Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Amarakośa
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Rājamārtaṇḍa
Tantrāloka

Aṣṭasāhasrikā
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
Buddhacarita
BCar, 4, 81.1 evamādyā mahātmāno viṣayān garhitānapi /
Mahābhārata
MBh, 14, 72, 16.1 evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha /
Amarakośa
AKośa, 1, 62.1 hāhā hāhāś caivamādyā gandharvās tridivaukasām /
Kātyāyanasmṛti
KātySmṛ, 1, 803.2 evamādyān vijānīyāt sarvān evātatāyinaḥ //
Laṅkāvatārasūtra
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 39, 66.1 śātātapo vasiṣṭhaś ca evamādyaiḥ sahasraśaḥ /
Matsyapurāṇa
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 6, 20.2 svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 5, 46, 31.0 evamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 32.0 vibhāgo'pi anyā vidyā anyāḥ kalāḥ anye ca paśava ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 46.0 ityevamādyo vibhāgaḥ //
Suśrutasaṃhitā
Su, Cik., 5, 14.2 evamādyaiḥ kriyāyogair acirotpatitaṃ sukham /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Tantrāloka
TĀ, 4, 56.2 evamādyairanekaiśca prakāraiḥ parameśvaraḥ //