Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā

Mahābhārata
MBh, 1, 58, 26.2 aiśvaryād bhraṃśitāścāpi saṃbabhūvuḥ kṣitāviha //
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 3, 58, 17.1 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite /
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 5, 34, 61.2 indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ //
MBh, 5, 68, 9.1 harṣāt saukhyāt sukhaiśvaryāddhṛṣīkeśatvam aśnute /
MBh, 5, 157, 8.2 na sphuṭeddhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca //
MBh, 12, 157, 13.1 kulājjñānāt tathaiśvaryānmado bhavati dehinām /
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 15, 13, 19.2 manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ //
Manusmṛti
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
Kūrmapurāṇa
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
Sāṃkhyakārikā
SāṃKār, 1, 45.2 aiśvaryād avighāto viparyayāt tadviparyāsaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 45.2, 6.0 tathaiśvaryād avighātaḥ //
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 16.2 yasminvinaṣṭe nṛpatiraiśvaryādavarohati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //