Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 74.1 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ /
Ca, Sū., 7, 35.1 etānevaṃvidhāṃścānyān yo 'timātraṃ niṣevate /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 18, 37.1 santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 23, 7.2 śophāścaivaṃvidhāścānye śīghramapratikurvataḥ //
Ca, Sū., 26, 101.3 tadevaṃvidhamannaṃ syādviruddhamupayojitam //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Vim., 3, 45.3 evaṃvidhaṃ hyāturam upacaran bhiṣak pāpīyasāyaśasā yogam ṛcchatīti //
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Indr., 9, 23.3 bhavantyetāni saṃpaśyedanyānyevaṃvidhāni ca //
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 2, 4, 37.1 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet /