Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 10, 48, 9.1 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā /