Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati

Mahābhārata
MBh, 1, 49, 4.2 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 3, 13, 42.2 abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī //
MBh, 3, 197, 14.1 sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī /
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 14, 77, 30.2 gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī //
Rāmāyaṇa
Rām, Ay, 7, 15.1 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ki, 16, 10.1 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī /
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
Kāmasūtra
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
Kūrmapurāṇa
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
Bhāratamañjarī
BhāMañj, 5, 128.1 yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
Kathāsaritsāgara
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
Śukasaptati
Śusa, 17, 3.14 ityukte sā kuṭṭinī balīvardadhanaiṣiṇī taṃ sthāpayāmāsa /