Occurrences
Bījanighaṇṭu
Jaiminīya-Upaniṣad-Brāhmaṇa
Lalitavistara
Kāśikāvṛtti
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra
Bījanighaṇṭu
BījaN, 1, 34.1 jvāliny okāragā jñeyā bhīmākṣī caṇḍamālinī /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 13, 2.1 tā etasmin prāṇa okāre vācy akāre samāyan /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
Lalitavistara
LalVis, 10, 15.10 okāre oghottaraśabdaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.2 tasyaukāreṇa tadantavidhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Liṅgapurāṇa
LiPur, 1, 17, 76.2 okāraś ca tathaukāro dantapaṅktidvayaṃ kramāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 7.0 ekāraukārau ca pragṛhyau //