Occurrences

Mahābhārata
Liṅgapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 5, 1.7 aikyasaṃyoganānātvasamavāyaviśāradaḥ /
Liṅgapurāṇa
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
Saṃvitsiddhi
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
Viṣṇupurāṇa
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
Rājanighaṇṭu
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 1, 234.1 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
TĀ, 3, 84.2 yadaikyāpattimāsādya tadicchā kṛtinī bhavet //
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 16.1 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 5.0 sa eva khalu yogasya paratattvaikyarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
Haribhaktivilāsa
HBhVil, 1, 173.2 tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 11.1 aikyaniṣphālanād antarātmavittiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 78.1 samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī /