Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 3.4 yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta /
ŚBM, 4, 6, 3, 3.5 aindrāgnāni hy ukthāni /
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 4, 5.5 aindrāgno 'gniḥ /
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //