Occurrences

Vṛddhayamasmṛti
Liṅgapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Padārthacandrikā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 33.1 aindre sampadam āpnoti aiśānyāṃ sarvasiddhayaḥ /
Liṅgapurāṇa
LiPur, 1, 48, 18.1 mahodayā cottare ca aiśānyāṃ tu yaśovatī /
LiPur, 2, 21, 14.2 netrebhyaśceti caiśānyāṃ piṅgalebhyaḥ pravinyaset //
LiPur, 2, 22, 51.1 āgneyyāṃ ca tathaiśānyāṃ nairṛtyāṃ vāyugocare /
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 27, 70.2 vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ //
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
Viṣṇusmṛti
ViSmṛ, 86, 17.1 vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi /
Garuḍapurāṇa
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 16, 15.2 śyāmapiṅgalamaiśānyāmāgneyyāṃ dīkṣitaṃ yajet //
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 17, 5.1 aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
GarPur, 1, 32, 25.2 pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ //
GarPur, 1, 34, 47.1 viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet /
GarPur, 1, 39, 9.1 āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara /
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 39, 17.2 aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet //
GarPur, 1, 46, 15.1 gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 48, 9.1 aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām /
GarPur, 1, 48, 29.2 aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm //
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 133, 18.1 dadyāc carakyai caiśānyāmāgneyyāṃ ca vidārikām //
Kālikāpurāṇa
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 55, 67.1 aiśānyām agrahastena dvārapadmavivarjitam /
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 18.2 mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī //
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 4.0 aiśānyāṃ diśi //
Rasaratnākara
RRĀ, Ras.kh., 8, 129.2 mallikārjunadevasya aiśānyāṃ bhṛgupātanam //
Rasārṇava
RArṇ, 2, 108.2 varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.2 aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām /
ToḍalT, Caturthaḥ paṭalaḥ, 42.2 aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet //
Ānandakanda
ĀK, 1, 2, 120.1 yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake /
ĀK, 1, 12, 145.1 aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam /
Dhanurveda
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
Haribhaktivilāsa
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 2.2 bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 16.1 aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani /