Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Saundarānanda
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
Kāṭhakasaṃhitā
KS, 10, 11, 67.0 aindrasyaindrīm anūcya mārutyā yajet //
KS, 13, 4, 70.0 aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 8.0 aindrasyaindrīm anūcya mārutyā yajet //
MS, 2, 5, 4, 25.0 aindrīṃ sūtavaśām ālabheta //
Taittirīyasaṃhitā
TS, 1, 6, 10, 45.0 vācam evaindrīm ātman dhatte //
TS, 1, 7, 6, 25.1 aindrīm āvṛtam anvāvarta iti //
TS, 2, 1, 2, 4.6 tasmā etā malhā ālabhantāgneyīṃ kṛṣṇagrīvīṃ saṃhitām aindrīṃ śvetām bārhaspatyām /
TS, 2, 1, 2, 5.1 āgneyīṃ kṛṣṇagrīvīṃ saṃhitām aindrīṃ śvetāṃ bārhaspatyām /
TS, 2, 1, 2, 5.5 vasantā prātar āgneyīṃ kṛṣṇagrīvīm ālabheta grīṣme madhyaṃdine saṃhitām aindrīṃ śarady aparāhṇe śvetām bārhaspatyām /
TS, 2, 1, 5, 4.6 aindrīṃ sūtavaśām ālabheta bhūtikāmaḥ /
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.1 yady u aindrīṃ vaiśvakarmaṇīṃ vidyāt tathaiva gṛhṇīyāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
Mahābhārata
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
Saundarānanda
SaundĀ, 11, 49.1 saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 38.2 aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 5.1 ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 5.0 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhŚS, 4, 12, 11.1 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya /