Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Sūryasiddhānta
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
Mahābhārata
MBh, 2, 5, 1.7 aikyasaṃyoganānātvasamavāyaviśāradaḥ /
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 12, 262, 34.3 āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate //
MBh, 14, 48, 9.2 kṣetrajñasattvayor aikyam ityetannopapadyate //
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
Rāmāyaṇa
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 39.2 prāṇāyatanasāmānyād aikyaṃ vā marmaṇāṃ matam //
Bodhicaryāvatāra
BoCA, 9, 67.2 jñānatā cet tataḥ sarvapuṃsāmaikyaṃ prasajyate //
BoCA, 9, 68.1 cetanācetane caikyaṃ tayoryenāstitā samā /
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
Kūrmapurāṇa
KūPur, 2, 2, 10.2 tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ //
KūPur, 2, 10, 11.2 nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ //
KūPur, 2, 11, 7.2 mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ //
Liṅgapurāṇa
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
Matsyapurāṇa
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
Saṃvitsiddhi
SaṃSi, 1, 52.3 tatpadārthas tayor aikyaṃ tejas timiravat katham //
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
SaṃSi, 1, 196.2 yathāvasthāyibhirbāhyair naikyaṃ yānti ghaṭādibhiḥ //
Sūryasiddhānta
SūrSiddh, 2, 41.1 tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 52.2 ekasaṃghātalakṣyāś ca samprāpyaikyam aśeṣataḥ //
ViPur, 5, 6, 36.2 babhūva vāridhārābhiraikyaṃ kurvandiśāmiva //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.1 astu bhedād asaṃkhyātvam aikyaṃ vāsvādalakṣaṇāt /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 19.1 śayyāsanāṭanavikatthanabhojanādiṣv aikyādvayasya ṛtavān iti vipralabdhaḥ /
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
Mātṛkābhedatantra
MBhT, 6, 46.2 aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 2.0 tato na vācyavācakayor aikyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 519.0 uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 519.0 uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Rasādhyāya
RAdhy, 1, 433.1 dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 438.2, 7.0 tato'bhrakadrutisūtayor aikyeṇa vābhraṣoṭo jāyate //
Rājanighaṇṭu
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 113.2 aikyena cakrago bhedastatra tatra nirūpitaḥ //
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 234.1 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
TĀ, 3, 84.2 yadaikyāpattimāsādya tadicchā kṛtinī bhavet //
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 6, 243.2 tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ //
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 17, 2.1 gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 16.1 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
Ānandakanda
ĀK, 1, 20, 100.2 aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet //
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 5.0 sa eva khalu yogasya paratattvaikyarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
Gheraṇḍasaṃhitā
GherS, 7, 3.1 ghaṭād bhinnaṃ manaḥ kṛtvā aikyaṃ kuryāt parātmani /
GherS, 7, 13.1 ānandamayaḥ sambhūtvā aikyaṃ brahmaṇi sambhavet /
Gorakṣaśataka
GorŚ, 1, 72.2 śaśisthāne sthito bindus tayor aikyaṃ sudurlabham //
GorŚ, 1, 81.1 apānaprāṇayor aikyāt kṣayān mūtrapurīṣayoḥ /
Haribhaktivilāsa
HBhVil, 1, 173.2 tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ //
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 65.1 apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 7.1 tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 11.1 aikyaniṣphālanād antarātmavittiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
Rasasaṃketakalikā
RSK, 4, 108.2 mardayennimbunīreṇa yāvadaikyaṃ hi jāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 24.1 tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca /
SkPur (Rkh), Revākhaṇḍa, 192, 78.1 samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī /
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //