Occurrences

Aitareya-Āraṇyaka
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
Kāṭhakasaṃhitā
KS, 8, 3, 32.0 yad anudita aindrāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Mahābhārata
MBh, 13, 14, 127.1 brāhmānnārāyaṇād aindrād āgneyād api vāruṇāt /