Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 74, 16.2 śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ //
Rām, Ay, 7, 15.1 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 104, 4.1 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ /
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 43, 3.2 taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam //
Rām, Ki, 16, 10.1 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 42, 7.2 tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ //
Rām, Ki, 57, 4.1 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau /
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 43, 2.2 kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ //
Rām, Su, 58, 4.2 kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 23, 40.1 avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ /
Rām, Yu, 26, 10.1 tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ /
Rām, Yu, 26, 29.2 patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ //
Rām, Yu, 33, 3.2 rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ //
Rām, Yu, 46, 4.1 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām /
Rām, Yu, 75, 28.2 vimardastumulo yuddhe parasparavadhaiṣiṇoḥ //
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 76, 29.2 indrajil lakṣmaṇaścaiva parasparajayaiṣiṇau //
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Utt, 35, 52.2 prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ //
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 81, 10.2 hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan //