Occurrences

Atharvaveda (Paippalāda)
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 13.0 gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho vā //
DrāhŚS, 9, 3, 13.0 pṛṣṭhasyottarayor dīrghatamaso 'rko māṇḍavaṃ caiḍaṃ sāmarāje 'ntye //
Jaiminīyabrāhmaṇa
JB, 1, 123, 18.0 athaiḍaṃ //
JB, 1, 154, 11.0 tad aiḍaṃ bhavati //
JB, 1, 155, 30.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 165, 6.0 tad aiḍaṃ bhavati //
JB, 1, 191, 2.0 tad aiḍaṃ bhavati //
JB, 1, 191, 21.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 217, 15.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 223, 14.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 228, 24.0 tad aiḍam acchāvākasāma bhavati //
JB, 1, 299, 7.0 viśve devā jagatyaiḍāni //
JB, 1, 299, 11.0 yaj jāgatam aiḍaṃ vaiśvadevaṃ tad devatayā //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 305, 15.0 atha kāleyam aiḍam //
JB, 1, 306, 36.0 atha nārmedham aiḍam //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 309, 6.0 aiḍena bṛhatīm ārabheta //
JB, 1, 309, 24.0 aiḍam acchāvākasāma //
JB, 1, 309, 32.0 aiḍena vā nidhanavatā voṣṇiham ārabheta //
JB, 1, 310, 13.0 aiḍaṃ madhyenidhanam anuṣṭubhy uttamaṃ karoti //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
Kāṭhakasaṃhitā
KS, 7, 8, 4.0 aiḍīr hi prajā mānavīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 22.0 ityaiḍīś ca vā imāḥ prajā mānavīś ca //
MS, 2, 7, 19, 35.0 anuṣṭubha aiḍam //
MS, 2, 7, 19, 36.0 aiḍān manthī //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 14.0 aiḍena bṛhatīm ārabhante //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
Taittirīyāraṇyaka
TĀ, 5, 7, 2.7 vāyur asy aiḍa ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 57.5 anuṣṭubha aiḍam /
VSM, 13, 57.6 aiḍān manthī /
VSM, 15, 7.3 aiḍenauṣadhībhir oṣadhīr jinva /
Mahābhārata
MBh, 8, 30, 32.2 aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam //
Bhāratamañjarī
BhāMañj, 13, 321.1 aiḍena bhūbhujā pṛṣṭaḥ purā provāca mārutaḥ /