Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Bhāvaprakāśa
Dhanurveda
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 4.3 ogha iva śāpān praṇudāt sapatnān /
Arthaśāstra
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
Avadānaśataka
AvŚat, 1, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 2, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 15.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 4, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 7, 14.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 8, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 9, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 10, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 12.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 20, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 22, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 10.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 10, 10.1 śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
Carakasaṃhitā
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Lalitavistara
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 10, 15.10 okāre oghottaraśabdaḥ /
Mahābhārata
MBh, 1, 15, 3.1 mahaughabalam aśvānām uttamaṃ javatāṃ varam /
MBh, 1, 16, 27.6 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire /
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 114, 31.8 dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ //
MBh, 1, 117, 18.1 tam akūjam ivājñāya janaughaṃ sarvaśastadā /
MBh, 1, 119, 2.2 ratnaughān dvijamukhyebhyo dattvā grāmavarān api //
MBh, 1, 119, 7.9 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām /
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 128, 4.8 tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 176, 18.1 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ /
MBh, 1, 181, 25.12 abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 1, 213, 39.8 bhadravatyai subhadrāyai dhanaugham upajahratuḥ /
MBh, 1, 213, 39.11 vividhaiścaiva ratnaughair dīptaprabham ajāyata /
MBh, 1, 213, 50.1 sa mahādhanaratnaugho vastrakambalaphenavān /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 1, 218, 18.2 sicyamāno vasaughaistaiḥ prāṇināṃ dehaniḥsṛtaiḥ /
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 1, 20.2 janaughasya rathaughasya yānayugyasya caiva hi /
MBh, 2, 11, 59.2 ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam /
MBh, 2, 18, 16.1 supraṇīto balaugho hi kurute kāryam uttamam /
MBh, 2, 30, 13.2 dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ //
MBh, 2, 30, 14.1 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam /
MBh, 2, 36, 11.1 taṃ balaugham aparyantaṃ rājasāgaram akṣayam /
MBh, 2, 45, 23.1 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa /
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 24, 6.2 tasthau ca tatrādhipatir mahātmā dṛṣṭvā janaughaṃ kurujāṅgalānām //
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 102, 22.1 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca /
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 180, 20.1 yadā janaughaḥ kurujāṅgalānāṃ kṛṣṇāṃ sabhāyām avaśām apaśyat /
MBh, 3, 185, 9.1 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 242, 9.1 svavīryārjitam arthaugham avāpya kurunandanaḥ /
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 3, 253, 6.1 te saindhavair atyanilaughavegair mahājavair vājibhir uhyamānāḥ /
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 297, 9.1 ekaikaśaścaughabalān imān puruṣasattamān /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 43, 7.2 śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ //
MBh, 4, 43, 14.1 aśvavegapurovāto rathaughastanayitnumān /
MBh, 4, 48, 19.1 kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ /
MBh, 4, 57, 17.1 prāvartayannadīṃ ghorāṃ śoṇitaughataraṅgiṇīm /
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 18.2 pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham //
MBh, 5, 47, 24.2 dāntair yuktaṃ sahadevo 'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ //
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 88, 27.1 tejorāśiṃ mahātmānaṃ balaugham amitaujasam /
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 121, 11.2 anekakratudānaughair arjitaṃ me mahat phalam //
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 132, 4.2 daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ //
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 5, 158, 21.1 nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam /
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 43, 82.2 aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ //
MBh, 6, 43, 82.2 aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ //
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 44, 39.1 rudhiraughapariklinnāḥ kliśyamānāśca bhārata /
MBh, 6, 49, 34.2 vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 19.1 gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ /
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 59, 3.1 taṃ balaugham aparyantaṃ devair api durutsaham /
MBh, 6, 59, 8.1 sa saṃvārya balaughāṃstān gadayā rathināṃ varaḥ /
MBh, 6, 59, 20.1 pradārayantaṃ sainyāni balaughenāparājitam /
MBh, 6, 67, 14.1 nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ /
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 79, 42.2 svasrīyau chādayāṃcakre śaraughaiḥ pāṇḍunandanau //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 42.1 prāvartata nadī ghorā śoṇitaughataraṅgiṇī /
MBh, 6, 85, 25.2 prāvartata nadī ghorā rudhiraughapravāhinī //
MBh, 6, 86, 74.1 tathā pattirathaughāśca hayāśca bahavo raṇe /
MBh, 6, 91, 29.1 pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ /
MBh, 6, 92, 58.1 niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ /
MBh, 6, 98, 26.2 śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan //
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 101, 29.2 mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ //
MBh, 6, 102, 9.1 sa samantāt parivṛto rathaughair aparājitaḥ /
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 106, 23.1 āgacchatastān samare vāryoghān prabalān iva /
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 13, 9.2 balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm //
MBh, 7, 13, 12.1 naranāgāśvasambhūtāṃ śaravegaughavāhinīm /
MBh, 7, 13, 39.2 mahatā sāyakaughena chādayāmāsa vīryavān //
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 19, 29.2 bhāradvājaṃ śaraugheṇa mahatā samavārayat //
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 27, 24.2 abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam //
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 30, 14.2 pravartatā balaughena mahatā bhārapīḍitā //
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 31, 46.1 tena bāṇasahasraughair gajāśvarathayodhinaḥ /
MBh, 7, 31, 52.1 tasya dīptaśaraughasya dīptacāpadharasya ca /
MBh, 7, 31, 52.2 śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 34, 8.1 mahaughāḥ salilasyeva girim āsādya durbhidam /
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 45, 24.2 śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā //
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 68, 24.1 tau ca phalgunabāṇaughair vibāhuśirasau kṛtau /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 68, 47.3 prāvartayannadīm ugrāṃ śoṇitaughataraṅgiṇīm //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 69, 64.1 nānāvidhaiśca śastraughaiḥ pātyamānair mahāraṇe /
MBh, 7, 70, 12.2 bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva //
MBh, 7, 70, 13.1 vārayāmāsa tān droṇo jalaughān acalo yathā /
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 71, 13.1 ayodhayaṃste ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ /
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 75, 5.1 āpatatsu rathaugheṣu prabhūtagajavājiṣu /
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 76, 24.1 śastraughānmahato muktau droṇahārdikyarakṣitān /
MBh, 7, 78, 31.2 padātyoghaiśca saṃrabdhaiḥ parivavrur dhanaṃjayam //
MBh, 7, 78, 32.2 astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau //
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 80, 37.2 adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ //
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 92, 13.1 sātvatena ca bāṇaughair nirviddhastanayastava /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 100, 9.2 raṇe 'bhavad balaughānām anyonyam abhidhāvatām //
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 7, 114, 37.1 karṇasya śarajālaughair bhīmasenasya cobhayoḥ /
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 128, 1.2 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa /
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 131, 123.1 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm /
MBh, 7, 132, 40.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 133, 11.2 bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm //
MBh, 7, 134, 19.1 sāyakaughena balavān kṣiprakārī mahābalaḥ /
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 44.2 chādayāmāsa bāṇaughaiḥ phalgunaṃ kṛtahastavat //
MBh, 7, 135, 28.2 chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat //
MBh, 7, 135, 38.2 nivārayantau bāṇaughaiḥ parasparam amarṣiṇau /
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 136, 13.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 137, 7.2 chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 142, 20.2 madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam //
MBh, 7, 143, 17.2 rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe //
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 146, 46.2 prāvartata nadī ghorā śoṇitaughataraṅgiṇī //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 150, 52.2 dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam //
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 172, 26.3 apatanta rathaughāśca tatra tatra sahasraśaḥ //
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 11, 10.2 nākampayata saṃhṛṣṭo vāryogha iva parvatam //
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 12, 71.2 vātoddhūtapatākena syandanenaughanādinā //
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 18, 17.2 nākampayata saṃrabdho vāryogha iva parvatam //
MBh, 8, 19, 5.2 abhyadravanta samare vāryoghā iva sāgaram //
MBh, 8, 19, 21.2 śastraughair mamṛduḥ kruddhā nādayanto diśo daśa //
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 35, 52.2 upāsarpata vegena jalaugha iva sāgaram //
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 2.2 gajaughāś ca mahārāja saṃsaktāḥ sma parasparam //
MBh, 8, 36, 31.1 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ /
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 42, 5.2 dadhāraiko raṇe karṇo jalaughān iva parvataḥ //
MBh, 8, 42, 6.2 yathācalaṃ samāsādya jalaughāḥ sarvatodiśam /
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 13.1 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ /
MBh, 8, 44, 2.1 dravamāṇe balaughe ca nirākrande muhur muhuḥ /
MBh, 8, 45, 9.2 cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm //
MBh, 8, 51, 96.1 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat /
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 55, 6.1 tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī /
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 56, 34.1 yathaughaḥ parvataśreṣṭham āsādyābhipradīryate /
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 59, 43.2 karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam //
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 8, 5.1 hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ /
MBh, 9, 9, 6.1 pāṇḍavānāṃ balaughastu śalyam āsādya māriṣa /
MBh, 9, 9, 23.2 śaraughān samyag asyantau jīmūtau salilaṃ yathā //
MBh, 9, 10, 50.1 tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām /
MBh, 9, 11, 31.2 rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ //
MBh, 9, 12, 17.2 madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat //
MBh, 9, 12, 23.2 gadāṃ ca sahadevena śaraughaiḥ samavārayat //
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 14, 36.1 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat /
MBh, 9, 15, 4.2 avākiraccharaugheṇa kṛtavarmāṇam eva ca //
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 16, 58.1 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava /
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 23, 49.3 tad balaugham amitrāṇām abhītaḥ prāviśad raṇe //
MBh, 9, 23, 55.1 asajjantastanutreṣu śaraughāḥ prāpatan bhuvi /
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 10, 6, 11.2 udadher iva vāryoghān pāvako vaḍavāmukhaḥ //
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 11, 15, 11.2 apaśyad etāñ śastraughair bahudhā parivikṣatān //
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 21, 2.2 śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 169, 17.2 suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati //
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 290, 67.1 punar ājanmalokaughaṃ putrabāndhavapattanam /
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 31, 38.1 astraiśca vividhākārai rathaughaiśca yudhiṣṭhira /
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 69, 13.2 alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 14, 83, 12.1 sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ /
MBh, 14, 91, 32.1 tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale /
MBh, 14, 91, 36.2 bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ //
MBh, 15, 20, 6.2 anekadhanaratnaugho yudhiṣṭhiramate tadā //
MBh, 15, 20, 11.2 annapānarasaughena plāvayāmāsa pārthivaḥ //
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
MBh, 15, 22, 3.2 visarjayāmāsa ca taṃ janaughaṃ sa muhur muhuḥ //
MBh, 15, 29, 26.1 sa bahir divasān evaṃ janaughaṃ paripālayan /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
Manusmṛti
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
Rāmāyaṇa
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Bā, 29, 11.2 āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan //
Rām, Bā, 76, 7.2 sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām //
Rām, Ay, 3, 31.2 yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ //
Rām, Ay, 5, 20.2 vyūhann iva janaughaṃ taṃ śanai rājakulaṃ yayau //
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 6, 27.1 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ /
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 14, 23.2 tasya niṣkramamāṇasya janaughasya samantataḥ //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 33, 6.2 uvāca paridhatsveti janaughe nirapatrapā //
Rām, Ay, 37, 19.1 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ /
Rām, Ay, 74, 4.1 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 87, 5.1 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
Rām, Ār, 24, 11.2 pratijagrāha viśikhair nadyoghān iva sāgaraḥ //
Rām, Ār, 25, 14.2 asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam //
Rām, Ār, 29, 19.1 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān /
Rām, Ār, 51, 18.1 nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
Rām, Ār, 60, 50.2 bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ /
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 27, 27.2 jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ //
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Su, 1, 12.1 tena pādapamuktena puṣpaugheṇa sugandhinā /
Rām, Su, 1, 50.1 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 34, 33.2 viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam /
Rām, Yu, 3, 8.2 vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca //
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 15.1 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan /
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 67.1 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ /
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 7, 5.1 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca /
Rām, Yu, 14, 21.1 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 31, 2.2 balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa //
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 36, 18.1 tān ardayitvā bāṇaughaistrāsayitvā ca vānarān /
Rām, Yu, 41, 33.3 timiraughāvṛtāstatra diśaśca na cakāśire //
Rām, Yu, 43, 21.1 tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ /
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 46, 11.1 vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ /
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 46, 24.1 sā mahī rudhiraugheṇa pracchannā saṃprakāśate /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Rām, Yu, 59, 78.1 tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ /
Rām, Yu, 59, 95.1 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Yu, 66, 6.1 bāṇaughair arditāścāpi kharaputreṇa vānarāḥ /
Rām, Yu, 66, 20.2 bāṇaughān asṛjat tasmai rāghavāya raṇājire //
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 67, 30.1 atimātraṃ śaraugheṇa pīḍyamānau narottamau /
Rām, Yu, 69, 16.1 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ /
Rām, Yu, 75, 32.1 bahūn avasṛjantau hi mārgaṇaughān avasthitau /
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 85, 11.1 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā /
Rām, Yu, 87, 14.1 rāvaṇasya ca bāṇaughai rāmavisphāritena ca /
Rām, Yu, 87, 21.1 tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 90, 23.2 ardayitvā śaraugheṇa mātaliṃ pratyavidhyata //
Rām, Yu, 91, 21.1 āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ /
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 101, 21.2 ratnaughād vividhāccāpi devarājyād viśiṣyate //
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 87, 13.1 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ /
Rām, Utt, 88, 7.2 taṃ janaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ //
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Rām, Utt, 91, 2.1 sa niryayau janaughena mahatā kekayādhipaḥ /
Rām, Utt, 91, 11.1 dhanaratnaughasampūrṇe kānanair upaśobhite /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Saundarānanda
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
SaundĀ, 14, 16.2 na tatsnehena yāvattu mahaughasyottitīrṣayā //
SaundĀ, 14, 17.2 na tatsnehena yāvattu duḥkhaughasya titīrṣayā //
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.2 pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ //
Amarakośa
AKośa, 1, 213.1 vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt /
AKośa, 2, 260.2 stomaughanikaratrātavārasaṃghātasaṃcayāḥ //
Amaruśataka
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bodhicaryāvatāra
BoCA, 1, 7.2 yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān //
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
BoCA, 9, 163.2 kleśaugho durnivāraścetyaho duḥkhaparamparā //
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 84.2 pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ //
BKŚS, 18, 231.1 gaṅgaughasyeva patatas tuṣāragirigahvare /
Divyāvadāna
Divyāv, 4, 40.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 5, 12.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 11, 65.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ /
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 80.2 yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 19, 102.1 anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ /
Harivaṃśa
HV, 23, 44.1 taṃsurogho 'pratirathaḥ subāhuś caiva dhārmikaḥ /
Kirātārjunīya
Kir, 3, 12.1 tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ /
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 4, 2.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ /
Kir, 7, 4.2 nemīnām asati vivartanai rathaughair āsede viyati vimānavat pravṛttiḥ //
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kir, 9, 28.1 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi /
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Kir, 14, 57.2 prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ //
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kir, 16, 12.1 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 25.2 ambhasām oghasaṃrodhaḥ pratīpagamanād iva //
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kūrmapurāṇa
KūPur, 1, 6, 24.1 tasyopari jalaughasya mahatī nauriva sthitā /
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 31, 12.2 smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati //
KūPur, 2, 6, 44.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
KūPur, 2, 43, 43.2 atyantasalilaughaiśca velā iva mahodadhiḥ //
Laṅkāvatārasūtra
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 102.1 ālayaughastathā nityaṃ viṣayapavaneritaḥ /
Liṅgapurāṇa
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 1, 96, 83.2 mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe //
LiPur, 2, 10, 46.2 pravṛttāni padārthaughaiḥ sahitāni samantataḥ //
LiPur, 2, 21, 35.2 tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam //
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 54, 13.1 pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyamaghaughavidhvaṃsakarāya tacca /
MPur, 57, 28.2 matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 68, 27.2 te te cānye ca devaughāḥ sadā pāntu kumārakam //
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 79, 14.1 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 99, 18.2 tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ /
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 152, 31.1 sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ /
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
MPur, 154, 381.1 praśāntāśeṣasattvaughaṃ navastimitakānanam /
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 163, 20.1 na ca taṃ cālayāmāsurdaityaughā devasattamam /
MPur, 172, 18.2 timiraughaparikṣiptā na rejuśca diśo daśa //
MPur, 172, 20.1 tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ /
MPur, 172, 31.1 mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam /
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //
MPur, 174, 5.1 devagandharvayakṣaughair anuyātaḥ sahasraśaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Nāradasmṛti
NāSmṛ, 2, 12, 56.1 oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati /
Nāṭyaśāstra
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
Suśrutasaṃhitā
Su, Sū., 35, 50.2 sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.26 tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 46.1 tasyopari jalaughasya mahatī naur iva sthitā /
ViPur, 1, 17, 34.2 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san /
ViPur, 2, 8, 111.1 vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam /
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 7, 2.2 tīrasaṃlagnaphenaughairhasantīmiva sarvataḥ //
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 20, 70.2 gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ //
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 6, 5, 41.1 niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ /
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
Viṣṇusmṛti
ViSmṛ, 43, 42.2 kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit //
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 205.2 drutaṃ vilambitaṃ madhyamoghastattvaṃ ghanaṃ kramāt //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 31.2 yathā nabhasi meghaugho reṇurvā pārthivo 'nile //
BhāgPur, 1, 8, 42.2 ratim udvahatādaddhā gaṅgevaugham udanvati //
BhāgPur, 1, 13, 6.1 mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 9, 48.2 aṅgasaṅgād utpulakāvasraughaṃ muhur ūhatuḥ //
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
BhāgPur, 4, 12, 11.1 sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan /
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 3, 31.1 smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim /
BhāgPur, 11, 7, 49.1 kālena hy oghavegena bhūtānāṃ prabhavāpyayau /
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 1, 404.2 prayayau kāntipūraughaiḥ pūrayantī taṭasthalīm //
BhāMañj, 1, 1068.2 tadutthairiva bhṛṅgaughairnṛpā malinatāṃ yayuḥ //
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 6, 378.1 irāvatā nijāstraughairhanyamānasya rakṣasaḥ /
BhāMañj, 7, 506.2 virejatuḥ sphuliṅgaughaiḥ kīṭaratnairivācalau //
BhāMañj, 7, 566.1 tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
BhāMañj, 9, 10.2 visrastarājahaṃsaughe khaḍgakhaṇḍotpalākule //
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Garuḍapurāṇa
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 155, 33.1 agādhe grāhabahule salilaugha ivārṇave /
Kathāsaritsāgara
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 112.2 tajjalaughena nītvā ca samudrāntarnyadhīyata //
KSS, 2, 4, 149.2 sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam //
KSS, 2, 5, 104.2 āruhya tasthau śākhāyāṃ pattraughacchannavigrahā //
KSS, 4, 1, 12.2 timiraughān aviralaiḥ karair iva marīcimān //
KSS, 5, 3, 28.2 manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot //
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
Kālikāpurāṇa
KālPur, 53, 22.1 ākāśagaṅgātoyaughaiḥ sadaiva sevitaṃ śubham /
KālPur, 54, 41.2 ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane //
KālPur, 56, 7.2 devaughakavacaṃ paścād devīdikkavacaṃ tathā //
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
KālPur, 56, 61.1 dhanaratnaughasampūrṇo vidyāvān sa ca jāyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.1 mahadādivikāraughapariṇāmasvabhāvakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.3 divyāmbhaḥ salilaughe ca //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.1 bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ /
Rasamañjarī
RMañj, 8, 26.2 palitānīha nihanyād gaṅgāsnāyīva narakaugham //
Rasaratnasamuccaya
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
Rasendracintāmaṇi
RCint, 8, 265.1 liptvā tadāśu dhānye ca palalaughe nidhāpayet /
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
Skandapurāṇa
SkPur, 10, 39.2 govṛṣavāham ameyaguṇaughaṃ satatamihenduvahaṃ praṇatāḥ smaḥ //
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 35.2 madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt //
Tantrāloka
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 121.2 pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ //
TĀ, 4, 155.1 vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā /
TĀ, 4, 163.1 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
TĀ, 4, 171.1 pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ /
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 5, 47.2 tato 'pi mānameyaughakalanāgrāsatatparaḥ //
TĀ, 5, 84.2 puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati //
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 125.2 pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ //
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //
Ānandakanda
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
Āryāsaptaśatī
Āsapt, 2, 136.1 ullasitaśītadīdhitikalopakaṇṭhe sphuranti tāraughāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 10.1, 4.0 svapnasya bhedaniṣṭhasya vikalpaughasya darśanam //
Bhāvaprakāśa
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
Dhanurveda
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
Gorakṣaśataka
GorŚ, 1, 78.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Haribhaktivilāsa
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 31.1 jatrūrdhvajātarogaughaṃ netir āśu nihanti ca /
HYP, Tṛtīya upadeshaḥ, 31.2 puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā /
HYP, Tṛtīya upadeshaḥ, 71.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Janmamaraṇavicāra
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
Kokilasaṃdeśa
KokSam, 1, 40.1 tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 12.1 māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 22.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /
Rasasaṃketakalikā
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
RSK, 4, 106.1 mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.1 tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 7, 10.2 vistīrṇopalatoyaughāṃ saritsaravivardhitām //
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 46.1 sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam /
SkPur (Rkh), Revākhaṇḍa, 22, 31.1 taṃ dṛṣṭvā putram āyāntaṃ śastraugheṇa parikṣatam /
SkPur (Rkh), Revākhaṇḍa, 37, 4.1 hastyaśvarathayānaughairmardayitvā varūthinīm /
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 51, 55.1 tato viprāya sā deyā sarvasasyaughamālinī /
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 94.2 unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 6.2 na ca saṃgamayāmāsa rudreṇāghaughahāriṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 48.3 syandanaughaiḥ samāyukto gajavājibhaṭaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 1.3 sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam //
SkPur (Rkh), Revākhaṇḍa, 109, 6.1 hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
SkPur (Rkh), Revākhaṇḍa, 209, 153.2 puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 220, 28.2 sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /
Yogaratnākara
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //