Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Mahābhārata
Liṅgapurāṇa
Mṛgendraṭīkā

Aitareyabrāhmaṇa
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Gopathabrāhmaṇa
GB, 2, 3, 23, 3.0 aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 9.0 āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā //
Jaiminīyaśrautasūtra
JaimŚS, 26, 4.0 aindrāṇy aindre //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 6, 13.0 aindra itarā abhisaṃśleṣayanti //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
Mahābhārata
MBh, 2, 69, 16.1 aindre jaye dhṛtamanā yāmye kopavidhāraṇe /
Liṅgapurāṇa
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //