Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Mahābhārata
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 67, 34.2 saṃnipāte balaughānāṃ vītam ādadire gajāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 112, 130.1 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam /
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 100, 9.2 raṇe 'bhavad balaughānām anyonyam abhidhāvatām //
MBh, 7, 131, 20.2 āsīd rājan balaughānām anyonyam abhinighnatām //
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
Rāmāyaṇa
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Utt, 87, 13.1 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ /
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Matsyapurāṇa
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /