Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 17, 4.0 okaḥsārī vā indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Atharvaveda (Paippalāda)
AVP, 1, 60, 1.2 sapatni naśyatād ito dūraṃ gacchādhy okasaḥ //
AVP, 1, 60, 2.2 atho sapatnīṃ sāsahai yathā naśyāty okasaḥ //
AVP, 12, 1, 6.1 mahāvṛṣān mūjavata oka edhi paretya /
AVP, 12, 1, 7.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVP, 12, 1, 7.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 2, 2.2 vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ //
AVŚ, 5, 22, 5.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVŚ, 5, 22, 5.1 oko asya mūjavanta oko asya mahāvṛṣāḥ /
AVŚ, 6, 75, 1.1 nir amuṃ nuda okasaḥ sapatno yaḥ pṛtanyati /
AVŚ, 18, 3, 8.1 ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe /
Jaiminīyabrāhmaṇa
JB, 1, 74, 2.3 devā okāṃsi cakrira iti //
JB, 1, 74, 10.0 devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 214, 7.0 okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda //
JB, 1, 214, 7.0 okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda //
JB, 1, 214, 8.0 prāṇā ha khalu vā okāḥ //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 214, 16.0 tato vai so 'va sva okasy agacchat //
Jaiminīyaśrautasūtra
JaimŚS, 8, 16.0 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtaṃ devā okāṃsi cakrira iti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 22.0 tasmāt tāsāṃ puro janma pura okaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Ṛgveda
ṚV, 1, 15, 1.2 matsarāsas tadokasaḥ //
ṚV, 1, 30, 9.1 anu pratnasyaukaso huve tuvipratiṃ naram /
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 61, 5.2 vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam //
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 135, 9.2 dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ /
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 2, 19, 1.2 yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ //
ṚV, 2, 38, 5.1 nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ /
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 49, 6.2 mādayethāṃ tadokasā //
ṚV, 4, 50, 8.1 sa it kṣeti sudhita okasi sve tasmā iᄆā pinvate viśvadānīm /
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 33, 4.2 tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit //
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 7, 4, 8.2 adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ //
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 32, 4.2 tāṁ ā madāya vajrahasta pītaye haribhyāṃ yāhy oka ā //
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 69, 18.1 anu pratnasyaukasaḥ priyamedhāsa eṣām /
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 117, 4.2 apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 14.1 devā okāṃsi cakrire iti //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 64.0 oka ucaḥ ke //
Carakasaṃhitā
Ca, Sū., 6, 49.2 upaśete yadaucityādokaḥsātmyaṃ taducyate //
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 24, 3.2 deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ //
Ca, Vim., 1, 22.12 upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam /
Ca, Śār., 1, 124.1 atyādānam anādānam okasātmyādibhiśca yat /
Mahābhārata
MBh, 1, 98, 17.7 kruddhā mohābhibhūtāste sarve tatrāśramaukasaḥ /
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 3, 257, 9.2 hiṃsā ca mṛgajātīnāṃ vanaukobhirvanaukasām /
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 6, 114, 91.1 tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ /
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 12, 236, 2.2 saṃyogavratakhinnānāṃ vānaprasthāśramaukasām //
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 72, 39.1 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca /
Kumārasaṃbhava
KumSaṃ, 3, 34.1 tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim /
Kūrmapurāṇa
KūPur, 2, 44, 93.1 tataśca śāpaḥ kathito devadāruvanaukasām /
Matsyapurāṇa
MPur, 40, 5.2 anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ //
Suśrutasaṃhitā
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 26.1 oko gṛhaṃ piṭaṃ cālo valabhī candraśālikā /
Viṣṇupurāṇa
ViPur, 1, 5, 1.3 manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
ViPur, 2, 6, 36.1 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
ViPur, 5, 10, 16.2 dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ //
ViPur, 5, 10, 42.2 iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ /
ViPur, 5, 10, 44.2 tathā ca kṛtavantaste giriyajñaṃ vrajaukasaḥ /
ViPur, 5, 11, 20.2 vrajaukovāsibhirharṣavismitākṣairnirīkṣitaḥ //
ViPur, 5, 29, 15.2 tato jagāma maitreya paśyatāṃ dvārakaukasām //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 26.1 nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām /
BhāgPur, 2, 6, 14.1 anye ca vividhā jīvā jalasthalanabhaukasaḥ /
BhāgPur, 2, 8, 15.2 saritsamudradvīpānāṃ sambhavaścaitadokasām //
BhāgPur, 2, 10, 40.1 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 20, 16.2 sarvajīvanikāyauko yatra svayam abhūt svarāṭ //
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
Bhāratamañjarī
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 1360.2 ardhavipluṣṭavapuṣo vidrutāḥ kānanaukasaḥ //
BhāMañj, 13, 1495.1 vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 19.2, 4.0 iha ca sātmyaśabdenaukasātmyam abhipretam //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 2.0 okāditi abhyāsāt //
ĀVDīp zu Ca, Vim., 1, 20.5, 4.0 taditi okasātmyam //
ĀVDīp zu Ca, Vim., 1, 22.9, 7.0 okasātmyaṃ tu upayoktṛgrahaṇena gṛhītam //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //