Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 5.1 śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ vā praṇītāpraṇayanam yācati //
BaudhŚS, 1, 18, 1.0 atha kaṃsaṃ vā camasaṃ veḍopahavanaṃ yācati //
BaudhŚS, 4, 9, 14.0 atha kaṃse vā camase vā vasāhomaṃ gṛhṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 3.1 āghnanti kaṃsaṃ dakṣiṇataḥ //
BhārGS, 2, 23, 3.1 kaṃse dadhy ānīya madhv ānayati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
Chāndogyopaniṣad
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 2, 45.0 anaḍvān kaṃso vāso vara iti dakṣiṇāḥ //
GobhGS, 4, 1, 8.0 kaṃse rasam avāsicya //
GobhGS, 4, 1, 10.0 sthālīpākāvṛtāvadānānāṃ kaṃse 'vadyati //
GobhGS, 4, 2, 28.0 carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
Gopathabrāhmaṇa
GB, 2, 6, 7, 37.0 hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 13.1 kaṃse dadhyānīya madhvānayati //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 2, 7, 2.2 āghnanti kaṃsaṃ dakṣiṇataḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
JUB, 4, 17, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakyāya kaṃso vārakyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo 'gnidattāya śāṇḍilyāyāgnidattaḥ śāṇḍilyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya //
JUB, 4, 17, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakyāya kaṃso vārakyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo 'gnidattāya śāṇḍilyāyāgnidattaḥ śāṇḍilyaḥ suyajñāya śāṇḍilyāya suyajñaḥ śāṇḍilyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya //
Jaiminīyabrāhmaṇa
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
Kauśikasūtra
KauśS, 1, 9, 7.0 ahatavāsaḥ kaṃse śāntyudakaṃ karoti //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 10, 3, 21.0 suhṛtpūrṇakaṃsena pratipādayati //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
Khādiragṛhyasūtra
KhādGS, 1, 5, 11.0 dadhi cetpayo vā kaṃsena //
KhādGS, 2, 5, 33.0 kaṃso vāso rukmaśca //
KhādGS, 3, 4, 19.0 kaṃse rasaṃ prasrāvya //
KhādGS, 3, 4, 21.0 ekaikasmāt kaṃse 'vadyet //
KhādGS, 3, 4, 24.0 kaṃsātparābhir dvābhyāṃ dvābhyām ekaikāmāhutim //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
KāṭhGS, 46, 10.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
KāṭhGS, 57, 8.0 gaur vāsaḥ kaṃso hiraṇyaṃ ca dakṣiṇā //
Āpastambagṛhyasūtra
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 19.0 gauḥ kaṃso 'hataṃ vāsaś ca dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Arthaśāstra
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 17, 14.1 kālāyasatāmravṛttakaṃsasīsatrapuvaikṛntakārakūṭāni lohāni //
ArthaŚ, 4, 1, 35.1 tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 25.0 kaṃsāṭ ṭiṭhan //
Aṣṭādhyāyī, 6, 2, 122.0 kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau //
Aṣṭādhyāyī, 8, 3, 46.0 ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya //
Lalitavistara
LalVis, 3, 24.2 rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ /
Mahābhārata
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 45.2 kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam //
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 55, 6.2 andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan //
MBh, 3, 15, 10.1 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam /
MBh, 5, 66, 4.1 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ /
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 126, 39.1 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ /
MBh, 5, 128, 46.2 aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran //
MBh, 7, 10, 6.1 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ /
MBh, 7, 10, 7.2 bhojarājasya madhyastho bhrātā kaṃsasya vīryavān //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 12, 326, 82.2 prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati //
MBh, 14, 68, 23.1 yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā /
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 18, 5, 14.2 ugrasenas tathā kaṃso vasudevaś ca vīryavān //
Saundarānanda
SaundĀ, 9, 18.1 kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ /
Agnipurāṇa
AgniPur, 12, 7.2 vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat //
AgniPur, 12, 8.2 kaṃso bāladhvaniṃ śrutvā tāṃ cikṣepa śilātale //
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
AgniPur, 12, 14.1 kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane /
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
AgniPur, 12, 25.2 kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ //
AgniPur, 12, 27.1 mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /
AgniPur, 12, 27.2 cakre yādavarājānam astiprāptī ca kaṃsage //
Amarakośa
AKośa, 2, 619.1 ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 14.2 daśamūlakaṣāyasya kaṃse pathyāśataṃ pacet //
AHS, Kalpasiddhisthāna, 6, 28.2 āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam //
AHS, Utt., 7, 26.2 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 188.2 vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā //
Divyāvadāna
Divyāv, 19, 251.1 aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca //
Harivaṃśa
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 202.2 karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī //
KūPur, 1, 23, 66.1 agrasenasya putro 'bhūnnyagrodhaḥ kaṃsa eva ca /
KūPur, 1, 23, 74.2 prāgeva kaṃsastān sarvān jaghāna munipuṅgavāḥ //
KūPur, 1, 26, 3.1 hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān /
Liṅgapurāṇa
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 69, 51.1 tāṃ kanyāṃ jagṛhe rakṣankaṃsātsvasyātmajaṃ tadā /
LiPur, 1, 69, 56.2 ugrasenātmajāyātha kaṃsāyānakadundubhiḥ //
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
LiPur, 1, 69, 60.1 rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ /
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 63.1 kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā /
Matsyapurāṇa
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 46, 13.3 ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat //
MPur, 46, 16.3 ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat //
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
Viṣṇupurāṇa
ViPur, 4, 14, 20.1 ugrasenasyāpi kaṃsanyagrodhasunāmānakāhvaśaṅkusubhūmirāṣṭrapālayuddhatuṣṭisutuṣṭimatsaṃjñāḥ putrā babhūvuḥ //
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 5, 1, 6.1 kaṃsastayorvararathaṃ codayāmāsa sārathiḥ /
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
ViPur, 5, 1, 11.2 tathetyāha ca taṃ kaṃso vasudevaṃ dvijottama /
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 65.1 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi /
ViPur, 5, 1, 67.1 kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ /
ViPur, 5, 1, 68.1 kaṃso 'pi tadupaśrutya nāradātkupitastataḥ /
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 73.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśastato mama /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 3, 9.2 vijñāpayāmāsa tadā kaṃsādbhīto dvijottama //
ViPur, 5, 3, 11.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
ViPur, 5, 3, 13.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ //
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
ViPur, 5, 3, 25.1 kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām /
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 2.1 kaṃsa uvāca /
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 4, 15.1 kaṃsa uvāca /
ViPur, 5, 4, 17.2 ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 15, 3.1 kaṃsāya nāradaḥ prāha yathāvṛttamanukramāt /
ViPur, 5, 15, 4.1 śrutvā tatsakalaṃ kaṃso nāradāddevadarśanāt /
ViPur, 5, 15, 12.2 ityālocya sa duṣṭātmā kaṃso rāmajanārdanau /
ViPur, 5, 15, 13.1 kaṃsa uvāca /
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 16, 25.1 ugrasenasute kaṃse sānuge vinipātite /
ViPur, 5, 17, 31.1 apyeṣa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣaduṣṭam /
ViPur, 5, 18, 5.1 yathā nirbhartsyate tena kaṃsenānakadundubhiḥ /
ViPur, 5, 18, 6.1 ugrasene yathā kaṃsaḥ sudurātmā ca vartate /
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 19, 8.2 bibhemi kaṃsāddhigjanma parapiṇḍopajīvinām //
ViPur, 5, 19, 11.2 yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate //
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 20, 4.1 kānta kasmānna jānāsi kaṃsenābhiniyojitām /
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 20, 18.1 kaṃsa uvāca /
ViPur, 5, 20, 23.2 āsannamaraṇaḥ kaṃsaḥ sūryodayamudaikṣata //
ViPur, 5, 20, 25.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
ViPur, 5, 20, 25.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ //
ViPur, 5, 20, 59.2 vārayāmāsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ //
ViPur, 5, 20, 70.1 kaṃso 'pi koparaktākṣaḥ prāhoccairvyāpṛtānnarān /
ViPur, 5, 20, 73.2 utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ //
ViPur, 5, 20, 74.2 kaṃsaṃ sa pātayāmāsa tasyopari papāta ca //
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 77.2 kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
ViPur, 5, 20, 78.1 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā /
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 5, 21, 5.2 kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ //
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
ViPur, 5, 22, 1.2 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
ViPur, 5, 29, 5.1 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī /
Abhidhānacintāmaṇi
AbhCint, 2, 134.2 kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 23.1 yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 10, 1, 10.2 bhrātaraṃ cāvadhītkaṃsaṃ māturaddhātadarhaṇam //
BhāgPur, 10, 1, 30.1 ugrasenasutaḥ kaṃsaḥ svasuḥ priyacikīrṣayā /
BhāgPur, 10, 1, 34.1 pathi pragrahiṇaṃ kaṃsamābhāṣyāhāśarīravāk /
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 10, 1, 57.1 kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ /
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 2, 7.3 anyāśca kaṃsasaṃvignā vivareṣu vasanti hi //
BhāgPur, 10, 2, 20.1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām /
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 3, 29.2 samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ //
BhāgPur, 10, 4, 14.1 tayābhihitamākarṇya kaṃsaḥ paramavismitaḥ /
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
BhāgPur, 10, 4, 29.1 tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ /
BhāgPur, 10, 4, 43.2 evaṃ durmantribhiḥ kaṃsaḥ saha saṃmantrya durmatiḥ /
BhāgPur, 10, 5, 19.2 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha //
Bhāratamañjarī
BhāMañj, 13, 1738.2 sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ /
BhāMañj, 16, 35.1 draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 80.2 kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ //
GarPur, 1, 15, 132.1 kaṃsasya nāśanastadvaddhastipo hastināśanaḥ /
GarPur, 1, 139, 50.1 ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ /
GarPur, 1, 139, 60.2 ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān //
GarPur, 1, 144, 6.1 cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
Ānandakanda
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 26, 191.2 śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
Haribhaktivilāsa
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
Haṃsadūta
Haṃsadūta, 1, 8.1 amarṣāt premerṣyāṃ sapadi dadhatī kaṃsamathane pravṛttā haṃsāya khamabhilaṣitaṃ śaṃsitumasau /
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 178.2 kaṃsāsuranihantāraṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 143, 5.1 narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau /
SkPur (Rkh), Revākhaṇḍa, 151, 19.2 cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata //
Sātvatatantra
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 144.2 kaṃsasainyasamucchedī vaṇigvipragaṇārcitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 146.1 kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 146.1 kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /