṃ dattvā citrasenāya pārthiva /
SkPur (Rkh), Revākhaṇḍa, 55, 17.1 parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param /
SkPur (Rkh), Revākhaṇḍa, 55, 22.2 prapitāmaho rudro 'bhūdevaṃ tripuruṣāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 55.2 evamuktvā sthitā sā tu tatra bhānumatī nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 103.3 krītaṃ pratigrahe labdhaṃ puṣpamevaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 60, 60.2 evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam //
SkPur (Rkh), Revākhaṇḍa, 66, 4.2 evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 9.3 laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate //
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 6.2 evaṃ bhavatu te putretyuktvā cāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 72, 19.2 evaṃ parasparaṃ dvābhyāṃ saṃvādo 'yaṃ vyavardhata //
SkPur (Rkh), Revākhaṇḍa, 72, 34.2 evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 8.2 evaṃ bhavatu te vipra tatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 76, 22.2 evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 10.2 evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 13.1 evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati /
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 26.1 evaṃ stuto mahādevo varado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 83, 76.2 evaṃ kṛte tu rājendra gatistasya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 83, 79.2 evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 84, 43.1 evaṃ devā varaṃ dattvā harīśvarapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 21.1 evaṃ stuto mahādevaḥ somarājena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 85, 88.3 te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 86, 13.1 havyavāhena bhūpaivaṃ sthāpitaḥ piṅgaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 6.1 evamastviti tau prāha bhāskaro vāritaskaraḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 13.2 snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 24.1 sa pumānsvargamāpnoti ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 97, 14.2 evamuktā tu sā tena praṇamya ṛṣipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 48.2 evamuktvā tu sā tena dattātmānaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 86.2 evaṃ bhavatu te putra matprasādādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 120.2 evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 14.2 evaṃ devi kariṣyāmi tava vākyaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 7.2 evaṃ yāti tataḥ kāle na putrā na ca putrikā //
SkPur (Rkh), Revākhaṇḍa, 103, 40.2 evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 57.2 evaṃrūpadharo devaḥ sarvavyāpī maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 81.2 evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 103.1 evaṃ guṇaviśiṣṭo 'sau somarūpaḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 146.1 evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 148.2 evaṃ duḥkhanimagnāyāḥ śarvarī vigatā tadā //
SkPur (Rkh), Revākhaṇḍa, 103, 161.2 iha loke pare caiva pāpasyāpyevameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 162.1 evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā /
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 175.1 evaṃ yaḥ śṛṇute bhaktyā govindākhyānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 103, 199.1 evaṃ pāpāni naśyanti hyeraṇḍīsaṅgame nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 106, 7.1 evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 106, 12.1 dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 6.1 evaṃ jñātvā mahādeva parayā dayayā vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 17.1 evamuktvā mahādevo 'moghaṃ bījamuttamam /
SkPur (Rkh), Revākhaṇḍa, 111, 24.1 evaṃ kumāraḥ sambhūto hy anadhītya sa vedavit /
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 7.1 evamastviti deveśo dattvā varamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 23.2 tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 28.2 evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 31.1 evamuktvāpatadbhūmau liṅgamāliṅgya bhārata /
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 122, 38.1 evaṃ varuṇaloke 'pi vasitvā kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 8.2 tadakṣayaphalaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 131, 7.1 evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā /
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 7.1 evaṃ jñātvā tu te sarve lokapālāḥ kṛtakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 21.2 evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 33.1 evamuktvā tu tān sarvāṃllokapālān dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 133, 38.2 bhuñjate sakalaṃ kālamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 17.1 evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 10.2 evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha //
SkPur (Rkh), Revākhaṇḍa, 142, 43.1 evaṃ parasparaṃ vīrau jagarjaturubhāvapi /
SkPur (Rkh), Revākhaṇḍa, 142, 47.1 evamuktastu rukmiṇyā darśayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 142, 68.1 evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 142, 76.2 evaṃ te brāhmaṇāḥ śrutvā yodhanīpuramāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 84.2 tatsarvamakṣayaṃ tasya ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 146, 7.2 evaṃ bruvanti devāśca ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 48.2 evaṃ jñātvā prayatnena piṇḍodakaprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 98.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 100.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 101.2 evaṃ tānvācayitvā tu tato viprānvisarjayet //
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 12.2 evaṃ caturthe samprāpte caturthyaṅgārake nṛpa //
SkPur (Rkh), Revākhaṇḍa, 148, 22.1 evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 153, 17.1 evamukto dvijaḥ prāha priye 'dyāhaṃ vratānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 159, 46.1 evaṃ pravartate cakraṃ bhūtagrāme caturvidhe /
SkPur (Rkh), Revākhaṇḍa, 159, 50.2 evametanmahātīrthaṃ narakeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 159, 86.2 evaṃ kṛte mahīpāla saritsyātsukhavāhinī //
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 161, 9.1 evaṃ vidhāya vidhivatpraṇipatya kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 167, 13.3 evamuktvā tato devau tatraivāntaradhīyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 18.1 evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 168, 18.2 vibhīṣaṇaṃ ca guṇavaddṛṣṭvaivaṃ rākṣasottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 170, 22.1 evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam /
SkPur (Rkh), Revākhaṇḍa, 171, 10.2 evamuktvā gṛhītvāsau karasthamabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 171, 44.2 evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 174, 11.2 evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 176, 3.2 akṣayaṃ tadbhavetsarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 176, 18.1 evamuktastu bhagavānpiṅgalena mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 29.2 evamuktvā gatāḥ sarve tridaśāstridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 178, 32.2 evamuktvā naraśreṣṭha viṣṇuścāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 180, 18.2 evamukto mahādevo dvijarūpadharastadā //
SkPur (Rkh), Revākhaṇḍa, 180, 22.1 evaṃ te bahavo viprāḥ pratyākhyāte nimantraṇe /
SkPur (Rkh), Revākhaṇḍa, 180, 34.2 evamuktastu deveśa āstikyaṃ tasya cetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 40.2 evamuktastu devena āruroha dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 65.2 evaṃ kṛte tato rājan samyak tīrthaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 76.2 akṣayā nu gatistasya ityevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 181, 15.1 evamukto 'tha deveśaḥ prahasya girinandinīm /
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 182, 4.2 evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram /
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /
SkPur (Rkh), Revākhaṇḍa, 182, 47.2 evamuktvā sthito devo bhṛgukacche 'mbikā tathā //
SkPur (Rkh), Revākhaṇḍa, 182, 49.2 sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 31.2 kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 192, 59.2 evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 193, 48.2 ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 71.1 evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 7.1 evamastviti tairuktā devā ṛṣigaṇā api /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 23.1 evamuktvā tataḥ sarvān ācacakṣe tato muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 50.1 kilaivaṃ śrūyate gāthā purāṇeṣu surottama /
SkPur (Rkh), Revākhaṇḍa, 198, 57.2 tenaivamukte sahasā kṛtvā bhūmaṇḍalaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 111.2 evaṃ niśamya vacanaṃ gauryā dvijavarottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
SkPur (Rkh), Revākhaṇḍa, 205, 5.1 nārī narastathāpyevaṃ labhate kāmamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 11.1 evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 209, 23.1 evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 44.2 evaṃ sthite mahābhāga yadi kaścinmariṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 209, 55.1 evamuktvā jagannātho viṣṇuśarmāṇamānataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 101.1 evamuktās tatas tais tu gatāste tvaśuciṃ prati /
SkPur (Rkh), Revākhaṇḍa, 209, 102.1 evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 209, 105.1 evamukte tu vacane prajāsaṃyamanena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 114.2 evamukte tu vacane pārthivena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 116.2 evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu //
SkPur (Rkh), Revākhaṇḍa, 209, 121.1 sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare /
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /
SkPur (Rkh), Revākhaṇḍa, 209, 181.2 tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 6.1 sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 7.1 evaṃ sampracaran devo veṣṭito bahubhir janaiḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 17.1 evamuktaḥ sa rājendras tena vipreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
SkPur (Rkh), Revākhaṇḍa, 218, 25.1 evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan /
SkPur (Rkh), Revākhaṇḍa, 218, 35.1 evaṃ pratijñāṃ kṛtvāsau jāmadagnyaḥ pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 218, 44.1 evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 220, 37.2 evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 42.1 tasmāt sarvaprayatnena jñātvaivaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /
SkPur (Rkh), Revākhaṇḍa, 220, 44.1 evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 3.1 evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati /
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 226, 17.1 evamanye 'pi bahuśo devarṣinṛpasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 32.2 evamuddeśataḥ prokto revātīrthakramo mayā /
SkPur (Rkh), Revākhaṇḍa, 231, 42.1 evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ /
Sātvatatantra
SātT, 2, 36.2 ity evaṃ vanitāparāyaṇanaraṃ hāsyann ivālokayan ṛkṣaṃ manmathasāyakāhṛtamano reme priyāśaṅkayā //
SātT, 3, 13.1 evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ /
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /
SātT, 5, 24.2 evaṃ cintayato rūpaṃ viṣṇor lokamanoharam //
SātT, 5, 28.2 evaṃ bhāvayatas tasya yāvat sarvātmadarśanam //
SātT, 7, 19.1 manasaḥ prītirāhitye indriyair evaṃ bhujyate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 38.9 evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.18 evam anyeṣv api boddhavyam /
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 13.3 evaṃ samudratailayuktāpi vartikā jvalati /
Yogaratnākara
YRā, Dh., 12.1 evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate /
YRā, Dh., 15.2 evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam /
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //
YRā, Dh., 54.3 evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam //
YRā, Dh., 56.2 evaṃ pralīyate dhāturgirijo lohasambhavaḥ //
YRā, Dh., 63.2 saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet //
YRā, Dh., 73.2 ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet //
YRā, Dh., 75.3 ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam //
YRā, Dh., 103.2 evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ tu mriyate dhruvam //
YRā, Dh., 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //
YRā, Dh., 121.0 bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 135.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
YRā, Dh., 180.1 evaṃ tu mriyate tālaṃ mātrā tasyaikaraktikā /
YRā, Dh., 190.2 tridhaivaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
YRā, Dh., 210.1 gṛhītvā prakṣipet sūtaṃ syādevaṃ pāradaḥ śuciḥ /
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 240.2 evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet //
YRā, Dh., 245.3 evamekapuṭenaiva jāyate sūtabhasmakam //
YRā, Dh., 267.2 evamauṣadham aṅgeṣu prasarpatyanupānataḥ //
YRā, Dh., 305.2 evaṃ saptapuṭairnūnaṃ kuliśaṃ mṛtimṛcchati //
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
YRā, Dh., 312.2 puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā /
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
YRā, Dh., 348.2 evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ //
YRā, Dh., 350.2 atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ //
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 17.0 evaṃ gārhapatyāt patnyāḥ //
ŚāṅkhŚS, 2, 17, 5.0 evam āhavanīyāt //
ŚāṅkhŚS, 4, 4, 3.0 evaṃ dakṣiṇataḥ pitāmahasya //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 4, 15, 21.0 evaṃ trīṇi ṣaṣṭiśatāni bhavanti //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 5, 1, 4.0 evaṃ sarvān //
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 22, 17.0 evaṃ dvitīya evaṃ tṛtīye //
ŚāṅkhŚS, 16, 22, 17.0 evaṃ dvitīya evaṃ tṛtīye //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //
ŚāṅkhŚS, 16, 29, 11.0 pra purodhām āpnoti ya evaṃ veda //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //