Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //