Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kir, 2, 4.1 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām /
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 3, 41.1 lokaṃ vidhātrā vihitasya goptuṃ kṣatrasya muṣṇan vasu jaitram ojaḥ /
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 11, 73.1 grasamānam ivaujāṃsi sadasā gauraveritam /
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 29.1 sa tadojasā vijitasāram amaraditijopasaṃhitam /
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 17, 52.2 samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva //
Kir, 18, 7.1 abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā /