Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 68, 11.18 phalamūlāśino dāntān kṛśān dhamanisaṃtatān /
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 5.2 akṛśāṃśca kṛśāṃścakrur hetubhiḥ śāstraniścitaiḥ //
MBh, 3, 69, 11.2 adhyagacchat kṛśān aśvān samarthān adhvani kṣamān //
MBh, 3, 118, 23.1 śrutvā tu te tasya vacaḥ pratītās tāṃścāpi dṛṣṭvā sukṛśān atīva /
MBh, 3, 153, 17.1 vahantu rākṣasā viprān yathāśrāntān yathākṛśān /
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 245, 11.1 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ /
MBh, 12, 67, 17.2 parasparaṃ bhakṣayanto matsyā iva jale kṛśān //
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
Manusmṛti
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
Rāmāyaṇa
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
Bhāratamañjarī
BhāMañj, 1, 139.1 aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.2 tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān //