Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 45.2 kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam //
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 55, 6.2 andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan //
MBh, 3, 15, 10.1 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam /
MBh, 5, 66, 4.1 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ /
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 126, 39.1 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ /
MBh, 5, 128, 46.2 aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran //
MBh, 7, 10, 6.1 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ /
MBh, 7, 10, 7.2 bhojarājasya madhyastho bhrātā kaṃsasya vīryavān //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
MBh, 14, 68, 23.1 yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā /
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 18, 5, 14.2 ugrasenas tathā kaṃso vasudevaś ca vīryavān //