Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
Aitareyabrāhmaṇa
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 6.0 tam abhyutkruṣṭam evaṃvid abhiṣekṣyann etayarcābhimantrayeta //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 4.2 tasmād evaṃvidaṃ sapiṇḍam apy āśayet //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 20.3 sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 21.21 ya u haivaṃvidā spardhate 'nuśuṣyati /
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
BĀU, 6, 4, 12.10 sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
BĀU, 6, 4, 12.11 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icchet /
BĀU, 6, 4, 12.12 uta hy evaṃvit paro bhavati //
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 7, 8.2 tasmād u haivaṃvid udgātā brūyāt //
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
Gopathabrāhmaṇa
GB, 1, 1, 37, 13.0 tāni ha vā etāni dvādaśa mahābhūtāny evaṃvidi pratiṣṭhitāni //
GB, 1, 1, 38, 14.0 yo ha vā evaṃvit sa brahmavit //
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 15.0 tasya nāsikayoḥ sruvau nidadhyād ity etenānuvākena ya evaṃvit syāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 5.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 12.1 tasmād u haivaṃvidam evodgāpayeta /
JUB, 3, 14, 12.2 evaṃvid ihaivodgātar iti hūtaḥ pratiśṛṇuyāt //
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 15, 3.2 ka u evaṃvidaṃ vāsiṣṭham arhatīti //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 19, 4.2 sarasā ha vā evaṃvidas trayī vidyā bhavati //
JUB, 3, 35, 5.2 puruṣo vai samudra evaṃvida u kavayaḥ /
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
Jaiminīyabrāhmaṇa
JB, 1, 8, 7.0 eṣa u evaṃvido jāyate //
JB, 1, 8, 12.0 sa haivaṃvidam evāviśati //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
JB, 1, 17, 20.0 sa yad asmāl lokād evaṃvit praiti //
JB, 1, 18, 10.1 atha haivaṃvid eva suvargaḥ /
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 46, 17.0 anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt //
JB, 1, 50, 15.0 devānāṃ ha vai sa eko ya evaṃvit //
JB, 1, 60, 3.0 na ha vā evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 5.0 no vā evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 60, 7.0 no vā evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 241, 13.0 na haiva tāvad evaṃvido lokaḥ kṣayyaḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 252, 2.0 na haivaṃvit punar mriyate //
JB, 1, 256, 2.0 na haivaṃvid yajñiyām ārtim ārcchati //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 270, 31.0 na haivaṃvit punar mriyate //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 295, 12.0 evaṃvide vainayoḥ saṃkrośaḥ //
JB, 1, 312, 3.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 9.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 312, 18.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 24.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 30.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 7.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 12.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 20.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 26.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 32.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 39.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 45.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 358, 20.0 tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta //
JB, 1, 361, 15.0 yo haivaivaṃvidaṃ dveṣṭi sa ārtim ārcchati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 15.0 tasmād evaṃvid agnihotraṃ juhuyād iti //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
Taittirīyopaniṣad
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 7.0 sa evaṃvidā dahyamānaḥ sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 13.5 tad vai kāmam evaivaṃvid aśnīyāt /
ŚBM, 10, 1, 4, 13.8 sarvam ma idam annam ity evaivaṃvid vidyād iti //
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 13.6 sa ha sa na manuṣyo ya evaṃvit /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 4, 3.5 vidyayā ha vā evaṃvit sahasrasaṃvatsaram avarunddhe //
ŚBM, 10, 4, 4, 4.6 tasmād evaṃvit tapa eva tapyeta /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 2, 12.1 tasmād evaṃvit svapyāt /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 5, 2, 23.2 sa eṣa evaṃvida ātmā bhavati /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 3, 12.2 tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate /
ŚBM, 10, 5, 3, 12.3 vidyayā haivaita evaṃvidaś citā bhavanti //
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 16.3 evaṃvidāṃ haiva sa lokaḥ //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vā vāsiṣṭhaṃ vā brahmāṇaṃ kurvīta //
Sātvatatantra
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /