Occurrences

Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kathāsaritsāgara
Spandakārikānirṇaya
Ānandakanda
Kokilasaṃdeśa

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 6.0 evaṃprāyāś ca dakṣiṇā arvāg atirātrebhyaḥ //
Mahābhārata
MBh, 2, 12, 39.2 evaṃprāyāśca dṛśyante janavādāḥ prayojane //
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 15, 19, 8.1 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa /
Rāmāyaṇa
Rām, Yu, 36, 26.2 evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 38.1 evaṃprāye ca vṛttānte kumāro nalakūbaraḥ /
BKŚS, 7, 53.1 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ /
BKŚS, 10, 6.1 evaṃprāye ca vṛttānte cāmaraṃ calayan manāk /
BKŚS, 18, 138.1 evaṃprāyaprapañcābhir janatābhir jugupsitaḥ /
BKŚS, 18, 335.1 evaṃprāye ca vṛttānte taraṃgāntaratāraṇī /
BKŚS, 18, 466.1 evaṃprāye ca vṛttānte dūrād āśrūyatoccakaiḥ /
BKŚS, 18, 659.1 evaṃprāye ca vṛttānte dauvārikaniveditau /
BKŚS, 21, 90.1 evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ /
BKŚS, 21, 149.1 evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam /
BKŚS, 27, 8.1 evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau /
BKŚS, 27, 32.1 evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ /
Kathāsaritsāgara
KSS, 1, 4, 133.2 evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati //
KSS, 1, 6, 65.1 evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
KSS, 1, 7, 87.2 evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Ānandakanda
ĀK, 1, 16, 111.1 evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā /
Kokilasaṃdeśa
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /