Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 2.0 nirvapaty eṣa āgnīdhra aindrāgnam ekādaśakapālam //
Gopathabrāhmaṇa
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
Kāṭhakasaṃhitā
KS, 9, 17, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān //
KS, 9, 17, 4.0 aindrāgnam ekādaśakapālaṃ nirvapet sajātakāmaḥ //
KS, 9, 17, 11.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ //
KS, 9, 17, 15.0 sa etam aindrāgnam apaśyad ekādaśakapālam //
KS, 9, 17, 22.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
KS, 9, 17, 25.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam āgatya //
KS, 9, 17, 28.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ jitvā //
KS, 9, 17, 34.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ saniṃ prayan //
KS, 9, 17, 40.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ yaḥ kāmayeta //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 1, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped yasya sajātā vīyuḥ //
MS, 2, 1, 1, 4.0 aindrāgnam ekādaśakapālaṃ nirvaped bhrātṛvyavān //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 1, 16.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
MS, 2, 1, 1, 19.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya //
MS, 2, 1, 1, 22.0 sa yadā saṃgrāmaṃ jayed athaindrāgnam ekādaśakapālaṃ nirvapet //
MS, 2, 1, 1, 26.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ janatām abhiprayān //
MS, 2, 1, 1, 31.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyan //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 3, 48.0 sa etam aindrāgnam apaśyat //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 6, 2, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped āgnendraṃ vā //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 5.2 aindrāgnam ekādaśakapālam anu nirvapet /
TB, 1, 2, 5, 1.7 aindrāgnam ālabhante /
Taittirīyasaṃhitā
TS, 1, 8, 3, 1.1 aindrāgnam ekādaśakapālam //
TS, 1, 8, 4, 18.1 aindrāgnam ekādaśakapālam //
TS, 1, 8, 7, 1.1 aindrāgnaṃ dvādaśakapālam //
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 2, 1, 1.5 sa etam aindrāgnam ekādaśakapālam apaśyat /
TS, 2, 2, 1, 1.9 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ /
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 1, 2.9 aindrāgnam ekādaśakapālaṃ niḥ //
TS, 2, 2, 1, 3.6 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ jitvā /
TS, 2, 2, 1, 4.3 aindrāgnam ekādaśakapālaṃ nirvapej janatām eṣyan /
TS, 2, 2, 1, 5.6 aindrāgnam ekādaśakapālam upariṣṭān nirvapet /
TS, 6, 5, 4, 3.0 yad aindrāgnam ṛtupātreṇa gṛhṇāti jyotir evāsmā upariṣṭād dadhāti suvargasya lokasyānukhyātyai //
Vaitānasūtra
VaitS, 1, 3, 2.1 mā vaniṃ mā vācam ity aindrāgnam //
VaitS, 2, 4, 6.2 aindrāgnaṃ cendrāgnī asmān iti //
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 2, 6, 20.1 aindrāgnaṃ puroḍāśam āvadānikaṃ ca //
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 9, 21.1 acchāvākacamasahomam aindrāgnam //
VaitS, 3, 10, 12.1 ājyaśastrād aindrāgnam //
VaitS, 3, 10, 14.4 acchāvākasyaindrāgnam //
VaitS, 3, 12, 18.1 aindrāgnam ukthye /
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 5.1 aindrāgnam ekādaśakapālaṃ nirvaped āgnendraṃ vā //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 2, 3, 40.1 vaiṣṇavaṃ vāmanaṃ caturthe 'hany aindrāgnaṃ pañcame /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 3.4 yady ukthyaḥ syād aindrāgnaṃ dvitīyam ālabheta /
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //