Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 6.0 tam abhyutkruṣṭam evaṃvid abhiṣekṣyann etayarcābhimantrayeta //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //