Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 5.0 bharadvājo ha vai kṛśo dīrghaḥ palita āsa //
Atharvaveda (Paippalāda)
AVP, 12, 14, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 6, 101, 2.1 yena kṛśaṃ vājayanti yena hinvanty āturam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Chāndogyopaniṣad
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 12.0 udaramedo 'vaśiṣṭaṃ gude prāsyati kṛśaś cet //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Vārāhagṛhyasūtra
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
Ṛgveda
ṚV, 2, 12, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
ṚV, 6, 28, 6.1 yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
ṚV, 8, 75, 8.2 kṛśaṃ na hāsur aghnyāḥ //
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 7.1 kṛśaṃ cyavānam ṛṣim andham aśvinā jujurvāṃsaṃ kṛṇuthaḥ karvarebhiḥ /
ṚVKh, 1, 5, 11.1 evā kṛśaś cakamānam anā...ḥ suhavā rātisūrāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 55.0 anupasargāt phullakṣībakṛśollāghāḥ //
Buddhacarita
BCar, 3, 12.2 nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavatpraṇemuḥ //
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 12, 98.1 kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām /
BCar, 12, 108.1 snāto nairañjanātīrāduttatāra śanaiḥ kṛśaḥ /
Carakasaṃhitā
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 4.1 tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti /
Ca, Sū., 21, 12.2 vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram //
Ca, Sū., 21, 13.2 kṛśo na sahate tadvad atiśītoṣṇamaithunam //
Ca, Sū., 21, 14.2 kṛśaṃ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ //
Ca, Sū., 21, 15.2 tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ //
Ca, Sū., 21, 16.1 satataṃ vyādhitāvetāvatisthūlakṛśau narau /
Ca, Sū., 21, 20.2 kṛśānāṃ bṛṃhaṇārthaṃ ca laghu saṃtarpaṇaṃ ca yat //
Ca, Sū., 21, 40.1 tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ /
Ca, Sū., 22, 26.1 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ /
Ca, Sū., 23, 34.1 jvarakāsaprasaktānāṃ kṛśānāṃ mūtrakṛcchriṇām /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Vim., 5, 19.2 varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 6, 19.1 pāṇḍuraśca kṛśo 'tyarthaṃ tṛṣṇayābhipariplutaḥ /
Ca, Indr., 10, 8.2 kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam //
Ca, Cik., 3, 107.2 kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam //
Ca, Cik., 22, 7.2 ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā //
Ca, Cik., 22, 18.1 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām /
Lalitavistara
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 1, 92.2 kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ //
MBh, 1, 36, 23.4 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama //
MBh, 1, 37, 2.1 sa taṃ kṛśam abhiprekṣya sūnṛtāṃ vācam utsṛjan /
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 57, 11.2 yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca //
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 68, 8.5 lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam /
MBh, 1, 68, 11.18 phalamūlāśino dāntān kṛśān dhamanisaṃtatān /
MBh, 1, 68, 49.3 vipravāsakṛśā dīnā narā malinavāsasaḥ /
MBh, 1, 79, 5.5 valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ //
MBh, 1, 94, 55.5 na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ /
MBh, 1, 100, 5.5 virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kṛśaḥ /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 122, 13.8 te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam /
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 188, 22.39 na ca durgandhavadano na kṛśo na ca lolupaḥ /
MBh, 1, 212, 1.167 kṛśā vivarṇavadanā cintāśokaparāyaṇā /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 5.2 akṛśāṃśca kṛśāṃścakrur hetubhiḥ śāstraniścitaiḥ //
MBh, 2, 45, 4.1 duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ /
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 45, 9.2 ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ //
MBh, 2, 45, 16.3 tasmād ahaṃ vivarṇaśca dīnaśca hariṇaḥ kṛśaḥ //
MBh, 2, 49, 25.2 tenāham evaṃ kṛśatāṃ gataśca vivarṇatāṃ caiva saśokatāṃ ca //
MBh, 2, 70, 16.2 vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ //
MBh, 3, 10, 12.2 aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ /
MBh, 3, 13, 13.1 apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ /
MBh, 3, 32, 35.1 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ /
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 51, 2.1 tataś cintāparā dīnā vivarṇavadanā kṛśā /
MBh, 3, 61, 22.1 kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa /
MBh, 3, 61, 110.2 kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā //
MBh, 3, 62, 19.1 tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām /
MBh, 3, 65, 8.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
MBh, 3, 69, 11.2 adhyagacchat kṛśān aśvān samarthān adhvani kṣamān //
MBh, 3, 118, 23.1 śrutvā tu te tasya vacaḥ pratītās tāṃścāpi dṛṣṭvā sukṛśān atīva /
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 125, 19.2 sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ //
MBh, 3, 144, 9.1 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām /
MBh, 3, 153, 17.1 vahantu rākṣasā viprān yathāśrāntān yathākṛśān /
MBh, 3, 155, 91.1 tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam /
MBh, 3, 195, 2.1 atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ /
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 245, 11.1 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ /
MBh, 3, 266, 58.3 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī //
MBh, 4, 16, 13.1 na te prakṛtimān varṇaḥ kṛśā pāṇḍuśca lakṣyase /
MBh, 4, 27, 18.1 gāvaśca bahulāstatra na kṛśā na ca durduhāḥ /
MBh, 5, 94, 18.1 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau /
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 149, 54.1 phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam /
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 6, 72, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram /
MBh, 6, 85, 23.2 aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva //
MBh, 7, 41, 12.2 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 7, 89, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram /
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 8, 43, 17.1 upavāsakṛśo rājā bhṛśaṃ bharatasattama /
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 9, 41, 22.1 tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām /
MBh, 9, 44, 83.1 sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ /
MBh, 9, 44, 83.1 sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 12, 7, 25.1 ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ /
MBh, 12, 8, 24.1 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ /
MBh, 12, 8, 24.1 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ /
MBh, 12, 8, 24.1 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 33, 8.2 ākrośantyaḥ kṛśā dīnā nipatantyaśca bhūtale //
MBh, 12, 67, 17.2 parasparaṃ bhakṣayanto matsyā iva jale kṛśān //
MBh, 12, 68, 58.1 rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 102, 14.2 vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ //
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 126, 36.2 kṛśākṛśe mayā brahman gṛhīte vacanāt tava /
MBh, 12, 126, 39.1 kṛśatanur uvāca /
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 143, 7.1 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 12, 145, 5.1 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ /
MBh, 12, 160, 38.1 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram /
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 254, 15.1 yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati /
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 12, 273, 12.1 kapālamālinī caiva kṛśā ca bharatarṣabha /
MBh, 12, 321, 11.2 tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau //
MBh, 12, 329, 35.1 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃbabhūva /
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 13, 2, 15.2 vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 24, 56.2 kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam //
MBh, 13, 24, 56.2 kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam //
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 30, 2.1 suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ /
MBh, 13, 32, 17.1 bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ /
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 58, 11.1 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate /
MBh, 13, 61, 26.1 kṛśāya mriyamāṇāya vṛttimlānāya sīdate /
MBh, 13, 61, 73.1 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim /
MBh, 13, 61, 74.2 itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān //
MBh, 13, 61, 75.2 brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaścana //
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 69, 16.1 kṛśaṃ ca bharate yā gaur mama putram apastanam /
MBh, 13, 104, 16.1 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam /
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 125, 7.2 mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 9.2 viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 10.2 svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 11.2 avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 12.2 prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 13.2 māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 15.2 manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 16.2 hrīmān amarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 18.2 tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 20.2 mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 21.2 bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 24.2 kaścid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 25.2 mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 26.2 vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 27.2 grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 28.2 yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 29.2 kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 30.2 akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 31.2 duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 32.2 muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 33.2 na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 34.2 prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 35.2 dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 36.2 suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 37.2 manye 'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
MBh, 14, 8, 15.1 harikeśāya muṇḍāya kṛśāyottāraṇāya ca /
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 7, 14.1 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam /
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
MBh, 15, 29, 5.2 kathaṃ nu vṛddhamithunaṃ vahatyadya pṛthā kṛśā //
MBh, 15, 33, 16.1 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ /
MBh, 15, 33, 17.1 ityevaṃ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ /
MBh, 15, 37, 15.1 ityuktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā /
MBh, 15, 45, 21.3 asamartho 'pasaraṇe sukṛśau mātarau ca te //
MBh, 15, 46, 16.1 manye pṛthā vepamānā kṛśā dhamanisaṃtatā /
Manusmṛti
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
ManuS, 4, 184.1 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
ManuS, 11, 196.1 upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
Rāmāyaṇa
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ay, 86, 15.1 vepamānā kṛśā dīnā saha devyā sumitrayā /
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ay, 106, 4.2 līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva //
Rām, Ki, 49, 18.1 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ /
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Rām, Su, 8, 39.1 bhujapārśvāntarasthena kakṣageṇa kṛśodarī /
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 13, 22.1 aśrupūrṇamukhīṃ dīnāṃ kṛśām anaśanena ca /
Rām, Su, 13, 25.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
Rām, Su, 17, 19.2 parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām //
Rām, Su, 22, 14.1 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm /
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 32, 16.1 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara /
Rām, Su, 55, 27.3 upavāsapariśrāntā malinā jaṭilā kṛśā //
Rām, Su, 56, 51.2 śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām //
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Rām, Yu, 113, 26.2 dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam //
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
Amaruśataka
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 15.1 samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ /
AHS, Sū., 5, 56.1 kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca /
AHS, Sū., 5, 64.2 kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam //
AHS, Sū., 6, 68.2 mṛtaṃ kṛśaṃ bhṛśaṃ medyaṃ vyādhivāriviṣair hatam //
AHS, Sū., 7, 72.1 atisthūlakṛśām sūtāṃ garbhiṇīm anyayoṣitam /
AHS, Sū., 8, 40.2 kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam //
AHS, Sū., 8, 49.1 surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam /
AHS, Sū., 11, 18.2 medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā //
AHS, Sū., 14, 34.2 svapnaprasaṅgāc ca kṛśo varāha iva puṣyati //
AHS, Sū., 14, 36.1 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe /
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 21.2 mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca //
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 49.2 durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ //
AHS, Śār., 2, 16.1 vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṃ tu tam /
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 2, 64.1 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām /
AHS, Nidānasthāna, 7, 23.1 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ /
AHS, Nidānasthāna, 8, 2.1 kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ /
AHS, Nidānasthāna, 12, 4.2 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 10, 66.2 yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 12, 38.1 bṛṃhayed auṣadhāhārair amedomūtralaiḥ kṛśam /
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Utt., 6, 6.2 bhramatyacintitārambhas tatra vātāt kṛśāṅgatā //
AHS, Utt., 17, 19.2 kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā //
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
AHS, Utt., 27, 6.2 tad duḥsādhyaṃ kṛśāśaktavātalālpāśinām api //
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //
Bodhicaryāvatāra
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 5, 98.1 paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau /
BKŚS, 18, 448.1 teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ /
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 23, 24.2 balavattaragupto hi kṛśo 'pi balavān iti //
Daśakumāracarita
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 8, 138.1 kṛśakuṭumbeṣu lobhaḥ padamadhatta /
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Harivaṃśa
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 29, 32.1 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
HV, 30, 19.2 śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra //
Kirātārjunīya
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 6, 27.2 sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā //
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 12, 6.1 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam /
Kir, 12, 10.1 praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ /
Kir, 12, 39.1 tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ /
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 61.2 tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām //
Kāvyādarśa
KāvĀ, 1, 59.1 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
Kūrmapurāṇa
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 38, 36.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
Liṅgapurāṇa
LiPur, 1, 85, 92.2 śuśrūṣum anahaṅkāram upavāsakṛśaṃ śucim //
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
LiPur, 2, 28, 95.2 dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān //
LiPur, 2, 39, 8.1 dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
Matsyapurāṇa
MPur, 33, 5.3 valīsaṃtatagātraśca dudarśo durbalaḥ kṛśaḥ //
MPur, 129, 10.1 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ /
MPur, 154, 530.2 yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 28.2 bhīrutvād yoṣito mṛtyuḥ kṛśasyāpi balāt kuryāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 35.2 atyantagarhitāvetau sadā sthūlakṛśau narau /
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 23, 4.1 ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ //
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 35, 34.1 karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau /
Su, Sū., 35, 36.1 kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 128.2 klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 361.1 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /
Su, Sū., 46, 429.1 surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 7, 13.2 sa cāturo mūrcchati samprasaktaṃ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 4, 40.2 nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam //
Su, Śār., 4, 65.1 adhṛtir adṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaparuṣo dhamanītataḥ pralāpī /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 1, 30.2 sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām //
Su, Cik., 1, 123.1 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 4.1 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 17, 29.1 kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā /
Su, Cik., 24, 50.2 raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ //
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 40, 45.1 kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām /
Su, Ka., 4, 33.1 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ /
Su, Utt., 24, 8.1 kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ /
Su, Utt., 39, 51.1 kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām /
Su, Utt., 39, 134.1 kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret /
Su, Utt., 39, 143.2 kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ //
Su, Utt., 39, 278.2 kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ //
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 41, 19.1 jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ /
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ vā kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 60, 15.1 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ /
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 65, 21.2 yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṃ gṛhyate dṛḍhādayaḥ sucikitsyā iti //
Viṣṇupurāṇa
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 29.1 kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api /
ŚTr, 2, 70.1 yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ /
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 14.2 ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam //
BhāgPur, 8, 8, 19.1 stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam /
BhāgPur, 8, 8, 44.1 navayauvananirvṛttastanabhārakṛśodaram /
Bhāratamañjarī
BhāMañj, 1, 139.1 aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān /
BhāMañj, 1, 878.2 pāñcālānputra gacchāmaḥ samṛddhānkṛśavetanāḥ //
BhāMañj, 5, 96.1 bhavadbhiḥ svecchayā dattāmapi pārthaḥ kṛśāṃ śriyam /
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 13, 21.1 atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ /
BhāMañj, 13, 74.1 rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ /
BhāMañj, 13, 496.3 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm //
BhāMañj, 13, 500.1 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm /
BhāMañj, 13, 505.2 āśā dahati gātrāṇi sā kṛśāpi mahīyasī //
BhāMañj, 13, 506.2 sthāvire jīrṇakāyānāṃ tāḥ kṛśā api duḥsahāḥ //
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
BhāMañj, 13, 724.2 kumbhīnyastadhanatrāṇacintāpāṇḍukṛśatviṣaḥ //
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 1009.2 muktakeśī kṛśā ghorā maladigdhā kapālinī //
BhāMañj, 13, 1724.2 duḥkhaṃ svapiṣi manye 'haṃ cintayā hariṇaḥ kṛśaḥ //
BhāMañj, 14, 192.1 nūnaṃ dānakaṇaḥ śuddhaḥ kṛśo 'pi prathate nṛṇām /
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
BhāMañj, 15, 43.2 viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ //
BhāMañj, 15, 60.2 kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 146, 21.2 piṇyākamṛtyavasarapūtiśuṣkakṛśamiṣaiḥ //
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 156, 23.2 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tha niṣprabhaḥ //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 168, 29.1 kṛśasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam /
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
Gītagovinda
GītGov, 4, 19.2 sā manute kṛśatanuḥ atibhāram //
Hitopadeśa
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Kathāsaritsāgara
KSS, 1, 7, 5.1 tato 'dhvani manākcheṣe jāte tīvratapaḥkṛśaḥ /
KSS, 3, 6, 45.2 phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām //
KSS, 4, 1, 40.2 brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā //
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
KSS, 6, 1, 34.1 tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 25.1 adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca /
Mukundamālā
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
Narmamālā
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
KṣNarm, 3, 102.1 rūkṣaḥ kṛśo 'timalinaḥ syūtadagdhapaṭaccaraḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.1 viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā /
Rasamañjarī
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 3, 39.2 balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Smaradīpikā, 1, 25.1 hayo yathā udarakaṭikṛśāsyo dīrghakaṇṭhādharoṣṭhaḥ /
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Smaradīpikā, 1, 37.1 snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Ānandakanda
ĀK, 1, 11, 4.2 sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām //
ĀK, 2, 9, 65.1 saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
Āryāsaptaśatī
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 479.1 rājasi kṛśāṅgi maṅgalakalaśī sahakārapallaveneva /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 13.0 apūrṇo 'ham ahaṃ pūrṇo 'haṃ kṛśo 'haṃ kṛśetaraḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 13.0 apūrṇo 'ham ahaṃ pūrṇo 'haṃ kṛśo 'haṃ kṛśetaraḥ //
Śukasaptati
Śusa, 27, 2.15 anena muktā lālākṛśā sthitā /
Śusa, 28, 1.3 kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
Śyainikaśāstra
Śyainikaśāstra, 4, 34.2 kṛśākṛtirbalākākṣaḥ śvetakṛṣṇakapardikaḥ //
Śyainikaśāstra, 5, 7.2 ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
Bhāvaprakāśa
BhPr, 6, 2, 18.1 nṛpāṇāṃ sukumārāṇāṃ kṛśānāṃ bheṣajadviṣām /
BhPr, 6, 2, 35.1 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
CauP, 1, 46.1 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.2 tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.3 kāśatāḍaṃ kṛśāṅgaṃ ca śulāṃ gandho dudeśatam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 19.2 kāyasya kṛśatā kāntis tadā jāyate niścitam //
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.1 dīrghā kṛśā vātagatir viṣamā vepate dharā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 50.1 hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet /
Rasasaṃketakalikā
RSK, 4, 41.1 sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam /
RSK, 4, 41.1 sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 35.1 muktakeśī viśālākṣī kṛśagrīvā kṛśodarī /
SkPur (Rkh), Revākhaṇḍa, 14, 35.1 muktakeśī viśālākṣī kṛśagrīvā kṛśodarī /
SkPur (Rkh), Revākhaṇḍa, 35, 18.2 kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram //
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /