Occurrences

Mahābhārata
Bhāgavatapurāṇa
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 144.2 aikātmyaṃ vāsudevasya proktavān arjunasya ca //
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 8.2 avabodharasaikātmyamānandamanusaṃtatam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 5.1 aikātmyaṃ paśya kaunteya mayi cātmani nāntaram /