Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 121.2 pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ //
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 163.1 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
TĀ, 4, 171.1 pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ /
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 5, 47.2 tato 'pi mānameyaughakalanāgrāsatatparaḥ //
TĀ, 5, 84.2 puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati //
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 125.2 pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ //
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //