Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 7, 3, 5.0 gāyatraṃ nidhanavad anidhanam aiḍam //
PB, 7, 3, 14.0 aiḍena bṛhatīm ārabhante //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //