Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Ānandakanda
Carakatattvapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 100, 23.1 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate /
MBh, 12, 276, 29.1 evamādīni cānyāni parityaktāni medhayā /
Kūrmapurāṇa
KūPur, 1, 33, 19.1 evamādīni tīrthāni prādhānyāt kathitāni tu /
Liṅgapurāṇa
LiPur, 2, 3, 67.1 evamādīni cānyāni na kartavyāni gāyatā /
Matsyapurāṇa
MPur, 47, 14.3 evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa //
MPur, 134, 21.1 tadetānyevamādīni utpātāveditāni ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
Suśrutasaṃhitā
Su, Sū., 20, 18.2 viruddhānyevamādīni vīryato yāni kāni ca /
Su, Sū., 46, 378.2 evamādīni cānyāni kriyante vaidyavākyataḥ //
Su, Cik., 4, 26.2 samāsenaivamādīni yojyānyanilarogiṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
Ānandakanda
ĀK, 1, 12, 5.2 evamādīni vidyante sarvasiddhikarāṇi ca //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 6.0 idaṃ tūdāharaṇaikadeśamātraṃ tenāparāṇy apyevaṃjātīyāny udāhartavyānītyāha evamādīnītyādi //
CaTPra zu Ca, Sū., 26, 47.2, 7.0 evamādīni evaṃprakārāṇi godhūmādīnītyarthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 86.2 avaṭuś caivamādīni sthānāny atra śarīrake //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 25.2 evamādīni pāpāni tathānyānyapi bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 29.2 evamādīni cānyāni cihnāni nṛpasattama //