Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha vā ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 174.0 dāṇḍināyanahāstināyanātharvaṇikajaihmāśineyavāsināyanibhrauṇahatyadhaivatyasāravaikṣvākamaitreyahiraṇmayāni //
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
Mahābhārata
MBh, 1, 89, 26.1 aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ /
MBh, 1, 89, 27.2 aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ /
MBh, 12, 29, 122.2 aikṣvākaṃ puruṣavyāghram atimānuṣavikramam //
Rāmāyaṇa
Rām, Bā, 23, 11.2 aviprahatam aikṣvākaḥ papraccha munipuṃgavam //
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Ay, 12, 1.2 viveṣṭamānam udīkṣya saikṣvākam idam abravīt //
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 32, 1.1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā /
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 43, 15.1 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā /
Rām, Ay, 46, 8.2 sumantraḥ puruṣavyāghram aikṣvākam idam abravīt //
Rām, Ār, 65, 2.2 aviprahatam aikṣvākau panthānaṃ pratipedatuḥ //
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Daśakumāracarita
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
Harivaṃśa
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
Liṅgapurāṇa
LiPur, 1, 68, 49.1 aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata /
Matsyapurāṇa
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 46, 1.2 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam /
MPur, 46, 24.1 aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 1.1 hariścandro ha vaidhasa aikṣvāko rājāputra āsa /