Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Paraśurāmakalpasūtra
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 237, 2.0 tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
Arthaśāstra
ArthaŚ, 1, 17, 52.2 anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Mahābhārata
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 34, 7.2 hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte //
MBh, 3, 38, 24.2 jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca /
MBh, 3, 66, 14.2 yathaiva hi mamaiśvaryaṃ damayanti tathā tava //
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 7, 160, 36.1 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam /
MBh, 9, 46, 27.3 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca //
MBh, 9, 60, 48.2 aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā //
MBh, 12, 76, 33.3 kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase //
MBh, 12, 82, 15.2 ātmanā prāptam aiśvaryam anyatra pratipāditam //
MBh, 12, 104, 31.2 yathā vividhavṛttānām aiśvaryam amarādhipa //
MBh, 12, 124, 58.3 trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho //
MBh, 12, 209, 7.2 yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam //
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 228, 14.2 jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ //
MBh, 12, 270, 27.1 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ /
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 270, 31.2 nivartate cāpi punaḥ katham aiśvaryam uttamam //
MBh, 12, 308, 73.1 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam /
MBh, 12, 313, 44.2 adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase //
MBh, 13, 2, 85.2 nirjitaśca tvayā mṛtyur aiśvaryaṃ ca tavottamam //
MBh, 13, 6, 15.1 artho vā mitravargo vā aiśvaryaṃ vā kulānvitam /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 18, 24.2 mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā /
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 146, 27.2 śakrādiṣu ca deveṣu tasya caiśvaryam ucyate //
MBh, 14, 37, 2.2 aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā //
Rāmāyaṇa
Rām, Ār, 48, 10.2 aiśvaryam abhisamprāpto vimānam iva duṣkṛtiḥ //
Rām, Su, 36, 43.2 aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 101, 10.2 vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Saundarānanda
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
Śvetāśvataropaniṣad
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
Amarakośa
AKośa, 1, 43.1 vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 116.2 āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 4, 3.1 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā /
BKŚS, 23, 123.2 jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti //
Kūrmapurāṇa
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 10, 39.1 jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 2, 49.2 nirguṇāmalarūpasya yattadaiśvaryamuttamam //
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
Liṅgapurāṇa
LiPur, 1, 6, 25.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ śaṃkarādiha /
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 35.2 etat ṣoḍaśakaṃ proktamāpyamaiśvaryamuttamam //
LiPur, 1, 9, 41.2 ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ //
LiPur, 1, 9, 44.1 aindram aiśvaryam ityuktametairuktaḥ purātanaḥ /
LiPur, 1, 9, 66.1 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca /
LiPur, 1, 36, 14.2 aiśvaryamāsanasyāsya pādarūpeṇa suvrata //
LiPur, 1, 64, 100.1 aṇimādiguṇaiśvaryaṃ mayā vatsa parāśara /
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 85, 186.1 rājyaiśvaryaṃ ca vijñānaṃ svargo nirvāṇa eva ca /
LiPur, 1, 88, 8.1 tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam /
LiPur, 1, 88, 10.2 taccāpi trividhaṃ jñeyamaiśvaryaṃ sārvakāmikam //
LiPur, 2, 9, 45.1 loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
LiPur, 2, 10, 13.2 svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ //
LiPur, 2, 27, 21.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
Matsyapurāṇa
MPur, 69, 2.2 kathamārogyamaiśvaryamanantamamareśvara /
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 72, 17.2 rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati //
MPur, 72, 22.2 paśyato'pi bhavedrūpamaiśvaryaṃ kimu kurvataḥ //
MPur, 74, 18.3 āyurārogyamaiśvaryamanantamiha jāyate //
MPur, 77, 1.3 āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate //
MPur, 145, 75.1 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
MPur, 154, 370.1 yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā /
MPur, 161, 87.2 aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 23, 14.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 24, 22.0 aiśvaryam īdṛśam ity arthaḥ //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 2, 3, 7.0 akṛtakaṃ cāsyaiśvaryam //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Sāṃkhyakārikā
SāṃKār, 1, 23.1 adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.22 aiśvaryam īśvarabhāvaḥ /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 48.2, 1.12 aṣṭavidham aiśvaryaṃ dṛṣṭānuśravikā viṣayā daśaiteṣām aṣṭādaśānām /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
Viṣṇupurāṇa
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 4, 24, 146.1 daśānanāvīkṣitarāghavāṇām aiśvaryam udbhāsitadiṅmukhānām /
ViPur, 5, 7, 59.2 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
YSBhā zu YS, 1, 24.1, 1.19 na ca tatsamānam aiśvaryam asti /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 116.2 yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.1 jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ /
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
Hitopadeśa
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Kathāsaritsāgara
KSS, 6, 2, 32.1 aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.3 sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
Rasārṇava
RArṇ, 18, 161.2 aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate //
Skandapurāṇa
SkPur, 2, 2.1 śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
SkPur, 25, 28.1 yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam /
Tantrasāra
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
Tantrāloka
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
TĀ, 8, 234.2 gandhādermahadantādekādhikyena jātamaiśvaryam //
Ānandakanda
ĀK, 1, 22, 24.1 gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate /
ĀK, 2, 2, 49.1 prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet //
Śukasaptati
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.1 āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 25.2 saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate //