Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Kathāsaritsāgara

Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
Mahābhārata
MBh, 1, 119, 2.2 ratnaughān dvijamukhyebhyo dattvā grāmavarān api //
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 3, 185, 9.1 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ /
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 4, 43, 7.2 śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ //
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 49, 34.2 vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
MBh, 6, 59, 8.1 sa saṃvārya balaughāṃstān gadayā rathināṃ varaḥ /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 106, 23.1 āgacchatastān samare vāryoghān prabalān iva /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 31, 52.2 śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ /
MBh, 7, 35, 40.3 vyahanat sa padātyoghāṃstvadīyān eva bhārata //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 70, 13.1 vārayāmāsa tān droṇo jalaughān acalo yathā /
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 42, 5.2 dadhāraiko raṇe karṇo jalaughān iva parvataḥ //
MBh, 8, 43, 13.1 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ /
MBh, 9, 8, 5.1 hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ /
MBh, 9, 9, 23.2 śaraughān samyag asyantau jīmūtau salilaṃ yathā //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 10, 6, 11.2 udadher iva vāryoghān pāvako vaḍavāmukhaḥ //
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
Rāmāyaṇa
Rām, Bā, 29, 11.2 āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan //
Rām, Ār, 24, 11.2 pratijagrāha viśikhair nadyoghān iva sāgaraḥ //
Rām, Yu, 7, 5.1 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca /
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 59, 78.1 tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ /
Rām, Yu, 66, 20.2 bāṇaughān asṛjat tasmai rāghavāya raṇājire //
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 69, 16.1 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ /
Rām, Yu, 75, 32.1 bahūn avasṛjantau hi mārgaṇaughān avasthitau /
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 87, 21.1 tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
Bodhicaryāvatāra
BoCA, 1, 7.2 yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān //
Divyāvadāna
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Matsyapurāṇa
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
MPur, 172, 20.1 tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ /
Suśrutasaṃhitā
Su, Sū., 35, 50.2 sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //
Śatakatraya
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
Kathāsaritsāgara
KSS, 4, 1, 12.2 timiraughān aviralaiḥ karair iva marīcimān //
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /